Digital Sanskrit Buddhist Canon

Sarahapādasya dohākoṣaḥ

Technical Details
Sarahapādasya dohākoṣaḥ

namaḥ śrīvajrasattvāya |

namaskṛtya jagannāthān gurūn satatamādarāt |
likhyate dohākoṣasya sahajāmnāyapañjikā | |
sarojavajrapādaiśca kṛtaṃ tadāgamānugaṃ |
na kiñcāpūrvamuddiṣṭaṃ bhagavatā kathitaṃ purā | |
ṣaḍdarśaneṣu yattavaṃ na jānanti tadāśritāḥ |
jātivādādimāśritya trāhyaṇādinirarthakāḥ | |
bhramanti ṣaḍgatau bhraṣṭā mokṣā mokṣātmagarhitāḥ |
pratyakṣañcānumānañca pramāṇadvayabāhyakāḥ | |
samyagmārgavirahāccaiva pāpamitreṣu saṅgatāḥ |
tasmād gurvārādhanaṃ yat kriyate sādhubhiḥ sadā | |
tasya tuṣṭyā bhavenmuktiriha loke paratra ca |
dadāti sarvasadbhāvaṃ tathāgatoktamādarāt | |

atra tāvat ṣaḍdarśanāni ucyante | brahma-īśvara-arhanta-bauddha-lokāyatasāṃkhyāśca | eteṣāṃ kramavyatikrameṇa granthakāra āha | vamhaṇehimityādi ṇa jāṇia tullemiti paryyantaṃ |

(72)

brāhmaṇasya nirāsārthamucyate tatra -

vamhaṇehi ma jāṇanta hi bheu iti |

brāhyaṇā na jānanti bhedaṃ prabhedañceti | tat kathaṃ bhedakasya bheda ityāha | tatra prathamataḥ jātibhedaḥ | teṣāṃ vākyaṃ yataḥ caturvvarṇānāmuttamo brāhmaṇavarṇaḥ | tanniṣidhyate pramāṇāgama-yuktyā ca | tarhi yadi tāvat jātyā brāhmaṇaḥ | brāhyāṇo mukhamāsīditi vacanāt | tadā tasmin kāle brāhmaṇaucyate- ayameva syāt | tat katham | iha pratyakṣa- pramāṇetarayonisambhavameveti | pūrvvabhāvastasmāt ekābhāve anekaparyyālocita-vastu na syāt | teṣāmapi yat mukhamāsīditi mṛṣeva vacanaṃ dhūrttavacanāditi | athavā saṃskāreṇā brāhmaṇastadevaṃ na bhavati | kathanna bhavati- āha | antyajasyāpi saṃskāraḥ kriyate | sa kathaṃ na brāhyaṇaḥ syāt | tasmāt na sidhyati jātiḥ | tat kathaṃ jātyabhāvena vedaḥ svayambhūḥ | āha-

evai padiau e ccauveu iti| jātibhedajānadbhirevampaṭhitāścaturvvedāḥ | ṛksāmāyajvatharvvāśca | etaccāntyajānāṃ na virūdhyate | pāṭhādhikaraṇañceti | dvayornavabodhāt | atha śabdamātre cāvabodhaḥ | tadā sarvveṣāmapi sādhāraṇatvamāyāti | yathā vyākaraṇamadhye vedāntasya śabdaḥ sādhyate | tadeva śabdamātraṃ lokātilakṣaṇam | na punaḥ paramārthaḥ kaścit | śabdañca nityarūpakaṃ na nityaṃ bhavati svayambhūśceti | kathamucyate nityam iti | yathā lokasya sattā

(73)

nāsti anityatvāditi | tathā tadvilīnaṃ vedeṣu prāmāṇyaṃ nāsti | kārakābhāvat virodhaḥ | grāmo nāsti kutaḥ sīmā | tat kathaṃ kārakaṃ nāsti āha svayameva siddhatvāt purūṣakārakarūpaṃ tacca pratyakṣe'pi skandhānāṃ vināśo'stīti | pratītyasamutpādatvāt | pūrvvābhāvāt parasya sattā nāsti māyāvadapadarśanāt | saṃyogamātrameveti | bhrāntyā sambhavāt | evaṃ sarvvasaṃsāraṃ bhrāntimātratayā ajānānāḥ ṣaḍgatau bhramanti | tannirodhāt sarvva susthaṃ bhavatīti | anenāpi vedaḥ kriyāmātraṃ tanna bhavati | kāraṇābhāve kāryasyopacaraṇam | alīkameveti vistaraḥ | tasmāt avipramāṇatve sarvva kriyate | sa caha-

maṭṭītyādinā agni huṇantamiti | kintena agnihotreṇa ca |
kajje virahia huavaha home iti | kāryavirahitenāgnihotreṇa | ghṛtādihomaṃ nāsti | kathaṃ paramārthamajānatāñca phalanna bhavati | tadā antyajasyāpi tādṛśaṃ bhavet niṣkevalam |

akkhi ḍahāvia kaḍue dhume iti | atyantakaṭudhūmena cakṣuṣi dāhaṃ karoti | yathā rogapīḍā bhaviṣyati | tarhi katham | teṣāṃ tattvamāha | parabrahmamiti | tacca nānāprakāraṃ vadanti | brahmajñānamityādi | tatra parabrahmamiti | yājñikavacanahomena brahmatvaṃ yānti | tacca svargakāmopabhoga-

(74)

phalaṃ teṣāmabhilaṣitañca | tayā śvetacchāganipātanayā narakādiduḥkhamanubhavanti | sandhābhāṣamajānānatvāt ca | tasmāt brahmabrahmahatyā vetyādpādi |

sarvva brahmamiti vacanāt | evaṃ brahmajñānamiti | tadapi na sidhyati | kuto yaccaturthavedātharvvaṇena ca teṣāṃ yogācāradarśanaṃ sa na veti | vedatrayeṣu pāṭhamātramapi na siddham | tadā satyavicchinnaṃ mṛṣaiva vacana | atha tatroktaṃ sarvva nāsti brahmajñānam | tadā vedatrayasya prāmāṇyaṃ nāsti tathā niṣedhāt | caturthasyātharvvaṇasya sa nāsti, anyo'nyavirodhāt | tasmāt hi āgameṣu kathaṃ brahmajñānaṃ sidhyati | asiddhameveti | athavā yadyanubhavaṃ bhavati | tadātyantamṛṣā vacanam | kutaḥ | yat sarvva śūnyamiti | vastuna upalabdhirnāsti | kutastajjñānaṃ bhavati | anubhavañca sākāratvenopalabdhistadājñānameveṣyate | sarvvavastuno anupalambhāditi | vastu ca lokalpitamajñānasvabhāvam | na punaḥ paramārthaḥ syāditi | paramārthaścāsmaddarśane sadguromukhāt labhyata iti |

evaṃ brāhyaṇasya punarapi catvāro bhedāḥ | brahmacārī vānaspatyaḥ gārhapatyaḥ yatiśca | tadapyasaṅgatam | kutaḥ yataḥ bālatve nāsti niścayaḥ | rakṣaṇabhakṣaṇādibhāveṣu | tathā brahmacāritvaṃ sarvvadarśanānāṃ dṛḍhapratijñāyaiva kriyate | ājīvaṃ yāvat | na teṣāṃ niścayaḥ punarapi vivāhādinā gārhapatyamāśrayanti | tatrāpi ca na niścayaḥ | vānaspatyatvamāśrayanti dhyānamantrajapādikāraṇena | tatra

(75)

ca na niścayaḥ yadi yatitvamabhilaṣati | sarvvayajñopavītādīnāṃ dhāraṇāt bhakṣaṇāt nāsti brāhmaṇacaṇḍālayorbhedaḥ | prastāvataścaṇḍālatvameveti | satyaṃ kuto yataḥ brāhyaṇī coracaṇḍālādinā bhraṃśaṃ karoti | tadā brāhmaṇo vedamālocayati | tena tasyā brāhmaṇyāḥ ghṛtayonikaraṇāt śuddhiḥ syāditi | tasmāt sarvvaṃ caṇḍālakarmmeveti | punarapi yaterapi trayaḥ prabhedāḥ- daṇḍi ityādi |

ekadaṇḍī tridaṇḍī bhaavavese
viṇuā hoiai haṃsauese | | iti | |

ekadaṇḍī tridaṇḍīti bhagavaveśaṃ bhavati | evaṃ veśena viharati | punarapyetadvrataṃ tyājyaṃ karoti | anyamāśrayati | etadevāha- viṇu [ā hoi ] ai haṃsa uesa iti | yāvanna paramahaṃsaveśaṃ bhavati tāvat jñānaṃ na labhyate sarvvasanyāsatvāt | tadapi ca na bhavati | kutaḥ avidyāvāsanāgrahagṛhītatvāt | pratyakṣaṃ dṛśyate | gārhapatyatyāgakāle sarvva yatkiñcit draviṇadi vastu sādhitaṃ tatsarvvaṃ putrapautrādibhyo dattaṃ na sarvvasattveṣu sādhāraṇaṃ karoti | na kevalaṃ jātimavaropaṇaṃ karoti madīyakulāvinaṣṭatvāt | tasmāt -

naṣṭaste mūrkhadehino'satkarmmavādinaḥ sadā |
na jānantyeva sattattvaṃ mohitāḥ pūrvakarmmataḥ | |

tathā ca svayaṃ naṣṭāḥ parānapi nāśayanti | etadevāha- michehītyādi |

(76)

micchehi jaga vāhia bhūlle iti | mṛṣāvākyena samastajagat mūrkhalokaḥ kumārgeṣu vāhitaḥ | idaṃ ca -

dharmmādharmma ṇa jāṇia tulle iti | iha dharmāḥ sarvapadārthāḥ sattvanikāyādirūpāḥ karaṇāviṣayāśca tadrahitā anye'dharmmāḥ kāyādilakṣaṇāḥ tābhyāṃ tulyamadvayaṃ na jānanti viśiṣṭamārgamiti siddhāntaḥ | saṃkṣepato vistaro'nyatrāvasaṃyaḥ | na punaḥ puṇyapāpāditulyamiti |

idānīmīśvarāśritanāmucyate | airi ityādi dakkhiṇa uddese iti | atra

airiehi uddūlia cchāre iti | ayirīti uddūlitaṃ cchāreṇa | evaṃ vāhyabhasmanā bhrakṣitamaṅgāni bhagaveṣu niścayamatatvāt | punarapi -

sosasu vāhia e jaḍabhāre iti | śirasi nānākeśakṛtaṃ jaṭābhāraṃ vahanti | anyacca -

gharahī vaisī dīvā jālī iti | lokasya kuhanayā svasthāneṣu pradīpaṃ prajvālya sthitatvāt ca |

koṇahi vaisī ghaṇṭā cālī iti | īśānakoṇamāśritya ghaṇṭāṃ cālayati | punaratraiva -

akkhi ṇivesī āsana vandhī iti | etacca kuhanāyā mūlalakṣaṇam | cakṣurnimeṣonmeṣābhyāṃ kṛtam | āsanaṃ paryaṅkaṃ vā nivandhanaṃ kṛtvā tadanu -

