Digital Sanskrit Buddhist Canon

8 supriyāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ८ सुप्रियावदानम्
8 supriyāvadānam |



buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ | tatra khalu varṣāvāsaṃ bhagavānupagato jetavane anāthapiṇḍadasyārāme | atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇān saṃbahulān śrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm | atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ, yenāyuṣmānānandastenopasaṃkrāntāḥ | upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ | saṃbahulān śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm | atha te vaṇija utthāyāsanebhyaḥ ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan -kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti, yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe ? dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti, tadyātrikabhāṇḍaṃ samudānayanti | sa kathayati- buddhaṃ bhagavantaṃ kiṃ na pṛcchatha ? durāsadā hi buddhā bhagavanto duṣprasahāḥ | na śaknumo vayaṃ bhagavantaṃ praṣṭum | mamāpi bhavanto durāsadā hi buddhā bhagavanto duṣprasahāḥ | ahamapi na śaknomi bhagavantaṃ praṣṭum | yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ, kathaṃ bhadantānando jānīte'mukāṃ diśaṃ bhagavān gamiṣyatīti ? nimittena vā bhavantaḥ parikathayā vā | kathaṃ nimittena? yāṃ diśaṃ bhagavān gantukāmastato'bhimusvo niṣīdati, evaṃ nimittena | kathaṃ parikathayā ? teṣāṃ janapadānāṃ varṇaṃ bhāṣate, evaṃ parikathayā | kutomukho bhadantānanda bhagavān niṣīdati, katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate ? magadhābhimukho bhavanto bhagavān niṣīdati, māgadhakānāṃ janapadānāṃ varṣaṃ bhāṣate | api tu bhavanto'ṣṭādaśānuśaṃsā buddhacārikāyām | katame'ṣṭādaśa ? nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam | kālena ca kālaṃ divyāni rūpāṇi dṛśyante, divyāḥ śabdāḥ śrūyante, udārāścāvabhāsāḥ prajñāyante, ātmavyākaraṇāni ca śrūyante, dharmasaṃbhoga āmiṣasaṃbhogo'lpābādhā ca buddhacandrikā ||



atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ | dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti, nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti | asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayatesma - gaccha ānanda, bhikṣūṇāmārocaya-itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṃ janapadacārikāṃ cartum, sa cīvarakarma karotu | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-bhagavānāyuṣyanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati | yo yuṣmākamutsahate bhagavatā sārdhaṃ magadheṣu janapadeṣu cārikāṃ cartum, sa cīvarakarma karotu | atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ ||



atha saṃbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan -adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham, atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena | adhivāsayati bhagavān saṃbahulānāṃ śrāvastīnivāsināṃ vaṇijāṃ tūṣṇībhāvena | atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntāḥ ||



atha saṃprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham, atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati | adrākṣīttaccaurasahasraṃ bhagavantaṃ sārthaparivṛtaṃ bhikṣusaṃghapuraskṛtam | dṛṣṭvā ca punaḥ parasparaṃ kathayanti -gacchatu bhagavān saśrāvakasaṃghaḥ | śeṣaṃ sārthaṃ muṣiṣyāmaḥ | ityanuvicintya sarve javena prasṛtā yena sārthaḥ | bhagavatā abhihitaḥ-kimetadbhavantaḥ samārabdham? caurāḥ kathayanti-vayaṃ smo bhadanta caurā aṭavīcarāḥ | nāsmākaṃ kṛṣirna vāṇijyā na gaurakṣyam | anenopakrameṇa jīvikāṃ kalpayāmaḥ| gacchatu bhagavān saśrāvakasaṃghaḥ| śeṣaṃ sārthaṃ muṣiṣyāmaḥ| bhagavānāha-mamaiṣa sārthaḥ saṃniśritaḥ | api tu sakalasya sārthasya parigaṇayya suvarṇaṃ gṛhṇīdhvam | tathā bhavatviti caurasahasreṇa pratijñātam | asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam-iyanti śatāni sahasrāṇi ceti | tatasteṣāṃ caurāṇāṃ sārthaniṣkrayārthaṃ bhagavatā nidhānaṃ darśitam | tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam, avaśiṣṭaṃ tatraivāntarhitam | evaṃ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ ||



