Digital Sanskrit Buddhist Canon

Tattvajñānasaṁsiddhiṭīkā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

praoṃ namaḥ śrībhagavatyai vajravārāhyai ||


ānandāmbudhimaṇḍanādupagatā sambuddhalakṣmīrasau |

sarvākāraguṇānvitā jagadadhadhvā ntaughavidhvaṃsinī ||

jyotirjñānanidhedhṛtiḥ smṛtinidheḥ śāntirmanīṣānidheḥ |

pāyādvajravirāsinī bhagavatī lokatrayaṃ durgateḥ || 1 ||


śrīvajradevīpadapadmareṇu, rājiṃ namaskṛtya guroḥ padaṃ ca ||

śrīsambaraṃ saṃvṛtabodhicittaṃ, prajñākṛpādvaitapadaṃ praśastam || 2 ||


vajradevīpadadvaṃdvavandanānandavarttinā ||

bhikṣuṇā jñānendreṇa candrevasubaśarmaṇā || 3 ||


sādhanaṃ vajravārāhyāḥ svārthaṃkiñjidvibhajyate ||

subhāṣitaprade nityaṃ matiḥ kalpanasotsutkā || 4 ||


tataḥśraddhāpareṇedaṃ mandasvalpadhiyā mayā ||

karttavya na mama doṣo vīkṣaṇīyo mahājanaiḥ || 5 ||


ācāryyaśrīśūnyatāsamādhivajrapādaḥ śrīvajradevyāḥ sādhanaṃ karttukāmaḥ prathamato bhagavatīsvarūpaguṇodbhāvena dvāreṇāśīrvādaparaṃ ślokadvayaṃ karotisma || 


oṃ namaḥ śrī vajravārāhyai


udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā,

dagdhātritayā trilokamahitā pīyūsadhārāplutā ||

buddhajñānasāvilā vikaluṣā svānandasandohadā

bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ ||1||


udyātetyādi || vo yuṣmānvārāhikā pātu iti sambandhaḥ || varaṃ bodhicittaṃ āhinotīti vārāhī, hi gatau | āṅpūrvāt, saṃjñāyāṃ aṇū | pṛṣodarāditvādātvaṃ | mahāsukhacakrasthitaṃ bhagavantamanvetītyarthaḥ | bodhicittabhagavatora bhedāt kīdṛśī bhagavatī | udyātā ūrdhagatā, kasmāttalacakrato nirmāṇacakrataḥ || aniladhutā anilena vātenāpānasaṃjñātena kampitā | vidyucchaṭābhāsvarā vidyudiva sarāgā nirmalā c | dagdhālitritayā dagdhaṃ ālitritayaṃ yayā āliśabdena cakramabhidhīyate sadharmasaṃbhogamahāsukhākhyaṃ dagdhaṃ tadvikalpāpagamāt | trilokamahitā tribhirllokaiḥ kāmarūpāvacarair mahitā pūjitā ata eva pīyuṣadhārāplutā, pīyūṣaṃ bodhicittaṃ, tasya dhārāplutā snāpitā, bāhyepi pūjājalādibhiḥkriyate | atra ca bodhicittaṃ dhāreva jalasnānaṃ | buddhajñānarasāvilā, buddhajñānaṃ sadasadādivikalparahitaṃ tadeva rasastena āvilā kluṣaṃ bodhicittaṃ cyutirabhidhīyate | ata evaṃ virāgotpattiḥ | "cyutervirāgasaṃbhūtirvirāgād duḥkhasaṃbhava" itipravacanāt tadevaduḥkhaṃ yatsaṃsārāvāakaṃ karmataḥ | cyutereva saṃbhavati || tathāca | "navirāgātpara pāpaṃ na puṇyaṃ sukhataḥ paramiti || svānandasandohadā suṣṭhu ānandasandohaḥ svānandasandohastaṃ dadātīti | sarvajanāyetiśeṣaḥ | bhāvābhāvavicāraṇāvirahitā | bhāvaḥ śāśvatagrahaḥ, abhāva ucchedagrahastayorvicāraṇā, tayā vicāra rahitā atyantaānandanirbharatvāt || 1 || 


nirmāṇālidineśamaṇḍalagatā kādyādivarṇāvṛtā,

prajvālajvalanojvalāmṛtasavā sūkṣmābjasūtropamā

vidyāvuddhakadamvakaṃ dahati yā cakratrayorbhedinī

sānandā lalitorddhagā sphuratu vo vārāhikā cetasi || 2 ||


nirmāṇālītyādi | vo yuṣmākaṃ cetasi vārāhikā sphuratviti saṃbandhaḥ || nirmāṇālidineśamaṇḍalagatā nirmāṇacakrasūrya maṇḍalagatetyarthaḥ | kādyādivarṇāvṛtā, prajñāsvabhāveyaṃ vajravārāhī prajñāca saṃkaraṃ vāhya ya vyāptā bhagavatī || prajvālajvalanojvalā atyantabhāsvarākāratvāt | samastapāpāndhadahanācca | amṛtasavā amṛtaṃ bodhicittaṃ tena savaḥsnānaṃ yasyāḥ sūkṣmābjasū tropamā, sūkṣmaṃ abjasūtraṃ mṛṇālasūtraṃ tadevopamā yasyāḥ | avadhūtīsvarupatvāt anulambhajñānasūcanācca anulambhajñānasūcanācca | vidyābuddhaka dambakaṃ dahati yā vidyālocanādayaḥ pṛthivyādisvabhāvāḥ buddhā vairocanādayo tayormelakaṃ dahati | anulambhapraveśayati | tathāca hevajre || "caṇḍālī jvalitā nābhau dahati pañca tathāgatān | dahati locanādīṃśca dagdhohaṃ sravate śaśī" | tataścaṇḍālī svarūpeyaṃ bhagavatī | cakratrayorbhedinī dharmasaṃbhogamahāsukhacakrordhvagamanāt || ata eva sānandā lalitā sarvākāravarodayāt ūrdhvagā ūrdhvato satataṃ mahāsukhacakragamanāditi || 2 ||


praṇipatya vajrapūrvāṃ vārāhīṃ vajrayoginīm |

śirasā svasmṛtaye vakṣye'haṃ tattvajñānasya saṃsiddhim || 3 ||


praṇipatyetyādi | tattvajñānasya saṃsiddhiṃ vakṣye iti sambandhaḥ | tasya svabhāvastatvaṃ | anutpādalakṣaṇaṃ anutpāda tatva iti vacanāt | tasya jñānaṃ samyagavabodhaṃ tasya samyaksiddhimabhidhāsye vārāhīṃ praṇipatya vajrapūrvāṃ vajravārāhīmityarthaḥ | vajrayoginīṃ vajramanupalambhajñānaṃ tena saha yogo asyāstīti | śirasā uttamāṃgena | kimarthaṃ vakṣye svasmṛtaye ātmasmaraṇāyetyarthaḥ | auddhatya parihāra eva ācāryyavarasya || 3 ||


vijanamano'nukūlasthānaṃ nāthāṃkakaḥ praviśetsudhīḥ ||

tatra sukumāramāsanamupaviśya vibhāvayecchuddhiṃ || 4 ||


prathamataḥ sthānasaṃpattimāha || vijanamityādi śuddhiṃ bhāvayediti sambandhaḥ || śūnyatāṃ bhāvayedityarthaḥ | sarveṣāmeva vastūnāṃ viśuddhistathatā mateti nyāyāt-anādikālasaṃcitavikalpasamūha parityāga eva prayojanaṃ | śūnyatābhāvanāyāḥ vijanaṃ sthānaṃ praviśya janarahitaṃ, ekākinaiva cittasamādhānakāraṇaṃ vijanamapi sthānaṃyathā kathaṃcidbhavati | na cittasamādhānāya | ata āha mano'nukūla yatra cittasthiratā bhavati, tatra kṛtvā | āsanamupaviśya āsanamapi sāmānyaṃ nasukhakāri ato viśiṣyate sukumāraṃ komalaṃ kiṃviśiṣṭaṃ sannāthāṅkakaḥ nāthaḥ svakīyo guruḥ tenāṅkitaṃ lakṣitaṃ śiro yasya sa nāthāṅkakaḥ | athavā vairocanāṅkitamastakaṃ | sudhī paṇḍitaḥ | evaṃ vidhe'rthe prājñasyaivādhikārāt atha viśeṣtu kathyate | vijanaṃ vigato janopalambho yatra vijanaṃ mahāmukhaṃ lakṣaṇamityarthaḥ | ata eva mano'nukūlaṃ mahāsukha eva cittasyaikāgratāsaṃbhavāt | sthānaṃ sthīyate tatreti sthānaṃ mahāsukha eva jagato'vasthānāt | sarvasukhamayaṃ jagaditi vacanāt | nāthāṅkakaḥ nātho vajragurūstasyāṅkaścihnaṃ caturthakṣaṇastatra kaṃ sukhaṃ yasyasa nāthāṅkakaḥ ataeva sudhīḥ tadapi kāraṇasavyapekṣaṃ | tatra kāraṇamāha | sukumāramāsanamupaviśya āsanaṃ dharmodayā | sukumāramityanena prathamayauvanopetaṃ darśayati tatraiva mahāsukhodayasambhavāt | upaviśya dvaṃdvamāpadya | atrocyate yadi tadapi sukhaṃ kāraṇasavyapekṣaṃ, tatkathaṃ mahāsukhamityucyate, yatkāraṇādhīnaṃ tadanityaṃ, tatkathaṃ sukham | tathācā'nityasya dhruvā pīḍā pīḍā yasya na tatsukhamiti | atrocyate | satyametatkiṃtu sakāraṇamiti | yaduktaṃ tatsaṃvṛtyākāryakāraṇabhāvamudiśya loko budhyate | tathācāryadevapādāḥ || "nānyayā bhāṣayā mlechaḥ śakyo grāhayituṃ yathā || na laukikamṛte lokaḥ śakyo grāhayituṃ tatheti" || yacca sukhamanutpāda lakṣaṇaṃ tatkālasahitaṃ vā kālahitaṃ veti rūpyate | tasya buddheragocaratvāt | "buddheragocaraṃ tatvaṃ iti nyāyāt tataśca sthita metat yadvastsaṃvṛtau kārya kāraṇabhāvavyapadeśa iti || 4 ||