(77)

kaṇṇehi khusukhusāha jana dhandhī | evaṃ pūrvoktam ayirikasya lakṣaṇaṃ dṛṣṭvā dhandhajanānāṃ heyopādeyamajānatāñca karṇābhyāṃ khusukhasāyati | anyo'nyamālocayanti - idaṃ viśiṣṭamārgaṃ tatrāhaṃ lagno'smi śṛṇuta janāḥ |

raṇḍī muṇḍī aṇṇa vi vese iti | raṇḍīti svāmirahitā | muṇḍīti māsikopavāsīkī yā | anyāḥ punarnāveśadhāriṇyo vratinyaḥ | tābhistasya mārgamagnābhiḥ iti | evaṃ kim viśiṣṭo'sya gurūrityata āha | niṣkevalaṃ tarhi |

dikkhijjai iti | bimbakaṃ dṛśyate | kintat gurū -

dakṣiṇa uddese iti | dakṣiṇoddeśamātreṇa svārthahetunā sattvān kleśeṣu nipātayanti | svayamajānatāñca | kiñcit caitadevāha | sarvamīśvaramiti cet na bhavati | kathaṃ na bhavatītyāha pramāṇāgamayuktayā ca | tarhi iha | saṃkṣepata ucyate iha hi sarvaṃ nāma na kiñcidvastu asti | kathaṃ tat yasmāt pṛthivyādi dhātavaḥ sarve piṇḍaparamāṇavo rūpakāyāśca paramāṇavaśca ṣaḍbhāgabhedena nopalabhyante | tadā vastu na vastu | kathamīśvara iṣyate asidvatvācca | vyāpakābhāve vyāpyasyopalabdhirnāsti | athavā kartṛtvaṃ vadanti iti cet | tadā ucyate tanna kathaṃ krameṇa ca yugapadvā na nityenārthaḥ kriyate |

(78)

tasmāt nāstyeva tasya bahirvastu adhyātmakalpitaṃ vā | etadevāha | śaktaścet kindeśakāladirapekṣyet | tasmāt yugapat na syāt | kiṃ tat sṛjet | asau apekṣataścānyāṃ vastu ( ? ) na nityo nāpi śaktirbhavati | bhāvastu nityo nāsti | kutaḥ | bhāvaśca kṣaṇikaḥ sarvakālataḥ anyacca viṣayaviṣayibhyāṃ neṣyate | kutaḥ | yataścakṣurbhyā rūpādīn dṛśyate | bhrāntimātrataḥ | vicāreṇāpi yat ghaṭapaṭādi na dṛśyate tat pūrvābhāvāt kathaṃ paramāṇvādi uktalakṣaṇatayā vipayībhavati | yathā skandhādīnāṃ lakṣaṇaṃ na piṇḍaparabhāṇavo bāhyakam iti | atha yadi nīlapītyādyabhāsasya khyātistadapi na bhavati | pratyakṣavirodhena nātmatastasya sattā nāsti | tat kathaṃ cakṣurvijñānādipu grāhyagrāhakabhāvena pravṛttiḥ | sati bhrāntimeveti bālajanaiḥ kalpitamidaṃ śvetamidaṃ pītamityādi |

punarevāha- apītamapi nābhyastaṃ gacchatyayanaṃ punaḥ | tasya kinnāma yavadhārāvāhinī viśaptirna bhavati | tadā kathaṃ na vismaryyate | annacca vaiṣamyaśelajātānāmapi mahodadhermānātyantaṃ tathā sūkṣmāṇuparimāṇānāṃ ko vā kuryyāt tadakarmmakaḥ | karoti vā balaśālitvāditi cet | sa evonmattavat bhavati | nāśakāle śramamātmanaḥ kathaṃ nāśayediti | athavāśaktameva kriyate | ayaskāntopalādīnāñca śastrādyākarpaṇaṃ pratiniṣidhyate | tat punarvijñānāgame niṣiddhaḥ | kāyānusmṛtyupasthānādyasthānatvāt kāyaṃ punaḥ kutsitapañjaraṃ vicārādavastu | etadāha -

(79)

asthipañjarato nāṃsaṃ prajñāśastreṇa mocayet |
asthīnyapi pṛthakkṛtvā paśya majjāmanantataḥ | |
kimatra sāramastīti svayameva vicāritam |
lālāmūtrapūrīṣavāṣparūdhirasvedāntramedovasā-
pūrṇaḥ kāyakaliḥ sadā braṇamukhaiḥ prasyandate cāśuci iti |

tasmāt na vijñānasya sthānamasti vāsanāmātrameveti | taccāvidyāvaśājjāyate | taiḥ sarve doṣāḥ sambhavanti | tathā coktaṃ- satyātmani parasaṃjñā svaparavibhāgāta parigrahadvaiṣau -

anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante iti |

tasmāt prasiddhaṃ pratītyasamutpādalakṣaṇamiti | yadi vā avalambate kiñcit devatātmaśarīraṃ tanna bhavati | kutaḥ ? yadīśvaraṃ nāsti tayā rahitaṃ kimanyaṃ devatāṃ sādhayati | tanmayamiti vacanāt | tasmāt na bhavati | atha yugapadanubhavaṃ sādhyate | tadapi na bhavati | pūrve'numānasya sattā'siddhā | yadi vā dhunanakampanādyāveśaṃ kurūte tadā kuhikārasatyasākṣāt anubhaveyuḥ | nirūpalambhatvāt | tadapi pratyātmavedake na bhavati | etadevāha -

pratyātmavedatā tasya kīdṛśī nāma kathyatām |
pratyātmavedyaṃ vadatāṃ vastutvaṃ tasya ceṣṭitam | |
idaṃ taditi tadvaktuṃ tadaśakyamiti codyate |
svaniścayaṃ tadanyeṣāṃ niścayotpādanāya tu | |

(80)

sādhavastu pravarttante nityamavyabhicāriṇaḥ |
vedakasya yadvedyaṃ vedyābhāve na vedakaḥ |
vedyavedakayorevaṃ abhāvataḥ kinnu neṣyate | | iti |

tasmāt pratītyasamutpādameveti īśvarāśritaṃ nirastam | idānīṃ kṣapaṇakānāmucyate | tatra dīhaṇakkhajai ityādi tā [ va para ] kevala sāhai iti paryantena | evaṃ -

dīhaṇakkhajjai maliṇe vese iti | arhantāśrita eva dehinaḥ sarvvalokāḥ kapaṭakuhanatvena bhakṣitāḥ | malinaveśadhāriṇaḥ svayaṃ tattvamajānānāśca punarapi svaśarīreṣu duḥkhadāyakāḥ | tamāha -

ṇaggala hoi upāḍia kese iti | nagnena prāptaṃ keśānāmutpāṭanena karmaṇā na paramārthaḥ kaścit | evamuktena kiṃ syāt |

khavaṇehi jāṇa viḍaṃ vi a vese iti | kṣapaṇakena mārgaviḍambitaṃ yādṛśaṃ tādṛśaṃ na bhavati | kutaḥ | nityānityavyavahāratvāt tanmārgamajānānāśca teṣāṃ yamāśrayaṃ kurvanti taiḥ |

appaṇa vāhia mokkha uvese iti | āatmano kukarmakumārgeṣu vāhitvaṃ mokṣoddeśena tacca mokṣe na sidhyati | vakṣyamāṇatvāt -

jai ṇaggā via hoi mutti tā iti | yadi magnānāṃ bhavati muktistadā- suṇaha siālaha iti | śvaśṛgālādīnāṃ kiṃ na bhavati muktiḥ | atha -

(81)

lomupāḍaṇe atthi siddhi tā iti | lomotpāṭitena siddhirasti yadi tadā- juvai ṇiambaha iti | yuvatistrīṇāṃ nityaromot- pāṭanakarma | tāsāṃ nitambasya kinna muktiḥ syāt | athavā-

picchīgahaṇe diṭṭha mokkha iti | kṣapaṇakena mayūrapicchikāgrahaṇena yadi mokṣo dṛṣṭaḥ tā kariha turaṅgaha iti | tadā hastyaśvānāṃ gūḍhapakṣarepu ? mayūrapicchakābharaṇamālayā mokṣaḥ bhavati | na bhavatīti yāvat| anyacca-

uñche bhoaṇe hoi jāṇa iti | uñchitabhojanena yadi bhavati jñānaṃ tā kariha ityādi pūrvavat eva -

saraha bhaṇai khavaṇāṇa mokkha maha kimpi ṇa bhāvai iti | sarorūhavajrapādenoktaṃ kṣapaṇakānāṃ yanmokṣaṃ tanmama kiñcinmātraṃ na pratibhāsate | kuta iti ced āha -

tattarahia kāā ṇa tāva para kevala sāha [ i ] śati | tattvarahitaṃ kimanyat tāvat ātmanā'jñānatā pare'pi lokāḥ kevalamanarthekapāte | yadā teṣāṃ siddhāntaḥ yadvījanikāyādilakṣaṇamanitvaṃ punarapi yatteṣāṃ vacanamasti tat vanasya patīnāṃ jīvamiti | tatra bhavati kasmānna bhavati ityāha | skandhādīnāṃ vināśo bhavati yadā tadā'nitya evameko jīvanikāyaḥ dvitīya vanaspatayaḥ tṛṇavanakānanādi |

