Digital Sanskrit Buddhist Canon

17 māndhātāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १७ मान्धातावदानम्
17 māndhātāvadānam |



evaṃ mayā śruṃtam | ekasmin samaye bhagavān vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat | vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ | upasaṃkramyānyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya | tatra bhagavānāyuṣmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakaṃ(bahupatrakaṃ) gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam | citro jambudvīpaḥ, madhuraṃ jīvitaṃ manuṣyāṇām | yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | evamukte āyuṣmānānandastūṣṇīm | dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupatrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam | citro jambudvīpaḥ, madhuraṃ jīvitaṃ manuṣyāṇām | yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | dvirapi trirapi āyuṣmānānandastūṣṇīm | atha bhagavata etadabhavat-sphuṭo'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīṃ yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātuṃ yathāpi tataḥ sphuṭo māreṇa pāpīyasā | tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha tvamānanda, anyataravṛkṣamūlaṃ niśritya vihara, mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya | sa māraḥ pāpīyān yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat-parinirvātu bhagavān | parinirvāṇakālasamayaḥ sugatasya | kasmāt tvaṃ pāpīyan evaṃ vadasi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya ? eko'yaṃ bhadanta samayaḥ -bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle'cirābhisaṃbuddhaḥ | so'haṃ yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamevaṃ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya | bhagavānevamāha-na tāvat pāpīyan parinirvāsyāmi, yāvanna me śrāvakāḥ paṇḍikā bhaviṣyanti vyaktā vinītā viśāradāḥ, alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ, alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ | vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtaṃ yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam | etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ, svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ | vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtaṃ yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam | tasmādahamevaṃ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya | alpotsukastvaṃ pāpīyan bhava | nacirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati | atha mārasya pāpīyasa etadabhavat-parinirvāsyate bata śramaṇo gautamaḥ | iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ ||



atha bhagavata etadabhavat-kastathāgatasya saṃmukhaṃ vaineyaḥ ? supriyo gandharvarājā subhadraśca parivrājakaḥ | tayosrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā | śakyaṃ śrāvakavaineyastathāgatena vinayituṃ na tu tathāgatavaineyaḥ śrāvakeṇa ||



atha bhagavata etadabhavat-yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam | atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutstraṣṭumārabdhaḥ | samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo'bhūdulkāpātā diśodāhāḥ | antarikṣe devadundubhayo'bhinadanti | samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni-puṣpavṛkṣāḥ śīrṇāḥ, ratnavṛkṣāḥ śīrṇāḥ, ābharaṇavṛkṣāḥ śīrṇāḥ, bhavanasahasrāṇi prakampitāni, sumeruśṛṅgāni viśīrṇāni, daivatāni vāditrabhāṇḍāni parāhatāni | atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate-



tulyamatulyaṃ ca saṃbhavaṃ bhavasaṃskāramapotsṛjanmuniḥ |

adhyātmarataḥ samāhito hyabhinatkośamivāṇḍasaṃbhavaḥ ||1||



samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato'ntikaṃ prakrāntā darśanāya vandanāya | bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni, dṛṣṭasatyāḥ svabhavanamanuprāptāḥ | samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo'nekāni ṛṣiśatasahasrāṇyāgatāni | te bhagavatā 'eta bhikṣavaścarata brahmacaryaṃ' pravrajitāḥ | tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | samanantarotsṛṣṭeṣvāyuḥ-saṃskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṃkrāntā bhagavato darśanāya | bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekairnāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ ||



athāyuṣmānānandaḥ sāyāhne'bhisaṃlayanādvyutthāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthād | ekāntasthita āyuṣmānānando bhagavantamidamavocat-ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya ? aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya | katame'ṣṭau ? iyamānanda mahāpṛthivī apsu pratiṣṭhitā, āpo vāyau pratiṣṭhitāḥ, vāyurākāśe pratiṣṭhitaḥ | bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti, āpaḥ kṣobhayanti, āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti | ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ | sa parittāṃ pṛthivīsaṃjñāmadhitiṣṭhati apramāṇāṃ cāpsaṃjñām | sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati | devatā maharddhikā bhavati mahānubhāvā | sāpi parittāṃ pṛthivīsaṃjñāmadhitiṣṭhati apramāṇāṃ cāpsaṃjñām | sāpyākāṅkṣamāṇā pṛthivīṃ cālayati | ayaṃ dvitīyo heturddhitīyaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda |yasmin samaye bodhisattvastuṣitāddevanikāyāccyuttvā mātuḥ kukṣimavakrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatrāmū sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānante- anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣerniṣkrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayā ābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye bodhisattvo'nuttaraṃ jñānamadhigacchati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye tathāgatastriparivartadvādaśākāraṃ dharmacakraṃ parivartayati, atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇābabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati, atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo'bhinadanti, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati | atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo'bhinadanti, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryacandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā, upapannāḥ, te tayā ābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya ||