tadanu ca ṣaṣṭhajinena tryakṣarajaptena vajradharahṛdayaṃ ||

saṃliravyānāmikayā, lohitakusumārcitaṃ kuryāt || 5 ||


tadanu cetyādi | vajradharahṛdayaṃ lohitakusumārcitaṃ kuryāt || vajraṃ abhedyajñānaṃ taddhārayatīti vajradharaḥ | samyaksambuddhaḥ | tasya hṛdayamaprakāśyatvāt dharmodayābhidhīyate | karavīrādilohitapuṣpairarcitaṃ karaṇīyaṃ | saṃlikhyānāmikayā vāmahastā'nāmikāṃgulyetyarthaḥ | ṣaṣṭha jinena ṣaṣṭhojino vajrasattvo dravyamabhidhīyate | tatastadutpatteḥ kāraṇe kāryopacārāt | tryakṣara japtena | oṃ āḥ h|ūṇ ityanena japtena | dvitīye'rthe | vajradharasya sambuddhasya hṛdayaṃ paṅkajaṃ anāmikayā saṃlikhya vajreṇa saṃcālya tathāca śrī sambaranāthaḥ | "anāmāṅguṣṭhavaktrābhyāṃ lehayedyogavitsadā" | ṣaṣthajinena ṣaṣṭho vajrasattvastadutpattihetutvāt | bodhicittameva vajrasatto'bhidhīyate kāraṇe kāryopacārāt | tenopalakṣaṇabhūtena | na tu prajñākamalodayagataṃ bodhicittaṃ vidheyaṃ | tadā mahāsukhā saṃbhavāt tathācādibuddhe | "patite bodhicitte tu sarvasiddhinidhānake | mūrcchite skandhavijñāne kutaḥsiddhiratiṃditeti" tryakṣarajaptena kāyavākcittābhedaikarūpeṇa mahāsukhāvasthāgatenetyarthaḥ || lohita kusumārcitaṃ kuryāt tadīyarajasā pūjitaṃ vidadhyāt || 5 || 


tadanu paramādyapātre karakamalaṃ dakṣiṇetaraṃ kṣiptvā

vidadhīta savanaṃ yathopadeśaṃ śayasparśāt || 6 ||


tadanu vidadhīta iti saṃbandhaḥ || vajramupalambhajñānaṃ tadutpatti hetuvāt dravyamevābhidhīyate | tena savanaṃ snānaṃ karaṇīyaṃ || 


paramādyapātra ityādi vajrasavanaṃ karakamalakṣipto hastapadma prakṣipya dakṣiṇetaraṃ dakṣiṇahastādanyaṃ vāmahastamityarthaḥ | paramādya pātre paramādyaṃ vajraṃ tasya pātraṃ tatra yathopadeśaṃ upadeśānatikrameṇa | tryakṣareṇa dravyaṃ pariśodhya śayasparśāt asyāyamabhiprāyaḥ | karagatadevatāgataṇasaṃtarppaṇāt | tatravṛddhāyāṃ hāṃyo | tarjanyāṃ hrī mo | madhyamāyāṃ hre hrī | anāmikāyāṃ huhna | kaniṣṭhikāyāṃ phaṭ 2 || hastamadhye oṃ vaṃ | vinyasya tarpya ca vāmahastena bhagavatī maṃtreṇa dravyamātmano'ṅgapratyaṅgaṃ bhāvayet || dvitīyārthe | paramādya pātre paramamutkṛṣṭatvāt ādyaṃ sukhasyādikāraṇabhūtvāt tadevapātraṃ sukhasyādhārabhūtatvāt | vidyāpaṃkajamevābhidhīyate | tatra pātre nimittībhūte karakamalakaṃ sukha rātrītilakaṃ bodhicittamupadyate tadeva kamalaṃ vivuddhatvāt spṛhaṇīyatvācca śreṣṭhaguṇayuktatvācca | ata eva dakṣiṇetaraṃ dakṣiṇepi rajodhāturasti | tato'nye candradhātu haṃ kṣiptvā'vadhūtivatmanaḥ urddhvamutkṣipya vidadhīta vajrasabanaṃ avadhūtigataṃ yadā bodhicittaṃ bhavettadā vajramabhidhīyate | tena savanaṃ snānaṃ kuryāt | mahāsukhacakraṃ bodhicittaṃ nayediti | yathopadeśaṃ gurupadeśata iti atra gurucaraṇaḥ śaraṇīkaraṇīyaḥ śayasparśāt hastena guruvidyāstena spṛśati tadeva sarāgaṃ cittaṃ bhavati yadā ca sarāgaṃ cittaṃ bhavet tadānīmavadhūtivikāśo bhavati | yadā'vadhūtivikāśaḥsyāttadaiva mahāsukhacakramabhivyāptobhibodhicittamiti || 6 ||


pravidhāya karanyāsaṃ vṛddhāṅguṣṭhāṅgulisamāyogāt

kurvītāṅganyāsaṃ ṣaḍbhivīreśvarīmantraiḥ || 7 ||


pravidhāyetyādi | aṅganyāsaṃ kurvīteti sambandhaḥ || pravidhāya karanyāsaṃ | uktakrameṇaiva ṣaḍdevatāmantreṇa karanyāsaṃ kṛtvā vṛddhāṅgulisamāyogāt vāmahastena vṛddhānāmikābhyāṃ dravyaṃ gṛhītvā hastamabhimrakṣya tatoṅganyāsaṃ kurvīta || ṣaḍbhirvīreśvarīmantraiḥ || tatra oṃ va nābhau raktavarṇavārāhīdevyupalakṣakaṃ hāyo hṛdi nīlavarṇa yāminīdevyupalakṣaṇaṃ | hrīmo vaktre sitavarṇamohinīsamupalakṣakaṃ | hrehrī śirasi pītaṃ saṃcāriṇīsamupalakṣakaṃ | huhū śikhāyāṃ haritavarṇasaṃtrāsinīdevyupalakṣakaṃ | phaṭphaṭ lalāṭe dhūmravarṇacaṇḍikādevyupalakṣakaṃ || mantrākṣaraṃ vinyaset | mantradevatayorabhedāt | athavā tadakṣaraṃ tattadakṣarapariṇāmena devatā eva bhāvanīyāḥ || tato vajravārāhī raktavarṇā trimukhā ṣaḍjā mūlamukhaṃ raktaṃ vāme nīlaṃ dakṣiṇe haritaṃ vāme kapāla khaṭvāṅgadharaṃ pāśadhāriṇī dakṣiṇe'ṅkuśabrahmamuṇḍakarttidhāriṇī ālīḍhapadā yāminī nīlavarṇā ekamukhā caturbhujā vāme kapāla khaṭvāṅgaghaṇṭā dakṣiṇe karttidhāriṇī | mohinī saṃcāriṇī saṃtrāsinī caṇḍikā sitapītaharitadhūmravarṇā ekavaktā caturbhujā sarvāsāmeva vāme kapālakhaṭvāṅgaghaṇṭāḥ dakṣiṇe ḍamarūkarttikāḥ sarvā evālīḍhapadā muktakeśinyaḥ trinetrā yā śuklā sācandraprabhā candramaṇḍalinī anyā sūryaprabhā sūryyamaṇḍalinyaḥ || dvitīyo'rthaḥ || kaṃ sukhaṃ karotīti karo bodhicittaṃ tasya nyāsaṃ sarvāṅgavyāpanaṃ vṛddhāṅgulīsamāyogāt || prajñāpaṃkaja suvajrayogāt "anāmāṅguṣṭhavaktrābhyāṃ lehayedyogavitsadeveti vacanāt" || "bhage liṅgaṃ pratiṣṭhapya bodicittaṃ na coḥsṛjet | bhāvayedbuddhavimvamvai traidhātukamaśeṣataḥ" iti nyāyāt | kurvītāṅganyāsaṃ ṣaḍbhirvīreśvarīmantraiḥ || viśuddhabhavatīrūpaṃ vakṣyamāṇaṃ ṣaḍdevatā paramonughaṭitaṃ | jhaṭiti śūnyatānantaraṃ samālakṣaṇīyaṃ śūnyatābhāvanānantaraṃ śrīvajradevīrūpamārakṣāṃganyāsādikaṃ vidhāya vajradharahṛdayaṃ likhitvā lohitakusumārcitaṃ karaṇiyamiti bodhavyaṃ || 7 ||