(82)

tṛtīyaṃ pṛthivyādi caturdhātavaśca | evaṃ ṣaḍjīvanikāyāḥ | etat sarvaṃ na bhavati | kutaḥ| yataḥ sarve jaḍadhātavaḥ | teṣāṃ kutra jīvamupalabhyate | na labhyate iti yāvat | atha purūṣāyattaṃ jīvam | tat pūrvam īśvaranirākaraṇe nirastam | etaduktena kiṃ syāt | sarvamevānityarūtaṃ syāt | kathaṃ tarhi pratītyasamutpannatvam | pratītyasamutpādañca bhrāntirūpam | lokasya sthiratvābhāvāt |

ihalokaṃ vihāya svargādigamanaṃ karoti | bodhanāmapi tādṛśamiha janmanā sattvārtha kṛtvā tadā skandhapariṇāmena anyalokaṃ gatvā sattvārtha niṣpādya punarapi tatparityāgāt skandhādigrahaṇaṃ kurvvanti iti | sarvakālataḥ alātacakravat | [ pūrvakāraṇā praṇidhānācca | kintu viśeṣa ......mmāyāvat na satyaṃ na mṛṣā ca | lokarūpyā punarnityarūpamiti siddham | nārhantavat | ] kintu teṣāṃ nityarūpamokṣaṃ tanna bhavati | kutaḥ yatasteṣāṃ vacanaṃ traidhātudhātukasyopari chatrākāraṃ mokṣam | tacca ṣaḍaśītisahaśrayojanānāṃ pramāṇam | etadeva na sidhyati | yataḥ traidhātukasya vināśo'sti chatraṃ kutra sthāne tiṣṭhate | tasmāt mokṣanityarūpaṃ na bhavati | anityameveti syāt | iti saṃkṣepataḥ vistareṇānyatrāvaseyam |

idānīṃ śramaṇānāmucyate | tatra cellu ityādi nau paramatya ekka te sāhiu paryantam |

cellu bhikkhu je tthavira uese |
vandehia [ pavvajjiu ] vese | | iti |

(83)

cella daśaśikṣāpadī | bhikṣu koṭiśikṣāpadī | sthaviro yo daśavarṣopapannaḥ | te sarve kāṣāyadharavattvārūpamātraṃ pravrajyāṃ gṛhanti | tena deśanabhikṣaṇaśīlatvakṣamānnācaranti | na tattvataḥ tattvam jānanti | śaṭhakapaṭarūpeṇa sattvān viheṭhayanti | yaduktaṃ bhagavatā paścime kāle paścime samaye mayi parinirvṛte pañcakaṣāyakāle ca ye bhikṣavaḥ mama śāsane bhaviṣyanti te sarve śaṭhakapaṭaratā bhaviṣyanti | tathā gṛhārambhe sati kṛṣivāṇijyādiratāḥ sarvapāpakarmāṇi kariṣyanti | śāsane viḍambakāḥ yat pūrve mārakāyikāḥ tat sarve te śramaṇarūpeṇāvatariṣyanti | tatra madhye saṃghasthavirāste sāṃghikopabhogaṃ hariṣyanti ityādi vistaraḥ | na teṣāṃ bodhistat kathaṃ | ye śrāvakayānamāśritāsteṣām uktalakṣaṇena bhaṅgaḥ | bhaṅgāt punarnarakaṃ yānti | atha śikṣārakṣaṇamātreṇa vinayoktalakṣaṇāyāḥ svargopabhogamātraṃ bhavati | na punarvodhirūttamā kutaḥ yadā sthavirāryānandaḥ parinirvṛtastadā tena na kasyacit samarpitam | śrāvakabodhirūpadeśaḥ sa syāt |

atha mahāyānamāśrayanti | tatrāpi niścayaṃ na bhavati | kutaḥ yataḥ pūrvamārakāyikatvāt | yadi susthitaṃ tadapi aniścitam etadevāha -

koi sutantavakkhāṇa vaiṭṭhī- iti | kvacit bhikṣuḥ tattvavyākhyānaṃ karoti | pūrveṇāśrutatayā sa punarnarakādigamanaṃ karoti - dravyādilobhena ca |

(84)

kovi ciṇte kara sosai diṭhṭho iti kvacit vai cittā sarvadharmā kriyate vadanti punaḥ āgamapustakākṣaravicintamānaḥ tatsādhanaṃ karoti drakṣyan tat | pāṭhānavabodhāt apāyagatiṃ yāsyati | evaṃ cintayāpi cittaśoṣaṃ ca karoti | te rogā babhūvuḥ |

aṇṇa tahi mahajāṇahi dhā [ vai ] -

-ṇaṃ gamiṣyanti | bhrāntyā ca tena bhrāntyā apāyagamanaṃ karoti | tasmāt bhrāntirnāma vikalpaḥ | bhrānti varjanāt muktiḥ | evaṃ

ṇau paramattha ekka te sāhiu iti | tena śramaṇādinā yuktyā vijāryamāṇena śrāvakādi paramārthamekaṃ sādhitam | niṣkevalaṃ vratacaryādinā jīvikāhetunā pravṛttiriti | tatra samudāyārthamāha -

joesu jeṇa hoi saṃtuṭṭho
mokkha ki lavabhai jhāṇa [ pa ] viṭṭho iti- yo yena dṛṣṭena bhavati santuṣṭaṃ tasya mārgamātraṃ śrāvakayānādi bhagavatā sandarśitaṃ tatra yāneṣu praviṣṭā mokṣaṃ labhante | vācyavācakalakṣaṇo na bhavatīti yāvat | sa .....kriyate | tāvat duṣprāpyamiti | evaṃ tattvarahitayā tīrthikādinā ca samudāyenāha -

kintaha dīve kintaha ṇivejja ityādi | kindarśanena kintat namaskāreṇa |

kintaha kijjai mantaha sevva | kintena karttavyaṃ mantrasevanayā | athavā kiṃ pradīpena kiṃ naivedyena jñāna rahitatayā na kiñcit kāryamasti | tathā -

(85)

kintaha tittha tapovaṇa jāi iti | kiṃ tatra tīrtha..... syādi | kintena tapovane gamanayā |

mokkha ki lavbhai pāṇī hāi iti | anenoktena tīrthāśraye [ na ] pāṇīyasnānapavitreṇa kiṃ mokṣo labhyate | na labhyate iti yāvat |

cchaḍḍahu re ālīkā bandhā iti | heyapurūṣā mithyābandhanaṃ kalyāṇamitroktaṃ tīrthādikaṃ tyajata | yena narakādiṃ yāsyatha | lokāya ta matādīnāñca | nāsti dattaṃ nāsti hutaṃ na santi śramaṇāḥ nāsti brāhmaṇaḥ | nāsti paralokaḥ yāvat jīvet sukhaṃ jīvet tāvat mṛtyoragocaraḥ | bhasmībhūtasya dehasya punarāgamanaṃ kutaḥ iti | ucchedadṛṣṭitvācca | athavā sāṃkhyāḥ vadanti | sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇetyādinā śāśvataḥ | tena kiṃ kriyate na kalyāṇamiti cet |

so muñcahu jo acchahu dhandhā ityādi | samudāyārthena viśiṣṭacaryā sūcayannāha | sanmārgeṣu adhimokṣaṃ kurū | yena kṛte sati svārtha kariṣyasi | ayuktamārgaṃ muñcasi tyaja- yena dhandhatāyāṃ sthitirna kariṣyasi | sanmārgeṇa nirddhandhaṃ yāsyasi | sahajameveti nānyaḥ | evaṃ -

tasu pariāṇe aṇṇa ṇa koi iti | tasya sahajasya parijñāne anyaṃ mokṣaṃ na kiñcidasti |

avare gaṇṇe savva vi soi | | anyaiḥ sarvvermokṣasamūhaṃ yat parikalpitaṃ pṛthak pṛthak tat sarvvaṃ sahajameveti nānyat | kintat sahajamajānānāśca bhramanti saṃsāre ghaṭīyantravat | sa ca sadgurūparyyupāśritenopalabhyate | tatra sahaje vācyavācakau na labhyete |

(86)

vācyavācakasambandhāt na vidyet sahajastriṣu |
deśanāpādayogena sthāpitaṃ bhagavatā kvacit | |
pustake dṛśyamāne ca sattvārthāya na saṃvidāt |
yat yat drakṣyati vastuśca bhrāntirūpādikalpanā |
tattadvastu na dṛśyeta abhrāntaṃ gurūparvayā | iti tasmāt -

sovi paḍhijjai ityādi | pāṭhasvādhyāyādi yat kiñcit śāstrapurāṇādisahajamayaṃ yānti | na kevalaṃ lokottaraṃ laukikamapyāha -

satthapurāṇe vakkhāṇijjai iti | yat kiñcit śāstrapurāṇādivyākhyānaṃ kriyate tat sarva sahajasyaiva nānyasya | tadāha -

ṇāhi so diṭṭhi jo tāu ṇa lakkhai iti | evaṃ sahajoktakramāt yāvat purūṣairna lakṣitaṃ tāvattena mokṣaṃ na dṛṣṭam | yena kleśakṣayaṃ tatkṣaṇāt karoti | kathaṃ dṛśyetetyāha -

ekke vara ityādi | etena niṣkevalena varapravaragurūpādāpekṣitena lakṣyate | evaṃ spaṣṭārthamāha-

jai gurū vuttau hiai paisai iti | yat gurūktamārga hradayagataṃ bhavati | tadā -

(87)

ṇīccia itthe ṭhavia dīsai | yathā kvacit purūṣeṇa cintāmaṇiḥ prāpyate tadā niścitaṃ taduddeśena dānādi kriyate | tenehāpi sahajasvarūpe prāpte sati cintāmaṇivat sarvasattvān tanmayaṃ karoti | sarvasvaṃ draviṇādi tyājyaṃ karoti | īdṛśaṃ mārgamajānanāt | granthakāraḥ saraha ityādinā paridevanāṃ karoti |

jaga vāhia āle iti | sava jagat ālena tīrthikādinā vāhitamiti |

ṇiasahāva ṇau lakkhiu vāle iti | taiarbālajātīyairnijasvarūpaṃ sahajabhāvamidaṃ na lakṣitam | na sadguravaḥ ārādhitāḥ | tadā te ṣaḍgatyādiduḥkhamanubhavanti | etadeva na kevalaṃ tīrthikasya śramaṇeṣu āha |

jhāṇahīṇa pavvaje rahiau iti | yadā tena śramaṇena samyagjñānahīnena pravrajyāgṛhītavinayādilakṣaṇaṃ kṛtaṃ vā teṣāṃ phalaṃ na bhavati |

kuta āha- gharahi vasanta bhajje sahiau | yadā gṛhārambhādi āśramaṃ na karoti tadā vratabhaṅgastena sarvañca caryādīnāṃ bhaṅgaḥ | ekapratijñābhaṅgenna ca sarveṣāṃ bhaṅgaḥ | yathā ekena purūṣeṇa vipabhakṣaṇena sarveṣu jantuṣu | bhaṅgaṃ jāyate | tacca eke mriyamāṇe sarveṣāṃ na bhakṣite'pi viṣamaraṇabhayaṃ jāyate | tadā yat kiñcit