athāyuṣmānānando bhagavantamidamavocat-yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi, ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti | bhagavānāha-evametadānanda, evametat | etarhi ānanda tathāgatena jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭāḥ | saṃmukhaṃ me bhadanta bhagavato'ntikācchrutaṃ saṃmukhamudgṛhītam-yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet, kalpāvaśeṣaṃ vā | bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | tiṣṭhatu bhagavān kalpam, tiṣṭhatu sugataḥ kalpāvaśeṣaṃ vā | tavaivānanda aparādhastavaiva duṣkṛtaṃ yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum, api tataḥ sphuṭo māreṇa pāpīyasā | kimanyasya ānanda bhāṣeta tathāgatastāṃ vācaṃ yā syād dvidhā ? no bhadanta | sādhu sādhu ānanda, asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā | gaccha tvamānanda, yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṃ saṃnipātaya | evaṃ bhadanta | āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt | ekāntasthita āyuṣmānānando bhagavantamidamavocat-yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti, sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ, yasyedānīṃ bhagavān kālaṃ manyate | atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ | upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat | niṣadya bhagavān bhikṣūnāmantrayate sma-anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam | viramantu tasmāt tarhi bhikṣavaḥ | etarhi vā me'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtaṃ yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam | etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtaṃ yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam | yaduta catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ | ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtaṃ yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam | āgamaya ānanda yena kuśigrāmakam | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt | bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati | athāyuṣmānānando bhagavantamidamavocat-nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksaṃbuddhā dakṣiṇena nāgāvalokitamavalokayanti | ko bhadanta hetuḥ, kaḥ pratyayo nāgāvalokitasya ? evametadānanda, evametat | nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti | idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam | na bhūya ānanda tathāgato vaiśālīmāgamiṣyati | parinirvāṇāya gamiṣyati mallānāmupavartanaṃ yamakaśālavanam | athānyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate -



idamapaścimakaṃ nātha vaiśālyāstava darśanam |

na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati ||2||



nirvāṇāya gamiṣyati mallānāmupavartanaṃ yamakaśālavanam | yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam, tadā anekābhirvaiśālīvananivāsinībhirdevatairaśrupātaḥ kṛtaḥ | sthavirānandaḥ kathayati-na bhagavannameghenaiva varṣāsu pravṛṣṭaḥ ? bhagavānāha-vaiśālivananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ | tā api devatā (?) vaiśālyāṃ śabdo niścāritaḥ-bhagavān parinirvāṇāya gacchati, na bhūyo bhagavān vaiśālīmāgamiṣyati | devatānāṃ śabdaṃ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṃkrāntāni | bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā, yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam | kaiścit pravrajitvā arhattvaṃ prāptam | kaiścicchrāvakabodhau cittamutpāditam | kaiścit pratyekāyāṃ bodhau cittamutpāditam | kaiścidanuttarāyāṃ samyaksaṃbodhau cittamutpāditam | kaiściccharaṇagamanaśikṣāpadāni gṛhītāni | yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā | sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat-paśya bhadanta yāvat tvam | bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni | anekābhyaḥ parvatakandaragiriguhābhyo'nekāni ṛṣiśatasahasrāṇyāgatāni | bhagavatā ete bhikṣavaḥ pravrajitāḥ | tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | anekāni vaiśālakāni prāṇiśatasahasrāṇi srotaāpattiphale pratiṣṭhāpitāni | kecit sakṛdāgāmiphale, kecidanāgāmiphale, kecit pravrājitāḥ | pravrajitvā arhattvaṃ prāptam | keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ | atra ānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam | yanmayā atīte'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā, yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya, ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ | tacchruṇu-