tadanu cakravajradharopari raṅgārūṇayogajasamamamantraṃ |

bhujagabhavaiḥ suviśiṣṭaiḥ sicayagatairavakirecchanakaiḥ || 8 ||


tadanu vajradharoparītyādi amantramavakirediti sambandhaḥ | amantraṃ pātramucyate raṃgāruṇayogajaṃ raṃgo vaṅgo'ruṇaṃ tāmraṃ tayoryogo melakastatra jātaṃ raṅgāruṇayogajaṃ kānsyamityarthaḥ | samaṃ vaiṣamyādidoṣarahitatvāt kutrāvakireda vajradharopari vajraṃ dravyaṃ dhārayatīti vajradharaḥ tasyopari madanasahitanṛkapāloparītyarthaḥ || bhujagabhavaiḥ bhujago nāgaḥ śīśakamityarthaḥ | tatrabhavaiḥ sindūraiḥ suviśiṣṭairutkṛṣṭaiḥ sicayagataiḥ sicayo vastrāntargataiḥ | atropadeśaḥ rajasvalāvastra utkṛṣṭasiṃdūreṇa dolāpaṭayantreṇa tarjanyāṃgulyā kāmsyapātramavakiret | śanakairiti | dvitīyo'rthaḥ | vajramadvayajñānaṃ dhārayatīti vajradharaḥ prajñāpaṃkajaṃ tasyopari raṃgāruṇayogajaṃ samaṃ mantraṃ raṃgo rāgayuktanmanyagrameva aruṇamivāruṇaṃ vidyāpadmakiṃjalkaṃ tayoryogo melakaḥ | tatrajātaraṃgāruṇayogajaṃ mahāruṇasahitaṃ bodhicittamityarthaḥ | ata eva samantraṃ sakalavikalpāpagamādamantra sarvajñajñānasya pratiṣṭhābhātvāttadavakiredbhujagabhavaiḥ sindūrarāgairityarthaḥ | suviśiṣṭairmahārāgaiḥ sicayagatairiva supratibaddhairityarthaḥ śanakaiḥ krameṇa || 8 || 


tatra jinahṛdayacakraṃ śikhikoṭikaṃ samabhilikhya

tadgarbhe mantrālīṃ gāṅgeyaśalākayā vilikhet || 9 ||


tatretyādi | maṃtrālīṃ vilikhediti sambandhaḥ | cakraṃsamabhilikhya śikhikoṭikaṃ śikhino vanheriva koṭiragraṃ yasya tacchikhikoṭikaṃ trikoṇamityarthaḥ | atropadeśaḥ ṣaḍārameva cakraṃ lekhanīyaṃ jinahṛdayaṃ hṛdayaṃ tasyāpi hṛdayaṃ guhyajñānotpattihetutvāt | tadgarbhe taccakramadhye gāṅgeyaśalākayā suvarṇaśalākayā vāmahastenaiva likhitavyo'yaṃ mantraḥ | dvitīyo'rthaḥ | jinahṛdayāhṛdaya vidyā kamalaṃ tadeva cakraṃ aśeṣajinajñānālayatvāt | śikhikoṭikaṃ śikhinaḥ koṭiyaṃtrajñānāgnitejabhūtatvāt | samabhilikhya suvajreṇa saha saṃyogamāpadya tadgatasyaca garbho yasyodgarbhaḥ sunirmāṇacakraṃ tala ityarthaḥ || maṃtrālīṃ vilikhet manaḥ saṃtrāṇanānmaṃtraḥ bodhicittaṃ tasyāliḥ paṃktiḥ tāṃ bodhicittadhārāṃ arppayet gāṃgeyaśalākayeti | avadhūtyāstu suvarṇalohitatvāt avadhūtyāmapi sarāgatvāt ataḥ suvarṇasya śalākayā samānatā || 9 ||


cakrasya vāhyabhāge pūrvottarapaścimārkidigdeśe |

satsvastikānabhilikhetkrameṇa vāmahastena || 10 ||


cakrasyetyādi | satsvastikānabhilikhediti sambandhaḥ | nandyā varttāniti cakrasya vāhyabhāge | pūrvottarapaścimārkidigdeśe pūrva uttarapaścima dakṣiṇakrameṇa vāmāvarttenāpi vāmenāpi hastena | dvitīyo'rthaḥ | cakrasya vāhyabhāge nirmānacakrasya vāhye pūrvottarapaścimārkidigdeśe sarvatraivetyarthaḥ | svastikānabhilikhet | śobhanasvastikaṃ sthitiryatra sarvatraivāvadhāraṇāṃ kuryāt | krameṇa śanaiḥ śanairvāmena hastena hastodhāraṇā karmāḥ tatsādharmyāt hasto vātastena vāmanāsikāpuṭasthiteneti || 10 ||


ākṛṣya vajradevīmpraviśya mantrākṣareṣu vaddhvā paritoṣayet 

suvidhānāt jaḥ hu va horiti paṭhitvā || 11 ||


ākṛṣyetyādi | vajradevīṃ paritoṣayediti sambandhaḥ | ākṛṣya kaniṣṭhabhuvanavāsinīṃ bhagavatīmāhṛdayaṃ praveśya maṃtrākṣareṣu vaddhvā vidhānāt || tatrāyaṃ vidhiḥ | jvālāmudrāṃ vaddhvā vāmāvarttena lalāṭe bhrāmayet urddha nirīkṣamāṇaḥ phekārapāṭhapūrvakaṃ jaḥhu va ho riti paṭhitvā tatra jaḥkāreṇākarmaṇaḥ hukāreṇa praveśanaṃ vakāreṇa vaṃdhanam hokāreṇa toṣaṇam | dvitīyo'rthaḥ ākṛṣya vajradevīṃ vajravārāhī caṇḍālīsvarūpāmākṛṣyā'badhūtyāṃ praveśa maṃtrākṣareṣuvaddhvā ca maṃtro bodhicittaṃ tasyākṣarāṇi śūnyatā tanmayikṛtya paritoṣayedvidhānāt punaḥ punarevaṃ kuryāt yathāviśeṣaṃ sugamaṃ || 11 || 


tadanu saparyā vividhāstasyā vidadhīta maṃtrarūpāyāḥ

bhakṣyairbhojyairlehyaiḥ peyaiścoṣyaiḥ sakāmaguṇaiḥ || 12 ||


tadanvityādi | saparyāmvidadhīteti sambandhaḥ pūjāṃ vidadhyādi ti sambandhaḥ | arthaḥ | vividhāṃ mahatīṃ tasyā vajradevyā maṃtrarūpāyā darpaṇatale sindūraghātapuraḥsaraṃ vilikhitāyāḥ śeṣaṃ sugamaṃ || sakāmaguṇairityādi viśiṣṭatarairityarthaḥ | dvitīyo'rthaḥ | saparyāṃ pūjāṃ vidadhīta bodhite bodhicitteti bodhavyaṃ vividhāṃ avichinnabodhicittadhārāvinirmitāṃ maṃtrarūpāyāḥ śūnyatāsvabhāvāyāḥ bhakṣyairityādi rūpādibhirityarthaḥ | sakāmaguṇairmahāsukhasahitairiyameva pūjā sarvavikalpaśāntaye || 12 ||


vividhairbalaiḥ samadanairrupahāraiḥ pañcabhiratiparārdhyaiḥ ||


gītairbādyairnnṛtyaiḥ pradakṣiṇāpraṇatinutibhiśca || 13 ||


vividhairityādi | vividhairbalairbahubhirbalairmāmsaiḥ samadanairdravyasahitairupahāraiḥ pañcabhiḥ mudramāṣāmasurakalāyayavabodhūmaiḥ atha rūpaśabdagandharasasparśairiti parārdhyairutkṛṣṭaiḥ | gītairvajragītaiḥ vādyairvīṇādibhirnṛtyairvajrapadanṛtyaiḥ pradakṣiṇāpraṇatinutibhiśca ti subodhaṃ || dvitīyo'rthaḥ | balairmāmsocchayapañcaskandhaiḥ sahonupalambhapraveśaḥkarttavyaḥ ata eva samadanairmahāsukhopasthāgata bodhicittaiḥ śeṣaṃ yathārūpam || 13 ||


pratidivasaṃ pratipakṣaṃ pratimāsaṃ vā tithau daśamyāṃ ||

kuryādyathoktapūjāvidhimasyāḥ siddhimākāṃkṣaṇaḥ || 14 ||


pratidivasamityādi yathoktapūjāvidhiṃ kuryāditi sambandhaḥ | pratyahamvā pratipakṣamvā pratimāsamvā daśamyāṃ tithau vā samasudhīḥ asyā vajrayoginyāḥ siddhimākāṃkṣaṇaḥ | laukikalokottarāṃ siddhi manasi kurvāṇaḥ iyameva bhagavatī sarvasukhasandohaṃ dadātītyabhiprāyaḥ || 14 ||


iti śrītattvajñānasaṃsiddhau madhyamakarucibhikṣuśrīdhyānacandraviracitāyāṃ mahāsukhaprakāśikāyāṃ ṭīkāyāṃ vāhyapūjāvidhiḥ prathamaḥ || 1 ||