(88)

bhakṣitaṃ tat sarvaṃ suparīkṣitena bhakṣaṇaṃ karoti | viṣatattvaṃ vā abhyasyati | taccā [ dā ] veva suniścitatayā no cet bhaṅgaḥ jāyate | evaṃ yatkiñcit vratacaryādi gṛhyate tat sarvaṃ dṛḍhapratijñāyeti | tasya ca-

jai bhiḍi visaa ramanta ṇa muccai |

yadi ca dṛḍhaviṣayasevāratiṃ na tyajati | tadā granthakāreṇa -

pariāṇa ki muccai iti | tadā anyaparijñānena kimuktena kṣaṇikasukhātyāgāt | yena duḥkhamanubhavanti | atha viṣayasevāpañcakāmādinā na mucyante sati parijñāne | tadā anye śuṣkaparijñāne vācye ukte kiṃ na mucyate iti yāvat |

jai paccakkha ki jhāṇe kīaa |
jai parokkha andhāra ma dhīaa | |

yadi pratyakṣaṃ tadā dhyānena kiṃ kriyate | yadā idaṃ parokṣaṃ na dṛṣṭam andhakāramadhye kiṃ dṛśyate | anena kimuktaṃ syāt | sarvāṇi pravrajyādīni vratāni kiṃ kriyante | andhakāramadhye ca paralokaphalam adṛṣṭatvāt | anumānahetunā ca| kiṃ tat pratyakṣaṃ jñānamāha- sarahe ityādi | kaḍhḍhiu rāva | guptaṃ na kṛtaṃ sarvalokeṣu mayātivyaktena mahānādoccāritam | kiṃ tat | sahaja sahāva ṇa bhāvābhāva iti | atra bhāvaścakṣurādyālokena yadvastu manaḥ- parikalpanayā ca | tatra kutaḥ | yataḥ sarva sahajasvabhāvena vastu viśvamutpāditaṃ tadevambhūtaparikalpanayā mucyate | tathā coktam -
(89)

nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana |
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate | iti |

tat kathaṃ yukti āha | idaṃ taddvipadāḥ sukhenotpannāḥ | sukhamicchantaśca mātṛpitṛsaṃyogājjāyante | tat pratyātmavedyatayā nābhāvaḥ | kutaḥ | tanmayatvenāvācyatvāt ca | saiva maraṇāntikaṃ sukhamiti bhāvaḥ | ataeva -

jallai marai uvajjai vājjhai |
tallai parama mahāsuha sijjhai | | iti |

yena sukhena mriyante tenaivotpadyante utpannāśca tasminneva badhyante | prākṛta sukha kalpanayā ca | sa ca tenaiva samyak gurū [ padeśaṃ ] parijñāya gṛhītvā paramamahāsukhaṃ sidhyatīti bhāvaḥ | evaṃ saraha ityādi subodham | asya pratinirddeśamāha -

jhāṇa rahia ki kīai jhāṇe |
jo avāja tahi kāhi vakhāṇe | | iti |

atra prathamaṃ tāvajajñānaṃ vācyavācakalakṣaṇādirahitam | tat kimidaṃ sahajaṃ jñānaṃ kalpitatayā kiṃ kriyate | heturahitatvena | phalavyavasthā nāsti | tasmāt yadavācyaṃ tatra kiṃ vyākhyānaṃ kriyata iti yāvat | tathācoktam -

(90)

iti tāvat mṛṣā sarva [ yāvad ] yāvadvikalpyate |
tat satyaṃ [ tata ] tathābhūtaṃ tattvaṃ yanna vikalpyate | | iti |

kintad bhavatīti punarapyāha

rūpamasya mataṃ svacchaṃ nirākāraṃ nirañjanam |
śakyañca nahi tajjñātumabuddheṣu kathañcana | |
buddho'pi na tathā vetti yathāyamitaro janaḥ |
pratītya tāṃ tu tasyaiva tāṃ jānāti sa eva hi | | iti |

tasmādajñānavṛterna lakṣitaṃ tattvaṃ kimajñānametadityāha -

bhava mudde saala hi jaga vāhiu |
ṇia-sahāva ṇau keṇavi sāhiu | | iti |

bhavamudrayā sakalaṃ jagadvāhitam | bhavamudrāṅkenākalmaṣahṛdayā sattvabañcikā ca | tayā jagaddāsīkṛtaṃ yadicchati prāṇātipātādi tat sarva kāmalobhena kārayati | tayā ca kṛtamunmattavat | tasmāt nijasvabhāvaṃ samyaktattvaṃ na kenacit sādhitaṃ bhavati | anyacca mantratantrādideśanayā dravyalobhena jaganmohitam | tamāha -

manta ṇa tanta ṇa dhea ṇa dhāraṇa iti | etena granthakāreṇa karūṇāvaśāduktaṃ mantratantreṇa rahitatayā mokṣaṃ na labhyate | taiḥ

savvavi re vaḍha vibbhamakāraṇa | | iti he mūḍha sarvabhaveṣu vibhavakāraṇaṃ sampattikāraṇaṃ- vibhramaḥ | yena bhrāntyā duḥkhamanubhavanti tasmāt |

(91)

asamala citta ma jhāṇe kharaḍai iti nirmalacittaṃ mā ajñānena tāvacchīkurū ( ? )| kathaṃ tannirmalamucyate | cittasaṃjñā dvividhā laukikī lokottarā ca | yallaukikaṃ tadvikalpalakṣaṇaṃ pūrva nirākṛtam | yallokottaraṃ nirmalaṃ dharmakāyalakṣaṇaṃ sahajasvarūpaṃ vā | ataeva āha -

suha acchanta ma appaṇu jhagaḍaha iti |

etena nirvikalpasukharūpaṃ sarva traidhātukaṃ vyavasthitam | tadā na pṛthaktvenātmano parābhavīkurū | tadā sukhamayatvena idaṃ kurū | kiṃ tadāha -

khāante ityādi ca u bhaaloaha paryantamiti | etena ca saprapañcacaryāpi sūcitā bhavati yadā indrabhūtipādena kṛtā | khāne pāne | na pañcakāmopabhogeṣu suratakrīḍā | punarapi padyabhājanādinā gṛhītvā valiṃ dāsyati | mahācakradevatārūpeṇa sthāsyati | etena bhavyalokānāṃ jñānasiddhirmahāmudrāsiddhirbhaviṣyati | taiśca tīrthikādīnām | bahubhayabhavaloko mastakeṣu pādanyāsaṃ karoti | vaineyaṃ karoti | etena mahāmudrā yā sādhyate tasyāḥ kimuddeśamityāha -

(92)

jahi maṇa pavaṇa ṇa sañcarai ravi sasi ṇā ha pavesa |
tai vada citta visāma karū sarahe kaia uesa | iti |

yatra sarvvajantuṣu svarūpaṃ svasaṃvedanatayā gurorādeśāt | nesthiteṣvapi cittaviśrāmaṃ kurū yatra mahattvaṃ prāpsyati | tasmin sthāne manasaḥ pavanasya ca sañcāro na bhavati | tatraiva raviśaśinoḥ praveśaniṣkāśo na staḥ | natu kalpanāmātraṃ tat tu sarvve nirūddhā bhavanti | yathā bālaiḥ sandhābhāṣamajānadbhirmanaḥ pavanādinirodhamāśrayaḥ kalpitaḥ tatra kathamihocyate | nirodho nāma niṣedhavācī | kintena kaṣṭacaryyayā | yāvaccharīraṃ vāyvādi vāhanaṃ bhavati tāvat vāyunirodhena śarīraṃ nirodhyate mriyate vā | tasmāt sadgurūpadeśāt boddhavyam | sarahetyādi subodham | kintu pavanarūpaṃ bodhicittam | tadāmṛtaṃ manaḥ sukharūpam evaṃ raviśaśirāgavirāgo'nayoḥ kalpitasahajo yatra na bhavati grāhyaḥ evamupadeśe prāpte sati |

ekku kurū ityādi phuḍa pucchahi gurū pāvā iti parpyantaṃ subodham |

(93)

kintu sarvvamupadeśairvyāptam | tena tat kuryāt sarvva tanmayamitibhāvaḥ | yadi bhrāntirāsti kadācit tadā punarapi gurūpādasyāntikaṃ sphuṭataratvena pṛcchāṃ kurū yena nirbhrānto bhaviṣyasi | tadā tenāpi saḥ upadeśo dīyate tamāha jahi mana ityādi |

jahi maṇa marai pavaṇa ho kkhaa jāi iti yatra hi mano mriyate pavanañca kṣayaṃ yāti | na kevalaṃ taddvayam anyacca |

ehu so paramamahāsuha rahia kahimpi ṇa jāi itīdaṃ vacanāt sādhitam | paramamahāsukhasamāpattyā yena prāptañca | tadapi rahitaṃ samyak gurūpadeśaṃ vinā | vācyavācakābhāvaṃ tasya kathaṃ tatvepi na kiñcidbhavati | kintu rahia iti na sthitam | kahimpi ṇa jāi na gataṃ kvacit | vacanaṃ vacanagamyaṃ na bhavatīti bhāvaḥ | tathācoktam -

buddheragocaratayā na girāṃ pracāroddhāre gurūprathitavastukathāvatāraḥ |
tattu krameṇa karūṇādiguṇāvadāte śraddhāvatāṃ hṛdi padaṃ svayamādadhāti | |
atraiva - saasamvitti ma karahu re dhandhā
bhāvābhāva sugati re vandhā | | iti |

(94)

svasaṃvittamanādikalpanayā sukhaṃ mā kariṣyasi | yadi kariṣyasi dhandhatāṃ yāsyasi | tasmād bhāvaṃ vā uktalakṣaṇam abhāvaṃ vāpi sugatirvā vikalpitaṃ he mūḍha sarva tat buddhatvaṃ na sambhavati | nāsti suvarṇalohanigaḍayorbhedaḥ tasmāt | tyājyameveti | tathācoktam -

paramārthavikalpe'pi nāvalīyeta paṇḍitaḥ |
ko hi bhedo vikalpasya śubhe vāpyaśubhe'pi vā | |
nādhārabhedāt bhedo'sti vahnidāhakatāṃ prati |
spṛśyamāno dahatyeva candanairjvalito'pyasau | |

etena kiṃ kriyatām ityāha -

ṇia maṇa muṇahu re ṇiuṇe joi
jima jala jalahi milante soi | | iti |

nipuṇaṃ mano nirmmalaṃ bhāvābhāvarahitaṃ prabhāsvaramayaṃ vā drakṣyasi | he yūyaṃ yoginaḥ nipuṇena yogena ca yogañca cittavṛtterekāgralakṣaṇaṃ jñānajñeyalakṣaṇaṃ vā sa ca yādṛśaṃ jalasya jalaṃ miśritaṃ tādṛśaṃ sa bhavati yogaṃ bhavati cet |

jhāṇe mokkha ki cāhure āle
māājāla ki lehure kole | | iti |

alīkena dhyānena keśoṇḍukādyābhāsena he mūḍhapurūṣa ki mokṣamadhigacchasi | tasmāt taṃ tayo ( ? ) duratikramam | kutaḥ | māyājālaṃ samastaṃ tribhuvanaṃ kiṃ gṛhyate svāṅgotsaṅgeṣu | na pāryyate iti yāvat | kintu -