bhūtapūrvamānanda upoṣadho nāma rājā babhūva | upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ, tadyathā tūlapicurvā karpāsapicurvā | na kaṃcidābādhaṃ janayati | pakkaḥ sphuṭitaḥ | kumāro jāto'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ | upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi | sarvāsāṃ stanāḥ prasṛtāḥ | ekaikā kathayati-māṃ dhaya māṃ dhaya | mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā | māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā | anye kathayanti- kecinmādhāta iti saṃjānīte | māndhātasya kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ cakrāścyutāḥ | yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ | māndhātā janapadān gataḥ | janapadān gatasya pitā glānībhūtaḥ | sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva | tatastairamātyaiḥ saṃdeśo visarjitaḥ - pitā te glānībhūtaḥ | āgacchatu | devarājyaṃ pratīccha | tasyānāgacchataḥ pitā kālagataḥ | tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ-pitā te kāladharmaṇā saṃyuktaḥ | āgaccha, devarājyaṃ pratīcchasva | tato'sau saṃlakṣayati-yadi mama pitā kālagataḥ, kiṃ bhūyo'haṃ gacchāmīti ? tato bhūyaḥ saṃdeśo'bhyāgataḥ | āgaccha, devarājyaṃ pratīccha | sa kathayati-yadi mama dharmeṇa rājyaṃ prāpsyate, ihaiva rājyābhiṣeka āgacchatu | tataste amātyāḥ kathayanti- ratnaśilayā deva prayojanaṃ bhavati | tasya ca divaukaso nāma yakṣaḥ purojavaḥ | tena ratnaśilā ānītā | yadā ratnaśilā ānītā, tataste amātyā bhūyaḥ kathayanti-deva śrīparyaṅkenātra prayojanaṃ bhavati | tatastenaiva divaukasena śrīparyaṅka ānītaḥ | tataste amātyā bhūyaḥ kathayanti- devādhiṣṭhānamadhye'bhiṣekaḥ kriyate | sa kathayati-yadi mama dharmeṇa rājyaṃ prāpsyate, ihaivādhiṣṭhānamāgacchatu | tato'dhiṣṭhānaṃ svayameva tatpradeśaṃ gatam | svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā | paścāt te'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṃ gṛhītvā āgatāḥ | te kathayanti- abhiṣekaṃ deva pratīcchasva | sa kathayati-mama manuṣyāḥ paṭṭaṃ bandhiṣyanti ? yadi dharmeṇa rājyaṃ prāpsyate, amanuṣyāḥ paṭṭaṃ vandhantu | tato'manuṣyaiḥ paṭṭo baddhaḥ | tasya sapta ratnāni prādurbhūtāni, tadyathā-cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam | pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vaiśālīsāmantakena ramaṇīyaṃ vanakhaṇḍam | tatra pañca ṛṣiśatāni pañcābhijñāni dhyāyanti | tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti | śabdakaṇṭakāni ca dhyānāni | te ca pakṣiṇo'vatīryamāṇā avatīryamāṇāḥ śabdaṃ kurvanti | durmukho nāma ṛṣiḥ | sa kupitaḥ | tenoktam-bakānāṃ pakṣāṇi śīryantām | yadā teṣāṃ ṛṣikopena pakṣāṇi śīrṇāni, tataste pādoddhārakeṇa prasthitāḥ | sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ | yataste'mātyāḥ pṛṣṭāḥ -kasmāt pādoddhārakeṇa gacchanti ? paścāt te'mātyāḥ kathayanti -deva, śabdakaṇṭakāni dhyānānīti eteṣāṃ ṛṣikopena pakṣāṇi śīrṇāni | tato rājñā abhihitam-evaṃvidhā api ṛṣayo bhavanti, yeṣāṃ sattvānāmantike nāstyanukampā ? tato rājñā amātyāḥ saṃdiṣṭāḥ-gacchantu bhavantaḥ, ṛṣīṇāmevaṃ vadantu - tatra gacchata yatrāhaṃ na vasayā (sā ?) mīti | yatastairamātyaiḥ ṛṣayo'bhihitāḥ | rājā samādiśati - na mama rājye vastavyam | gacchantu bhavanto yatrāhaṃ na vasayā ( sā ?) mīti | tataste saṃlakṣayanti -eṣo'yaṃ caturdvīpeśvaraḥ | gacchāmo vayaṃ sumeruparikhaṇḍam | te tatra gatvā avasthitāḥ ||