atha kṛtavāhyārcanavidhirurukaruṇo nirmitārimadhyābje ||

vyasuhṛdayoṣṇaguvimvāṃ dhyāyātpūrvoditāṃ devim || 1 ||


idānīṃ vajravārāhyā bhāvanāvidhirucyate || athetyādi dhyāyāddevīmiti sambandhaḥ | pūrvoditāṃ dīpaṅkaraśākyamuniprabhṛttibhistathāgataiḥ kathitāṃ athavā yathāpūvāṃ bhāvanāṃ kālakathitāṃ tāṃ bhāvayet | urukaruṇo mahākaruṇaḥ bodhicittaṃ saṃpūrṇakāyaṃ ityarthaḥ | nirmitārimadhyābjo iti nirmāṇacakramadhye paṃkaje vyasuhṛdayoṣṇaguvimva iti vigatā asavaḥ prāṇā yasya saḥ vyasustasya hṛdayaṃ | uṣṇo gau raśmiryasya sa uṣṇagustasya vimvaṃ vyasuhṛdaya uṣṇaguvimvasvahṛdayoṣṇaguvimvāṃ asyāyamarthaḥ | nirmāṇacakra padmopari mṛtakahṛdaye sūryavimvabhagavatīṃ dhyāyāt || etaduktaṃ bhagavatī bodhicittaṃ manyagra gatvā vyāvṛtya yadā nirmāṇacakragata taṃ tadā yādṛśaṃ sukhamutpadyate tatsūcakaḥ śavastasya hṛdayaṃ śūnyatā sūryyavimvantu nirvikalpajñānamārtaṇḍadyotakaṃ sakalavikalpāndhakāravidhvaṃsanāt || tatra sarvākāre varopetaṃ śūnyatāṃ dhyāyāditi || 1 || kīdṛśīṃ ||


saṃdhyāsindūravarṇāṃ kharakaranikarāyāstasaptārkkakāntīṃ

karttrīṃ sarvārttihaṃtrīṃ sphuradamṛtaghṛṇīṃ vibhratīṃ savyadoṣṇā ||

vibhrāṇāṃ vāmadoṣṇā kamalamatisitaṃ raktapūrṇadhvahāḍhyāṃ

kālyā dambholikālyā parigataśirasaṃ muktamūrddhokhahastāṃ || 2 ||


saṃdhyāsindūretyādi | saṃdhyāsindūrayoriva varṇā yasyastāṃ mahārāgasyodayāt kharakaranikarāyāstūsaptārkakāntīṃ karastīvraḥ karo raśmiḥ kharaścāsau karaśceti kharakarastasya nikaraḥ samūhaḥ kharakaranikareṇāyāstā vidhvastā saptārkakāntiryayā tāṃ kartivibhratīmiti sambandhaḥ | sarvārtihaṃtrīṃ sarvāmati pīḍāṃ hantrīṃ rāgādikleśanirmūlanāt prajñākartidadhānāṃ sphuradamṛtadhṛṇīṃ sphuradananta raśmikāṃ kena vibhratīṃ savyadoṣṇā dakṣiṇavāhunā dakṣiṇe sūryyadhātoravasthānāt prajñāyāstīkṣṇasvabhāvatvāt dakṣiṇe karti dhāraṇaṃ yuktaṃ kiṃca prajñā prajñāpraharṣeṇa mayā mahāsukhacakreṃ śrībodhicittaṃvidhṛtamityapi darśayati kamalaṃ vibhrāṇāmiti sambandhaḥ | kamalaṃ mahāsukhadyotakaṃ atisitaṃ bodhicittarūpatvāt raktapūrṇaṃ mahāśūnyatāsvabhāvatvāt | dhvajāḍhyāṃ dhvajena khaṭvāṅgena āḍhyo mahati khaṭvāṅgadhāraṇamavadhūtyāṃ bodhicittadhāraṇasūcanaṃ kālyā dambholikālyā parigataśirasaṃ kasya mastakasya āliḥ paṅktistayā kālyā śūnyapañcakapāladhāraṇāt anena bodhicittaṃ dhāraṇaṃ mahāsukhacakre vyaktīkṛtaṃ dambholikālyā dambholirvajraṃ bambholireva dambholikaḥ tasyālirdambholikāliḥ tayā dambholikālyā parigataṃ savatobhāvena jñātaṃ śiro yasyāḥ śūnyatā samanvitabodhidhāraṇaṃ sūcitaṃ lalāṭe vajramālādhāraṇāt muktamūrddho khe hastāṃ muktaṃ yathā bhavati tathā urddheṇotho hasto yasyāḥ punaḥ kīdṛśaṃ || 2 || 


muṇḍālīmaṇḍitāṅgīṃ mukhagaladasṛjaṃ svādaguṃ muktanādāṃ,

savye corddhakirāsyāṃ varaśubhagamanāṃ krodhamūlānanāntāṃ ||

sānandāṃ sānurāgāṃ vividharasayutāmarddhaparyyaṅkanṛtyāṃ

mudrāṣaṇmudritāṅgīṃ vyapagatavasanāṃ ṣoḍaśābdāṃ varāṅgīm || 3 ||


muṇḍālotyādi || ālikālidhāraṇāt muṇḍālī maṇḍitāṅgīṃ mukhagaladasṛjaṃ mukhāṃ galadasṛka raktaṃ yasyāḥ skandhādicaturmārāṇāṃ śūnyatāraktapānāt svādaguṃ svādāḥ ṣaṭsvādai rūpalakṣitaṃ gaucakṣuryasyāḥ ṣaṇṇetrāmityarthaḥ | mukhadvayaśrīvajradevyāḥ pratimukhe netratrayaḥ samvṛtti paramārtha satyāṃ kālatrayasya sarvākāreṇa darśanāt muktanādā atyattānandanirbharatvāt | savye corddhakirāsyāṃ dakṣiṇe urddha sūkaramukhīṃ samvṛttiviśuddhitaḥ saṃvṛtermoha svarūpatvāt sūkaramukha dhāraṇaṃ sūkarasya mohanirjātatvāt varaśubhagamanāṃ krodhamūlānanāttā śṛṅgāralalitasvabhāvatvāt pradhānamukhasya sānandā satataṃ bodhicittadhāraṇāt sānurāgāṃ avichinnaṃ mahārāgodayāt | vividharasayutāṃ navanādyarasayogāt arddhaparyyaṅka nṛtyā mahāsukhacakragamanāt mudrāṣaṇmudritāṅgīṃ mudaṃ harṣaṃ rātītiṃmudrāḥ mudrābadbhirmudritamaṅgaṃ yasyā ścakrīkuṇḍalakaṇṭhika rucaka mekhalā sūtrādibhiḥ ṣadbhiḥ ṣaṭpāramitāviśuddhitaḥ vyapagatavasanāt kleśajñeyāvaraṇāprahāṇāt | ṣoḍaśābdāṃ ṣodaśaśūnyatāviśuddhitaḥ varāṅgīṃ kalpaśatasahasrasaṃcitapuṇyasaṃbhāranirjātatvāt bhagavatyā kalevarasya || 3 || 


jñānākarṣādividhiḥ prāgiva kṛtvā vidhānavinmantrī ||

svastikamalikābhimukhaṃ bhramantamekaṃ drūtaṃ dhyāyāt || 4 ||


jñānākarṣetyādi || svastikaṃ dhyāyāditi sambandhaḥ | uktakrameṇājñānacakrākarṣaṇaṃ vidhāya mantrī vidhānavit yathāvidhijñaḥ | alikābhimukhaṃ bhramaramukhasamīpabhramantaṃ kulālacakravat ekaṃnadvayaṃ drutaṃ śīghraṃ || 4 ||


tadanu viyadvati dhātau trikūṭagirigahvare bhramaccakraṃ

prāguktamiva dhyāyākraktaṃ jājvalyamānaṃ sat || 5 ||


tadanvityādi || cakraṃdhyāyāditi sambandhaḥ | prāguktamiva siṃdūrapūjāyāṃ yathācakranirdiṣṭaṃ mantrākṣaraparipūrṇaṃ tathaiva viyadvati dhātau ākāśayukte dhātau dharmodayāmityathaḥ | trikūṭagirihvare tridalapaṃkajamadhye bhramat kumbhakāracakravadvasat utkṛṣṭavāditi ||


tatra sthiramivātivegānnirvātaniṣkampadīpamiva dīptaṃ |

drāvayedurusukhacakraṃ śravadamṛtasārakṛtasavanam || 6 ||


tatra sthiramivetyādi || taccakraṃdhyāyāditi pūrvoktena sambandhaḥ | sthiramivātivegāt atyanta eva - nirvātaniṣkampadīpamiva dīptamiti subodhaṃ drāvayet | urusukhacakraṃ śravadamṛta sārakṛtavasana etadbodhicitta kṛtasthānaṃ tacakraṃ gudameḍhrāntaraṃ sthitaṃ bhāvanīyaṃ | atropadeśaḥ kiṃcidabhidhīyate | prathamaṃ tāvadyatnataḥ sarāgaṃ cittaṃ karaṇīyaṃ vidyāpaṃkajavajrayogataḥ pūrvānubhūtasukhaṃ sagadhāgakrameṇa mahāsukhacakrātsabhogacakraṃ sambhogacakrāddharmacakraṃ dharmacakrānnirmāṇacakraṃ nirmāṇacakrādvajramūlacakraṃ vajramūlacakrādvajramadhyaṃ vajramadhyādvajrāgrataśrībodhicitte yādṛśamanutpādalakṣaṇaṃ sukhamutpadyate tasminneva sukhe sthitvā punarapi tadbodhicittaṃ vyāvṛtāvadhūtyāṃ praveśayet | nirmaladarpaṇatalagatavāṣpavilīnaṃ bhāvayeccintayet || atra śrīvajraguroḥ yadadvaddharajorājiḥ sevanīyā bodhicittaṃtu sarvārthavana parityajanīyaṃ parityāgādvirāgaḥ syāttathāca sekoddeśe sambuddhabhāṣitaṃ || tasmātsarvaṃ prayatnena cyutirāgaṃ vivarjayet | yenākṣarasukhaṃ yāti yogī saṃsāravandhanāt | kāmukopi virāgānna kamaśāstraṃ samīhate || mayoktaṃ kiṃ punastatra yogī duḥkhaṃ samīhate | śuklākṣarasvabhāvena sādhayetparamākṣaraṃ || ādhāre cyuti āpannaṃ ādheyasya virāgatā || ādhārādheyasaṃbaṃdho yāvadakṣaratāṃ vrajet || cittamakṣaratāprāptaṃ nādhārādheyalakṣaṇaṃ || tataśca bodhicittadhāraṇaṃ vinā na bodhirlabhyate tathāca śrīkālacakre || madhye prāṇapraveśaḥ sarasiśaśigaterbandhanaṃ savyavāme | cittaṃ mudrāprasaṃge paramasukhagataṃ vajrasambandhanañca || abje vajradhvanirvā sukarasalilajālāśanaṃ saukhyahetoḥ vījātpāyaḥ sasaukhyo maraṇabhayahara śrī gurorvakrametat || tasmādayasevoyāgraḥ saṃbodheḥ || 5 ||


kāyatrasvabhāvaṃ paramaṃ sahajātmakaṃ jagadvyāpinaṃ 

sphuradamitaśāntasantatiṃ paśyetpaścātsukhaṃ paścāt || 6 ||


idānīṃ tasya mahāsukhasamanvitasya cakrasurūpamāha ||


kāyatrayetyādi | dharmasambhoganirmāṇarūpaṃ tatra dharmakāye sarvaprapañcātītaṃ sarvajñavedyaḥ śūnyatāsvarūpaḥ anutpādajñānalakṣaṇaḥ saṃbhogakāyo dvātriṃśalakṣaṇāśītyanuvyañjanasamanvita puṇyasambhāraniryāto nirūddhacittacaittapracāro bodhisattvaikagamyo nirmāṇakāyaḥ pūrvapraṇidhāno vidhāvaneyakuśalanirjāto hi cintāmaṇīva nirvikalpaḥ sarvābhiprāyaparipūrakaḥ etatsvabhāvaṃ paramamatyutkṛṣṭatvāt sahajātmakaṃ sahaja ātmasvabhāvo yasya kāyatrayasyaikatvāt mahāsukhakāya ucyate sa eva yuganaddhalakṣaṇaḥ saṃvṛttiparamārthakarasaḥ kathaṃ saṃvṛtiparamārthayoḥ ekatvamuhyate yā vṛtā saṃvṛterbhāvasubhāvatvāt paramārthasya śūnyatāsvarūpatvāt parasparaviruddhayoraipayaṃ kathamaikyaṃ ataḥ pratividhīyate tathāgataḥ svāpekṣāyā nirūddhacittaścaittaḥ san śūnyatāsurūpa eva vineyacittākṣayā pratibhāsanodbhāvaṃ tato na virodhaḥ kalpavṛkṣat | sarvajanābhiprāyaparipūrakaṃ sā dhṛktaṃ kiṃtu nirūddho cittacaittasikā'yaṃ kāyastiṣṭhatu kāyasyaiva kāyacittādhīnatvāt | tadoṣoyataḥ puṇyasaṃbhāranirjātaḥ samantata āsaṃsāraṃ tiṣṭha yevaṃ jñānasaṃbhāravalāt | punaścittacaittanirodhaḥ syāt | tataḥ sarvameva svasthaṃ ataeva sarvajagadvyāpakaṃ sarvasyaiva hi bhāvasya yuganaddhātmakatvāt sphuradamitaśāntasantatiravinaśvarasvabhāvatvāt | sphuradanantasukhaḥ sannityarthaḥ paśyetsaṃlakṣayedityarthaḥ | paścātsukhaḥ pratyagrābhimukhaḥ statraiva lakṣituṃ śakyatvāt | paścātsukhabhāvanāyāmabhiyogaṃ kathayati || 6 ||


pratidivasaṃ pratisandhyaṃ yathākṣaṇamvā vibhāvayededetat ||

yāvatsiddhinimittaṃ tāvadidamucyate vyaktam || 7 ||


pratidivasamityādi | vibhāvayediti sambandhaḥ | etat pūrvoktaṃ mahāsukhaṃ pratyahaṃ pratisandhyaṃ vā | yadā yadā avadhūtyāṃ vāyuḥ praviśati athavā catuḥsandhyaṃ yathākṣaṇaṃ vā sarvadaivetyarthaḥ | yāvatsiddhinimittaṃ siddhiḥ mahāmudrā tasyāḥ nimittaṃ kāraṇaṃ yāvanna bhavati tāvadbhāvayedvyaktaṃ | sarvatraiva idaṃ tāvatsiddhinimittaṃ vakṣyamāṇaṃ kathyate tadevamāha || 7 ||


ayatnajaprītilayānubandhanāt |

yadā bhavedvyaktamidaṃ vibhāvitam ||

kaśācapeṭādiha naiva vedanā |

tadā bhavetsiddhiradūravarttinī || 8 ||


ayatnajamiti | nirantarābhyāsādayatnaṃ vinā prītiranubandhanāt tasya sthairyyāt | idaṃ vibhāvitaṃ vyaktaṃ bhavet sphuṭataraṃ bhavet | tadāha kaśācapeṭādiha naiva vedanā na kaśā carmachaṭā capeṭā karaprahārādinā svāṃ hate yadi vedanā na bhavati tadā bhavetsiddhiradūravartinī samīpabhūtā siddhiriti veditavyaṃ || 8 ||


aparamapi nimittamāha ||


pratāḍitānāṃ paṇavādikānāṃ paṭudhvanirnaśrutagocaraścet ||

yadāpyate bodhiranuttarāgrā svapne cirāddhyānavatāgrasiddhiḥ || 9 ||


pratāḍitānāmi yādi | prakarṣeṇa mahatā prakāreṇa tāḍitānāṃ paṇavādikānāṃ paṇavā mardala ādiśabdena ḍhakkābheryādayaḥ teṣāṃpaṭudhvanirmahāśabdo naśrutvātigocaro na śrotravijñānaviṣayo bhavati | aparamapi nimittamāha | yadāpyate bodhiranuttarāgrā svapne svapne yadā yogī samyaksambuddhamātmānaṃ paśyati tadā acirādhyānavatāgrasiddhiḥ prastutaiva tarhi mahāsukhabhāvanāyuktasya yogino'gre siddhi vajradharatvaṃ syādeveti || 9 ||


etatsiddhinimittaṃ dṛṣṭvā yat kartavyaṃ tadāha ||


dṛṣṭvā siddhinimittaṃ pitṛvanagirikuñje vṛkṣamūlādau ||

nivasannutpannakramayogamajasraṃ sudhīḥ kuryāt || 10 ||


dṛṣṭvetyādi | utpannakramayogaṃ sudhīḥkuryāt mahāsukhaṃ bhāvayedityarthaḥ | ajasraṃ nirantaraṃ pitṛvanagirikuñje vṛkṣamūlādau pitṛvanaṃ śmaśānaṃ giriḥparvataḥ kuñjo latāgṛham vṛkṣamūlaṃ sugamaṃ ādiśabdāt śūnyāgārādi tatra nivasan tiṣṭhan evaṃvidhe sthāne nivasan tiṣṭhan yogī jhaṭityeva mahāsukhasamādhiṃ sākṣāt kuryāt cittavikṣepābhāvāt | samādhisiddhau yadbhavati tadāha || 10 ||


siddhau vasudhādīnāṃ bhavati layo hyuttarottarakramaśaḥ 

khyāti tadā gaganābhaṃ prabhāsvaraṃ jñānamātraṃ sat || 1 ||


siddhāvityādi | vasudhādīnāṃ bhavati hyuttarottarakramaśaḥ pṛthivyaptejovāyuvijñānādīnāṃ layoniṣpadyate | tatra bhūdhāturjalalīno bhavati jalaṃ tejasi tejo vāyau vāyuścitte caityasecaitaso avidyāyāṃ avidyāpi prabhāsvare tathā coktaṃ | “bhūdhāturlīyate toye toyaṃ tejasi līyate | tejaśca sūkṣmadhātau ca vāyuścitte pralīyate || cittaścaitasike līyedavidyāyāntu caitasaḥ | sāpi prabhāsvaraṃ gacchennirodhoyaṃ bhavatraye || evaṃ sati kiṃ syāt khyātiprakāśate tadā nirodho gaganābhaṃ ākāśasadṛśaṃ sakalavikalpā pagamāt prabhāsvara nirmalaṃ jñānamātraṃ māyopamaṃ ataeva sadutkṛṣṭa atrocyate | sarvanirodhe jñānamapi kathaṃ tiṣṭhatu tasya jñeyasāpekṣatvāt | navaktavyaṃ jñānamātraṃ śūnyatālakṣaṇamabhiprekṣaṃ svabhāvaśūnyaṃ māyopamaṃ vikalpanahīnaṃ tadatra na niṣidhyate | tathā coktaṃ śrīśākyanāthena || tāṃbusyakālimā yadvadraṇayogena naśyati | na tasya satvatānaśya nirmalatvena yā sthitā || tadvacittamalaḥ śūnyatāyogena naśyati | na tasya jñānatā naśye nirmalatvena yā sthitā | tadvacittamalaḥ śūnyatāyogena naśyati | natasyajñānatānaśye nirmala vena yāsthitā | tataśca śūnya svabhāvaṃ jñānamātraṃ vidyata eva | tajjñānotpāde prathamataḥ saṃpratyarthaṃ nimittānyutpadyante || 11 || 