anupūrveṇa bhagavān rājagṛhamanuprāptaḥ | punarapi bhagavān sārthaparivṛto bhikṣusaṃghapuraskṛto rājagṛhāt śrāvastīṃ saṃprasthitaḥ | tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ | evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśādāgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam | saptamaṃ tu vāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śrāvastyā rājagṛhaṃ saṃprasthitaḥ | adrākṣīccaurasahasraṃ buddhaṃ bhagavantaṃ sārthavirahitaṃ bhikṣusaṃghaparivṛtam | dṛṣṭvā ca punaḥ parasparaṃ saṃlapanti-bhagavān gacchatu, bhikṣusaṃghaṃ muṣiṣyāmaḥ | tatkasya hetoḥ ? eṣo hi bhagavān suvarṇapradaḥ | ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ | bhagavatā cābhihitāḥ - vatsāḥ, mama ete śrāvakāḥ | caurāḥ kathayanti -jānāsyeva bhagavān -vayaṃ caurā aṭavīcarāḥ | nāsmākaṃ kuṣirna vāṇijyā na gaurakṣyam | anena vayaṃ jīvikāṃ kalpayāmaḥ | tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam, evaṃ coktāḥ -vatsāḥ, yāvadāptaṃ dhanaṃ gṛhṇītheti | tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam , avaśiṣṭaṃ tatraivāntarhitam | atha bhagavāṃstaccaurasahasraṃ yāvadāptaṃ dhanena saṃtarpayitvā tato'nupūrveṇa rājagṛhamanuprāptaḥ | tatasteṣāṃ caurāṇāṃ buddhirutpannā- yā kācidasmākaṃ śrīsaubhāgyasaṃpat, sarvāsau buddhaṃ bhagavantamāgamya | yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti | atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānāmekārakṣāṇāmekavīrāṇāmadvayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturodhottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānāmudārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānāmāryāṣṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trīrātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokaṃ vyavalokayanti - kasyānavaropitāni kuśalamūlānyavaropayāmi, kasyāvaropitāni vivardhayāmi, kaḥ kṛcchraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādhaprāptaḥ, kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ, kaṃ kṛcchrasaṃkaṭasaṃbādhāt parimocayāmi, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ, ko'pāyaprāgbhāraḥ, kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi, kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi, kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyam, ko hīyate ko vardhate |



apyevātikramedvelāṃ sāgaro makarālayaḥ |

na tu vaineyavatsānāṃ buddho velāmatikramet || 1||



yathā hi mātā priyamekaputrakaṃ

hyavekṣate rakṣati cāsya jīvitam |

tathaiva vaineyajanaṃ tathāgato

hyavekṣate rakṣati cāsya saṃtatim ||2||



sarvajñasaṃtānanivāsinī hi

kāruṇyadhenurmṛgayatyakhinnā |

vaineyavatsān bhavaduḥkhanaṣṭān

vatsān praṇaṣṭāniva vatsalā gauḥ ||3||



tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgataḥ tāṃ sālāṭavīmanuprāptaḥ | adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam | dṛṣṭvā ca punaścittānyabhiprasādya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādayornipatya bhagavantamidamavocan-adhivāsayatu asmākaṃ bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena| adhivāsayati bhagavāṃstasya caurasahasrasya tūṣṇībhāvena | atha caurasahasraṃ bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikān prakrāntam ||



atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya, bhagavato dūtena kālamārocayati -samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyase | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ | atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa | atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamamanītapātraṃ nīcatarāṇyāasanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam | dṛṣṭasatyāśca kathayanti- idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairneṣṭairna svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya | uddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpitā devamanuṣyeṣu, paryantīkṛtaḥ saṃsāraḥ, ucchoṣitā rudhirāśrusamudrāḥ, uttīrṇā aśrusāgarāḥ, laṅghitā asthiparvatāḥ | labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam | carema vayaṃ bhagavato'ntike brahmacaryam | tato bhagavatā brāhmeṇa svareṇābhihitāḥ - eta vatsāḥ, carata brahmacaryam | vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ-paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam | bhagavānāha-na bhikṣava etarhi, yathā atīte'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ, na ca śakitāḥ saṃtarpayitum | tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ | tacchruṇuta -



bhūtapūrvaṃ bhikṣavo'tīte'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam | priyamivaikaputrakamiva rājyaṃ kārayati | tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍate ramate paricārayati | atha anyatama udārapuṇyamaheśākhyaḥ sattvo'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ | pañcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme | katame pañca ? raktaṃ puruṣaṃ jānāti, kālaṃ jānāti ṛtuṃ jānāti, garbhamavakrāntaṃ jānāti, yasyāḥ sakāśādgarbho'vakrāmati taṃ jānāti, dārakaṃ jānāti dārikāṃ jānāti | saṃceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati| saceddārikā bhavati, vāmaṃ kukṣiṃ niśritya tiṣṭhati | sā āttamanāḥ svāmina ārocayati- diṣṭyā āryaputra vardhasva, āpannasattvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyati | so'pyāttamanāttamanā udānamudānayati- apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajātaḥ | kṛtyāni me kuryāt | bhṛtaḥ pratibharet | dāyādyaṃ pratipadyeta | kulavaṃśo me ciraṣṭhitikaḥ syāt | asmākaṃ cāpyatītakālagatānāmuddiśya dānāni datvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet-idaṃ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati-uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇairvaidyaprajñaptairāhārairnātiśītairnātyuṣṇairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu-kairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ | hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim | na cāsyākiṃcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya | sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagnabalaḥ | tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātaḥ mahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti-kiṃ bhavatu dārakasya nāma ? ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ | tadbhavatu dārakasya nāma supriya iti | supriyo dārako'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam ||