(95)

varagurū-vaaṇe paḍijjahu sacce
saraha bhaṇai bhai kahiau vāce | | iti |

yadi tāvat gurūvacanasya satyatāsti | tadā mayā sarorūhapravaragurūvacanena kathitamidaṃ dohākoṣādinā |

padame jai āāsa- visuddho iti |

evaṃ gurūvacanasya pratītikṛte sati yaḥ sarvvabhāvāyāsaḥ sa viśuddho bhavati | kutaḥ-

cāhante cāhante diṭṭhi ṇirūddho |

yathā dṛṣṭā cakṣuṣā vyavalokanena nimeṣonmeṣonirodhena ca yat dūrataḥ marīcikādi pānīyasya darśananirodho bhavati | tathaiva ihāpi vicāryyamānena sarvva tanmayībhavati | nānyathā kiṃ vicāryyata iti | gurūpadeśāmukhībhāvasahitaḥ prabandhataḥ | sa ca na vikalpabhāvanājālādivat yadi vā tenaiva buddhatvaṃ tadā pratītya tāṃ janayati | sa cāndhakārābhāvādālokavat chāyābhāvādātapavat viśiṣṭaṃ nirmmāṇakāyo'tra jāyate | manonirodhena tu viśiṣṭadharmmakāyasvabhāvo bhavati | sa ca sarvvamayamiti bhāvārthaḥ | na punarmana iti | na kiñcit syāditi | tat pratītiṃ janayati | pratītyasamutpādatvācca evamajāna tāmāha -

(96)

ese jai āāsa-vikālo |
niamaṇa dose ṇa vujjhai vālo | iti |

īdṛśaṃ yadi āyāsānāṃ vikālo notpādakālaḥ sarveṣāṃ saṃhārakālamiti bhāvaḥ | tadā ṇiamaṇa bhāvāsaktadoṣatayā na vidanti | bālajātīyāḥ tīrthikādyā śca | etadāha- teneha saha vedāntenaiva sāṃkhyāḥ kṣapaṇakā matā vipralabdhā buddhayo viditāḥ viditaparamārthadṛḍhacittaṃ prapiṇḍyaikātmadṛṣṭayābhiniviṣṭāḥ | aprāptavinayakālatayā ca mahākarūṇikairapyupekṣitāḥ bhūyaḥ saṃsāragranthimeva dṛḍhayanto'nukampanīyā eva | karūṇāśālināṃ vipadi varttamānā iti na dveṣārhāḥ | ye tu saugatanetrikāḥ te'pi vastudhiyaḥ ( ? ) sāṃsārikanairvāṇikapakṣāvabodhapaṭavo na svākhyātasiddhāntānugabuddhibhiḥ pratāryyanta iti vistaraḥ | tasmat -

ahimāṇadosa ṇa lakkhiu tatta | iti |

mithyājñānābhimānadoṣaistattvaṃ na vijñātam |

teṇa dūsai saala jāṇu so datta | iti |

sadoṣatayā dūṣitaṃ bhavati sakalaṃ yānaṃ mārgañca taiḥ | ādaitya( ? ) purūṣavat anena ....

jhāṇe mohia saala vi loa iti | sarvalokaḥ svasvayānaṃ tīrthikādīnāṃ yānameveti | idam -

ṇia sahāva ṇau lakkhai koa iti | nijasvabhāvaṃ sahajasarvakālamavasthānāt | sa na lakṣitaḥ kenacit lokenājñānāvṛteneti granthakāraḥ paridevanāṃ karoti | punaḥ-

(97)

cittaha mūla ṇa lakkhiau sahaje tiṇṇa vi tattha |
tahi jīvai vilaa jāi vasisau tahi phuta ettha | |

iti | anena sthiramupadeśaṃ dṛḍhāpayati | cittaha iti cintāyā upadeśa syaikam | tathā mūlaṃ na lakṣitaṃ yad gurūṇāṃ vacane na sthāpitaṃ dvitīyam | sahajasya svabhāvarūpaṃ lakṣakeṇa lakṣitam | evaṃ tattvatrayaṃ lakṣyalakṣaṇalakṣakaṃ vitatham atathyam | yadi gṛhyate tadā sarva cittacaitanyarūpakā bhavanti | etenopadeśasya sattā na syāt | tasmin sthāne vīrapurūṣā jīvantaḥ sūrāḥ viralā yoginaḥ jāyante | tasmāt he putra īdṛśeṣu vasitavyam | tasmin sarvadharmā nilīnāḥ kāryyāḥ sa paramārtha ityucyate | tadevāha -

jayati sukharāja ekaḥ kāraṇa rahitaḥ sadodito jagatām |
yasya ca nigadanasamaye vacanadaridro babhūva sarvajñaḥ |

iti evam -

mūlaraia jo cintai tatta |
gurū- uvaese etta viatta | iti |

yaḥ kaścit mūlarahitaṃ tattvaṃ cintayati | gurūpadeśenaitat purūṣaratnairviditaṃ tattvamiti | viditaṃ gurūpadeśam astavyastamārgayāyine siddham |

(98)

saraha bhaṇai vada jāṇahu caṃge |
cittarūa saṃsāraha bhaṅge | iti |

etena granthakāraḥ spaṣṭārtha vadati | yaḥ kaścit cittarūpabhāvanā sā saṃsārasya bhayahetukā bhavet | tadā uktaḥ | gurūpadeśena tattvaṃ lakṣyate dṛḍhaniścayena yaḥ cittarūpaḥ | saṃsāraścittamayo vā tasya bhaṅgaḥ sambhavatīti bhāvaḥ | tasmāt tattatvam-

ṇia- sahāva ṇau kahiau aṇṇe | | iti |

nijasvabhāvaṃ svayambhūsvarūpaṃ nānyena kathitaṃ tīrthikādinā | tadā kena sadgurūṇetyāha |

dīsai gurū-ḍavaese ṇa aṇṇe | | iti |

mayā saraheṇa dṛṣṭaṃ sadgurūpadeśena saugatāśrayeṇa nānyeneti | gurūpadeśacakṣuṣāvagatam | paribhāṣituṃ yat tanmūko'sminniti | īdṛśaṃ yasyāsti tasya guṇamāha-

ṇau tasu do sao ekkavi ṭṭhāi |

na tasya doṣasya ekaṃ sthānamasti | yena-

dhammādhamma so sohia khāi | iti |

gurūpadeśena dharmādharmaṃ pūrvoktalakṣaṇaṃ śodhanīyatvāt ca | śodhitaṃ bhakṣaṇaṃ karoti | asyaivopacāramāha -

(99)

ṇiamaṇa savve sohia javve | iti |

evam amanaḥ sarvadharmā svabhāvotpannā notpāditāḥ kenacit | yathā tṛṇavanagulmādayaḥ svabhāvenotpannā vilayaṃ yānti tadvadiha dvipadacatuṣpadādayaḥ svabhāvenotpannā nirmanā vilayaṃ yānti hi na kenacidutpāditā bhavanti | tatkathaṃ dṛśyate | utpādādi mayā kṛtā ime rūpādayaḥ | bhrāntyā'jñānināṃ vacanametat | tatparityāgāt yasmin kṣaṇe yasminneva kṣaṇe sarvadharmaśodhanam | tanmayatvācca bhakṣitaṃ bhavati -

gurūguṇa hiae paisai tavve | | iti |

gurūṇā dattopadeśaguṇañca svahṛdaye praviṣṭaṃ tatra śodhanabhakṣādikāleṣu kāyādi sarva dadātīti pratyayāt | na punargurūpadeśaṃ vivadanti na kiñcit dadāti graharūpatvāt na vettīti bhāvaḥ |

eva maṇe muṇī sarahe gāhiu | | iti |

īdṛśaṃ manasā lakṣitaṃ manalakṣitam | athavā evamanena munirbhagavān paramārtharūpakaṃ saroruhavajrāpādenoktam | dharmadhātulakṣaṇaṃ na punaḥ śaśaviṣāṇavat na kiñcidamanaḥ | tathā coktaṃ -

sāvasthā kāpyavijñeyā mādṛśāṃ śūnyatocyate |
na punarlokarūḍheva nāstikyārthānupātinī | |
nāstitārūpamevāsya vyavahārārthamastitā |
niḥsvabhāveṣu dharmeṣu kasya cāstitvanāstitā | |

(100)

na smarttavyaṃ tvayetyukte smaratyeva nipeṣitam |
yathā tathaivāsacchabdāt sottaraṃ pratipadyati |

iti vistaraḥ | athavā yadi vadanti abhyāsāt kleśāvṛtamanovirodhena viśiṣṭaṃ mano buddhatvarūpaṃ jāyate | tadā kathamanenoktena kiñcit syāt | siddhaṃ paramārtha mama sarveṣu tadāśritā ceti | tanna bhavati kathaṃ tadityāha -

tanta manta ṇau ekkavi cāhiu iti | tantraḥ bahuprakāraḥ tantroktā mantrāsteṣu nānā svaparakalpitam | mayā ekamātraṃ na prekṣitaṃ bhāvyabhāvakādilakṣaṇam | kutastairlokānāṃ vaineyamātraṃ na punarviśiṣṭaphalaṃ tato jāyate | tathā coktam-

( ? )āsthimādhyāsayogena ādiśuddhā svabhāvikā |
prakṛtyaiva hi sā siddhā tathatā na vikalpajā | |
abhāva- lakṣaṇādbodhiḥ sarvadharmāśca tanmayāḥ |
atastat prārthayeccaryyā nijaskandhaplavopamām | | iti

tasmāt- vajjhai kammeṇa uṇo kamma- vimukkeṇa hoi maṇamokkha iti | yena karmaṇā jantavo vibandhyante tatparityāgādhimokṣeṇa ca bhavati manomokṣam | mokṣañcātmātmīyavikalparahitatayā mithyābhāvanayā manaḥsaṃjñaiva bandhanāt tasya nirodhaḥ | evaṃ parijñāne yugapat manomokṣeṇeti bhāvārthañcāha -

maṇamokkheṇa aṇūṇaṃ pāvijjai paramaṇivvāṇa iti | mano mokṣeṇeti | manaśca mokṣaṃ ca anayoranyonyaṃ niścitaṃ paraspararahitaṃ paramanirvāṇalakṣaṇaṃ prāptiḥ |

(101)

cittekka saalavoaṃ bhavaṇivvāṇo vi jassa viphuranti iti | evam uktanirvāṇe prāpte sati tadā kaḥ citte baddhe sati cittāt sakalamavidyābījaṃ bhavanirvāṇātmakāḥ ca aśakyā visphuranti | te bhavasthāyikā ca na bhavatīti yāvat| tasmāt -

taṃ cintāmaṇirūaṃ paṇamaha icchāphalaṃ denti iti | paramanirvāṇasya viśeṣaṇam | sa cintāmaṇirūpastasya praṇāmaṃ kurūta | kuta icchāphalaṃ dadāti iti hetunā | icchā ca mahākarūṇā jagadarthātmikā tāṃ vāñchāphalaṃ yena pūritamanābhogataḥ saiva gurūstasyaiti cintāmaṇistathā | evam -

citte vajjhe vajjhai mukke ṇatthi sandehā iti | cittena baddhena vikalpādinā badhyanti | punarapi tatparijñānāt muktiṃ lapsyanti | evaṃ tritayaḥ bandhamuktamuktabandheṣu tatra muktiḥ | advayeneti nāsti sandehaḥ | evamaparijñānāt saṃsāre vibhramanti bālajātīyāḥ paṇḍitāḥ mucyante |

vajjhati jeṇa vi jaḍā lahu parimuccanti tena vi vuhā | iti | yenaiva vañcakāmopabhogādinā mūrkhalokā badhyante tenaiva sati parijñāne gurorādeśāt paṇḍitā laghu śīghrataḥ saṃsārāt muktā bhavanti | tathā coktam -