jānīyāttaccihnaiścihnāni tu pañcadhā vidustajjñāḥ ||

ata eva tāni yogī samāhito lakṣayenmanasā || 12 ||


jānīyādityādi niścittajñānaṃ cihnairnimittaiḥ kiyanti tāni tāni cihnānīti cihnāni tu paṃcaprakārāṇi vidurjānantīti tajjñāstadarthavicakṣaṇā ata eva kāraṇāttāni cihnāni yogī samādhiyukto lakṣayenmanasā nimittāni krameṇa saṃbhavati || 13 || tatra kramamāha || 


prathamaṃ mṛgatṛṣṇābhaṃ dhūmākāraṃ dvitīyakaṃ cihnaṃ ||

khadyotavattṛtīyaṃ caturthaṃ dīpojvalaṃ spaṣṭaṃ || 13 ||


prathamamityādi | mṛgatṛṣṇābhaṃ marīcikāsadṛśaṃ dhūmākāraṃ dvitīyakaṃ cihnaṃ etatspaṣṭameva khadyotavattṛtīyaṃ jyotiliṃganavatturyaṃ caturthaṃ dīpojvalaṃ dīpakalikāsadṛśaṃ spaṣṭavyaktam || 13 || paṃcamacihnamāha || 


vigatābhragaganasadṛśaṃ pañcamaṃ cihnaṃ prakāśamavikalpaṃ ||

evaṃ labdhanimitto mudrāṃ mahatīmavāpnoti || 14 ||


vigatābhragaganasadṛśaṃ nirmalākāśavat prabhāsuramavikalpaṃ tasmiṃkṣaṇe cittacaittanidhānāt | evaṃ labdhanimittaṃ uktakrameṇa prāptanimitto yogī mudrāṃ mahatīmevāpnoti | mahāmudrāṃ sarvākāra vara sahitaṃ śūnyatā sākṣāt kuryāt ityarthaḥ || 14 || 


utthātukāmaḥ praṇipatya yoginīṃ

nāthaṃ ca kasthaṃ samudīrya mūḥ kṛtiṃ ||

utthāya kṛtyaṃ vidadhīta tatvadhī-

sthiṣṭhetsadā yogayugena yogavit || 15 ||

iti tattvajñānasaṃsiddhau bhāvanāvidhiḥ || 2 ||


utthātukāma ityādi | tasmātsamādherutthātukāmo yadā bhavati tadā yoginīṃ vajravārāhīṃ praṇipatya namaskṛtya nāthaṃ ca kaḥ śirasthaṃ samudīrya uccāryya ca mū kṛtiṃ mūritimaṃtraṃ paṭhitvā utthāya kṛtyaṃ vidadhīta tatvadhīrtrisvabhāvabuddhistiṣṭhet tadā yogayugena yuganaddhāhaṃkāreṇa yogavinmahāsukhasamādhijñānaṃ || 15 ||


iti tattvajñānasaṃsiddhau madhyamakarucibhikṣudhyānacandraviracitāyāṃ mahāsukhaprakāśikāyāṃ bhāvanāvidhiḥ || 2 ||


adhyeṣitaśca bahuśaḥ śiṣyaiḥ kṛtamaṇḍalaiḥ padābjanataiḥ ||

mantrī tithau daśamyāṃ vidadhītānugrahanteṣāṃ || 1 ||


idānīṃ śiṣyakaraṇārthamucyate || adhyeṣitaśceti | adhyeṣitaḥ prārthito bahuśaḥ anekadhā śiṣyaiḥ kṛtamaṇḍalaiḥ kṛtaṃ maṇḍalaṃ yairmaṇḍalaṃ karaṇa puraḥsaraṃ gururadhyeṣaṇīyaḥ padābjanataiḥ padapadmaṃ narta yeṣāṃ tairvimatraiḥ vimaṃtrarbhagavatī maṃtrajñastithau daśamyāṃ nānyasyāṃtithau vidadhīta kuryādanugrahaṃ kṛpā teṣāṃ śiṣyāṇāṃ || 1 ||


saṃpūjya maṃtrarūpāṃ devīṃ cakrasthitāṃ vihitayomaḥ

ādāya maṃtrajaptaṃ paramādyaṃ niṣkramettasmāt || 2 ||


saṃpūjya maṃtrarūpāmityādi | sindūrapūjāprastāve vilikhitāṃ maṃtrasvabhāvamarcayitvā devīṃ tadevāha | cakresthitāṃ ṣaḍāracakresthitāṃ vihitayogaḥ kṛtasamāpattiḥ athavā bhagavatyā mahābhinnamūrttiḥ ādāya gṛhītvā mantrajaptaṃ bhagavatīmaṃtreṇa pariśodhayet | paramādyaṃniṣkramettasmādbhagavatīpūjāsthānāt etaduktaṃ bhagavatī pūnyate taṃtrāṃtaḥ paṭādikaṃ dātavyaṃ tato bhagavatīṃ pūjayitvā tasmāddeśānmaṃtraviśuddhaṃ dravyaṃ gṛhītvā bahirgacchet | śiṣyārthamitibhāvaḥ || 2 ||


atha vihitapañcamaṇḍalamūrddhasthāṃ tadantadakṣiṇaṃśiṣyaṃ

kusumasrajaṃ dadhānaṃ dhyātakenāthaṃ guruḥ paśyet || 3 ||


athetyādi | śiṣyaṃ paśyediti sambhandhaḥ | vihitapañcamaṇḍala jānudvayakaradvayaśirobhiḥ kṛtanamaskāramityarthaḥ | urddatadanta dakṣiṇaṃ kṛtasarvasvaparityāgaṃ kusumasrajaṃ dadhānaṃ puṣyamālāṃ hastadvayena vibhrāṇaṃ dhyātaḥ ke śirasi nātho gururyena taṃ gururvajra gururityarthaḥ || 3 ||


tadanu ca yathoktaṃ devīcakraṃ prodyanmarīcikaṃ rayavat ||

dhyātvāntavāsigātre vajrabhṛttasya saṃdadyāt || 3 ||


tadanvityādi | tadanantaraṃ yathoktaṃ devīcakraṃ ṣaḍāraṃ mantrākṣara paripūrṇaṃ prodyanmarīcikaṃ sphuradraśmikaṃ rayavat bhramataḥ evaṃvidhaṃ cakraṃ dhyātvā cintayitvā antavāsigātre antavāsī śiṣyastasya gātre nirmāṇacakre tadantaraṃ kiṃkarttavyaṃ vajrabhṛttasya sandadyāt tadā paripūrṇaṃ pātraṃ śiṣyasya saṃdadyāt śiṣyeṇaca sarvamevopayokaṃ || tanmadanamityupadeśaḥ || 3 ||


evaṃ syādāveśastatkalikā prakampanaṃ vāṣpaḥ ||

pāto jñānotpādaḥ svārūpañcāpi paripādyāḥ || 4 || 


evamityādi | anena krameṇāveśaḥsyāt tatra vividha āveśaḥ kāyāveśo vāgāveśaścittāveśaśca tatra kāyāveśe utkalikā romāṃco bhavati prakampanaṃ gātrāṇāṃ syuḥ harṣāśrupāto bhuvi patitvā yāti cintāveśe jñānotpādaḥ svarūpapratibhāṇaṃ tvayameva syāt vāgāveśe apūrvapravacanaṃ sārūpyaṃ sadṛśaṃ sarvajñajñānapratipādanam sa kathayati paripādyā krameṇeti | athavā itthamapi mandapuṇyasyāveśo na bhavet tadāyaṃ vidhiḥkaraṇīyaḥ | chāgalapañcāṅgaṃ pañcatathāgatabījenādhiṣṭhet mahātailamahāguggulusahitaṃ samabhāgaṃ tu kārayet tena vārāhyā maṃtreṇa upādeyastasya ghrāṇanamātreṇa samāveśo bhavati niścitamiti || 5 ||


tadanu kathayetsamādhiṃ pūjāmaṃtraṃ ca vajrayoginyāḥ ||

śraddhānvitasya guṇino gurubuddhābhinnasadbhakteḥ || 6 ||


tadanvityādi | samādhisamādhi kathayet | mahāsukhasamādhimityarthaḥ | pūjāmaṃtreṇa vajrayoginyā | śraddhāyuktasya guṇinaḥ prājñasya gurubuddhābhinnasadbhaktergurau buddhe tayorabhinnatvāt sadbhaktiryasya yathā śāstāraṃ paśyati tathā gurumapi || 6 ||


kathayenna yogamenaṃ sadyaḥ pratyayakaraṃ susiddhaṃvā ||

śraddhāvirahitamanaso bhaktivihīnaśiṣyasya || 7 ||


kathayennetyādi | na kathayenna prakāśayedevaṃ yogaṃ pūrvokta samādhiṃ sadyaḥ pratyayakaraṃ na mitreṇa pratītijanakaṃ susiddhidaṃ śobhanā siddhirmahāmudrā dadātīti śraddhāvirahitamanasaḥśraddhāparityaktacittasya bhakti vihitasya śiṣyasya || 7 || idānīṃ punadṛṣṭvānuśaṃsāmāha ||


vidadhāti yastu pūjāṃ devīcakrasya maṃtrayuktasya ||

tasyāpayānti bhayānyaṣṭau pāpāni na mahānti || 8 ||


vidadhātītyādi | yo maṃtrapūjāṃ kurute devīcakrasya vajravārāhī bhagavatyā ṣaḍāracakrasya maṃtrayuktasya maṃtraparipūrṇasya tasyāṣṭau bhayānyapayānti siṃhahastivahnisarpacauranigaḍajalebhyo bhayānyapayānti palāyante pāpāni ca mahānti ca pañcānantaryakarmāṇyapi palāyante || 8 ||