yadā mahān saṃvṛttastadā lipyāmupanyastaḥ | saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām | nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijñaḥ uddhaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto'gnikalpa iva jñānena | sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni, tadyathā-hastigrīvāyāṃ aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām | pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ | dharmatā caiṣā- na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate | athāpareṇa samayena priyasenaḥ sārthavāho glānībhūtaḥ | sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyairūpasthīyamāno hīyata eva ||



sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |

saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam ||4||



iti sa kāladharmeṇa saṃyuktaḥ | kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve'bhiṣiktaḥ | tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā-sarvasattvā mayā dhanena saṃtarpayitavyāḥ | alpaṃ ca deyaṃ bahavaśca yācakāḥ | tato'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam | atha supriyo mahāsārthavāhaḥ saṃlakṣayati- alpaṃ ca deyaṃ bahavaśca yācakāḥ | tato'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam | yannvahaṃ sāmudraṃ yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahāriakaḥ | tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ | tato'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ saṃprasthitaḥ | aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ | tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ | supriyeṇa ca sārthavāhenāvalokyābhihitāḥ - kimetadbhavantaḥ samārabdham ? caurāḥ kathayanti-sārthavāha, tvamekaḥ svastikṣemābhyāṃ gaccha, avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ | sārthavāhaḥ kathayati-mamaiṣa bhavantaḥ sārthaḥ saṃniśritaḥ | nārhanti bhavanto muṣitum | evamuktāścaurāḥ kathayanti-vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ | nāsmākaṃ kṛṣirna vāṇijyā na gaurakṣyam | anena vayaṃ jīvikāṃ kalpayāmaḥ | teṣāṃ supriyaḥ sārthavāhaḥ kathayati-sārthasya mūlyaṃ bhavanto gaṇyatām | ahameṣāmarthe mūlyaṃ dāsyāmīti | tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti -iyanti śatāni sahasrāṇi ceti | tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṃ dravyamanupradattam | caurasakāśāt sārthaḥ paritrātaḥ | evaṃ dvistriścatuḥpañcaṣaḍvārān tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam | yāvat saptamaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ | tataḥ saṃsiddhayānapātro'bhyāgato'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ | tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ | supriyeṇa ca sārthavāhenāvalokyābhihitāḥ-supriyo'haṃ bhavantaḥ sārthavāhaḥ| caurāḥ kathayanti-jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ | nāsmākaṃ kṛṣirna vāṇijyaṃ na gaurakṣyam | anena vayaṃ jīvikāṃ kalpayāmaḥ | tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam | supriyo mahāsārthavāhaḥ saṃlakṣayati - ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti | mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti | so'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum | kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ ||



atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati-mā tvaṃ sārthavāha khedamāpadyasva | ṛddhiṣyati te praṇidhiriti | asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ | santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi | yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet, evamimāṃ mahatīṃ pratijñāṃ pratinistareta | iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā, prāgeva manuṣyabhūtasya | ityuktvā sā devatā tatraivāntarhitā | na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum-katarasyāṃ diśi badaradvīpaḥ, kathaṃ vā tatra gamyata iti | atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat-aho bata me sā devatā punarapi darśayet, diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ | atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramanāmanikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha- mā tvaṃ sārthavāha khedamāpadyasva | asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ, uccaiśca pragṛhītāśca sapta ca mahānadyaḥ | tān vīryabalena laṅghayitvā antaroddānamanulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairaṃbhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkuḥ ayaskilamaṣṭādaśavakro nadīślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā | anulomo pratilomo nāma mahāsamudraḥ | anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti | tatra yo'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudramavatarati | sa yanmāsena gacchati, tadekena divasena pratyāhriyate | evaṃ dviḥ triḥ | hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate, evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati, nistarati, abhiniṣkramati | anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvataḥ | anulomapratilome mahāparvate'manuṣyāvacarite'nulomapratilomā nāma vāyavo vānti, yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate | sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam | sacedetaṃ vidhimanutiṣṭhate, nāsya saṃmoho bhavati, svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam | sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate, labdhvā vā na gṛhṇāti, sa ṣaṇmāsān muhyati, unmādamapi prāpnoti, ucchritya vā kālaṃ karoti | anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ | tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate | tatra yo'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plabamāsthāya āvartaṃ mahāsamudramavarati | sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate | yojanaṃ gatvā dvitīye āvarte unmajjate | sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate | evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate, yojanaṃ gatvā unmajjate | evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati | āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato'manuṣyāvacaritaḥ | tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ | tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati | sā nāgaparigṛhītā tiṣṭhati | sa khalu nāgo divā svapiti rātrau carati | tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā | gṛhītvā netre añjayitvā śarasi baddhvā samālabhya āvartaḥ parvato'dhiroḍhavyaḥ | sacedetāṃ vidhimanutiṣṭhati, svastikṣemeṇātikrāmati āvartaṃ parvatamaviheṭhitaḥ śaṅkhanābhena rākṣasena | sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ vā na labhate, labdhāṃ vā na gṛhṇāti, tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati | āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ | gambhīro'yaṃ gambhīrāvabhāsaḥ | nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ | sacet svapiti, vivṛtānyasya netrāṇi bhavanti, tadyathā acirodito bhāskaraḥ | audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato'śanyāṃ ca sphūrjatyāṃ śabdaḥ | yadā jāgarti, nimīlitānyasya bhavanti netrāṇi | tatra tena puruṣeṇa tasmādeva samudrakūlānmahāmakarināmauṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam | sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ vā na labhate, labdhāṃ vā na gṛhṇāti, tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati, cittaṃ vā kṣipati, sarveṇa vā sarvaṃ jīvitādvyaparopayati | nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ | tatra nīlagrīvo nāma rākṣasaḥ prativasati pañcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ | nīlodo mahāparvata ekanīlo'khaṇḍo'cchidro'suṣiraḥ saṃvṛta ekaghanaḥ | apīdānīmanimiṣaṃ paśyato netrāṇi vyābādhayate, mūrcchāṃ ca saṃjanayati | tasyopariṣṭādyojanamātre'moghā nāmauṣadhī vicitrarūpā | sā nāgaparigṛhītā tiṣṭhati | sa khalu nāgo dṛṣṭiviṣo'pi śvāsaviṣo'pi sparśaviṣo'pi daṃṣṭrāviṣo'pi | yadā svapiti, tadā dhūmāyate | yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate, sa pañcatvamāpadyate | tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhī grahītavyā | gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato'bhiroḍhavyaḥ | timiraṃ na bhaviṣyati, mūrcchā ca na bhaviṣyati | na cāsya guhyakāḥ śarīre prahariṣyanti| sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ vā na labhate, labdhāṃ vā na gṛhṇāti, tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati | nīlodaṃ parvataṃ samatikramya vairambho nāma mahāsamudraḥ | vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate, yatrāgatirmakarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām | tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā | tasyāstāmrāṭavyā madhye mahat sālavanaṃ mahaccodapānam | tatra tāmrākṣo nāma ajagaraḥ prativāsati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ pañcayojanāyāmaḥ | sa ṣaṇmāsān svapiti | yadā svapiti, tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati, yadā jāgarti, alpāsya lālā bhavati | tasyopariṣṭānmahān veṇugulmaḥ | tasmin veṇugulme mahatyaśmaśilā | tāṃ vīryabalena utpāṭya guhā | tasyāṃ guhāyāṃ saṃmohanī nāmāṣaidhī | sā rātriṃdivasaṃ prajvalati | tāṃ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam | sacedetāṃ vidhimanutiṣṭhati, svastikṣemābhyāmatikramya aviheṭhitastāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam | mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ | tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṣāranadyaḥ | tāsāṃ tīre mahāśālmalīvanam | tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam | sacet spṛśet, tadaṅgaṃ śīryate | sapta kṣāranadīḥ samatikramya triśaṅkurnāma parvataḥ | triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ | tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikramitavyam | triśaṅkuparvatamatikramya triśaṅkurnāma nadī | triśaṅkuvo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake'ntargatāstiṣṭhanti | tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyamaspṛśatā pānīyam | sacet patati, tatraivānayena vyasanamāpadyate | yathā triśaṅkuḥ parvataḥ, evaṃ triśaṅkukā nāma nadī | evamayaskilaḥ parvato'yaskilā nāma nadī | ayaskilānadīmatikramya aṣṭādaśavakro nāma parvataḥ | ucchritaśca sarvataḥ saṃvṛto'dvārakaśca | asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam | aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṃvṛtā ca| tatra vetrapāśaṃ baddhvā atikramitavyam| sacet patati, anayena vyasanamāpadyate | aṣṭādaśavakrikāṃ nadīmatikramya ślakṣṇo nāma parvataḥ | ślakṣṇaḥ parvato mṛdurucchrito'dvārakaśca | na cāsya kiṃcinnistaraṇam | tatrāyaskīlānāṃ koṭyātikramitavyam | ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā | saṃvṛtā ca sā nadī | tatra vetrapāśān baddhvā atikramitavyam | sacet patati, anayena vyasanamāpadyate | ślakṣṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate | yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante, pañcatvamāpadyante | dhūmanetraḥ parvata ucchrito mahāprapāto'dvārakaśca | tatra tena puruṣeṇa guhā paryeṣitavyā | guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam | sā ca khalu guhā āśīviṣaparipūrṇā tiṣṭhati | te khalu āśīviṣā dṛṣṭiviṣā api, sparśaviṣā api | dhūmanetrasya parvatasyopariṣṭānmahadudakapalvalam | tasminnudakapalvale mahatyaśmaśilā | tāṃ vīryabalenotpāṭya guhā | tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ | tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā | auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti | evaṃ hi tasmāt parvatānnistaraṇaṃ bhaviṣyati | dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ | auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ | saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ | tīkṣṇagandhā nāma tatrāśīviṣāḥ | tatra tena puruṣeṇa māṃsapeśyanveṣitavyā | tāsāmāśīviṣanadīnāṃ tīre śālmalīvanam | tataḥ śālmalīphalakaiḥ plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍhavyam | tatastā āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti | saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ, uccaśca pragṛhītaśca | so'dhiroḍhavyaḥ | tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam | rohitakān janapadān ṛddhāṃśca kṣemāṃśca subhikṣāṃśca ākīrṇabahujanamanuṣyāṃśca | rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam | vīṇā vallikā mahatī sughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsaṃpannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇignisevitam | yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī | sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati, nimittāni ca darśayiṣyati | yathoktaṃ ca vidhimanuṣṭhāsyasi, na ca khedamāpatsyase | evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi | iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā, prāgeva manuṣyabhūtānām ||