rājño mūrdhātasyāmātyāścintakāstulakā upaparīkṣakāḥ | cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum | cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā | tairārabdhāni karṣaṇakarmāṇi kartum | yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ | yato rājñā abhihitam-kimete manuṣyāḥ kurvanti ? tatastairamātyai rājā abhihitaḥ - ete deva manuṣyāḥ śasyādīni kṛṣanti, tato oṣadhayo bhaviṣyanti | yataśca sa rājā kathayati- mama rājye manuṣyāḥ kṛṣiṣyanti ? tatastenoktam-saptāviṃśatibījajātīnāṃ devo varṣatu | sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ | rājñā mūrdhātena janapadāḥ pṛṣṭāḥ-kasyaitāni puṇyāni ? tairabhihitam -devasya cāsmākaṃ ca | yataste manuṣyāḥ karpāsavātānārabdhā māpayitum, bhūyo'pi ca rājñā mūrdhātena janapadānanusaṃsārya tena pṛṣṭāḥ | tato rājñā abhihitam- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam -deva, manuṣyāḥ karpāsavātān māpayanti | paścāt rājñā abhihitam-kasyārthe ? tairamātyairabhihitam - deva, vastrāṇāmarthe | tato rājñā tenoktam- mama rājye manuṣyāḥ karpāsavātān māpayiṣyantīti karpāsameva devo varṣatu | sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ | sa ca rājā janapadān pṛcchati | kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṃ ca | paścāt tena janena tatkarpāsaṃ kartitumārabdham | sa rājā kathayati- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam-deva sūtreṇa prayojanam | tato rājñā abhihitam-mama rājye manuṣyāḥ kartiṣyanti ? sūtrameva devo varṣatu | sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ | sa ca rājā kathayati-kasyaitāni puṇyāni? yataste kathayanti-devasya cāsmākaṃ ca | yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum | sa rājā kathayati- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam-deva, vastrāṇi vāpayanti, vastraiḥ prayojanam | yato rājā saṃlakṣayati-mama rājye manuṣyā vastrāṇi vāpayiṣyante ? vastrāṇyeva devo varṣatu | sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ | sa rājā kathayati- kasyaitāni puṇyāni ? te kathayanti- devasya cāsmākaṃ ca | yataḥ sa rājā saṃlakṣayati- manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti | atha rājño māndhātasyaitadabhavat | asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | santi me sapta ratnāni, tadyathā cakraratnaṃ hastiratnamaścaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | aho bata me'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet, ekakārṣāpaṇo'pi bahirna nipatet | sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam | ekakārṣāpaṇo'pi bahirna nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ | yataḥ sa rājā kathayati-kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṃ ca | yato rājā mūrdhātaḥ kathayati- kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti, mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat | api tu yo yuṣmākaṃ ratnairarthī, sa yāvadīpsitāni ratnāni gṛhṇātu ||



tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ | rājño mūrdhātasya divaukaso yakṣaḥ purojavaḥ | sa rājñā mūrdhātenoktaḥ - asti kiṃcidanyadvīpe nājñāpitaṃ yadvayamājñāpayema ? yataḥ paścāddivaukasenābhihitaḥ - asti deva pūrvavideho nāma dvīpaḥ, ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ | svayaṃ nu devo gatvā tamapyājñāpayet | atha rājño mūrdhātasyaitadabhavat -asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam | śrūyate atha khalu pūrvavideho nāma dvīpaḥ | yannvahaṃ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ | agamadrājā māndhātaḥ pūrvavidehadvīpam | pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe | samanuviṣṭavān rājā mūrdhātaḥ pūrvavidehaṃ dvīpam | tasya tatra samanuśāsataḥ ṣaṭ cakrāścyutāḥ | bhūyaḥ sa rājā divaukasaṃ yakṣamāmantrayati-asti divaukasa kiṃcidanyadvīpe nājñāpitam ? divaukasa āha-asti deva aparagodānīyaṃ nāma dvīpaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | yannu devastamapi gatvā samanuśāset | atha rājño mūrdhātasyaitadabhavat- asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | santi ca me sapta ratnāni | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarupiṇāṃ parasainyapramardakānām | vṛṣṭaṃ me saptāhamantaḥ-pure hiraṇyavarṣaṃ yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ | śrūyate aparagodānīyaṃ nāma dvīpaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | yannvahaṃ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ | agamadrājā māndhātā aparagodānīyaṃ dvīpam | anuśāsti rājā māndhātā aparagodānīyam | tasya samanuśāsataḥ ṣaṭ cakrāścyutāḥ | yataḥ sa rājā māndhātā divaukasaṃ yakṣaṃ pṛcchati-asti kaścidanyadvīpo divaukasa nājñāpitaḥ ? āgato'smi pūrvān | asti deva uttarakururnāma dvīpaḥ | kiṃ cāpi te manuṣyā amamā aparigrahāḥ | yannu devo gatvā svakaṃ bhaṭabalāgraṃ samanuśāset | atha rājño māndhātasyaitadabhavat-asti me jambudvīpaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | santi me sapta ratnāni | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam | śrūyate uttarakururnāma dvīpaḥ | kiṃcāpi te manuṣyā amamā aparigrahāḥ | yannvahaṃ tatrāpi gatvā svaṃ bhaṭabalāgraṃ samanuśāseyam | sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ | adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyan citropacitrān vṛkṣānāpīḍakajātān | dṛṣṭvā ca punardivaukasaṃ yakṣamāmantrayate sma-kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān | ete deva uttarakauravāṇāṃ manuṣyāṇāṃ kalpadūṣyavṛkṣāḥ, yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti | devo'pyatraiva gatvā kalpadūṣyāni prāvarītu | śrutvā ca punā rājā māndhātā amātyānāmantrayate-paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān ? evaṃ deva | ete grāmaṇya uttarakauravāṇāṃ mānuṣyāṇāṃ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti | yūyamapyatra gatvā kalpadūṣyayugāni prāvaradhvam | adrākṣīdrājā māndhātā sumerupārśvenānuyāyan śvetaśvetaṃ pṛthivīpradeśam | dṛṣṭvā ca punardivaukasaṃ yakṣamāmantrayate- kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam ? etaddeva uttarakauravakāṇāṃ manuṣyāṇāmakṛṣṭoptaṃ taṇḍulaphalaśāliṃ yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti | devo'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu | agamadrājā māndhātā uttarakurudvīpam | pratyaṣṭhādrājā māndhātā uttarakurau dvīpe | samanuśāsti rājā māndhātā uttarakurau dvīpe svakaṃ bhaṭabalāgram | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | atha rājā māndhātā divaukasaṃ yakṣamāmantrayate-asti kiṃcidanyadvīpamanājñāpitamiti ? nāsti deva | śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ | yannu devo devāṃstrāyastriṃśān darśanāyopasaṃkramet | atha rājño mūrdhātasyaitadabhavat-asti me jambudvīpam, ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | asti me sapta ratnāni | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam | samanuśiṣṭo me pūrvavideho dvīpaḥ | samanuśiṣṭo me aparagodānīyo dvīpaḥ | samanuśiṣṭaṃ me uttarakurudvīpe svakaṃ bhaṭabalāgram | śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ | yannvahaṃ devāṃstrāyastriṃśān darśanāyopasaṃkrameyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ |sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ | atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | nimiṃdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | īṣādhārāt parvatādyugaṃdhare parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | yugaṃdharāt parvatāduparivihāyasamabhyudgataḥ | tatra sumerupariṣaṇḍāyāṃ pañca ṛṣiśatāni dhyāpayanti | taiḥ sa rājā dṛṣṭa āgacchan | te kathayanti-ayamasau bhavantaḥ kalirājā āgacchati | tatra durmukho nāma ṛṣiḥ | tena gṛhyodakasyāñjaliḥ kṣiptaḥ | viṣkambhitaṃ bhaṭabalāgram | tasya cāgrataḥ pariṇāyakaratnamanuyāti | tena ṛṣayo'bhihitāḥ-



