Digital Sanskrit Buddhist Canon

3 maitreyāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३ मैत्रेयावदानम्
3 maitreyāvadānam |



yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato'rthe naukramo māpitaḥ | nāgāḥ saṃlakṣayanti- vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadī(dīṃ)gaṅgāmuttārayema iti| taiḥ phaṇasaṃkramo māpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma - rājagṛhāt śrāvastīṃ gantuṃ yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum, sa tena taratu, yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa, so'pi tenottaratu | ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi | tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ, kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa | bhagavānapi āyuṣmatā ānandena sārdhaṃ nāgānāṃ phaṇasaṃkrameṇottīrṇaḥ | athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate-



ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni |

kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ ||1||



uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale |

bhikṣavo'tra parisnānti kolaṃ badhnanti śrāvakāḥ || 2||



kiṃ kuryādudapānena āpaścet sarvato yadi |

chittveha mūlaṃ tṛṣṇāyāḥ kasya paryeṣaṇāṃ caret ||3|| iti ||



adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ pṛthivīpradeśam | dṛṣṭvā ca punarāyuṣmantamāmantrayate-icchasi tvamānanda yo'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāmāplāvitaḥ, taṃ draṣṭum ? etasya bhagavan kālaḥ, etasya sugatasamayaḥ, yo'yaṃ bhagavān yūpamucchrāpayet, bhikṣavaḥ paśyeyuḥ | tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā | nāgāḥ saṃlakṣayanti-kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti ? yāvat paśyanti yūpaṃ draṣṭukāmāḥ | tatastairucchrāpitaḥ | bhikṣavo yūpaṃ draṣṭumārabdhāḥ | āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati | tatra bhagavān bhikṣūnāmantrayate sma- ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta, antardhāsyatīti | antarhitaḥ | bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ- paśya bhadanta bhikṣavo yūpaṃ paśyanti | āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati | kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt ? tadyadi tāvad vītarāgatvāt, santyanye'pi vītarāgāḥ | atha paryupāsitapūrvatvāt, kutra kena paryupāsitamiti | bhagavānāha-api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt | kutrānena paryupāsitam ?



bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ| so'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitaḥ-anekadhanasamudito'hamaputraśca | mamātyayād rājavaṃśasamucchedo bhaviṣyatīti | tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca- mārṣa, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti ? sa kathayati-kauśika, anekadhanasamudito'hamaputraśca | mamātyayād rājavaṃśasyocchedo bhaviṣyati | śakraḥ kathayati-mārṣa, mā tvaṃ cintāparastiṣṭha | yadi kaścit cyavanadharmā devaputro bhaviṣyati, tatte putratve samādāpayiṣyāmīti | dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti-akliṣṭāni vāsāṃsi saṃkliśyanti, amlānāni mālyāni mlāyante, daurgandhaṃ mukhānniścarati, ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati, sve cāsane dhṛtiṃ na labhate| yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni| sa śakreṇa devendreṇoktaḥ - mārṣa, praṇādasya rājño'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti| sa kathayati-pramādasthānaṃ kauśika| bahukilbiṣakāriṇo hi kauśika rājānaḥ| mā adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti | śakraḥ kathayati - mārṣa, ahaṃ te smārayiṣyāmi| pramattāḥ kauśika devā ratibahulāḥ| evametanmārṣa| tathāpi tvahaṃ bhavantaṃ smārayāmi| tena praṇādasya rājño'gramahiṣyāḥ kukṣau pratisaṃghirgṛhītā | yasminneva divase pratisaṃdhirgṛhītā, tasmin divase mahājanakāyena praṇādo muktaḥ | sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ | tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti - kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ - yasminneva divase'yaṃ dārako mātuḥ kukṣimavakrāntaḥ, tasminneva divase mahājanakāyena nādo muktaḥ | yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ | tasmāt bhavatu dārakasya mahāpraṇāda iti nāma | tasya mahāpraṇāda iti nāmadheyaṃ vyavasthāpitam | mahāpraṇādo dārako'ṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṃvṛttastadā lipyāmupanyastaḥ | saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām | so'ṣṭāsu parīkṣāsūddhaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ | sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni, tadyathā- hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe muṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ ||



dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati | apareṇa samayena praṇādo rājā kālagataḥ | mahāpraṇādo rājye pratiṣṭhitaḥ | sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ | tataḥ śakreṇa devendreṇoktaḥ-mārṣa, mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ | mā adharmeṇa rājyaṃ kāraya, mā narakaparāyaṇo bhaviṣyasīti | sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ | dvirapi śakreṇoktaḥ -mārṣa, mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ | mā adharmeṇa rājyaṃ kāraya, mā narakaparāyaṇo bhaviṣyasīti | sa kathayati- kauśika, vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ | kiṃcittvamasmākaṃ cihnaṃ sthāpaya, yaṃ dṛṣṭvā dānāni dāsyāmaḥ, puṇyāni kārayiṣyāma iti | na ca śakyate vinā nimittena puṇyaṃ kartum | tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā- gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane | divyaṃ maṇḍalavāṭaṃ nirmiṇu, yūpaṃ cocchrāpaya | ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti | tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ| ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ | tato mahāpraṇādena rājñā dānaśālā māpitā | tasya mātulo'śoko nāma yūpasya paricārako vyavasthitaḥ| tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati, svakarmānuṣṭhānaṃ na karoti | tataḥ kṛṣikarmāntāḥ samucchinnāḥ | rājñaḥ karapratyāyā nottiṣṭhante | amātyaiḥ stokāḥ karapratyāyā upanītāḥ | mahāpraṇādo rājā pṛcchati- bhavantaḥ , kasmāt stokāḥ karapratyāyā upanītāḥ ? deva, jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati, svakarmānuṣṭhānaṃ na karoti | kṛṣikarmāntāḥ samucchinnāḥ | rājñaḥ karapratyāyā nottiṣṭhanta iti | rājā kathayati- samucchidyatāṃ dānaśāleti | taiḥ samucchinnā | tato'pyasau janakāyaḥ svapathyadanamādāya bhukvā yūpaṃ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṃ na karoti | kṛṣikarmāntāḥ samucchinnāḥ | tathāpi karapratyāyā nottiṣṭhante | rājā pṛcchati - bhavantaḥ, dānaśālāḥ samucchinnāḥ | idānīṃ karapratyāyā nottiṣṭhanta iti | amātyāḥ kathayanti- deva, janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṃ na karoti | kṛṣikarmāntāḥ samucchinnāḥ, yataḥ karapratyāyā nottiṣṭhante | tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ | kiṃ manyadhve bhikṣavo yo'sau rājño mahāpraṇādasyāśoko nāma mātulaḥ, eṣa evāsau bhaddālī bhikṣuḥ | tatrānena paryupāsitapūrvaḥ ||



kutra bhadanta asau yūpo vilayaṃ gamiṣyati ? bhaviṣyanti bhikṣavo'nāgate'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ | aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartīṃ caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ| tasyemānyevaṃ rūpāṇi sapta ratnāni bhaviṣyanti | tadyathā-cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam| pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | sa imāmeva samudraparyantāṃ pṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati | śaṅkhasya rājño brahmāyurnāma brāhmaṇaḥ purohito bhaviṣyati | tasya brahmavatī nāma patnī bhaviṣyati | sā maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma | brahmāyurmāṇavo'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati | sa tān māṇavakān maitreyāya anupradāsyati | maitreyo māṇavo'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati | atha catvāro mahārājāścaturmahānidhisthāḥ-