durbhagatā dāridrayaṃ vyādhijarāduḥkhadaurmanasyāni 

bhramakalikaluṣakleśaḥ pīḍā nānāvidhāścāpi || 9 || 


durbhagatetyādi | loke paramasaubhāgyasampanne bhavati dāridrayaṃ nirdhanatā vyādhiḥ kāyapīḍā jarā vārdhakyaṃ vācikīṃ vedanādormanasyaṃ caitasikī vedanā bhramo bhrāntiḥ kalirvivādaḥ kaluṣaṃ pāpaṃ kleśā rāgadveṣamohāḥ grahādyupadravaḥ nānāvidhā anekaprakārā apayāntītyanena sambandhaḥ || 9 ||


yo japati cakramantraṃ dhyātvā hṛdaye nirodhavācāsau

prāpnotyaṣṭau siddhīḥ pañcābhijñāṃstathāṣṭaguṇān || 10 || 


yo japatītyādi | cakramaṃtraṃ cakrasahitamaṃtraṃ dhyātvā cintayitvā hṛdaye nirodhavācā manasā asau maṃtrī aṣṭau siddhīḥprāpnoti aṃjanaguṭikāpādukāsiddhauṣadhimaṇimaṃtrayakṣastrīparapurapraveśān pañcābhijñāḥ divyaṃ śrotraṃ divyacakṣuḥparacittajñānaṃ pūrvanivāsānusmṛti ṛddhivijñānaṃ tathāṣṭaguṇān aṇimā laghimā gaṇimā iṣitvaṃ vaśitvaṃ kartṛtvaṃ bhojyatvaṃ iccāprakāmajā etānaṣṭaguṇān || 10 ||


dhyāyati yaḥ kiravaktrāṃ pratidivasaḥ yatnataścacatuḥsaṃdhyaṃ

hariharahiraṇyagarbhairjetumaśakyāṃ mṛtiṃ jayati || 11 ||


dhyāyatītyādi | yo maṃtrī kiravaktrāṃ kolāsyāṃ dhyāyati pratidivasaṃ yatnataścatuḥsandhya prārtamadhyāntavikāleṃ madhyarātriṣu sa mṛtiṃ maraṇaṃ jayati | hariharahiraṇyagarbhairjetumaśakyaṃ || 11 ||


vastrānnapānadhanadhānyaviśālabhūmiḥ

prāsādadivyaśayanāsamasādhanāni ||

tasyodbhavanti dayitā vividhāśca vidyā,

yo bhāvayatyaśanikolamukhīṃ sacakrāṃ || 12 ||


iti tattvajñānasaṃsiddhau sānuśaṃsā śiṣyānugrahavidhiḥ ||


vastrānnetyādi | vastraṃvasanaṃ annaṃ khādyapadārthaṃ pānaṃ dugdhādi dhanaṃ svarṇādi dhānyaṃ vrīhirviśālabhūmirmahatī pṛthvī prāsādaṃ gṛhaṃ divyaśayanaṃ tṛtikādi āsanaṃ siṃhāsanādi sādhanādi maṃcādi etāni sakalāni tasya mantriṇo bhavanti | vanitāśca divyāṃganāḥ vividhāśca vidyā nānāśilpakalādayaḥ yo bhāvayatyaśani kolamukhīṃ vajrakolāsyāṃ sacakrāṃ adhaūrddhacakradvayasahitāṃ || 12 ||


iti tattvajñānasaṃsiddhiṭīkāyāṃ madhyamakarucibhikṣudhyānacandra viracitāyāṃ sānuśaṃsā śiṣyānugrahavidhiḥ || 3 ||


athāto maṃtrarahasyaṃ guruparaṃparāyāto maṃtroddhāro vilikhyate ||


maṃtroddhāramataḥ paramadhidhāsye vajrayoginīhṛdayaṃ ||

karṇātkarṇamupāgatamāsyādāsyaṃ tathākramataḥ || 1 ||


maṃtretyādi | ataḥparaṃ pūrvoktādanantaraṃ maṃtroddhāramabhidhāsye vakṣyāmi vajrayoginīhṛdayaṃ kolamukhīhṛdayaṃ karṇātkarṇamupāgataṃ karṇaparaṃparāsamāyātaṃ atyantagauravatvāt || 1 ||


pūrvoditamiva cakraṃ saṃlikhya marudgaṇālayopetāṃ ||

tatra likhetparipāṭita ālikāliṃ tathaiva koṇaṃ || 2 ||


pūrvetyādi | pūrvoditamiva pūrvakathitamiva dharmodayākāracakraṃ saṃlikhet | marudgaṇālayopetāṃ ūnapaṃcāśakoṣṭhānivitaṃ paripāṭitoyathākramaṃ ālikāliṃ tatra cakre likhet | akāramārabhya ṣoḍaśa svarān kakāramārabhya hakāraṃ yāvat | ataeva trikoṇaṃ prastāvakramo'bhidhīyate | "ekaṃ trīṇi tathā pañca sapta nava viśeṣataḥ | ekādaśatribhiryuktaṃ daśamaṃ koṣṭhalakṣaṇaṃ || uparyuparibhāvena likhettatra krameṇa tu || ālikāliṃ kṣakāreṇa śūnyaṃ kṛtvā nyasedvuddhaḥ ||” akṣaroddhāraḥ saprati vidhīyate || 2 ||


jhādharagaṃ ḍādharasthaṃ hādharagavibhūṣitaṃ samāyuktaṃ ||

trikamādito vilikhyaṃ sadakṣaraṃ tatvaparidīpi || 3 ||


jhādharagetyādi | khakārasyādharago yastaṃ jhādharagaṃ akāraṃ likhet iti sarvatra sambandhaḥ | ḍakārasyādharastho yastaṃ ḍādharasthaṃ ukāraṃ hādharagavibhūṣitaṃ hakārasyādharo yastaṃ ḍādharagaṃ makāraṃ tena vibhūṣitaṃ samāyuktaṃ akāraukārābhyāṃ samāyoge sati okārastaṃ makāreṇa bhūṣitaṃ | oṃkāramityarthastritamādito vilikhet || .... sadakṣaratatvaparidīpi utkṛṣṭākṣaratatvaprakāśakaḥ || 3 ||


bhorddhagataṃ chorddhasthitasametaṭorddhasthitaṃ tadanu lekhyaṃ ||

ḍādharayutaṃ ṣādhāragaṃ ṣorddhasthitayuktaśorddhagataṃ || 4 ||


bhorddhvagetyādi | bhakārasyordvagato yaḥ sa chorddhvasthitaṃ chakārasyorddhvarthitaṃ vakāraṃ saṃyukta ṭorddvasthitaṃ rephaṃtadanu lekhyaṃ ḍādharayuta ṣādharagaṃ ḍakārasyādhara ḍhakārastena yukta ṣādharagaṃ vakāraṃ ṣodardhvasthita yukta śorddhvagataṃ ṣakārasyorddhvasthitaṃ dhakāraṃ tena yuktaṃ śakāra syorddhvagataṃ dakāraṃ || 4 ||


ñādharayutalṛtalasthaṃ ṭādharayutaporddhasaṃsthitaṃ ||

tadanu ṭhādharagānvitaphorddhagaṃ evāmayuktaṃ haṭāntasthaṃ || 5 ||


ñādharetyādi | ñādharayutaṃ lṛtalasthaṃ ñakārasyādharaṃ ākāraṃ tena yutaṃ lṛkārasya talasthaṃ ḍakāraṃ ṭādharayutaṃ porddhasasthita tadanu ṭakārasyādharaṃ idhāraṃ tena yutaṃ pakārasyorddhasthitaṃ kakāraṃ ṭhādhara gacitaphorddhagaṃ ṭhakārasyādhara īkāraṃ tena sahitaṃ phakārasyorddhagaṃ nakāraṃ evāmayutaṃ haṭāntastha ekārasya vāmaṃ ekāra tatsahitaṃ haṭantastha hakāra ṭakārayormadhyagataṃ yakāraṃ || 5 ||


casamadhyagataṃ ṭhasavyagasametaṃ bhādharasusaṃsthitaṃ

tadanu hathamadhyagataṃ tavāmayuktaṃ ṭhalamadhyaga paścāt || 6 ||


casamadhyagataṃ vilekhyaṃ cakārasakārayormadhyagataṃ vakāraṃ thasavyaga sametabhādharasusaṃsthitaṃ tadanu ṭhakārasya dakṣiṇagataṃ rephayuktaṃ bhādhara susasthitaṃ bhakārasyādharasusaṃsthitaṃ jakāraṃ hathamadhyegataṃ hakārathakārayormadhyagaṃ vakāraṃ | tavāmayutaṃ ṭhalamadhyagaṃ takārasya vāmagaṃ ṇakāraṃ tenayuta ṭhakāra lakāyarmadhyegataṃ rephaṃ || 6 ||


sarvakarāntaphamadhyagaṃ tṛtīyavargādivāmagasametaṃ ||

ṇorddhayutaṃ lādharagaṃ chorddhasthaṃ bhatalagaṃ ṭhasavyayutaṃ || 7 ||


sarvakarāntaphamadhyaṃ tṛtīyavargādi vāmagasametaṃ sarvakalātta aḥkāra phakāraśca tayormadhye nakāraḥ tṛtīyavargasyādiḥ ṭakārastasya vāmaga īkāra tena sahitaṃ ṇorddhayutaṃ lādharaṃ śakārasyordve ekāra statasahitaṃ lakāra lāgharagataṃ chorddhasthitaṃ chakārasyorddhasthitaṃ vakāraṃ bhatalagaṃ ṭhasavyayutaṃ bhakārasya talagaṃ jakāraṭhakārasya dakṣiṇaṃ rephaṃ tadyuktaṃ || 7 ||


torddhagayutaṃ ṣādharagaṃ thorddhagasaṃyuktaṃ ṇādharagaṃ paścāt ||

phādharagaṃ ṭhādharasaṃyuktaṃ phorddhasthaṃ ṇorddhayuktaṃ lādharagaṃ || 8 ||


torddhayuta ṣadharagaṃ takārasyorddhagaṃ aikāraṃ tatsahitaṃ ṭhakārasyādharagaṃ vakāra thorddhagasaṃyuktaṃṇādharaṃ paścāt thakārasyorddhagataṃ okāra tatsaṃyuktaṃ ṇādharaṃ rephaṃ phādharagaṃ phakārasyādharagaṃ cakāra ṭhādharasaṃyuktaṃ phorddhasthaṃ ṭhakārasyādharagaṃ īkāraṃ tadyuktaṃ phakārasyorddhasthitaṃ nakāraṃ ṇorddhayutaṃ lādharagaṃ ṇakārasyorddhaṃ ekāraṃ tadyuktaṃ lakārasyādharagaṃ yakāraṃ || 8 ||


