Digital Sanskrit Buddhist Canon

16 śukapotakāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १६ शुकपोतकावदानम्
16 śukapotakāvadānam |



śrāvastyāṃ nidānam | tena khalu samayena anāthapiṇḍadena gṛhapatinā dvau śukaśāvakau pratilabdhau | tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau | tayoścāyuṣmānānando'bhīkṣṇamāgatya caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ karoti-yaduta idaṃ duḥkham, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipaditi | sthavirasthavirā api bhikṣavo'nāthapiṇḍadasya gṛhapaterniveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ | teṣāṃ kālānukālamupasaṃkrāmatāṃ tābhyāṃ śukaśāvakābhyāṃ nāmāni parijñātāni | yāvadapareṇa samayenāyuṣmān śāriputro'nāthapiṇḍadasya gṛhapaterniveśanamanuprāptaḥ | adrāṣṭāṃ tau śukaśāvakau āyuṣmantaṃ śāriputram | dṛṣṭvā antarjanamāmantrayataḥ-eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati, āsanamasya prajñāpayateti | evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayataḥ-eṣo'smākamācāryānanda āgacchati, āsanamasya prajñāpayateti | yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapaterniveśanamanuprāptaḥ | adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam | dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayataḥ-eṣa bhadanto bhagavānāgacchati, āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ | atha bhagavāṃstayoranugrahārthaṃ praviśya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavatā śukaśāvakau caturāryasatyasaṃprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau | atha bhagavān śukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ | tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau | vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya, namo dharmāya, namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau ||



atha bhagavānanyatamasmin pradeśe smitamakārṣīt | adrākṣīdāyuṣmānānando bhagavantaṃ smitaṃ prāviṣkurvantam | dṛṣṭvā ca punarbhagavantamidamavocat-nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe ? evametadānanda, evametat | nāhetupratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | dṛṣṭau tvayā ānanda tau śukaśāvakau ? dṛṣṭau bhadanta | tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau | tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau ||



atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan | aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto'nāthapiṇḍadasya gṛhapaterniveśane śukaśāvakau-namo buddhāya, namo dharmāya, namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā vyaparopitau iti | śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisāmayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan-iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvadanāthapiṇḍadasya gṛhapaterniveśane dvau śukaśāvakau-namo buddhāya, namo dharmāya, namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti | tayorbhadanta kā gatiḥ, kopapattiḥ, ko'bhisaṃparāyaḥ ? bhagavānāha-tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete, ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu, yāmeṣu, tuṣiteṣu, nirmāṇaratiṣu, paranirmitavaśavartiṣu deveṣūpapatsyete | tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścima ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete, dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ | evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam, kaḥ punarvādo dharmadeśanā dharmābhisamayo vā | tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyam ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne śukapotakāvadānaṃ ṣoḍaśam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project