(102)

yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |
tenaiva vidhatattvajño viṣeṇa sphoṭayedviṣam | iti tathā

punaḥ -

vaddho dhāvai dahadihahi mukko ṇiccala ṭhāi iti | yathā purūṣa ātmīyavikalpena badhyamāno daśadiśi dhāvati ṣaḍgatisaṃsāre vibhramati tathā sa eva purūṣaḥ samyak mārgāt muktaḥ tadā niścalenātmaparimukte sthāne sthitatvāt dharmakāyātmakaḥ iti bhāvaḥ |

emai karahā pekkhu sahi viharia mahu paḍihāi iti | samudāyato'tra yathā karabha uṣṭraḥ mahābhāreṇa baddhastadā vegena dhāvati dhārayitumaśaktaḥ | sa eva bhāratyāgāt muktaḥ kṣaṇe niścala ekasthāne sthitastathā īdṛśaṃ karabhamiva svakīyaṃ cittaṃ sākṣāt viharati | tādṛśaṃ mama pratibhāsate vyapadeśārthoktalakṣaṇāt iti |

idānīmasya kāryyamāha -

pavaṇarahia appāṇa ma cintaha |
kaṭhṭha joi ṇāsagga ma vaṃdaha | | iti |

(103)

pāvaneti vāyuḥ | nāsikāśvāsotśvāsalakṣaṇaṃ tadrahitatayā ātmānaṃ na drakṣyati | kutaḥ ? yāvat vāyāśritaṃ śarīraṃ tadrahitena śarīrasya kutaḥ sthānamasti | evaṃ gurūpadeśāt vāyustanmayaṃ kṛtvā kutrātmāno na labhyante | tasmāt tyaja kaṣṭena yogena vikalpātmakena tasyāḥ saṃgaṃ na kriyatāmiti niścaḥ | kiṃ kriyate ityāha-

are vaḍha sahaje sai pararajjaha |
mā bhavagandhavandha paḍicajjaha | iti

he mūḍha purūṣa alpāśayaṃ tyajasi kurūṣva mahāśayaṃ kintat sahajaṃ gaveṣaya | tat praveśe mahārthatayā śaktiṃ kurū | mā bhavagandheti bhavasya gandhaḥ gandharvasattvatayā gatyāgatibhāvāt yairbhavabandhamalātacakravat bhavati tasmin mā tvaṃ saktiṃ kurū |

ehu maṇa mellaha pavana turaṅga sucañcala |
sahaja-sahāve sa vasai hoi niccala | | iti

īdṛśaṃ manaḥ pavanañca suṣṭhu cañcalamiva turaṅgaḥ yathā'sya nirantaratvāt tat tyājyaṃ kuru| idaṃ grāhayiṣyasi | kintat sahajasvabhāvasthānaṃ gurūpadeśaḥ tenāśritena sākṣānniścalaṃ bhaviṣyati | ātmanā jñāyate puṇyāditivacanāt | asya viśeṣaṇamāha-

javve maṇa atthamaṇa jāi taṇu tuṭṭai vandhaṇa |
tavve samarasa sahaje vajjai ṇau sudda ṇa vamhaṇa | | iti

yasmin kṣaṇe vikalpamanaḥ astamitaṃ bhavati tasmin sarvabandhanaṃ vinaśyati | na kevalamātmano bandhamātraṃ viśeṣeṇa tasmin kāle samarasaḥ sahaje varjanaṃ sarvalokānāṃ

(104)

eva kulapañcatathāgatādi sarve hīnā bhavanti | yasmin sthāne anye ca brahmaviṣṇumaheśvarādīni tasmin sakalalokā līnā lagnā na kiñcittattvavido bhavanti | tasmāt sarvaśāstratattvavedinastairvinā niṣphalā iti | tathā coktam -

caturaśītisahastre dharmaskandhe mahāmuneḥ |
tattvaṃ ye vai na jānanti sarve te niṣphalā iti | |

ata āha -

are putto vojjhu rasarasaṇa susaṇṭhia avejja |
vakkhāṇa paḍhantei jagahi ṇa jaṇiu sojjha || iti

he putra tvayā rasarasāyanasādhanakāle sphuṭataraśuddhimajānāno yathā naṣṭaḥ tathā rāgādiśuddhimajānāno naṣṭaḥ | tvamīdṛśaṃ mā kurū | rāgādabhilaṣitadharmādiṣu krīḍā yā sā tattvarahitatayā suṣṭhu saṃgṛhītā avidyaiveti | na kevalaṃ tattvaṃ prati | anye ca lokāḥ vyākhyānaṃ kurvanti paṭhanti ca | teṣāṃ sarvaṃ niṣphalaṃ bhavati| kutaḥ( ? ) jagat saṃsārasya ajñānāt | yaḥ punarjānāti | tasyocyate -

are putto tatto vicittarasa kahaṇa ṇa sakkai vatthu |
kapparahia suha- ṭhāṇu varajagu uajjai tatthu | | iti

he śiṣya putra yat tattvaṃ vicintitaṃ tasya rasaṃ svānubhavakathanaṃ na śakyate | idaṃ vasturūpaṃ nīlapītādyākāraṃ tadvat kiṃ tat svasaṃvedyaṃ yataḥ tāṃ jānāti sa eva hi | tasmāt kalparahitaṃ sukhasthānaṃ yasmācchreṣṭhajagattattvarūpamiti bhāvaḥ | evaṃ

(105)

dhyānena nolapabhyate svabhāvasiddhatvāt gurūparijñānamātreṇopalabhyate nābhimānādinā | tadāha -

vuddhi viṇāsai maṇa marai jahi [ tuṭṭai ] ahimāṇa |
so māāmaa parama-kalu tahi kimbajjhai jhāṇa | | iti

evaṃ gurūṇā datta- sahajāmukhīkaraṇāt yatkiñcitkalpitāṃ buddhiṃ vināśayati vismaraṇaṃ karoti vikalpamano mriyate bāhyādivastulakṣaṇakaṃ na bhavati | tasmin sthāne abhimānatā ahaṃkāra ātmātmīyakalpanā truṭayati kṣayaṃ yāti | yasmāt sa māyāmayaparamakalārūpakaṃ kaleti ṣoḍaśo kaleva nārtha karoti kiñcit | tadiha hi dhyānabandhanena kiṃ kāryamasti | manaḥ parikalpitatayā nāstīti yāvat|
tasya viśeṣaṇamāha-

bhavahi uajjai khaahi ṇivajjai |
bhāvarahia puṇu kahi uvajjai | | iti

yasmin sthāne bhavabhakṣitaṃ punarapyatraiva kṣayavivarjjitam | evaṃ bhāvābhāvarahitaḥ | bhūvaḥ kasminnapyutpādo nopapadyate iti yāvat | etaduktena nāstiko na bhavatīti | kutaḥ ? yataḥ buddhādilakṣaṇaṃ sarva māyāvat bhāvābhāvamiti prasaṅgaḥ | kintarhi kalpanayogāt tat tathoktaḥ | evaṃ punaḥ -

viṇṇa vivajjia jīu vajjai |
acchai sirigurūṇāha kahijjai | | iti

dvayavarjjiteṣu dvayeṣu yogaṃ madhyamopalabdhivivarjjibhiḥ paramaviramayormadhyamenopalabhyate ityāśayaḥ | sarvamadvayameveti | tadapi varjjanāt tāṃ sthitiṃ kurū | yatra śrīgurūṇā śirasā kathanaṃ kurū | atyāścaryarūpaṃ śiraścālanameveti | tasmādanena nyāyena idaṃ viharaṇaṃ kurū |

(106)

dekkhahu suṇahu parīsahu khāhu |
jigghahu bhamahu vaiṭhṭha uṭhṭhāhu | | ityādi

atra yatkiñciccakṣuṣā drakṣyasi karṇābhyāṃ śabdaṃ śṛṇvanti paridhānaṃ vastrādi śarīraṃ gacchasi ca sukhena bhakṣaṇaṃ kurvvanti nāsayā sugandhaṃ durgandhaṃ vāṃ jighasi bhramaṇaṃ vā karoṣi āsane niṣaṇṇo'si uttiṣṭhasi vā -

ālamāla vyavahāre pellaha |
maṇa chaḍḍu ekkākāra ma callaha | | iti

ālamāla krayavikrayādi tairvyavahāreṇa kālaṃ kurūṣva | manaścetadadvayayogāt na calaṃ tu anyamanapṛṣṭā kāraṇakarttādinā ekākārasvabhāvena paribhramaṇaṃ mā kariṣyasi | te narakādiduḥkhamanubhavanti | tasmāt sadgurūpadeśasmaraṇaṃ kurū | tamāha -

gurū uvaese amia- rasu dhāvahi ṇa pīau jehi |
vahu satthattha marūtthalihi tisie mariau tehi | |

gurūpadeśamamṛtarasaṃ mahāvegena paridhāvitatayā yaiḥ kāpurūṣaiḥ na pītaṃ tena viśvasattvārtha bhagnam | yathā marūsthalīṣu bahusaṃghātatṛṣitaṃ pānīyarahitatayā tatra sārthabāhakena kvacit śoṣyasthāneṣu pānīyaṃ dṛṣṭaṃ tena koṣadāyāpitā iti matvā

(107)

sārtherajñātā teṣu noktatayā sarvaṃ saṃbādhitaṃ bhavati | evaṃ paramparayā sarvasattvā vināśitā bhavanti | upadeśasya svalakṣamāha -

cittācitta vi pariharahu tima acchahu jima vālu |
gurūvaaṇe diḍhabhatti larū hoi jai sahaja ulālu | |

citta jñānajñeyādi | acitto niḥsvabhāvādi | tābhyāṃ parihāraṃ kuryyāt bālamiva sthitiṃ kurū | niṣkevalaṃ gurūpadeśasya dṛḍhabhaktiṃ karosi | yena sahajasyollāpanaṃ bhavati | ullapanaṃ ca nirantarābhyāsena tanmayaṃ yāsyati | tanmayaśca sarvāvaraṇarahitamavācyaṃ cetyāha -

akkharavaṇṇo paramaguṇa rahiao |
bhaṇai ṇa jāṇai emai kahiao | |

ityakṣaravarṇābhyāṃ sa ca nopalabhyate | athavā'kṣareti paramākṣaraṃ tasya varṇedaṃ sukhamayā'grāhyakhyānam | evam upamārahitavacanaparamparayā na jānītaṃ sa īdṛśaḥ mayā saroruhenoktaṃ | tathā coktaṃ -

yāvān kaścidvikalpaḥ prabhavati manasi tyājyarūpaḥ sa sarvaḥ |
yo'sāvānandarūpaḥ hṛdayasukhakaraḥ so'pi saṃkalpamātraḥ |

