Digital Sanskrit Buddhist Canon

11 aśokavarṇāvadānam

Technical Details
11 aśokavarṇāvadānam |



evaṃ mayā śrutam | ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām | tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ-pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyāḥ yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti | tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum | tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati- śīghramenaṃ vṛṣaṃ ghātaya, vayaṃ māṃsenārthina iti | sa kathayati - evaṃ kariṣyāmi, kiṃ tu muhūrtamudīkṣadhvamiti | tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate, cintayati ca-ko māṃ kṛcchrasaṃkaṭasaṃbādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti | sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati | bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanaiścāsya bhagavato'ntike cittamabhiprasannam | prasannacittaśca saṃlakṣayati-prāsādiko'yaṃ sattvaviśeṣaḥ | śakṣyatyeṣo mama prāṇaparitrāṇaṃ kartum | yannvahamenamupasaṃkrameyamiti | atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacittaḥ eṣo me śaraṇamiti sahasraiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayornipatya pādau jihvayā nileḍhumārabdhaḥ | sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ | tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat -kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam | jīvitenācchādayeti | sa kathayati- nāhaṃ bhadanta prabhavāmyenaṃ jīvitenācchādayitum | tatkasya hetoḥ ? mayā eṣa bahunā mūlyena krītaḥ | putradāraṃ ca me bahu poṣitavyamiti | bhagavānāha-yadi mūlyaṃ dīyate, pratimuñcasīti ? | sa kathayati-pratimokṣyāmi bhagavanniti | atha bhagavāṃllaukikacittamutpādayati-aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti | sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt | atha bhagavān śakraṃ devendramidamavocat-anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam | adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasarasraṃ vṛṣamūlyam | atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ | śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ ||



atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno'sthāt | atha bhagavān smitamakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣpaparāgapadmarāgavajravaidūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti | tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣāmevaṃ bhavati- kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati - na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannā iti| api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti | gāthādvayaṃ bhāṣante-



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ ||1||



yo hyasmin dharmavinaye apramattaścariṣyati |

prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati ||2|| iti |



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye'ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante | atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ ||



athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha-

nānāvidho raṅgasahasracitro

vaktrāntarānniṣkasitaḥ kalāpaḥ |

avabhāsitā yena diśaḥ samantā-

ddivākareṇodayatā yathaiva ||3||



gāthāṃ ca bhāṣate-

vigatodbhavā dainyamadaprahīṇā

buddhā jagatyuttamahetubhūtāḥ |

nākāraṇaṃ śaṅkhamṛṇālagauraṃ

smitamupadarśayanti jinā jitārayaḥ ||4||



tatkālaṃ svayamadhigamya dhīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām |

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ ||5||



nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayanti nāthāḥ |

yasyārthe smitamupadarśayanti dhīrā-

staṃ śrotuṃ samabhilaṣanti te janaughāḥ ||6|| iti ||



bhagavānāha -evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | dṛṣṭaste ānanda ayaṃ govṛṣaḥ ? dṛṣṭo bhadanta | eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate | vaiśravaṇasya mahārājasya putro bhaviṣyati | tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate | śakrasya devendrasya putro bhaviṣyati | tataścyutvā yāmeṣu deveṣūpapatsyate | yāmasya devasya putro bhaviṣyati | tataścyutvā tuṣiteṣu deveṣūpapatsyate | sa tuṣitasya devasya putro bhaviṣyati | tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate | sunirmitasya devaputrasya putro bhaviṣyati| tataścyutvā paranirmitavaśavartiṣu deveṣūpapatsyate| vaśavartino devaputrasya putro bhaviṣyati | tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati | tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti | tadyathā-cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam | pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇā parasainyapramardakānām | sa imāmeva samudraparyantāṃ mahāpṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati | so'pareṇa samayena dānāni datvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ...samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati, aśokavarṇo nāma pratyekabuddho bhaviṣyati | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha-kiṃ bhadanta anena govṛṣeṇa karma kṛtaṃ yena tiryagyonāvupapannaḥ, kiṃ karma kṛtaṃ yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati ? bhagavānāha - anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | govṛṣeṇa karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca |



na praṇaśyanti karmāṇi api kalpaśatairapi |

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||7||



bhūtapūrvamānanda atīte'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati, anyatamasmin vanaṣaṇḍe | tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ | sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni | teṣāmetadabhavat-ete hi pravrajitā mahātmānaḥ īdṛśeṣu sthāneṣvabhiramante | yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ, na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati | yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti, tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti | te'smākaṃ rājñaḥ samarpayiṣyanti | tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṣyati | kathamatra pratipattavyamiti ? ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ | sa kathayati-aghātayitvā etān kutaḥ kṣema iti ? taiste jīvitādvyaparopitāḥ | te caitatkarma kṛtvā pāpakamakuśalamekanavatikalpānapāyeṣūpapannāḥ | yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ | tatra yo'sau caurasteṣāṃ samādāpakaḥ, sa evāyaṃ govṛṣaḥ | tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ | yatpunaridānīṃ mamāntike cittaṃ prasāditam , tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati | evaṃ hi ānanda tathāgatānāṃ cittaprasādo'pyacintyavipākaḥ, kiṃ punaḥ praṇidhānam | tasmāttarhi ānanda evaṃ śikṣitavyaṃ yatstokastokaṃ muhūrtamuhūrtamantato'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam |



athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate-

aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ |

sukṛtenaiva vātsalyaṃ yasyedṛśamahādbhutam || 8 ||



āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ |

vyākṛtaśca bhave divye pratyekaśca jino hyasau || 9 || iti ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhāṣitamabhyanandan |

iti śrīdivyāvadāne'śokavarṇāvadānamekādaśamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project