Digital Sanskrit Buddhist Canon

9 meṇḍhakagṛhapativibhūtiparicchedaḥ

Technical Details
9 meṇḍhakagṛhapativibhūtiparicchedaḥ |



śrāvastyāṃ nidānam | tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti-meṇḍhako gṛhapatiḥ meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī | kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ ? sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati, sahadarśanādeva pūryante | evaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ | kathaṃ meṇḍhakapatnī ? sā ekasyārthāya sthālikāṃ sādhayati, śatāni sahasrāṇi ca bhuñjate | evaṃ meṇḍhakapatnī | kathaṃ meṇḍhakaputraḥ ? tasya pañcaśatiko nakulako kaṭyāṃ baddhastiṣṭhati | sa yadi śataṃ sahasraṃ vā parityajati, tadā pūrṇa eva tiṣṭhati, na parikṣīyate | evaṃ meṇḍhakaputraḥ | kathaṃ meṇḍhakasnuṣā ? sā ekasyārthāya gandhaṃ saṃpādayati, śatasahasrasya paryāptirbhavati | evaṃ meṇḍhakasnuṣā | kathaṃ meṇḍhakadāsaḥ ? sa yadaikaṃ halasīraṃ kṛṣati, tadā sapta sīrāḥ kṛṣṭā bhavanti | evaṃ meṇḍhakadāsaḥ | kathaṃ meṇḍhakadāsī mahāpuṇyā ? sā yadaikaṃ vastu rakṣati, tatsaptaguṇaṃ syāt | yadā ekamātraṃ pratijāgarti, tadā sapta mātrāḥ saṃpadyante | evaṃ meṇḍhakadāsī mahāpuṇyā ||



dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃġrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādhaprāptaḥ, kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ,ko'pāyaprāgbhāraḥ, kamahamapāyamārgādvayutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanaiaśvaryādhipatye pratiṣṭhāpayāmi, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya pakkāni vimocayeyam, kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam ||



apyevātikramedvelāṃ sāgaro makarālayaḥ |

na tu vaineyavatsānāṃ buddho velāmatikramet ||1||



sarvajñasaṃtānanivāsinī hi

kāruṇyadhenurmṛgayatyakhinnā |

vaineyavatsān bhavadurganaṣṭān

vatsān praṇaṣṭāniva vatsalā gauḥ ||2||



bhagavān saṃlakṣayati -ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati | tasya vaineyakālaṃ pakkamiva gaṇḍaṃ śastrābhinipātamavekṣate | yannvahaṃ bhadraṃkareṣu janapadeṣu cārikāṃ careyam | tatra bhagavānāyuṣmantamānandamāmantrayate - gaccha tvamānanda, bhikṣūṇāmārocaya-tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ cartum, sa cīvarakāṇi pratigṛhṇātu iti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati- tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ caritum, sa cīvarakāṇi pratigṛhṇātu iti| evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti ||



atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ, vṛṣabha iva gogaṇaparivṛtaḥ, siṃha iva daṃṣṭragaṇaparivāraḥ, haṃsarāja iva haṃsagaṇaparivṛtaḥ, suparṇa iva pakṣigaṇaparivṛtaḥ, vipra iva śiṣyagaṇaparivṛtaḥ, suvaidya ivāturagaṇaparivṛtaḥ, śūra iva yodhagaṇaparivṛtaḥ, deśika ivādhvagaṇaparivṛtaḥ, sārthavāha iva vaṇiggaṇaparivṛtaḥ, śreṣṭhīva paurajanaparivṛtaḥ, koṭṭarāja iva mantrigaṇaparivṛtaḥ, cakravartīva putrasahasraparivṛtaḥ, candra iva nakṣatragaṇaparivṛtaḥ, sūrya iva raśmisahasraparivṛtaḥ, dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ, virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ virūpākṣa iva nāgagaṇaparivṛtaḥ, dhanada iva yakṣagaṇaparivṛtaḥ, vemacittirivāsuragaṇaparivṛtaḥ, śakra iva tridaśagaṇaparivṛtaḥ, brahmeva brahmakāyikaparivṛtaḥ, stimita iva jalanidhiḥ, sajala iva jalanidhiḥ, vimada iva gajapatiḥ, sudāntairindriyairasaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇairaśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca | evamanekaguṇagaṇasamanvāgato buddho bhagavān janapadacārikayā bhadraṃkaraṃ nagaraṃ saṃprasthitaḥ | yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam, nirbhartsitā ānanditā devamanuṣyāḥ, toṣitāni sajjanahṛdayāni, tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ | tataḥ kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitāḥ | taiḥ śrutaṃ śramaṇa gautama āgacchatīti | śrutvā ca punarvyathitāste parasparaṃ kathayanti-pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ | sa yadīhāgamiṣyati, niyatamito'pi nirvāsayiṣyati | tadupāyasaṃvidhānaṃ kartavyamiti | te kulopakaraṇaśālā upasaṃkramya kathayanti-dharmalābho dharmalābhaḥ | te kathayanti-kimidam ? avalokitā gamiṣyāmaḥ | kasyārthāya ? dṛṣṭvā asmābhiryuṣmākaṃ saṃpattiḥ, yāvadvipattiṃ na paśyāmaḥ | āryakāḥ, asmākaṃ vipattirbhaviṣyati | bhavantaḥ, śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati | āryāḥ, yadyevam, yasminneva kāle sthātavyaṃ tasminneva kāle'smākaṃ parityāgaḥ kriyate | tiṣṭhata, na gantavyam | te kathayanti - kiṃ vayaṃ na tiṣṭhāmaḥ ? na yūyamasmākaṃ śroṣyatha | āryāḥ kathayata, śroṣyāmaḥ | te kathayanti-bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata | śādvalāni kṛṣata | sthaṇḍilāni pātayata | puṣpaphalavṛkṣaṃ chedayata | pānīyāni viṣeṇa dūṣayata | te kathayanti-āryāḥ, tiṣṭhata, sarvamanutiṣṭhāma iti | te'vasthitāḥ | tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ, śādvalāni kṛṣṭāni, sthaṇḍilāni pātitāni, puṣpaphalavṛkṣāśchinnāḥ, pānīyāni viṣadūṣitāni | tataḥ śakro devendraḥ saṃlakṣayati-na mama pratirūpaṃ yadahaṃ bhagavato'satkāramadhyupekṣeyam | yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekaiḥ duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam, sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati | yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti | tena vātabalāhakānāṃ devaputrāṇāmājñā dattā-gacchata bhadraṃkaranagarasāmantakena, viṣapānīyāni śoṣayata iti | varṣabalāhakānāṃ devaputrāṇāmājñā dattā-aṣṭāṅgopetasya pānīyasyāpūryateti | cāturmahārājikā devā uktāḥ -yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti | tato vātabalāhakairdevaputrairviṣadūṣitāni pānīyāni (śoṣitāni), varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni | cāturmahārājikairdevairbhadraṃkaranagarasāmantakaṃ sarvamāvāsitam | janapadā ṛddhāḥ sphītāḥ saṃvṛttāḥ | tīrthyairnagarajanakāyasametairavacarakāḥ preṣitāḥ-gatvā paśyata kīdṛśā janapadā iti | te gatāḥ paśyantyatiśayena janapadān ṛddhān sphītān | tata āgatya kathayanti-bhavantaḥ, na kadācidasmābhirevaṃrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti | tīrthyāḥ kathayanti-bhavantaḥ, vo yastāvadacetanān bhāvānanvāvartayati, sa yuṣmānnānvāvartayiṣyatīti ? kuta etat ? sarvathā avalokitā bhavantaḥ, apaścimaṃ vo darśanam, gacchāma iti | te kathayanti-āryāḥ, tiṣṭhata, kiṃ yuṣmākaṃ śramaṇo gautamaḥ karoti ? so'pi pravrajitaḥ, yūyamapi pravrajitā bhikṣācarāḥ | kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti ? tīrthyāḥ kathayanti- samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta - na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam | ya upasaṃkrāmati, sa ṣaṣṭikārṣāpaṇo daṇḍya iti | taiḥ pratijñātaṃ kriyākāraśca kṛtaḥ ||



