Digital Sanskrit Buddhist Canon

6 indranāmabrāhmaṇāvadānam

Technical Details
6 indranāmabrāhmaṇāvadānam |



bhagavān śrughnāmanuprāptaḥ | śrughnāyāmindro nāma brāhmaṇaḥ prativasati | sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate | bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati | aśrauṣīdindro nāma brāhmaṇaḥ-śramaṇo gautamaḥ śrughnāmanuprāpta iti | tasyaitadabhavat-śramaṇo gautamaḥ śrūyate'bhirūpo darśanīyaḥ prāsādika iti | gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti | sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | dṛṣṭvā ca punarasyaitadabhavat - kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ, noccatara iti | sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati | sa ūrdhvataraṃ pradeśamārūḍhaḥ | tatra bhagavānindraṃ brāhmaṇamāmantrayate- alaṃ brāhmaṇa, khedamāpatsyase | yadi sumerumūrdhānamapi abhirūhya tathāgatasya mūrdhānamavalokayasi, tathā sutarāṃ khedamāpatsyase, na ca drakṣyasi | api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti ? api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum, tava gṛhe'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate, tāmuddhṛtya māpaya | tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti | indro brāhmaṇaḥ saṃlakṣayati- etadasyāścaryaṃ na kadācinmayā śrutam, gacchāmi paśyāmīti | tvaritatvaritagato'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ | sarvaṃ tathaiva | so'bhiprasannaḥ | sa saṃlakṣayatinūnaṃ śramaṇo gautamaḥ sarvajñaḥ | gacchāmi paryupāsitumiti | sa prasādajāto yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ | tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam | sa dṛṣṭasatyaḥ kathayati- atikrānto'haṃ bhadanta, atikrāntaḥ | eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca| upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam | abhiprasanno'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat -yadi bhagavānanujānīyāt, ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñāpayeyamiti | bhagavānāha- gaccha brāhmaṇa anujñātaṃ prajñapayasi | tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā, mahaśca prajñapitaḥ | anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā (?) | indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā ||



tatra bhagavānāyuṣmantamānandamāmanrayate- āgamaya ānanda yena toyikā | evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavāṃstoyikāmanuprāptaḥ | tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | dṛṣṭvā saṃlakṣayati- yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi, karmaparihāṇirme bhaviṣyatīti | atha nopetyābhivādayiṣyāmi, puṇyaparihāṇirbhaviṣyati | tat ko'sau upāyaḥ syāt yena me karmaparihāṇirna syānnāpi puṇyaparihāṇiriti | tasya buddhirutpannā - atrastha evābhivādanaṃ karomi | evaṃ na karmaparihāṇirna puṇyaparihāṇiriti | tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam-abhivādaye buddhaṃ bhagavantamiti |tatra bhagavānāyuṣmantamānandamāmantrayate -bhavakṣayakaraḥ kṣaṇaḥ | eṣa brāhmaṇaḥ | sacedasyaivaṃ samyakpratyayajñānadarśanaṃ pravartate, etasmin pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito'sthisaṃghātastiṣṭhatīti ahamanenopakrameṇa vandito bhaveyam, evamanena dvābhyāṃ samyaksaṃbuddhābhyāṃ vandanā kṛtā bhavet | tatkasya hetoḥ ? asminnānanda pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito'sthisaṃghātastiṣṭhati | athāyuṣmānānando laghuladhveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat-niṣīdatu bhagavān prajñapta evāsane | evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksaṃbuddhābhyāṃ paribhukto bhaviṣyati, yacca kāśyapena samyaksaṃbuddhena, yaccaitarhi bhagavatā iti | niṣaṇṇo bhagavān prajñapta evāsane | niṣadya bhikṣūnāmantrayate sma - icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṣṭum ? etasya bhagavan kālaḥ, etasya sugata samayaḥ, yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksaṃbuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet | dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti | tato bhagavatā laukikaṃ cittamutpāditam | dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti | nāgāḥ saṃlakṣayanti- kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti ? paśyanti- kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti | tatastaiḥ kāśyapasya samyaksaṃbuddhasyāvikopitaśarīrasaṃghāta ucchrāpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma- udgṛhṇīta bhikṣavo nimittam | antardhāsyati | antarhitaḥ ||



rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātaṃ samucchritamiti | śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrairnaigamajānapadaiśca draṣṭuṃ saṃprasthitaḥ | evaṃ virūḍhakaḥ, anāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthapatiḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni | yāvadasau antarhitaḥ | taiḥ śrutam-antarhito'sau bhagavataḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātadhāturavikopita iti | śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam -vṛthā asmākamāgamanaṃ jātamiti | athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ | evaṃ ca cetasā cittamabhisaṃskṛtam-asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti | atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacittaḥ

padāvihāraṃ prakaroti vidvān ||1||



anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ | evaṃ ca cittamabhisaṃskṛtampadāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra | mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti ? atha bhagavāṃstasyāpi cetasā cittamājñāya gāthāṃ bhāṣate -



śataṃsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitta

āropayenmṛttikapiṇḍamekam ||2||



tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam | aparaistatra muktapuṣpāṇyavakṣiptāni, evaṃ ca cittamabhisaṃskṛtam - padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacittaḥ

āropayenmuktasupuṣparāśim || 3||



aparaistatra mālāvihāraḥ kṛtaḥ, cittaṃ cābhisaṃskṛtam - muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam | asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate -



śataṃsahasrāṇi suvarṇavāhā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitto

mālāvihāraṃ prakaroti vidvān ||4||



aparaistatra pradīpamālā dattā, cittaṃ cābhisaṃskṛtam-mālāvihārasya bhagavatā iyat puṇyamuktam | asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate -



śataṃsahasrāṇi suvarṇakoṭyo

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacittaḥ

pradīpadānaṃ prakaroti vidvān || 5||



aparaistatra gandhābhiṣeko dattaḥ | evaṃ cetasā cittamabhisaṃskṛtam - pradīpasya bhagavatā iyat puṇyamuktam | asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇarāśayo

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitto

gandhābhiṣekaṃ prakaroti vidvān ||6||



aparaistatra chatradhvajapatākāropaṇaṃ kṛtam | evaṃ ca cetasā cittamājñāya gāthāṃ bhāṣate-



tiṣṭhantaṃ pūjayedyacca yaccāpi parinirvṛtam |

samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā ||7||



evaṃ hyacintiyā buddhā buddhadharmā'pyacintiyā |

acintiye prasannānāṃ vipāko'pi acintiyaḥ ||8||



teṣāmacintiyānāmapratihatadharmacakravartinām |

samyaksaṃbuddhānāṃ nālaṃ guṇapāramadhigantum ||9|| iti ||



tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhitagaḥ | kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau, kaiścinmūrdhāgatāni, kaiścinmūrdhānaḥ, kaiściduṣṇagatānyāsāditāni, kaiścit satyānulomāḥ kṣāntayaḥ, kaiścitsrotaāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgamiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ ||



atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat-yadi bhagavānanujānīyāt, atra mahaṃ prajñāpayeyam | anujānāmi gṛhapate, prajñāpayitavyam | tato'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ | toyikāmaha iti saṃjñā saṃvṛttā ||



idamavocadbhagavān | āttamanasaḥ te bhikṣavo bhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne indranāmabrāhmaṇāvadānaṃ ṣaṣṭham ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project