gacchatha brāhmaṇyako'yaṃ naitat sarvatra sidhyati |

mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ ||3||



atha rājā tasmin śāsane'bhyāgataḥ kathayati-kenaitadviṣkambhitaṃ bhaṭabalāgram ? tenoktam-ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam | paścād rājñā abhihitam-kimeṣāṃ ṛṣīṇāṃ sarvaṃ priyamiti ? pariṇāyakaratnenoktam - jaṭā ṛṣīṇāṃ sarveṣṭāḥ | tato rājñā abhihitam-ṛṣīṇāṃ jaṭāḥ śīryantām, mama ca bhaṭabalāgraṃ vihāyasā gacchatu | teṣāṃ ṛṣīṇāṃ jaṭāḥ śīrṇāḥ, rājñaśca mūrdhātasya bhaṭabalāgraṃ vihāyasena prasthitam | sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvamaśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi | abhirūpo darśanīyaḥ prāsādikaścatūratnamayaḥ | tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram | devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitāḥ-udakaniśritā nāgāḥ, karoṭapāṇayo devāḥ, mālādhārā devāḥ, sadāmattā devāḥ, catvāraśca mahārājānaḥ | tasya rājño mūrdhātasyodakaniśritairnāgairbalakāyo viṣkambhitaḥ | rājā ca mūrdhātastatsthānamāgataḥ | tenoktam-kenaitadbhaṭabalāgraṃ viṣkambhitam ? te kathayanti-deva, udakaniśritairnāgaiḥ | rājā kathayati-tiryañco mama yudhyanti ? tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu | tataste nāgā rājño mūrdhātasyāgrato'nuyāyino jātāḥ | teṣāṃ nāgānāmanusaṃyāyatāṃ karoṭapāṇayo devāḥ saṃprāptāḥ | yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam | rājñā mūrdhātenoktam-kenaitadbhaṭabalāgraṃ stambhitam ? te kathayanti-deva, ete karoṭapāṇayo devāḥ | etairbhaṭabalāgraṃ stambhitam | rājā mūrdhātaḥ kathayati-ete'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu | yataste'grataḥ pradhāvitāḥ | paścāt teṣāṃ nāgaiḥ sārdhaṃ dhāvatāṃ mālādhārā devāḥ saṃprāptāḥ | mālādhārairdevaiste pṛṣṭāḥ-kiṃ bhavanto dhāvataḥ ? te kathayanti-eṣa manuṣyarājā āgacchati | yatastaiḥ saṃbhūya nāgairdevaiśca punastadbalāgraṃ stambhitam | rājā ca māndhātastatsthānamanuprāptaḥ | tenoktam-kimetadbhavantaḥ ? te kathayanti-deva, mālādhārairdevaiḥ | rājā kathayati-mālādhārā devāḥ purojavā me bhavantu | yato mālādhārā devāstairnāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ | teṣāṃ dhāvatāṃ sadāmattakā devāḥ saṃprāptāḥ | sadāmattairdevaiḥ pṛṣṭāḥ-kiṃ bhavanto dhāvataḥ ? tairnāgaiḥ karoṭapāṇyādibhiśca devairabhihitāḥ-eṣa manuṣyarājā āgacchati| yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devairnāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam | rājā ca mūrdhātastatsthānamanuprāptaḥ | tenoktam-kimetadbhaṭabalāgraṃ viṣkambhitam ? te kathayanti-ete deva sadāmattā devāḥ | rājñā abhihitam-sadāmattā eva me devāḥ purojavā bhavantu | yataḥ sadāmattā devāstaiḥ sārdhaṃ devairnāgaiśvāgrataḥ pradhāvitāḥ | teṣāṃ dhāvatāṃ cāturmahārājikā devāḥ saṃprāptāḥ | tairūktam- kimetadbhavanto dhāvataḥ ? yato nāgādibhirdevairagrato'nuyāyibhirabhihitāḥ-eṣa manuṣyarājā āgacchati | catvāro mahārājānaḥ saṃlakṣayanti | puṇyamaheśākhyo'yaṃ sattvaḥ | nāsya śakyaṃ viroddhumiti | tatastaiścaturbhirmahārājaistrāyastriṃśānāmārocitam-eṣa bhavanto manuṣyarājā mūrdhāt āgacchati | trāyastriṃśā devāḥ saṃlakṣayanti-puṇyavipākamaheśākhyo'yaṃ sattvaḥ | nāsya viroddhavyam | argheṇāsya pratyudgacchāmaḥ | tataste trāyastriṃśā devā argheṇa pratyudgatāḥ | adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ megharājimivonnatām | dṛṣṭvā ca punardivaukasaṃ yakṣamāmantrayate-kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā ? eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti | devo'pyatra gatvā divyaiḥ pañjabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu | śrutvā ca punā rājā mūrdhāto'mātyānāmantrayate - paśyatha yūyaṃ grāmaṇyo nīlanīlāṃ vanarājiṃ megharājimivonnatām ? evaṃ deva | eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti | yūyamapi grāmaṇyo'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata | adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhan śvetaśvetamabhrakūṭamivonnatam | dṛṣṭvā ca punardivaukasaṃ yakṣamāmantrayate-kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam? eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā, yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti | devo'pyatra gamiṣyatu | śrutvā ca punaramātyānāmantrayate-paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam ? evaṃ deva | eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti | yūyamapi grāmaṇyo'tra gamiṣyatha | devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam | te prākārā ardhatṛtīyāni yojanānyucchrayeṇa | teṣu prākāreṣu caturvidhāḥ ṣo(kho) ḍakā māpitāḥ suvarṇamayā rūpyamayā vaiḍūryamayāḥ sphaṭikamayāḥ | ūrdhvī ekā nibaddhā saṃkramaṇakā | sudarśananagare'bhyantare bhūmibhāgo'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena vicitro mṛduḥ sumṛduḥ tadyathā tulapicurvā | karpāsapicurvā | prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ | vāyusaṃyogāśca paurāṇānyavakīryante, navāni puṣpāṇi samākīryante | sudarśane nagare ekonadvārasahasram | dvāre dvāre pañcaśatāni nīlavāsasāṃ yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham | sudarśanasya nagarasya vīthyaḥ ardhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāścandanavāripariṣiktā hemajālāvanaddhāḥ | sāmantakena vividhāḥ puṣkiriṇyo māpitāḥ | tā puṣkiriṇyaścaturvidhairiṣṭakaiścitāḥ suvarṇamayai rūpyamayaiḥ sphaṭikamayairvaiḍūryamayaiḥ | vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam | sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam | tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhirnikūjitāḥ | sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ, tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni | vividhaiḥ sthalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ | sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ | kalpadūṣyavṛkṣaiścaturvidhāni tuṇḍicelāni | taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādāddhaste prādurbhavanti | caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagāḥ guhyāḥ prakāśitāḥ | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhā vādyabhāṇḍavṛkṣā veṇuvallarisughoṣakāḥ | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhāpi ca sudhā, nīlā pītā lohitā avadātā | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādāt haste prādurbhavanti | madhu mādhavaḥ kādambarī pāripānam | gṛhāḥ kūṭāgārā harmyāḥ prāsādā svāsanakā avalokanakā saṃkramaṇakāḥ | nārīgaṇavirājitamapsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditamupetamannapānam | yatra trāyastriṃśāḥ krīḍanti ramante paricārayanti, svakaṃ puṇyaphalaṃ pratyanubhavanti | devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī, ardhapañcamāni yojanāni tasmānnagarīto'bhyudgatā | tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni, yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni, trayastriṃśatimaṃ śakrasya devānāmindrasya | teṣāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam | paścāddevāstrāyastriṃśā mūrdhātasya rājño'rghaṃ gṛhya pratyudgatāḥ | tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭāḥ, avaśiṣṭā bahiḥ sthitāḥ | yataḥ sa rājā mūrdhātaḥ saṃlakṣayati-yānyetānyāsanāni prajñaptakāni, etebhyo yadantimamāsanam, etanmama bhaviṣyati | atha rājño mūrdhātasyaitadabhavat-aho bata me śakro devānāmindro'rdhāsanenopanimantrayet | sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt | praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane | na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā, abhiprāyo vā nānākaraṇaṃ vā, yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ, nānyatra śakrasya devānāmindrasyānimiṣatena | rājño mūrdhātasya deveṣu trāyastriṃśeṣu tiṣṭhataḥ ṣaṭtriṃśāścakrāścyutāḥ | tatra ca teṣāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati | tatra yadyasurāḥ parājayante, paścādasurapuryāṃ dvārāṇi badhnanti | devānāmapi pañca rakṣāḥ parājayante | te'pi devapuryāṃ dvārāṇi badhnanti | teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ | yato rājñā mūrdhātena trāyastriṃśānāmuktam-kimetadbhavanto'tīva saṃbhramajātā devāḥ ? trāyastriṃśairuktam-etairasurairasmākaṃ pañca rakṣā bhagnāḥ, yato'smābhirdvārāṇi baddhāni | yato mūrdhātena rājñā uktam-ātmapuruṣāḥ,ānayantu bhavanto dhanuḥ | yatastasya dhanurānītam | tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ | tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ | asuraiḥ śrutaḥ | taṃ śrutvā asurā kathayanti-kasyaiṣa guṇaśabdaḥ ? taiḥ śrutam-rājño mūrdhātasyaiṣa guṇaśabdaḥ | te taṃ śabdaṃ śrutvā vismayamāpannāḥ | paścādrājā mūrdhāto nirgatastasmāddevanagarāt teṣāṃ devānāmasurairbhagnakānāṃ svaṃ ca kāyaṃ saṃnahya | dharmatā ca punareṣāṃ devāsurāṇāṃ yudhyatāṃ rathā vaihāyasena tiṣṭhanti | teṣāmanyonyaṃ na kasyacidadhiko vā hīno vā | rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgabhyoparisthitaḥ | paścāt te'surāḥ kathayanti - ka eṣo'smākamuparivihāyasamabhyudgataḥ ? yatastaiḥ śrutam- manuṣyarājā eṣa mūrdhāto nāma | paśvāt te saṃlakṣayanti- puṇyavipākamaheśākhyo'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati | jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṃ purīṃ praviṣṭāḥ | paścādrājā mūrdhātaḥ kathayati- kasya jayaḥ ? yato'mātyāḥ kathayanti devasya jayaḥ | sa rājā saṃlakṣayati-ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ | tasya rājño mūrdhātasyaitadabhavat-etadasti me jambudvīpaḥ, asti me sapta ratnāni, asti me sahasraṃ putrāṇām, vṛṣṭaṃ me'ntaḥpure saptāhaṃ hiraṇyavarṣam, samanuśiṣṭaṃ me pūrvavideham, samanuśiṣṭaṃ me'paragodānīyaṃ dvīpam, samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram, adhiṣṭhitaṃ me'sti devāṃstrāyastriṃśān, praviṣṭo'smi sudharmāṃ devasabhām, dattaṃ me śakreṇa devendreṇārdhāsanam | aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam | sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt | kharamābādhaṃ spṛṣṭavān | pragāḍhāṃ vedanāṃ maraṇāntikīm | atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ | upasaṃkramya rājānaṃ mūrdhātamidamavocan-bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ ? paripṛṣṭavantaḥ-rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtam ? saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet - kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam, teṣāmidaṃ syādvacanīyam-rājā bhavanto mūrdhātaḥ saptabhī ratnaiḥ samanvāgato'bhūt | catasṛbhiśca mānuṣikābhī ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ | atṛpta eva pañcānāṃ kāmaguṇānāṃ kālagataḥ ||



