Digital Sanskrit Buddhist Canon

Vajrajāpakramaḥ prathamaḥ

Technical Details
ācāryanāgarjunapraṇītaḥ

pañcakramaḥ
[ 1 ]
vajrajāpakramaḥ prathamaḥ

oṃ namo buddhāya

sarvabuddhātmakaṃ nāthaṃ natvā śrīmanmahāsukham|
vajrajāpakramaṃ vakṣye yogatantrānusārataḥ||1||

utpattikramasaṃsthānāṃ niṣpannakramakāṅkṣiṇām|
upāyaścaiṣa saṃbuddhaiḥ sopānamiva nirmitaḥ||2||

prāṇabhūtaśca sattvānāṃ vāyvākhyaḥ sarvakarmakṛt|
vijñānavāhanaścaiṣa pañcātmā daśadhā punaḥ||3||

vāyutattvānupūrveṇa mantratattvaṃ samāviśet|
mantranidhyaptimāgamya vajrajāpaḥ suśikṣyate||4||

vajrajāpasthito mantrī cittanidhyaptimāpnuyāt|
mayopamasamādhistho bhūtakoṭyāṃ samāviśet||5||

bhūtakoṭeḥ samuttiṣṭhannadvayajñānamāpnuyāt|
yuganadvasamādhistho na kiñcicchakṣate punaḥ||6||

ayaṃ niṣpannayogākhyo mahāvajradharaśca saḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||7||

anāgatamatītaṃ ca vartamānaṃ bhavatrayam|
tatkṣaṇāt nikhilaṃ paśyet prabhāsvaraviśuddhitaḥ||8||

etattattvaṃ sthitaṃ tantre śrīsamāje sumudritam|
vyākhyātantrānusāreṇa boddhavyaṃ guruvaktrataḥ||9||

tatra prathamataraṃ vāyutattvoddeśapadaṃ mūlasūtrādevāvatāryate-

nāsāgre sarṣapaṃ cintet sarṣape sacarācaram|
bhāvayejjñānapadaṃ ramyaṃ rahasyaṃ jñānakalpitam||10||

pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam|
nāsikāgre prayatnena bhāvayed yogataḥ sadā||11||

iti sandhābhāṣeyamasya vajrapadasya nirdeśamāha caturdevīvyākhyātantre ḥ

tad devi sampravakṣyāmi sārāt sārataraṃ param|
rahasyaṃ sarvabuddhānāṃ yat tat sarvātmani sthitam ||12||

paścajñānamayaṃ tattvaṃ sarṣapasthūlamātrakam|
tasya madhye sthito devo hyavyakto vyaktarūpavān||iti|13||

samājottare'pyamumarthaṃ dyotayannāhaḥ|
pañcajñānamayaṃ śvāsaṃ pañcabhūtasvabhāvakam|
niścārya padmanāsāgre piṇḍarūpeṇa kalpayet||14||

pañcavarṇaṃ mahāratnaṃ prāṇāyāmamiti smṛtam|
svamantraṃ hṛdaye dhyātvā cittaṃ bindugataṃ nyaset||15|

ityasyāpi pratinirdeśamāha vajramālānāmni vyākhyātantreḥ

nāsāgre sarṣapaṃ nāma prāṇāyāmasya kalpanā|
prāṇāyāmasthitāḥ pañca raśmayo buddhabhāvataḥ||16||

ūrdhvaṃ ghrāṇād viniṣkrānto vāmadakṣiṇadvandvataḥ|
stabdhaśceti caturdhā'smād velā ādhyātmikā smṛtā||17||

kaṇṭhahṛnnābhiguhyābje gatyāgatī vinirdiśet|
vihared ardhayāmikāṃ velāṃ paripāṭyā yathākramam||18||

dakṣiṇād vinirgato raśmirhutabhuṅmaṇḍalaṃ ca tat|
raktavarṇamidaṃ vyaktaṃ padmanātho'tra devatā||19||

vāmād vinirgato raśmirvāyumaṇḍalasaṃjñitaḥ|
haritaśyāmasaṅkāśaḥ karmanātho'tra devatā||20||

dvābhyāṃ vinirgato raśmiḥ pītavarṇo mahādyutiḥ|
māhendramaṇḍalaṃ caitad ratnanātho'tra devatā||21||

stabdho mandrapracārastu sitakundendusannibhaḥ|
maṇḍalaṃ vāruṇaṃ caitad vajranātho'tra devatā||22||