tato ( bhagavān) janapadacārikāṃ caran bhadraṃkaraṃ nagaramanuprāptaḥ | bhadraṃkare nagare viharati dakṣiṇāyatane | tena khalu samayena kapilavastuno brāhmaṇadārikā bhadraṃkare nagare pariṇītā | tayā prākārasthayā bhagavānandhakāre dṛṣṭaḥ | sā saṃlakṣayati-ayaṃ bhagavān śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ | sa idānīmandhakāre tiṣṭhati | yadyatra sopānaṃ syāt, ahaṃ pradīpamādāyāvatareyamiti | tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam | tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti | atha bhagavāṃstāṃ dārikāmidamavocat-ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama, upasaṃkramyaivaṃ madvacanādārogyāpaya, evaṃ ca vada- gṛhapate, tvāmuddiśyāhamihāgataḥ, tvaṃ ca dvāraṃ baddhvā sthitaḥ | yuktametadevamatitheḥ pratipattuṃ yathā tvaṃ pratipanna iti ? yadi kathayati- gaṇena kriyākāraḥ kṛta iti, vaktavyaḥ-tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati | sa yadi śataṃ vā sahasraṃ vā vyayīkaroti, pūryata eva, na parikṣīyate | na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti? evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya saṃprasthitā | yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā | gatvā ca kathayati-gṛhapate bhagavāṃsta ārogyayati | sa kathayati-vande buddhaṃ bhagavantam | gṛhapate, bhagavānevamāha-tvāmevāhamuddiśyāgataḥ, tvaṃ ca dvāraṃ baddhvā avasthitaḥ | yuktametadevamatitheḥ pratipattuṃ yathā tvaṃ pratipanna iti ? sa kathayati-dārike, gaṇena kriyākāraḥ kṛtaḥ - na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam | ya upasaṃkrāmati, sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti | gṛhapate, bhagavān kathayati-tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati | sa yadi śataṃ vā sahasraṃ vā vyayīkaroti, pūryata eva, na parikṣīyate | na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ datvā āgantumiti ? sa saṃlakṣayati- na kaścidetajjānīte | nūnaṃ sarvajñaḥ sa bhagavān | gacchāmīti| sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā banditvā bhagavatāḥ purastānniṣaṇṇo dharmaśravaṇāya | tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam | sa dṛṣṭasatyaḥ kathayati-bhagavan, kimeṣo'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti ? bhagavānāha - gṛhapate, tvāmāgamya bhūyasā sarva eva janakāyo lābhīti | tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate -



yo draṣṭumicchati jinaṃ jitarāgadoṣaṃ

nirbandhamapratisamaṃ karuṇāvadātam |

so'niścareṇa hṛdayena suniścitena

kṣipraṃ prayātu dhanamasya mayā pradeyam ||3|| iti ||



janakāyaḥ kathayati-gṛhapate, śreyaḥ śramaṇasya gautamasya darśanam? sa kathayati-śreyaḥ | te kathayanti - yadyevam, gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva uddhāṭayatu | ko'tra virodhaḥ ? te kriyākāramuddhāṭya nirgantumārabdhāḥ | tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ | prākārasya khaṇḍaḥ patitaḥ | anekāni prāṇiśatasahasrāṇi nirgatāni, kānicit kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni | te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ | yāvadbhagavataḥ sāmantakena parṣat saṃnipatitā | atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni | bhagavato'ci(taści)raṃ dharmaṃ deśayato bhojanakālo'tikrāntaḥ | meṇḍhako gṛhapatiḥ kathayati- bhagavan bhaktakṛtyaṃ kriyatāmiti | bhagavānāha-gṛhapate, bhojanakālo'tikrānta iti | sa kathayati- bhagavan, kimakāle kalpate ? bhagavānāha- ghṛtaguḍaśarkarāpānakāni ceti | tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ - bhagavato'kālakhādyakāni śīghraṃ sajjīkuruteti | tairakālakāni sajjīkṛtāni | tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṃgho'kālakhādyakairakālapānakaiśca saṃtarpitaḥ | tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyaṃ yathābhavyatayā vinīya prakrāntaḥ ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne meṇḍhakagṛhapativibhūtiparicchedo navamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project