Digital Sanskrit Buddhist Canon

5 stutibrāhmaṇāvadānam

Technical Details
5 stutibrāhmaṇāvadānam |



atha bhagavān hastināpuramanuprāptaḥ | anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ -



suvarṇavarṇo nayanābhirāmaḥ

prītyākaraḥ sarvaguṇairupetaḥ |

devātidevo naradamyasārathiḥ

tīrṇo'si pāraṃ bhavasāgarasya ||1|| iti ||



tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha -



nānāvidho raṅgasahasracitro

vaktrāntarānniṣkramitaḥ kalāpaḥ |

avabhāsitā yena diśaḥ samantā -

ddivākareṇodayatā yathaiva ||2||



gāthāṃ ca bhāṣate -



vigatodbhavā dainyamadaprahīṇā

buddhā jagatyuttamahetubhūtāḥ |

nākāraṇaṃ śaṅkhamṛṇālagauraṃ

smitamupadarśayanti jinā jitārayaḥ ||3||



tatkālaṃ svayamadhigamya dhīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām |

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ ||4||



nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayanti nāthāḥ |

yasyārthe smitamupadarśayanti dhīrā-

staṃ śrotuṃ samabhilaṣanti te janaughāḥ ||5|| iti ||



bhagavānāha - evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ ? duṣṭo bhadanta | asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati | kiṃ tu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati | bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti- paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti | bhagavānāha - na bhikṣava etarhi, yathā atīte'dhvani anenāhamekayā gāthayā stutaḥ, mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ | tacchṛṇu (ta), sādhu ca suṣṭhu ca manasi kuru(ta), bhāṣiṣye ||



bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | sa cātīva kavipriyaḥ | vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ | sa brāhmaṇyocyate-brāhmaṇa śītakālo vartate | gaccha, asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti | sa saṃprasthitaḥ | yāvadrājā hastiskandhārūḍho nirgacchati | sa brāhmaṇaḥ saṃlakṣayati- kiṃ tāvadrājānaṃ stunomi āhosvid hastināgamiti | tasyaitadabhavat-ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca | tiṣṭhatu tāvadrājā, hastināgaṃ tāvadabhiṣṭaumīti | gāthāṃ ca bhāṣate-



airāvaṇasyākṛtitulyadeho

rūpopapanno varalakṣaṇaiśca |

lakṣe praśasto'si mahāgajendra

varṇapramāṇena surūparūpa || 6 || iti ||



tato rājā abhiprasanno gāthāṃ bhāṣate-

yo me gajendro dayito manāpaḥ

prītiprado dṛṣṭiharo narāṇām |

tvaṃ bhāṣase varṇapadāni tasya

dadāmi te grāmavarāṇi pañca ||7|| iti ||



kiṃ manyadhve bhikṣavo yo'sau hastināgaḥ, ahameva tena kālena tena samayena | tadāpyahamanenaikayā gāthayā stutaḥ, mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ | etarhi anenaikagāthayā stutaḥ, mayāpi cāyaṃ pratyekabodhau vyākṛta iti ||



idamavocadbhagavān | āttamanasaḥ te bhikṣavo bhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne stutibrāhmaṇāvadānaṃ pañcamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project