Digital Sanskrit Buddhist Canon

10 meṇḍhakāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १० मेण्ढकावदानम्
10 meṇḍhakāvadānam |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchruḥ-kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtaṃ yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ, bhagavato'ntike satyāni dṛṣṭāni, bhagavāṃścaibhirārāgino na virāgita iti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | ebhiḥ karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca ||



na praṇaśyanti karmāṇi kalpakoṭiśatairapi |

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1||



bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskarogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ pālayati | tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā | trividhaṃ durbhikṣaṃ bhaviṣyati-cañcu śvetāsthi śalākāvṛtti ca | tatra cañcu ucyate-samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti | mṛtā nāma anena te bījakāyaṃ kariṣyantīti | idaṃ samudgakaṃ buddhvā cañcu ucyate | śvetāsthi nāma durbhikṣam-tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kkāthayanti, yāvat tānyasthīni śvetāni saṃvṛttānīti | tatastatkkāthaṃ pibanti | idaṃ śvetāsthi durbhikṣamityucyate | śalākāvṛttirnāma-tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kkāthayitvā pibanti| iyaṃ śalākāsaṃbaddhatvācchalākāvṛttirityucyate | tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam-śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ | naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṃ cañcu śvetāsthi ca | yeṣāṃ vo dvādaśavārṣikaṃ bhaktamasti, taiḥ sthātavyam | teṣāṃ nāsti, te yatheṣṭaṃ gacchantu | vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti | tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ | tena koṣṭhāgārika āhūya uktaḥ-bhoḥ puruṣa, bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti ? sa kathayati- ārya bhaviṣyatīti | sa tatraivāvasthitaḥ | samanantarānubaddhaṃ caitat durbhikṣam | tasya kośakoṣṭhāgārāḥ parikṣīṇāḥ | sarvaśca parijanaḥ kālagataḥ | ātmanā ṣaṣṭho vyavasthitaḥ | tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ | so'sya patnyā sthālyāṃ prakṣipya sādhitaḥ| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ| sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ | sa ca gṛhapatirātmanā ṣaṣṭho'vasthito bhoktum | sa ca pratyekabuddho'nupūrveṇa piṇḍapātamaṭan tasya gṛhapaterniveśanamanuprāptaḥ | sa tena gṛhapatinā dṛṣṭaścittaprāsādikaḥ kāyaprāsādikaśca | dṛṣṭvā ca punaḥ saṃlakṣayati-etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye | yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti | tena bhāryā abhihitā-bhadre, yo mama pratyaṃśastamahamasmai pravrajitāyānuprayacchāmīti | sā saṃlakṣayati- mama svāmī na paribhūṅkte, kathamahaṃ paribhokṣya iti | sā kathayati-āryaputra, ahamapi pratyaṃśamasmai prayacchāmi | evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ | tatastaiḥ sarvaiḥ saṃbhūya pratyekabuddhaḥ piṇḍakena pratipāditaḥ | kāyikī teṣāṃ mahātmanāṃ dharmadeśanā, na vācikī | sa vitatapakṣa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanāvarjanakarī ṛddhiḥ | te mūlanikṛttā iva drumāḥ pādayornipatya praṇidhānaṃ kartumārabdhāḥ |gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ-yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syuḥ-evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | patnī praṇidhānaṃ kartumārabdhā-yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam, sā śatenāpi paribhujyeta, sahasreṇāpi, na parikṣayaṃ gacchet, yāvanmayā prayogo'pratipraśrabdhaḥ, ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | putraḥ praṇidhānaṃ kartumārabdhaḥ -yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet, yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt, pūrṇa eva tiṣṭhet, mā parikṣayaṃ gacchet-evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | snuṣā praṇidhānaṃ kartumārabdhā-yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekasya gandhaṃ yojayeyam, śataṃ vā sahasraṃ vā gandhaṃ ghrāsyati, taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham-evaṃvidhānāṃ dharmāṇāṃ lābhinī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | dāsaḥ praṇidhānaṃ kartumārabdhaḥ-yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam, sapta sīrāḥ kṛṣṭāḥ syuḥ-evaṃvidhānāṃ dharmāṇāṃ ca lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | dāsī praṇidhānaṃ kartumārabdhā-evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam, sapta mātrāḥ saṃpadyeran-evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | taiścaivaṃ praṇidhānaṃ kṛtam | sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt saṃprasthitaḥ ||



tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati | tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā | sa ūrdhvamukho nirīkṣitumārabdhaḥ | paśyati taṃ pratyekabuddham | tasyaitadabhavat-kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryaramūlānyutpāṭitāni | balavatī āśā | tato'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati | sa patnīmāmantrayate-mama tāvat praṇidhānaṃ pūrṇam, yuṣmākamapīdānīṃ paśyāma iti | tato dāsyā dhānyānāmekāṃ mātrāmārabdhā parikarmayitum, sapta mātrāḥ saṃpannāḥ | patnyā ekasyārthāya sthālī sādhitā, sarvaistaiḥ paribhuktam, tathaivāvasthitā | prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam, tathaivāvasthitā | tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā | tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām-yo bhavanto'nnenārthī, sa āgacchatu iti| vārāṇasyāmuccaśabdo mahāśabdo jātaḥ | rājñā śrutam | kathayati- kimeṣa bhavanta uccaśabdo mahāśabda iti ? amātyaiḥ samākhyātam-deva, amukena gṛhapatinā kośakoṣṭhāgārāṇi uddhāṭitānīti | rājā tamāhūya kathayati-yadā sarva eva lokaḥ kālagataḥ, tadā tvayā kośakoṣṭhāgārāṇyuddhāṭitānīti | deva, kasya kośakoṣṭhāgārāṇyuddhāṭitāni? api tu adyaiva me bījamuptamadyaiva phaladāyakamiti | rājā pṛcchati-yathā katham? sa etat prakaraṇaṃ vistareṇārocayati | rājā kathayati-gṛhapate, tvayā asau mahātmā piṇḍakena pratipāditaḥ ? deva mayaiva pratipāditaḥ | so'bhiprasanno gāthāṃ bhāṣate-



aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam |

yatroptaṃ bījamadyaiva adyaiva phaladāyakam ||2|| iti ||



kiṃ manyadhve bhikṣavo yo'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī, ayameva meṇḍhako gṛhapatiḥ meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca | yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam, tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ, mamāntike dṛṣṭasatyāni | ahaṃ caibhiḥ pratyekabuddhakoṭīśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāttarhi evaṃ śikṣitavyam, yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyam ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne meṇḍhakāvadānaṃ daśamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project