piṅgalaśca kaliṅgeṣu mithilāyāṃ ca pāṇḍukaḥ |

elāpatraśca gāndhāre śaṅkho vārāṇasīpure ||4||



enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti | śaṅkho'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati | brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati | maitreyo'pi māṇavasteṣāṃ māṇavakānāmanupradāsyati | tataste māṇavakāstaṃ yūpaṃ khaṇḍaṃ khaṇḍaṃ chittvā bhājayiṣyanti | tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati | yasminneva divase vanaṃ saṃśrayiṣyati, tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati | tasya maitreyaḥ samyaksaṃbuddha iti saṃjñā bhaviṣyati | yasminneva divase maitreyaḥ samyaksaṃbuddho'nuttarajñānamadhigamiṣyati, tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante | śaṅkho'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksaṃbuddhaṃ pravrajitamanupravrajiṣyati | yadapyasya strīratnaṃ viśākhā nāma, sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksaṃbuddhaṃ pravrajitamanupravrajiṣyati | tato maitreyaḥ samyaksaṃbuddho'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṃkramiṣyati, yatra kāśyapasya bhikṣorasthisaṃghāto'vikopitastiṣṭhati| gurupādakaparvato maitreyāya samyaksaṃbuddhāya vivaramanupradāsyati | yato maitreyaḥ samyaksaṃbuddhaḥ kāśyapasya bhikṣoravikopitamasthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati-yo'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunirnāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ | śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti | te dṛṣṭvā saṃvegamāpatsyante-kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti | te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti | ṣaṇṇavatikoṭyo'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ | yaṃ ca saṃvegamāpatsyante, tatrāsau yūpo vilayaṃ gamiṣyati ||



ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya ? bhagavānāha-praṇidhānavaśāt | kutra bhagavan praṇidhānaṃ kṛtam?



bhūtapūrvaṃ bhikṣavo'tīte'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | tasya sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasyasaṃpattirbhavati | uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | tasyāpi sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti | atīva śasyasaṃpattirbhavati | yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā | tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam | so'pareṇa samayena jīrṇāturamṛtaṃsaṃdarśanādudvigno vanaṃ saṃśritaḥ | yasminneva divase vanaṃ saṃśritastasminneva divase'nuttaraṃ jñānamadhigatam | tasya ratnaśikhī samyaksaṃbuddha iti saṃjñodapādi | athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato'mātyagaṇaparivṛtastiṣṭhati | so'mātyānāmantrayate-bhavantaḥ, kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti | atīva śasyasaṃpattirbhavati yathā asmākamiti ? madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ | te kathayanti-asti deva madhyadeśe vāsavo nāma rājā iti | sahaśravaṇādeva dhanasaṃmatasya rājño'marṣa utpannaḥ | sa saṃjātāmarṣo'mātyānāmantrayate-saṃnāhayantu bhavantaścaturaṅgaṃ balakāyam | rāṣṭrāpamardanamasya kariṣyāma iti | tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthitaḥ | aśrauṣīdvāsavo rājā-dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthita iti | śrutvā ca punaḥ so'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle'vasthitaḥ | atha ratnaśikhī samyaksaṃbuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ | tato ratnaśikhinā samyaksaṃbuddhena laukikaṃ cittamutpāditam | dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti | atha śakrabrahmādayo devā yena ratnaśikhī samyaksaṃbuddhastenopasaṃkrāntāḥ | upasaṃkramya ratnaśikhinaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ | teṣāṃ varṇānubhāvena mahānudārāvabhāsaḥ saṃvṛttaḥ| dhanasaṃmatena rājñā dṛṣṭaḥ | dṛṣṭvā ca punaramātyān pṛcchati-kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ ? te kathayanti-deva, vāsavasya rājño vijite ratnaśikhī nāma samyaksaṃbuddhaḥ utpannaḥ | tasya śakrabrahmādayo devā darśanāyopasaṃkramanti | tenaivodārāvabhāsaḥ saṃvṛttaḥ | maharddhiko'sau mahānubhāvaḥ | tasyāyamanubhāva iti | dhanasaṃmato rājā kathayati- bhavantaḥ , yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam, yaṃ śakrabrahmādayo'pi devā darśanāyopasaṃkrāmanti, tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi ? tena tasya dūto'nupreṣitaḥ | vayasya, āgaccha | na te'haṃ kiṃcit kariṣyāmi iti | puṇyamaheśākhyastvam, yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksaṃbuddho'yam | śakrabrahmādayo devā darśanāyopasaṃkrāmanti | kiṃ tu kaṇṭhāśleṣaṃ te datvā gamiṣyāmi| evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti | vāsavo rājā viśvāsaṃ na gacchati | sa yena ratnaśikhī samyaksaṃbuddhastenopasaṃkrāntaḥ | upasaṃkramya ratnaśikhīnaḥ samyaksaṃbuddhasya pādau śirasā banditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksaṃbuddhamidamavocat-mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam- priyavayasya āgaccha, na te'haṃ kiṃcit kariṣyāmi | kaṇṭhā kaṇṭhāśleṣaṃ śleṣaṃ datvā gamiṣyāmi | evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti | tatra mayā kathaṃ pratipattavyam ? ratnaśikhī samyaksaṃbuddhaḥ kathayati-gaccha mahārāja, śobhanaṃ bhaviṣyati | bhagavan, kiṃ mayā tasya pādayornipatitavyam ? mahārāja, balaśreṣṭhā hi rājānaḥ | nipatitavyam | atha vāsavo rājā ratnaśikhinaḥ samyaksaṃbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ | yena dhanasaṃmato rājā tenopasaṃkrāntaḥ | upasaṃkramya dhanasaṃmatasya rājñaḥ pādayornipatitaḥ | tato dhanasaṃmatena rājñā kaṇṭhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ ||