ḍadharaśūnyasametaṃ trivatalagaṃ corddhasthitaṃ ratalaṃ ||

thādharayutaṃ śādharagaṃ ñādharagasamāyuktaṃ cāpi || 9 ||


ḍādhara śūnyasametaṃ trivatalagaṃ ḍakāsyādharaṃ ḍakāraṃ śūnyamanusvāraṃ tābhyāṃ sametaṃ vatalagaṃ hakāraṃ corddhasthitaṃ phakāraḥ | ratalaṃ rephatalagaṃ ṭakāra samudrā yena phaṭtrayaṃ bodhavyaṃ thādharayuta śādharagaṃ bhādharagaṃ samāyuktaṃ cāpi thakārasyādharaṃ cakāraṃ tatsahitaṃ śakārasyādharagaṃ sakāraṃ ñādharagasamāyuktaṃ cāpi ñakāsyādhara ākāraṃ samāyuktaṃ ākāreṇetyarthaḥ || 9 || 


sayamadhyagaṃ jhavāmagasametamuktākṣarakṛto rahasyaḥ ||

maṃtroyamaśanīdevyā lekhyo japyo vibhāvyaśca || 10 ||


sayamadhyagaṃ jhavāmasametaṃ sakārayakārayormadhyagataṃ hakāraṃ jhakārasya vāmagenākāreṇa sahitamityarthaḥ | uktākṣarakṛto rahasya akṣarakṛtakādyakṣarāt samākṛṣya rahasyataddhetutvāt kosaurahasya maṃtroyaṃ aśanīdevyā-vajravārāhyāḥ maṃtra ityarthaḥ ayaṃ maṃtraḥ kiṃkartavyaṃ ata āha lekhyo japyo vibhāvyaśca | likhanīyo japanīyo bhāvanīyaśca || 10 ||


cintāmaṇiḥ kalpakuṭhāgrakumbhaḥ 

śrīkāmadugdhenurapi praśastāḥ

te sādhyamānā dadatīha vittā-

nyayantu saukhyaṃ sadhanaṃ dadāti || 11 ||


iti tattvajñānasaṃsiddhau mantroddhāravidhiḥ ||


cintāmaṇītyādi | cintāmaṇiratna kalpakuṭhaḥ kalpavṛkṣaḥ agrakumbho bhadraghaṭaḥ śrīkāmadhuk śrīkāmadhenuḥ api ye praśastāḥ khyātāḥ santi te sādhyamānāḥ santo vittāni dadanti || asmiṃlloke | ayaṃ punarmantrarājaḥ saukhyaṃ lokottaraṃ mahāsukhaṃ dadāti | sadhanaṃ dhanasahitamityarthaḥ anyaḥ punaḥsādhitāḥ santo dhanameva kiṃcadadati nanirūttarasukhaṃ ayaṃ tu sarvapradaḥ tataścāyameva sarvaprakāreṇa sarvadā sarvābhivāṃchitasiddhyarthaṃ loke lokottarasiddhinimittakaṃ bodhisattvaiḥ sevyaḥ || 11 ||


iti tattvajñānasaṃsiddhau ṭīkāyāṃ madhyamakarucibhikṣuśrīdhyānacandraviracitāyāṃ maṃtroddhāraṇavidhiḥ ||  ||


yasminnayaṃ pātragate vyalikhya, pūjānimittaṃ vidhinā vidhijñaḥ ||

vālasya rakṣā vidhivadvidheyā, vaddhena dokaṇṭhaśikhāsuvāhau ||


yasminnityādi | yasmindarpaṇādibhājanagate'yaṃ maṃtrarājo vilikhya pūjānimittaṃ vidhinā yathāvidhijñassanmaṃtribhiḥ bālasya rakṣā vidhivaddhidheyā śiśoḥ rakṣā kāryā bhagavatīpūjāpuraḥ saraṃ vaddhena tena maṃtrasahitaṃ sindūreṇa kutra doḥkaṇṭha śikhāsuvāhau kaṇṭhe śikhāyāṃ || 1 ||


dṛṣṭvā'payānti bhujagāḥ śiśukaṃ sarakṣaṃ,

bhūtā grahā niśicarāḥ sapiśācasaṃghāḥ ||

anye ca vālakabharyāttikarāḥ subhīmāḥ 

siṃhaṃ yathā vanacarā valinambhayārttāḥ || 2 ||


dṛṣṭvetyādi apayanti palāyante bhujagāḥ sarppāḥ | śiśukaṃdṛṣṭvā sarakṣaṃ rakṣāsahitaṃ bhūtagrahā niśicarāḥ sapiśācasaṃghā api palāyante anyepi bālakabhayārttikarāḥ ḍākinyādayaḥ subhīmāḥ paramabhayānakāḥ | atra dṛṣṭāntamāha || siṃhaṃ dṛṣtvā yathā vanacarā mṛgādayaḥ apayānti siṃhaṃ kiṃviśiṣṭaṃ balinaṃ balavantaṃ vanacarāḥ kiṃviśiṣṭā bhayārttā bhayapīḍitāḥ santaḥ palāyante || 2 ||


saṃprāpya sadupadeśaṃ dṛṣṭvā saṃpratyayaṃ ca yogasya siddhiriyaṃ samabhilekhi sphuradamalajñānasaṃvasatiḥ ||


saṃprāpyeti | siddhiriyaṃsamabhilekhīti sambandhaḥ | samprāpya sadupadeśaṃ yathāvadupadeśaṃ labdhvā dṛṣṭvā saṃpratyayaṃca yogasya asya bhagavatīyogasya pratītimvīkṣya sphuradamalajñānaṃ samvasatiḥ sphuratprakāśarūpatvāt amalaṃ jñānaṃ sarvakleśoparamātrasya saṃvasatiḥ sthānaṃ || 3 ||


tasmāttatsaṃprāptyai saṃsevyaṃ saguroḥ padāmburuhaṃ ||

sānnā pradānavidhinā kāyakleśaiḥ praṇāmaiśca || 4 ||


tasmādityādi | ataeva tatsaṃprāptyai tadupadeśalābhāya saṃsevyaṃ samyagārādhanīyaṃ sagurorlabdhanimittasya pādāmburuhaṃ caraṇapadmaṃ sāmnā saumanasyena athavā pradānavidhinā prakṛṣṭavastradānena kāyakleśairvā praṇāmairvā sarvaprakāreṇa guroḥ ārādhanaṃ sarvaṃ 


tattvajñānāgrasiddhirbahuhitajananī yā jananyeva loke

sattvānāṃ yanmayāsītkuśalamakaluṣaṃ pūrṇacaṃdrāśuśubhraṃ ||

bhūyāsustena lokāḥ kalimalavikalā śuddhasambodhibhājo

labdhvā mudrāmudārāṃ bhavabhayaśamanīṃ sarvasattvārthakartrīṃ || 5 ||


samāptoyaṃ tattvajñānasaṃsiddhirnāma svādhiṣṭhānaśceti 

śubham sarvadā


tattvajñānetyādi | tattvaṃ anutpādaṃ tathā ca jinajananyāṃ yo'nutpādaḥ sarvadharmāṇāṃ sā prajñāpāramitā tasya tattvajñānāgrasiddhiṃ śreṣṭhasiddhi ścakrahitajananī cakrapuṇyajananī yo loke traidhātuke jananyeva sarvasattvānāṃ samīhitārthaprasavanādvaṅga puṇyamāsīt kuśala akuśalaṃ kleśarahitaṃ pūrṇacandrāṃśuvat śubhraṃ bhūyāsuḥ tena puṇyena lokāḥ kalimalavikalāḥ kalivivādo malaṃkleśālāstābhyāṃ vikalārahitāḥ śuddhasambodhibhājaḥ samyaksambodhi jābhiladhvā udārāṃ mahāmudrāṃ prāpya bhavabhayaśamanīṃ bhava saṃsāraḥ samo nirvāṇaṃ tayoḥ śamanīṃ bhavanirvāṇagrahanivāraṇīṃ sarvāsattvārthakatrīṃ sarvasattvānāṃ sambodhikāriṇītyarthaḥ || 5 ||


iti tattvajñānasaṃsiddhiṭīkāyāṃ madhyamakaruibhikṣuśrījñānacandraviracitāyāṃ sāmarthyapuṇyapariṇāmanāvidhiḥ samāptaḥ ||   ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project