ityuktvā sā devatā tatraivāntarhitā | atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati-nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati | yadi tāvat sādhitā, duṣkarakārikā iyaṃ devatā | atha sādhyamānā, dṛṣṭvāḥ paramaduṣkarakārakāste manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā | atiduṣkaraṃ caitadasmābhiḥ karaṇīyam | athavā yadyapyahaṃ lokahitārthe pratipadyeyam, saphalo me pariśramaḥ syāt | yathā anekairduṣkaraśatasahasrairbadaradvīpamahāpattanayātrāṃ sādhayiṣyāmi, paraṃ lokānugrahaṃ kariṣyāmi | te'pi manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā | ahamapi manuṣyaḥ | taiḥ sādhitā | kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati | sapta mahāparvatān, sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ | udyāne sthitvā anyatamaṃ puruṣamāmantrayate-kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ prativasati ? sa evamāha -asti bhoḥ puruṣa | kiṃ tarhi mahāvyādhinā grastaḥ | sthānametaṃdvidyate yattenaivābādhena kālaṃ kariṣyatīti | atha supriyasya mahāsārthavāhasyaitadabhavat - mā haiva magho mahāsārthavāho'dṛṣṭa eva kālaṃ kuryāt | ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritaṃ yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ | sa dvāre nivāryate, na labhate praveśaṃ mahāsārthavāhadarśanāya | dharmatā khalu kuśalā bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | tato vaidyasaṃjñāṃ ghoṣayitvā praviṣṭaḥ | adrākṣīt supriyo mahāsārthavāho'riṣṭādhyāyeṣu viditavṛttāntaḥ -maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyanulomikāni vyapadiśati sma vyādhivyupaśamārtham | paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ, śāstrabaddhābhiḥ kathābhiḥ, nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati | dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate | tato maghasya sārthavāhasya kṣemaṇīyataraṃ cābhūdyāpanīyataraṃ ca | saṃjñā anena pratilabdhā | atha maghaḥ mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat-kuto bhavān jñānavijñānasaṃpanno'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ ? kiṃ jātyā bhavān ? kiṃgotraḥ ? kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ ? evamuktaḥ supriyaḥ sārthavāhaḥ kathayati-sādhu sādhu mahāsārthavāha | kāle'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ | atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma, paraṃ cainaṃ vijñāpayati-sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam | evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ | atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat-taruṇaśca bhavān dharmakāmaśca | āścaryamamānuṣaparākramaṃ te paśyāmi, yo nāma bhavān jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ, yatrāmanuṣyāḥ pralayaṃ gacchanti, prāgeva manuṣyāḥ | devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṣyaveṣadhāriṇam | na te kiṃciddustaramasādhyaṃ vā | api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ | bhavāṃścāyātaḥ | api tu ko bhavato'rthe parahitārthe'bhyudyatasyātmapariptyāgamapi na kuryāt ? tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya, saṃvaraṃ cāropaya, yadāvayoryātrāyanaṃ bhaviṣyatīti | evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ | upasaṃkramya maghaṃ sārthavāhamidamavocat - deva samudānīto maṅgalapotaḥ, saṃvaraṃ cāropitam, yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate | atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ| atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati- ahaṃ bāḍhaglāno na śakyāmi sthito gantum | tadarhasi śayyāṃ kalpayituṃ yatrāhamapāśrito gamiṣyāmīti | api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni | yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam | dṛṣṭvā punarmaghāya sārthavāhāyārocayati -yatkhalu mahāsārthavāha jānīyāḥ, ekapāṇḍaraṃ pānīyaṃ paśyāmi | evamukte maghaḥ sārthavāhaḥ kathayati-naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam | api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvataṃ yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam | yatraikaviṃśatidhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṃ badaradvīpamahāpattanasya prathamanimittam | punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam | dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati -yat khalu mahāsārthavāha jānīyāḥ-śastravarṇaṃ pānīyaṃ dṛśyate | maghaḥ sārthavāhaḥ kathayati-naitacchastravarṇaṃ pānīyam | paśyasi tvaṃ dakṣiṇakeṇa mahacchastraparvatam | tasyaitadanubhāvena pānīyaṃ rañjitam | atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam | evaṃ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ sphaṭikaparvatā vaidūryaparvatāḥ | adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam, antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ | dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati- yatkhalu mahāsārthavāha jānīyāḥ-nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate, antarjale ca dīpārciṣo dīpyamānāḥ | evamukte magho mahāsārthavāhaḥ kathayati- naiotanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam, nāpyete dīpā iva dīpyante | paśyasi tvaṃ dakṣiṇakena catūratnamayaṃ parvatam | tasyaitadanubhāvena pānīyaṃ rañjitam | ye'pyete dīpā iva dīpyante, ete'ntargatā auṣadhyo