sarvadehānugo vāyuḥ sarvaceṣṭāpravartakaḥ|
vairocanasvabhāvo'sau mṛtakāyād viniścaret||23||

vāyutattvamidaṃ vyaktaṃ pañcajñānasvabhāvakam|
tārkikā na prajānanti agamyaṃ bālayoginām||24||

ityevaṃ vāyuttatvaṃ pratipādyedānīṃ mantratattvasyoddeśapadaṃ mūlasūtrādavatāryate ḥ

sarvatathāgatakāyavākcittarahasyaṃ sarvatantrahṛdayasañcodanaṃ nāma paramaguhyaṃ svakāyavākcittavajrebhyo vākpathaniruktyā mantrasamuccayamudājahāra oṃ āḥ hūṃ|

arthānumajāpena niḥsvabhāvena cāruṇā|
vicāraṇā tryadhvabuddhebhyo vajrajāpaḥ sa ucyate||25||

bhikṣāśinā na japtavyaṃ na ca bhaikṣarato bhavet|
japenmantramabhinnāṅgaṃ sarvakāmopabhogakṛt||26||

ityuddeśapadam asya nirdeśamāha sandhyāvyākaraṇavyākhyātantre tadavatāryateḥ

pratyuvāca tataḥ śrīmān mahāvairocanaṃ vibhum|
viśvarūpamidaṃ cittaṃ sarvasattvopapattitaḥ||27||

jātaṃ san niḥsvabhāvo'pi bhāvākhyaṃ tu pratītyataḥ|
kṛtvā cānubhavaṃ samyag bodhicittaṃ khatulyakam||28||

jagadarthaṃ vidhātuṃ ca taddeśayottame jane|
sādhanopāyitāmātraṃ jñātvā tantre vipañcitam||29||

ācāryā vayamityevaṃ vadantyāgāmikā vibho|
yad vākyaṃ mametyevamuktvā kṣipanti bāliśāḥ|
sandhyāya bodhicittaṃ te na vidanti yathārthataḥ|| iti| 30||

yathedaṃ bhagavān svāmī mahāvairocano vibhuḥ|
triṣkṛtvā sādhuvacanaṃ vajrapāṇiṃ vadedidam||31||

kathayamāmi prabhedena nirvikalpārthatattvataḥ|
pravyāhāropalambhākhyaṃ sāṅketaṃ pāramārthikam||32||

pravyāhāro hi sāmānyaṃ buddharūpopalambhakam|
sāṅketaṃ mantratattvākhyaṃ tathatā pāramārthikam||33||

ekādirnavamadhye tu daśabhiryo na badhyate|
tamabaddhaṃ vijānīyāt sa vetti parasampadam||34||

svaravyañcanavarṇāśca navasaṃkhyānuvartinaḥ|
' abaddhānyonyasaṃyoogād yo vetti sa jagadguruḥ||35||

bhūtāntena samāyuktaṃ kalādiṣoḍaśe sthitam|
pañcapañcakasaṃyuktaṃ catustrayaniyojitam||36||

sānusvāraṃ sadīrghaṃ na guṇasaṃyolopavat|
hrasvaṃ samastavākyaṃ syānna cānekaṃ na caikakam||37||

ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāśca ye punaḥ|
strī-puṃ-napuṃsakāste ca dhātvādiparikalpitāḥ||38||

adha-ūrdhvasamāyuktaṃ jñātvā buddhyā niyojayet|
pravyāhāramidaṃ mantraṃ niḥsvabhāvasvabhāvajam||39||

tataḥ pariṇataṃ rūpaṃ yaddevatopalambhikam|
sāṅketikaṃ tritattvasthaṃ prakṛtijāpalapakṣaṇam||40||

akāroddeśakaṃ jñānaṃ buddhasya hṛdayaṃ bhavet|
oṃkāraḥ saṃsṛjet sattvān buddharūpāgrakalpitān||41||

hūṃkāraḥsaṃharet sattvān āḥkāraḥ sthāpako bhavet|
praveśaśva sthitiścaiva vyutthānaṃ ca krameṇa ca||42||

japen mantramabhinnāṅgaṃ prajñopāyapade sthitaḥ|
pāṇḍarādijapaḥ praktaḥ pañcaviṃśacchatadvayam||43||

caturbhirguṇitaṃ samyak caturyogaśataṃ nava|
navaśataṃ tu yad dṛṣṭaṃ caturviṃśatparikramaiḥ|
pratyutpādād bhavet tatra dvyayutaṃ śataṣoḍaśam||44||