na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate |

alpāsvādān bahuduḥkhān kāmān vijñāya paṇḍitaḥ ||4||



api divyeṣu kāmeṣu ratiṃ naivādhigacchati |

tṛṣṇākṣaye rato bhavati samyaksaṃbuddhaśrāvakaḥ ||5||



parvato'pi suvarṇasya samo himavatā bhavet |

nālamekasya tadvittamiti vidvān samācaret ||6||



yaḥ prekṣati duḥkhamitonidānaṃ

kāmeṣu jātu sa kathaṃ ramate |

loke hi śalyamupādhiṃ viditvā

tasyaiva dhīro vinayāya śikṣet ||7||



yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti, tataste'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya | yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā-kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitaḥ, tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritāḥ, ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ | yāvacca ānanda mūrdhātaḥ kumārakrīḍāyāṃ krīḍitavān, yāvacca yauvarājyaṃ yāvacca mahārājyaṃ yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśānadhirūḍhaḥ, atrāntare caturdaśottaraṃ śakraśataṃ cyutam | śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇaṃ yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam | tena rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam | tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi ||



yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍhaḥ, evaṃvidhaṃ cittamutpāditam-aho bata me śakro devānāmindro'rdhāsanenopanimantrayet, kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva | yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam-yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam, kāśyapaḥ samyaksaṃbuddhastena kālena tena samayena śakro devānāmindro babhūva | maheśākhye sattve cittaṃ pradūṣitam, tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt, kharamābādhaṃ spṛṣṭavān, pragāḍhāṃ vedanāṃ maraṇāntikīm | yo'sau rājā mūrdhātaḥ, ahamevānanda tena kālena tena samayena | tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ | idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya saṃprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā, yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni | anekāni ṛṣiśatasahasrāṇi etabhikṣava iti pravrajitāni | tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam | anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ | anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ, kecit sakṛdāgāmiphale, kecidanāgāmiphale, kaiścit pravrajitvā'rhattvaṃ prāptam, kaiścit śrāvakabodhau, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau cittamutpāditāni, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni ||





bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti-kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭam ? bhagavānāha-



bhūtapūrvaṃ bhikṣavo'tīte'dhvani sarvābhibhūrnāma tathāgato'rhan loke utpanno vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān | tena khalu samayena anyataraḥ śreṣṭhidārako'cirapratiṣṭhitaḥ | tatra viṣaye dharmatā-yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate, sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate | sā ca bhartāramādāya svagṛhaṃ gacchati | sa ca śreṣṭhidārakaścatūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛhamanuprasthitaḥ | tasya gacchato'bhimukhaṃ sarvābhibhūḥ samyaksaṃbuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ | taṃ dṛṣṭvā dvātriṃśallakṣaṇālaṃkṛtamasecanakadarśanamatīva prasāda utpannaḥ | yato'sau prasādīkṛtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayaiḥ puṣpairavakirati | tāni sarvābhibhuvā samyaksaṃbuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni | tāni vitānaṃ baddhvā gacchato'nugacchanti, tiṣṭhatastiṣṭhanti | sa prasādajāto gāthāṃ bhāṣate -



anena dānena mahadgatena

buddho bhaveyaṃ sugataḥ svayaṃbhūḥ |

tīrṇaśca tārayeyaṃ mahājanaughān

atāritā ye pūrvakairjinendraiḥ ||8||



sarvābhibhūrme bhagavān maharṣi-

ravakīrṇaḥ puṣpaiḥ sumanoramaiśca |

praṇidhiśca me tatra kṛtā udārā

ākāṅkṣatā vā idamagrabodhim ||9||



tasyaiva karmaṇo vipākato me

prāptā hi me bodhiḥ śivā anuttarā |

vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ

mūrdhātasya rājño mahābalasya ||10 ||



tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti-kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtaṃ yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam, devāṃstrāyastriṃśānadhirūḍhaḥ ? bhagavānāha -



bhūtapūrvaṃ bhikṣavo'tīte'dhvani vipaśyī nāma tathāgato'rhan samyaksaṃbuddhaḥ loke utpannaḥ | atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ | atha vipaśyī samyaksaṃbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat | tatrānyataraścautkariko nāma vaṇik | bhagavantaṃ vipaśyinamasecanakadarśanarūpaṃ dṛṣṭvā adhikaḥ prasāda utpannaḥ | prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā | tato mudgāścatvāraḥ pātre patitāḥ, ekaḥ kaṇṭakamāhatya bhūmau patitaḥ | avaśiṣṭaṃ naivaṃ saṃprāptaṃ pātram, asaṃprāptā eva bhūmau patitāḥ | tato vaṇik prasādajātaḥ praṇidhiṃ karoti-



anena dānena mahadgatena

buddho bhaveyaṃ sugataḥ svayaṃbhūḥ |

tīrṇaśca tārayeyaṃ mahājanaughān

na tāritā ye pūrvakairjinendraiḥ ||11||



bhagavānāha-yo'sau otkariko vaṇik, ahameva tena kālena tena samayena | yanmayā vipaśyinaḥ samyaksaṃbuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā, tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitāḥ, tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam | yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitaḥ, tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ | sacedbhikṣavaḥ sa mudgaḥ pātre patito'bhaviṣyanna bhūmau, sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat | yo'sau otkariko vaṇik tena kālena tena samayena, sa eṣa rājā mūrdhātaḥ | yo mūrdhāto rājā, ahameva sa tena kālena tena samaye | yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti, tasmādbhavabodhiḥ | kiṃ karaṇīyam? buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne māndhātāvadānaṃ saptadaśamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project