dīpyante | atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam| api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati, ataḥ pareṇa na jāne | evamukte supriyo mahāsārthavāhaḥ kathayati-kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati ? evamukte maghaḥ sārthavāhaḥ kathayati- mayāpi supriya badaradvīpamahāpattanaṃ kārtsyena na dṛṣṭam | api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānāmantikājjīrṇānāṃ vṛddhānāṃ mahallakānām -ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate | tena caivamabhihitam, maraṇāntikāścāsya vedanāḥ prādurbhūtāḥ | tataḥ supriyāya mahāsārthavāhāya kathayati- maraṇāntikā me vedanāḥ prādurbhūtāḥ | etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva | tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baghnāti | atrāntare magho mahāsārthavāhaḥ kālagataḥ | atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjāṃ kṛtvā cintayati-maṅgalapotamāruhya yāsyāmīti | sa ca poto vāyunā vetrapāśaṃ chittvā apahṛtaḥ | tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena saṃprasthito mūlaphalāni bhakṣayamāṇaḥ | anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatamanupūrvapravaṇamanupūrvaprāgbhāram | na śakyate'bhiroḍhum | tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca, avatīrṇaśca, anekāni yojanāni gatvā mūlaphalāhāro gataḥ | sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragṛhītaṃ ca | niḥsaraṇaṃ paryeṣamāṇo na labhate, na cāsya kaścinniḥsaraṇavyapadeṣṭā | tataścintāparaḥ śayitaḥ | tatra ca parvate nīlādo nāma yakṣaḥ prativasati | sa saṃlakṣayati - ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate, yannvahamasya sāhāyyaṃ kalpayeyam | idamanucintya supriyaṃ mahāsārthavāhamidamavocat-ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇyanupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi | tatra tvayā vetraśiṭāṃ (?) baddhvā atikramitavyam | atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭā baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ | bhūyaḥ saṃprasthito'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya | na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo'horātramavasthitaḥ | tasmiṃśca parvate candraprabho nāma yakṣaḥ prativasati | sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasaṃprasthitaṃ prasannacittaṃ copetyāśvāsayati- na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti | pūrveṇa krośamātraṃ gatvā mahaccandanavanam | tasmiṃśca candanavane mahatyaśmaśilā | tāṃ vīryabalenotpāṭya guhāṃ drakṣyasi | tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā | tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati, amanuṣyāścāvatāraṃ na lapsyante, balaṃ ca vīryaṃ ca saṃjanayati, ālokaṃ ca karoti | tenālokena drakṣyasi catūratnamayaṃ sopānam | tena sopānena sphaṭikaparvatamatikramitavyam | sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati | tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam | atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ | atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ | atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā | bhūyaḥ saṃprasthito'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasaṃpannaṃ puṣkariṇīsaṃpannam | tataḥ supriyo mahāsārthavāho nagaradvāraṃ gataḥ | yāvadbaddhaṃ nagaraṃ paśyati | dṛṣṭvā ca punarudyānaṃ gatvā cintayati-yadyapyahaṃ nagaramadrākṣam, tadapi śūnyam | kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ | atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati- sādhu sādhu mahāsārthavāha, nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni | saṃprāpto'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhyapuruṣādhyuṣitam | kiṃ tarhi na sāṃpratamapramādaḥ karaṇīyaḥ | indriyāṇi ca gopayitavyāni cakṣurādīni, kāyagatā smṛtirbhāvayitavyā | śvobhūte nagaradvāraṃ trikoṭayitavyam | tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasaṃpannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ | tāstvāmatyarthamupalālayanti, evaṃ ca vakṣyanti-etu mahāsārthavāhaḥ | svāgataṃ mahāsārthavāha, asmākamasvāminīnāṃ svāmī bhava, apatikānāṃ patiralayanānāṃ layano'dvīpānāṃ dvīpo'trāṇānāṃ trāṇo'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni, prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā- maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ | etāni ca te ratnāni | tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva | tatra te tāsu mātṛsaṃjñā upasthāpayitavyā, bhaginīsaṃjñā duhitṛsaṃjñā upasthāpayitavyā | daśākuśalāḥ karmapathā vigarhitavyāḥ, daśa kuśalāḥ karmapathāḥ saṃvarṇayitavyāḥ | subahvapi te pralobhyamānena rāgasaṃjñā notpādayitavyā | sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase | sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati | yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ, tatastvayā nipuṇaṃ praṣṭavyāḥ-asya ratnasya bhaginyaḥ ko'nubhāva iti | evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti, tāsāṃ pūrvikānāmantikādabhirūpatarāśca | tatrāpi te eṣānupūrvīṃ karaṇīyā | yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ-pratispardhinyaḥ | śatasahasraśobhitā bhaviṣyanti | tatrāpi te eṣaivānupūrvī karaṇīyā | ityuktvā sā devatā tatraivāntarhitā ||



atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprātaḥ | dvāramūlamupasaṃkramya trikoṭayati | tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasaṃpannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ | tā evamāhuḥ - etu mahāsārthavāhaḥ | svāgataṃ mahāsārthavāha | asmākamasvāminīnāṃ svāmī bhava, apatīnāṃ patiralayanānāṃ layano'dvīpānāṃ dvīpo'śaraṇānāṃ śaraṇo'trāṇānāṃ trāṇo'parāyaṇānāṃ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca | jāmbudvīpakāni ratnāni, tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ etāni ca | tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva | atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti | niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum | tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti-āścaryaṃ yatredānīṃ daharaśca bhavān dharmakāmaśca | na ca kāmeṣu sajjase vā badhyase vā | prabhūtaiśca ratnaiśca pravārayanti | dharmadeśanāvarjitāśca ekaṃ saubhāsinikaṃ ratnamanuprayacchanti | tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati-asya ratnasya bhaginyaḥ ko'nubhāva iti | tāḥ kathayanti- yatkhula sārthavāha jānīyāḥ - tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vācaṃ ca niścārayatu | sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti | ayamasya ratnasyānubhāvaḥ | atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ | adrākṣīt supriyo mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasaṃpannaṃ vanasaṃpannaṃ puṣkariṇīsaṃpannam | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ | tā apyevamāhuḥ-etu mahāsārthavāhaḥ| svāgataṃ mahāsārthavāhāya | asmākamasvāmikānāṃ svāmī bhava, pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam | tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ, tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca | tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti | tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati- asya ratnasya bhaginyaḥ ko'nubhāva iti ? kinnarakanyāḥ kathayanti-pūrvavat | supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ | adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaramārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇa-suracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaidūryaśātakumbhamayaprākāratoraṇopaśobhitam | dvāraṃ trirākoṭayati | tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ, tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥpratispardhinyaḥ śatasahasraśobhitāḥ | tā apyevamāhuḥ-etu mahāsārthavāhaḥ | svāgataṃ mahāsārthavāhāya | asmākamasvāmikānāṃ svāmī bhava, apatīnāṃ patiralayanānāṃ layano'dvīpānāṃ dvīpo'śaraṇānāṃ śaraṇo'trāṇānāṃ trāṇo'parāyaṇānāṃ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni | prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ | etāni ca te vayaṃ ca | asmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva | tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa | tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti | niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum | tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti-āścaryaṃ yatredānīṃ daharaśca bhavān dharmakāmaśca | na ca kāmeṣu sajjase vā badhyase vā | prabhūtaiśca ratnaiḥ pravārayanti | tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānamanarghyeyamūlyamanantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti | evaṃ ca kathayanti- idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam, asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūītaṃ maṇḍanabhūtaṃ ca | tataḥ supriyo mahāsārthavāhaḥ kathayati-asya ratnasya ko'nubhāva iti ? tāḥ kathayanti- yatkhalu mahāsārthavāha jānīyāḥ- idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam-śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ, yuṣmākaṃ yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vacanaṃ ca niścārayatu | sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti | ayaṃ tu prativiśeṣaḥ -yāni cāsya lokasya bhavanti mahābhayāni, tadyathā-rājato vā caurato vā agnito vā udako vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvīpatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā, ītayopadravo vā, upasargo vā, anāvṛṣṭirvā durbhikṣabhayāni vā, asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti | ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ -sādhu sādhu mahāsārthavāha, nistīrṇāni mahāsamudraparvatanadīkāntārāṇi | pūritā te dṛḍhasupratijñā | saphalīkṛtā te śraddhā | te gopitānīndriyāṇi | sādhitā badaradvīpamahāpattanayātrā | adhigataṃ te sarvajanamanorathasaṃpādakaṃ jambudvīpapradhānaṃ ratnaviśeṣam | api tu yena tvaṃ pathenāgataḥ, amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ | anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya | tacchṛṇu, manasi kuru, bhāṣiṣyāmaḥ-itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ | tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ | sa ca parvato'manuṣyāvacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣyati | tatra te etadeva ratnaṃ dhvajāgre'varopayitvā gantavyam | ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti | mahāparvatamatikramya aparaparvataḥ | tasmin parvate'gnimukho nāgaḥ prativasati | sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati | tatra ratnaguhāṃ samanviṣya praveṣṭavyam | saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati | śayite duṣṭanāge parvatamadhiroḍhavyam | tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālimakaṇakamatuṣaṃ śuciṃ nisphuṭigandhikaṃ caturaṅgulaparyavanaddham | yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati-kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemāmyāṃ jambudvīpamanuprāpayāmi, sa tvayopasaṃkramya idaṃ syādvacanīyam -ahaṃ pāragāmī, māṃ pāraṃ naya, māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya | atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ | sa ca bālāho'śvarājaścarannevamāha-kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemābhyāṃ jambudvīpamanuprāpayāmi? tataḥ supriyo mahāsārthavāho yena bālāho'śvarājastenopasaṃkrāntaḥ | upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidavocat - ahaṃ pāragāmī, ahaṃ pāragāmī, naya mām | svastikṣemābhyāṃ vārāṇasīmanuprāpaya | evamukte bālāho'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat- na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ, nimīlitākṣeṇa te stheyam | ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati | atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo'lpaiśca kṣaṇalavamūhūrtairvārāṇasīmanuprāptaḥ | sva udyāne'vataritaḥ | avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhādbālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti | tato bālāho'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa-sādhu sādhu mahāsārthavāha | nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi | pūritā te dṛḍhapratijñā | saphalīkṛtaste'dhvā | gopitānīndriyāṇi | sādhitā te badaradvīpamahāpattanayātrā | adhigataste sarvajanamanorathasaṃpādako jambudvīpasya pradhāno ratnaviśeṣaḥ | evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ | ityuktvā bālāho'śvarājaḥ prakrāntaḥ | athāciraprakrānte bālāhe'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ | aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ -supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti | śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ | pauravargaḥ supriyaṃ sārthavāhaṃ saṃrādhayāmāsa | aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī - supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti | śrutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan-parikṣīṇadhanāḥ sma iti | evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati- gacchatu bhavantaḥ svakasvakeṣu vijiteṣu | yo yenārthī upakaraṇaviśeṣeṇa bhavati, sa tasyārthe cittamutpādayatu, vācaṃ ca niścārayatu | śrutvā ca punaḥ prakrāntaḥ | atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāna upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati, yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante, sahābhidhānacca yo yenārthī tasya tadvarṣaṃ bhavati | tataḥ paripūrṇamanorathāste sattvāḥ | taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ ||



atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ | sahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati | tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni saṃpannāni | evaṃ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṃtarpitāḥ | tato'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsināṃ yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtaṃ yathepsitaṃ sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa | samanantaraṃ dhvajāgrāvaropite tasmin jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ | upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ | tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣirbrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ ||



bhagavānāha- kiṃ manyadhve bhikṣavo yo'sau supriyo nāma mahāsārthavāhaḥ, ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān | yattaccaurasahasram, etadeva bhikṣusahasram | yā sā pūrvadevatā, kāśyapaḥ samyaksaṃbuddho bodhisattvabhūtaḥ sa tena kālena tena samayena | yaścāsau magho mahāsārthavāhaḥ, eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena | yaścāsau nīlādo nāma mahāyakṣaḥ, eṣa evānando bhikṣustena kālena tena samayena | yaścāsau candraprabho yakṣaḥ, eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena | yaścāsau lohitākṣo nāma mahāyakṣaḥ, sa eṣa eva devadattastena kālena tena samayena | yaścāsau agnimukho nāma nāgaḥ, eṣa eva māraḥ pāpīyān sa tena kālena tena samayena | yaścāsau bālāho'śvarājaḥ, maitreyo bodhisattvastena kālena tena samayena | tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ | aparituṣṭāṃśca caurān viditvā dṛḍhapratijñā kṛtā | kṛtvā cānekairduṣkaraśatasahasrairbadaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ | idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ | aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ | anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne supriyāvadānamaṣṭamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project