idamevādhyātmikavelāyāṃ dyotayannāha samājottare ḥ

vidyānayavidhānena catuḥsandhyāprayogataḥ|
japenmantramabhinnāṅgaṃ lakṣamakṣarasaṃkhyayā||45||

bāhyajāpaṃ tyajed yogī bhāvanāyāntarāyikam|
mantrārtho bhagavān vajrī vajrātmātra kathaṃ japet||46||

hastinaṃ labhate sadyo mṛgayeddhastinaḥ padam|
mantramūrtiḥ svayaṃ sākṣāt kimanyattu gaveṣate||47||

api ca vajradhṛk kaścit trisaṃyogānvito naraḥ|
āvāhanavisarjanaṃ syāt tathā sthāpanameva ca||48||

āvāhanaṃ praveśena tvaritena visarjanam|
vāṣpeṇa sthāpanaṃ tat syād viśvastāt siddhiruttamā||49||

tvarite nibandhake vāṣpe mantraniyojanā kathitā|
karṇamūle tu śiṣyāyācāryeṇa suprayatnataḥ||50||

atha yogeśvarāṇāṃ tu divyopāyaḥ pradarśitaḥ|
guhyākṣaraṃ pravakṣyāmi yogasiddhiphalapradam||51||

yena cintitamātreṇa yoginaḥ syurvarapradāḥ|
ādyakṣaraprayogeṇa ucchavāsaṃ kurute sadā||52||

aṣṭāntena samāyuktamukāreṇa sabindukam|
niśvāsaṃ kurute yogī rucijāptamihocyate||53||

ayutadvayaṃ sahasraṃ ca ṣaṭ śatāni tathaiva ca|
ahorātreṇa yogīndro japasaṃkhyāṃ karoti ca||54||

tadevaṃ guhyasandhyāyāṃ sūkṣmayogaḥ prakāśitaḥ|
dhyānādhyayanavītaṃ tu tathāpi jāpa ucyate||55||

anena vajrajāpena sevāṃ kṛtvā yathāvidhi|
sādhayet sarvakāryāṇi māyopamasamādhinā||56||

atrāha advayasamatāmahāyogatantre ḥ
japitvā mantramatulaṃ sādhayet sādhanātmakaḥ|
sidhyate tasya trailokyaṃ māsaikena na saṃśayaḥ||57||

ṣaḍ lakṣāṇi japitvā tu mantraṃ jñānasamudbhavam|
vajrasattvaṃ namaskṛtya pūrṇamāsyāṃ sa sidhyati||58||

na tasya vratamākhyātaṃ nākṣasūtraṃ na mantrakam|
dhāraṇā homakarmāṇi varjyante ca parāparam||59||

yakārārthena yat kiñcit siddhimicchatā|
rephāditritayenaiva jatatkāryaṃ pravartate||60||

agnivāyavyamāhendravāruṇe pratimaṇḍale|
ardhayāmikavelāyāṃ dvau dvau karmaṇi tiṣṭhataḥ||61||

pūjāprāyo bhavet pūjyo jāpaprāyo viśudhyati|
agnihotraparo bhūtiṃ mokṣaṃ dhyānaparo labhet||62||

jñātvā itthaṃ tato mantrī jagadbālavadācaret|
tataḥ sidhyanti mantrāśca nirvikalpaikadharmataḥ||63||

mantratattvamidaṃ vyaktaṃ vāgvajrasya prasādhanam|
jñānatrayaprabhedena cittamātre niyojayed|| iti|| 64||

guroravajñāsuśaṭho'prasanno
mantroddhataḥ pustakadṛṣṭigarvaḥ|
aśraddadhānastvabhiṣekahīno
vārtā kramasyāpi ca tasya noktā||65||

yaḥ śraddadhāno gurubhaktiraktaḥ
śuśrūṣaṇāyāṃ ca sadābhiyuktaḥ|
grāhyaḥ śrutiṃ naiva dhanaṃ nirīkṣyaṃ
gurupradhāno'ya guruprasādaḥ||66||

girīndramūrdhnaḥ prapatet tu kaścit
neccheccyutiṃ tu cyavate tathāpi|
guruprasādāptahitopadeśa
icchenna moktaṃ sa tathāpi muktaṃḥ||67||

|| vajrajāpakramaḥ samāptaḥ||

kṛtiriyaṃ śrīnāgārjunapādānāmiti|
granthapramāṇamasya ṣadadhikasaptatiḥ|| prathamaḥ kramaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project