atha vāsavo rājā yena ratnaśikhī samyaksaṃbuddhastenopasaṃkrāntaḥ | upasaṃkramya ratnaśikhinaḥ samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksaṃbuddhamidamavocat- kasya bhadanta sarve rājānaḥ pādayornipatanti ? rājño mahārāja cakravartinaḥ | atha vāsavo rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksaṃbuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksaṃbuddhamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhakrena sārdhaṃ bhikṣusaṃghena | atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksaṃbuddhasya dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti | atha ratnaśikhī samyaksaṃbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ | upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha rājā vāsavo ratnaśikhinaṃ samyaksaṃbuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksaṃbuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayornipatya praṇidhānaṃ kartumārabdhaḥ-anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti | tatsamanantaraṃ ca śaṅkha āpūritaḥ | tato ratnaśikhī samyaksaṃbuddho vāsavaṃ rājānamidamavocat- bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti | tata uccaśabdo mahāśabdo jātaḥ | dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchatikimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti ? tairāgamya niveditam- deva, ratnaśikhinā samyaksaṃbuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ | tena kolāhalaśabdo jāta iti | atha dhanasaṃmato rājā yena ratnaśikhī samyaksaṃbuddhastenopasaṃkrāntaḥ | upasaṃkramya ratnaśikhinaḥ samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksaṃbuddhamidamavocat-kasya bhadanta sarve cakravartinaḥ pādayornipatanti ? tathāgatasya mahārāja arhataḥ samyaksaṃbuddhasya | atha dhanasaṃmato rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksaṃbuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksaṃbuddhamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena | adhivāsayati ratnaśikhī samyaksaṃbuddho dhanasaṃmatasya rājño'pi tūṣṇībhāvena | atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksaṃbuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksaṃbuddhasyāntikāt prakrāntaḥ ||



atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksaṃbuddhasya dūtena kālamārocayati - samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti | atha ratnaśikhī samyaksaṃbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ | upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksaṃbuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayatio saṃpravārayati| anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksaṃbuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayornipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ - anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato'rhan samyaksaṃbuddha iti | ratnaśikhī samyaksaṃbuddhaḥ kathayati- bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato'rhan samyaksaṃbuddha iti | tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne maitreyāvadānaṃ tṛtīyam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project