(108)

yadvā vairāgyahetostadapi yadubhayantaddhavasyāgrahetuḥ |
nirvāṇaṃ nānyadasti kvacidapi viṣaye nirvikalpātmabhāvāt | |

iti tasmāt -

so paramesarū kāsu kahijjai |
suraa kumārī jima paḍivajjai | | iti

bhrāntyā yāvat sattvanikāyaḥ sthite'pi sa paramatattvaṃ parameścaro'nyasiddhāntabhāvāt kasya pṛthagajanāvasthitasya kathayāmi hi tat | kathanamātreṇa teṣu pravṛttiḥ | kintarhi yathā kumāryaḥ sakhībhyāmālocayanti | ālocayanti pratyayaṃ kurvanti | prathamataḥ tvayā svāmine gatvā sukhamanubhūtam | tanmayi sākṣādvadasi niścitametat | gatvā sā punarasya gṛhādāgatya sakhinā ca pṛcchati pūrvoktaṃ kīdṛśamiti | tā ūcuḥ | tvayā sākṣāt svāminā sahānubhavakāle jñeyamiti | sukhotpādaṃ na kiñcit sākṣāt te vaktum avācyatvāt | tamiva gurūpadeśanna punaḥ kumārosukhamiti vasturūpaṃ pratipādayati | etadevāha -

bhāvābhāve jo parahīṇo
tahi jaga saalāsesa vilīṇo | iti

yadi cintyaṃ paramaṃ tattvam | bhāvābhāvayoḥ kāraṇaśūnyatādvayatvāt rahito tasmin jagat sakalāśeṣabuddhavajradharādikalpitātmakaṃ vilīnaṃ tanmayena nirūpalambhāt |

javve tahi maṇa ṇiccala thakkai |
tavve bhavasaṃsāraha mukkai | | iti

(109)

uktakrameṇa yadi tatra mano niścalatvena sthitam ātmātmīyādikalpanārahitatvāt tasmin kāle bhavāt ṣaḍgatisaṃsāradoṣāt mukto bhavati |

anayā kṛte sati doṣānyāha -

jāva ṇa appahi para pariāṇasi
tāva ki dehāṇuttara pāvasi | | iti

yāvannātmānaṃ paramotkṛṣṭaṃ tattvarūpaṃ parijānāsi tāvat kiṃ dehasya śarīrasya nirmāṇakāyātmakasya vyāpakasya ca anuttaraṃ tattvaṃ tadvyāpakatvāt prāpsyasi | yasmādekānekatvamāyāti tasmādātmagrahaviparyyāsāt sarveṣāṃ tādṛśaṃ bhavati | kasmādanuttaratattvaprasaṅgāditi |

emai kahio bhanti ṇa kavvā |
appahi appā vujjhasi tavvā |

īdṛśaṃ mayā saroruhenoktaṃ tasya bhrāntiṃ na kadācit kurū | tayā bhrāntyā ca ātmanātmānaṃ tadā jānāsi | idaṃ tyaktvā nānyat kiñcidasti | tenāha -

ṇau aṇu ṇau paramāṇu vicintaje |
aṇavara bhāvahi phurai surattaje | | iti

na aṇuparamāṇavaḥ bhāvanayā cintitāḥ | anavaratayogādibhāvane visphuritaṃ vā yadi kriyate |

(110)

bhaṇai saraha bhanti etta vimattaje | iti

etaddhi mātraṃ kalpanātmakaṃ jñānam | etena yogena vimatirbhavati | na samyaktvaṃ hi mayā kathitam |

are ṇikkolī vujjhaha paramatthaje | | iti

are mūḍha purūṣa nikkolī nirmūlī akulī ca | sarvabījādhārādirahitastat paramārtha vadasva tamāha -

nirmūlā paracetanmā( ? ) nirmūlā bhāvanātmakā |
nirmūlaṃ jñāyase tattvaṃ akulā hi tathāgatā | iti

tasmāt svarūpeṇa sphurate necchayā tadāsaṅgāt suratamiti evamartham-

ghare acchai vāhire pucchai |
pai dekkhai paḍivesī pucchai | | iti |

yathā kaścit yoginīnāṃ svagṛhe svajanamasti bahiḥ pṛcchati kutra sthitaḥ punaḥ priyaṃ svāminaṃ paśyati samīpasthaṃ gṛhe pṛcchati kutra sthita iti | tathā svadehe tattvaṃ vyavasthitaṃ bahiranyat jñānaṃ pṛcchati | ajñānabheveti | punaḥ svānubhavaṃ gurorādeśāt paśyati anubhavati | tadā samīpavarttī yaḥ kaścit kathaṃ tattvamiti pṛcchati | tenājñānameveti | yadajñānaṃ tat grāhaṇīyam | yataḥ sarvabhāvā asaṃskṛtāstat kiṃ jñāyate | evaṃ punarddaḍhāpayati sarahetyādi -

(111)

saraha bhaṇai vaḍha jāṇau appā |
ṇau so dhea ṇa dhāraṇa jappā | | iti

uktatattvaṃ tat sarvamātmanaivātmani jānīta | sa punaḥ satattvaṃ dhyeyadhāraṇādirūpeṇa jalpitam |

jai gurū kahai ki savva vi jāṇī
mokkha ki labbhai saala viṇu jāṇī | | iti

kenaciduktaṃ bhavatīdaṃ yadgurūṇā kathitaṃ sarvaṃ na tat sarvaṃ jānīyate | yadātmānamṛte tadā tadvasturūpamākhyāti | kimaśakyaṃ tasyottaraṃ mokṣaṃ kiṃ labhyate gurūṇā uktaṃ tathā vyatikrameṇa tamajānānatayā na jānātīti yāvat | tat kathaṃ vijñeyādabhyāsāditi sa cābhyāsamātreṇātmagrahāt | tamāha -

desa bhamai havvāse laije |
sahaja ṇa vujjhai pāpe gāhije | | iti |

iha kāpurūṣayogināṃ doṣamasti | svasthānaṃ tyaktvā sarvadeśeṣu bhramaṇaṃ kurvanti | bhaktābhaktādihetunā tayā kāyakleśaklamathaṃ( ? ) na jānanti | kuto'bhyāsāditi | tadidamanuttara sahajaṃ na jānāti na vyaktīkaroti | kutaḥ ? pāpena gṛhītatvāt | tat bhakṣyādvaityāditi | abhyāsarahita iti bhāvaḥ |

(112)

karoti | tayā na śūdraṃ brājñaṇādi jātiviśeṣaṃ bhavati siddhaṃ | sarvve lokā ekajātinibaddhāśca sahajameveti bhāvaḥ | tasyaivānusaṃsāmāha - nāsti sahajāt paraṃ siddhāntamiti | evaṃ -

etthu se surasari jamuṇā etthu se gaṅgā- sāarū |
etthu paāga vaṇārasi etthu se canda divāarū | | iti

evamasti suṣṭhu krīḍā kuto'sti svasvaparātmasahajena avicchinnapravāhāditi | saiva yamunāgaṅgādināmā ca na punaḥ pānīyasnānādhāratayā kintu yamunā sarvvayānatadāśrayāṃ ca | gaṅgā tatparigamanaśīlā sāgarañca sarvvasamādhyapadeśasamudratvaṃ prayāgañca advayatvāt vārāṇasī cādvayadvayanivāraṇāt candradivākarau ca rāhugrahaṇatathā upadeśāgninā sarvvaṃ bhakṣayediti | na kevalaṃ tīrthādi sahajapīṭhopapīṭhādiṣu ca | tamāha -

kkhettu pīṭha upapīṭha etthu iti | evaṃ kṣetropakṣetrādi sarvvaṃ hi caturvviṃśati sthānāni | sa bāhyabhramaṇakāryyamasti | sa ca - mai bhamai pariṭhṭhao iti | mayā paribhramaṇasthāpita- yoginyupadeśāt bāhyādhyātmikaṃ viśvaṃ sukhamayameveti bhāvārthaḥ | etena kimuktaṃ syāt | svaśarīraṃ sukharūpaṃ tasya dhātuḥ pīṭhādirūpatayā bāhyeṣu pravṛttiḥ | tenāha -

dehā- sarisaa tittha mai suha aṇṇa ṇa dīṭhṭhao | |

iti | dehā śarīrasadṛśaṃ tīrthaṃ sukharūpaṃ yadi bhavati tadā sustham | yadā śarīrasadṛśaṃ tīrthaṃ mayā sukhaṃ naṣṭamiti tasmādabhinnena viharttavyaṃ yogineti | evaṃ punarādhyātmikeṣu pīṭhādeṣu ca sañcārādināvagantavvaṃ teṣu ca sukhamayena sañcāraṃ na vāyumātreṇeti | tasmāt dharmmahāsukhamayaṃ pīṭhādi siddhaṃ | itthamādhyātmikapīṭhādidevatādhiṣṭhānavato niṣpannayogino bāhyapīṭhādibhramaṇamanarthakaṃ | yathoktam-

(113)

caturvviśatibhedena pīṭhādyatraiva saṃsthitaṃ |
atastadagrahaṇārthena khedaḥ kāryyo na tāttvikaiḥ | |
yadi tattvavihīnasya bhrāntyāveśānna kiñcana |
atha tatropetāste syurbhrāntyā teṣāṃ na kiñcana | | iti

tasmādabhinnarūpamiti niścayaḥ | tamāha -

saṇḍa- puaṇi-dala-kamalagandha-kesara-varaṇāle iti | dṛṣṭāntena padmasya pṛthagbhāvaṃ tyaja | sa na ca ekaikasya paryyāyasya saṇḍa yathā puaṇi padmapatraṃ dalañja kamalañca gandhakeśarañca varamutkṛṣṭaṃ nālañca | evam -

chaḍḍahu veṇima ṇa karahu sosa ṇa laggahu vaḍha āle | |

he paśupurūṣa uktapadmasya pṛthagbhāvaṃ tyajata | ekaikasya paryāyasya cittaśoṣaṃ kurū | tasmādīdṛśasyājñānavākyasya nānāśāstropacārāt sukhabāhye mā laggasi | tathā -

kāmatattha khaa jāi pucchaha kulahīṇao |
bamha viṭhṭhu teloa saala jahi ṇilīṇao | |

kiṃ mantraśāstreṇa sahajabāhyeṇa pṛcchāṃ kurū tairvinā sarvvamantraśāstraṃ kṣayaṃ yāti | yathā kulahīnena putreṇāsāreṇa ca piturabhāvāt sarvvaṃ yatkiñcit dravinādikṣayaṃ yāti sarvvaṃ rājādinā gṛhyate | evaṃ tattvahīnena sarvvamantraśāstraṃ dharmma vā avidyāgṛhītaiḥ kṣayaṃ yāti evaṃ samudāyārthaḥ | sahajākāśavat tyaktvā vikalpanāṃ jñānaśrayāt nāmadheyamātraṃ na labhate tathāgato'nyaśca | tasmin sarvvaṃ kṣayaṃ yāti |

