Digital Sanskrit Buddhist Canon

4 brāhmaṇadārikāvadānam

Technical Details
4 brāhmaṇadārikāvadānam |



bhagavān nyagrodhikāmanuprāptaḥ | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat | kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṃ niviṣṭā | adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanādasyā etadabhavat-ayaṃ sa bhagavān śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate | yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt, ahamasmai dadyāmiti | tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam- yadi te bhagini parityaktam, ākīryatāmasmin pātra iti | tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ | jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī | tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti | tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ, te pratiprasrabhyante | teṣāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ (darśanaṃ) visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati - na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannā iti| api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti | gāthādvayaṃ ca bhāṣante-



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ ||1||



yo hyasmin dharmavinaye apramattaścariṣyati |

prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati ||2||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti | tadyadi bhagavānatītaṃ vyākartukāmo bhavati, pṛṣṭhato'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | yadi anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante ||



atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha -



nānāvidho raṅgasahasracitro

vaktrāntarānniṣkramitaḥ kalāpaḥ |

avabhāsitā yena diśaḥ samantāt

divākareṇodayatā yathaiva ||3||



gāthādvayaṃ ca bhāṣate -

vigatodbhavā dainyamadaprahīṇā

buddhā jagatyuttamahetubhūtāḥ |

nākāraṇaṃ śaṅkhamṛṇālagauraṃ

smitamupadarśayanti jinā jitārayaḥ ||4||



tatkālaṃ svayamadhigamya dhīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām |

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ ||5||



nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayanti nāthāḥ |

yasyārthe smitamupadarśayanti dhīrā-

staṃ śrotuṃ samabhilaṣanti te janaughāḥ || 6|| iti ||



bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | dṛṣṭvā tavaiṣā sā ānanda brāhmaṇadārikā, yayā prasādajātayā mahyaṃ saktubhikṣānupradattā ? dṛṣṭā bhadanta | asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati | kiṃ tarhi devāṃśva manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe suparṇihito nāma pratyekabuddho bhaviṣyati | sāmantakena śabdo visṛtaḥ - amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā, sā bhagavatā pratyekāyāṃ bodhau vyākṛteti | tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ | tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā, sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti | śrutvā punaḥ saṃjātāmarṣo yena bhagavāṃstenopasaṃkrāntaḥ | bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat- agamadbhavān gautamo'smākaṃ niveśanam ? agamaṃ brāhmaṇa | satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā, sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti ? satyaṃ brāhmaṇa | tvaṃ gautama cakravartirājyamapahāya pravrajitaḥ | kathaṃ nāma tvametarhi saktubhikṣāhetoḥ saṃprajānan mṛṣāvādaṃ saṃbhāṣase, kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti ? tena hi brāhmaṇa tvāmeva prakṣyāmi, yathā te kṣamate tathainaṃ vyākuru | kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭaḥ ? tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ | yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ, sa tāvacchrūyatām | asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā, tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsaṃbādhamānāni | kiyatpramāṇaṃ tasya nyagrodhasya phalam ? kiyat tāvat? kedāramātram | no bho gautama kiliñjamātram | tailikacakramātram | śakaṭacakramātram | gopiṭakamātram | bilvamātram | kapitthamātram ? no bho gautama sarṣapacatuṣṭayabhāgamātram | kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti ? śraddadhātu me bhavān gautamaḥ mā vā | naitat pratyakṣaṃ kṣetram | tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam | kālena ca kālaṃ devo vṛṣyate, tenāyaṃ mahānyagrodhavṛkṣo'bhinirvṛttaḥ | atha bhagavānasminnutpanne gāthāṃ bhāṣate -



yathā kṣetre ca bījena pratyakṣastvamiha dvija |

evaṃ karmavipākeṣu pratyakṣā hi tathāgatāḥ ||7 ||



yathā tvayā brāhmaṇa dṛṣṭameta-

dalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ |

evaṃ mayā brāhmaṇa dṛṣṭametat

alpaṃ ca bījaṃ mahatī ca saṃpat || 8 || iti ||



tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditaṃ yāvat keśaparyantamupādāya, sa ca brāhmaṇo'bhihitaḥ-kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvaṃ mukhamaṇḍalamācchādayati, api tvasau cakravartirājyaśatasahasrahetorapi saṃprajānan mṛṣāvadāṃ bhāṣeta ? no bho gautama | tato'nveva gāthāṃ bhāṣate-



apyeva hi syādanṛtābhidhāyinī

mameha jihvārjavasatyavāditā |

tadevametanna yathā hi brāhmaṇa

tathāgato'smītyavagantumarhasi || 9 ||



atha sa brāhmaṇo'bhiprasannaḥ | tato'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam - atikrānto'haṃ bhadanta atikrāntaḥ | eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam | atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne brāhmaṇadārikāvadānaṃ caturtham ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project