Digital Sanskrit Buddhist Canon

Catuṣpariṣat sūtram

Technical Details
catuṣpariṣat sūtram

1| bodhisattvo bhagavān urubilvāyāṃ vihāraṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyuktoviharati |
2| sa rātryāḥ prathame yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṃ cittaṃ abhinirnāmayatyanekavidham ṛddhiviṣayaṃ pratyanubhavati |
3| tadyathā eko bhūtvā bahudhā bhavati |bahudhā bhūtvā eko bhavati |āvirbhavati tirobhāvaṃ jñānadarśanena pratyanubhavati | tiraskuḍyaṃ tiraḥśailaṃ tiraḥprākāram asajyamānaḥ kāyena gacchati tadyathā ākāśe pṛthivyām unmajjananimajjanaṃ karoti tadyathā udake| udake asajyamānaḥ kāyena gacchati tadyathā pṛthivyām |
ākāśe paryaṃgena vikramate tadyathā pakṣi śakuniḥ | imāvapi candrasūryau evaṃ mahardhikau evaṃ mahānubhāvau pāṇinā āmārjati parimārjayati yāvad brahmalokādapi kāyena vaśe vartayati |

4| iti bodhisattvo bhagavān uruvilvāyāṃ viharaṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣū dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryāḥ prathame yāme anekavidham ṛddhiviṣayaṃ pratyanubhavati |

5| atha bodhisattvo bhagavān uruvilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati |

6| sa rātryāḥ prathame yāme pūrvenivāsānusmṛtijñānasākṣīkriyāyā abhijñāyāṃ cittam abhinirnāmayati so'nekavidhaṃ pūrvenivāsaṃsamanusmarati |

7| tadyathaikāṃ jātiṃ dve tisraścatasraḥ yāvad anekānapi saṃvartakalpān samanusmarati |

8| iti bodhisattvo bhagavāṃ uruvilvāyāṃ viharaṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryāḥ prathame yāme pūrvenivāsaṃ samanusmarati |

9| atha bodhisattvo bhagavān uruvilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati |

10| sa rātryā madhyame yāme divyaśrotrajñānasākṣīkriyāyā abhijñāyāṃ cittam abhinirnāmayati divyena śrotreṇa viśuddhenātikrāṃtamānuṣeṇaubhayām śṛṇoti mānuṣāṃśca ye vā dūre ye vāntike |

11| iti bodhisattvo bhagavān uruvilvāyāṃ viharaṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryā madhyame yāme divyaśrotrajñānaṃ pratyanubhavati |

12| atha bodhisattvo bhagavān uruvilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati |

13| sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā vidyāyāṃ cittam abhinirnāmayati |

14| divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānānapyupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopagān sattvān yathābhūtaṃ prajānāti |

15| itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātam narakeṣūpapadyante |

16| ime vā punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante |

17| iti bodhisattvo bhagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogama anuyukto viharaṃ rātryā madhyame yāme divyacakṣurjñānaṃ pratyanubhavati|

18| atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavad yavad anuyukto viharati|
19| sa rātryā paścime yāme cetaḥparyāyajñasākṣikriyāya abhijñāyam cittam abhinirnāmayati|
20| parasattvānāṃ parapudgalānaṃ vitarkitaṃ vicaritaṃ manasā mānasaṃ yathābhūtaṃ prajānāti|sarāgacittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti|
vigatarāgaṃ vigatarāgaṃ iti yathābhūtaṃ prajānāti|sadveṣaṃ vigatadveṣaṃ samoham vigatamohaṃ vikṣiptaṃ saṃkṣiptaṃ līnaṃ pragṛhitam
uddhataṃ anuddhataṃ avyupaśāntaṃ vyupaśantaṃ samāhitaṃ asamāhitam abhāvitaṃ bhāvitaṃ avimuktaṃ cittam avimuktaṃ cittaṃ iti yathābhūtaṃ prajānāti|

21| iti bodhisattvo bhagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryāḥ paścime yāmecetaḥparyāyajñānaṃ pratyanubhavati|

22| atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati|

23| sa rātryāḥ paścime yāme āsravakṣayajñānasākṣikriyāyā abhijñāyāṃ cittam abhinirnāmayati|

24| idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti| ayaṃ duḥkhasamudayaḥ| ayaṃ duḥkhanirodhaḥ| iyaṃ duḥkhannirodhagāminī pratipad āryasatyam iti yathābhūtaṃ prajānāti| tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāccittaṃ vimucyate|bhavāsravād avidyāsravāccittaṃ vimucyate| vimuktasya vimukto'smiīti jñānadarśanaṃ bhavati|
kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmīti|

25|iti bhagavān urubilvayāṃ viharaṃ nadyā nairaṃjanāyāstīre bodhimūle kṛtakṛtyaḥ kṛtakaraṇīyaḥ saṃbuddhabodhis tejodhātuṃ samapannaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project