(114)

evaṃ kulapañcatathāgatādisarvve hīnā bhavanti | yasmin sthāne anye ca brahmaviṣṇumaheśvarādīni tasmin sakalalokā līnā lagnā na kiñcittattvavido bhavanti | tasmāt sarvvaśāstratattvavedinastairvinā niṣphalā iti | tathācoktam -

caturaśītisāhastre dharmmasakndhe mahāmuneḥ |
tattvaṃ ye vai na jānanti sarvve te niṣphalā iti | |

ata āha -

are putto vojjhu rasarasaṇa susaṇṭhia avejja |
vakkhāṇa paḍhantehi jagahi ṇa jāṇiu sojjha | | iti

he putra tvayā rasarasāyanasādhanakāle sphuṭaraśuddhimajānāno yathā naṣṭaḥ tathā rāgādiśurddhimajānāno naṣṭaḥ | tvamīdṛśaṃ mā kurū | rāgādabhilaṣitadharmmādiṣu krīḍā yā sā tattvarahitatayā suṣṭhusaṃgṛhītā avidyaiveti | na kevalaṃ tattvaṃ prati | anye ca lokāḥ vyākhyānaṃ kurvvanti ṣaṭhanti ca | teṣāṃ sarvvaṃ niṣphalaṃ bhavati | kutaḥ jagat saṃsārasya ajñānāt | yaḥ punarjānāti | tasyocyate -

are putto tatto vicittarasa kahaṇa ṇa sakkai vatthu |
kapparihia suha-ṭhāṇu varajagu uajjai tatthu | iti

he śiṣya putra yat tattvaṃ vicintitaṃ tasya rasaṃ svānubhavakathanaṃ na śakyate | idaṃ vasturūpaṃ nīlapītādyākāraṃ tadvat kiṃ tat svasaṃvedyaṃ yataḥ tāṃ jānāti sa eva hi | | tasmāt kalparahitaṃ sukhasthānaṃ yasmācchreṣṭhajagatattvarūpamiti bhāvaḥ | evaṃ

(115)

dhmānena nopalabhyate svabhāvasiddhatvāt gurūparijñānamātreṇopalabhyate nābhimānādinā | tadāha -

vuddhi viṇāsai maṇa marai jahi [ tuḍhḍhai ] ahimāṇa |
so māāmaa parama-kalu tahi kimbajjhai jhāṇa | | iti

evaṃ gurūṇā datta sahajāmukhīkaraṇāt yatkiñcit kalpitāṃ buddhiṃ vināśayati vismaraṇaṃ karoti vikalpamano mriyate bāhyadivastulakṣaṇakaṃ na bhavati | tasmin sthāne abhimānatā ahaṃkāra ātmātmīyakalpanā truṭyati kṣayaṃ yāti | yasmāt sa māyāmayaparamakalārūpaṃ kaleti ṣoḍaśo kaleva nārtha karoti kiñcit | tadiha hi dhyānabandhanena kiṃ kāryyamasti | manaḥ parikalpitatayā nāstīti yāvat | tasya viśeṣaṇamāha-

bhavahi uajjai khaahi ṇivajjai |
bhāvarahia puṇu kahi uvajjai | | iti

yasmin sthāne bhavabhakṣitaṃ punarapyatraiva kṣayavivarjjitaṃ evaṃ bhāvābhāvarahitaḥ | bhūyaḥ kasminnapyutpādo nopapadyate iti yāvat | etaduktena nāstikaṃ na bhavatīti | kutaḥ | yataḥ buddhādilakṣaṇaṃ sarvvaṃ māyāvat bhāvābhāvamiti prasaṅgaḥ | kintarhi kalpanayogāt tat tathoktaḥ | evaṃ punaḥ

viṇṇa vivajjia jou vajjai |
acchaha sirigurūṇāha kahijjai | | iti

dvayavarjjiteṣu dvayeṣu yogaṃ madhyamopalabdhivivarjjibhiḥ paramaviramayormadhyamenopalabhyate ityāśayaḥ | sarvvamadvayameveti | tadapi varjjanāt tāṃ sthitiṃ kuru | yatra śrīgurūṇā śirasā kathanaṃ kuru | atyāścaryyarūpaṃ śiraścālanameveti | tasmādanena nyāyena idaṃ viharaṇaṃ ( ? ) kuru |

(116)

dekkhahu suṇahu parīsahu khāhu |
jigghahu bhamahu vaiṭṭha uṭhṭhāhu | | ityādi

atra tatkiñciccakṣuṣā drakṣyasi karṇābhyāṃ śabdaṃ śṛṇvati paridhānaṃ vastrādi śarīraṃ gavacchasi ca sukhena bhakṣaṇaṃ kurūvanti nāśayā sugandhaṃ durgandhaṃ vā jighrasi bhramaṇaṃ vā cakramaṇaṃ vā karoṣi āsane niṣaṇṇo'si uttiṣṭhasi vā -

ālamāla vyavahāre pellaha |
maṇa cchaḍḍu ekkakāra ma callaha | | ityādi

ālamāla krayavikrayādi tairvyavahāreṇa kālaṃ kurūṣva | manaścetaddadvayayogāt na calaṃ tu anyamanapṛṣṭā kāraṇakarttādinā ekākārasvabhāvena paribhramaṇaṃ mā kariṣyasi | te narakādiduḥkhamanubhavanti | tasmāt tadgurūpadeśasmaraṇaṃ kuru | tamāha -

gurū- uvaese amia-rasu dhāvahi ṇa pīau jehi |
vahu satthattha marūtthalihi tisie mariau tehi | |

gurūṣadeśamamṛtarasaṃ mahāvegena paridhāvitatayā yaiḥ kāpurūṣaiḥ na pītaṃ tena viśvasatvārthaṃ bhagnṃ | yathā marusthalīṣu bahusaṃghātatṛṣitaṃ pānīyarahitatayā tatra sārthavāhakena kvacit śoṣyasthāneṣu pānīyaṃ dṛṣṭaṃ tena koṣadāyarpitā iti matvā

(117)

sārtherājñātā teṣu noktayā sarvvaṃ saṃbādhitaṃ bhavati | evaṃ paramparāyā sarvvasatvā vināśitā bhavanti | upadeśasya svalakṣaṇamāha -

cittācitta vi pariharahu tima acchahu jima vālu |
gurūvaaṇe didabhatti karū hoi jai sahaja ulālu | |

cittā jñānajñeyādi | acitto niḥsvabhāvādi | tābhyāṃ parihāraṃ kuryyāt | bālamiva sthitiṃ kurū | niṣkevalaṃ gurūpadeśasya dṛḍhabhaktiṃ karosi | yena sahajasyollāpanaṃ bhavati | ullāpanaṃ ca nirantarābhyāsena tanmayaṃ yāsyati | tanmayañca sarvvāvaraṇarahitamavācyaṃ cetyāha -

akkharavaṣṇo paramaguṇa rahio |
bhaṇai ṇa jāṇai e mai kahiao | |

ityakṣaravarṇābhyāṃ sa ca nopalabhyate | athavā'kṣareti paramākṣaraṃ tasya varṇedaṃ sukhamamā'grāhyakhyānaṃ | evaṃ upamārahitavacanaparamparayā na jānītaṃ sa īdṛśaḥ mayā sarorūhenoktaṃ | tathācoktam-

yāvān kaścidvikalpaḥ prabhavati manasi tyājyarūpaḥ sa sarvvaḥ |
yo'sāvānandarūpaḥ hṛdayasukhakaraḥ so'pi saṃkalpamātraḥ |

(118)

yadvā vairāgyahetostadapi yadubhayantadbhavasyāgrahetuḥ |
nirvvāṇaṃ nānyadasti kvacidapi viṣaye nirvvikalpātmabhāvāt | | iti

tasmāt -

so paramaesaru kāsu kahijjai |
suraa kumārī jima paḍi [ va ] jjai | | iti

bhrāntyā yāvat satvanikāyaḥ sthitesi sa paramatatvaṃ paramaścaro'nyasiddhāntabhāvāt kasya pṛthakajanāvasthitasya kathayāmi hi tat | kathanamātreṇa teṣu pravṛttiḥ | kintarhi yayā kumāryaḥ sakhībhyālocayanti | ālocayanti pratyayaṃ kurvvanti | prathamataḥ tvayā svāmine gatvā sukhamanubhūtaṃ | tanmayi sākṣādvadasi niścitametat | gatvā sā punarasya gṛhādāgatya sakhinā ca pṛcchati pūrvvoktaṃ kīdṛśamiti | tā ūcuḥ | tbayā sākṣāt svāminā sahānubhavakāle jñeyamiti | sukhotpādaṃ na kiñcit sākṣād te vaktuṃ avācyatvāt | tamiva gurūpadeśanna punaḥ kumārīsukhamiti vasturūpaṃ pratipādayati | etadevāha -

bhāvābhāve jo parahīṇo
tahi jaga saalāsesa vilīṇo | iti

yadi cintyaṃ paramaṃ tatvam | bhāvābhāvayoḥ kāraṇaśūnyatādvayatvāt rahito tasmin jagat sakalāśeṣabuddhavajradharādikalpitātmakaṃ vilīnaṃ tanmayena nirūpalambhāt |

javve tai maṇa ṇiccala thakkai |
tavve bhavasaṃsāraha mukkai | | iti

(119)

uktakrameṇa yadi tatra mano niścalatvena sthitaṃ ātmātmīyādikalpanārahitvāt tasmin kāle bhavāt ṣaḍgatisaṃsāradoṣāt mukto bhavati |
anayā kṛte sati doṣāṇyāha -

jāva ṇa appahi para pariāṇasi
tāva ki dehāṇuttara pāvasi | | iti

yāvannātmānaṃ paramotkṛṣṭaṃ tattvarūpaṃ parijānāsi tāavat kiṃ dehasya śarīrasya nirmmāṇakāyātmakasya vyāpakasya ca anuttaraṃ tattvaṃ tadvyāpakatvāt prāpsyasi | yasmādekānekatvamāyāti tasmādātmagrahaviparyyāsāt sarveṣāṃ tādṛśaṃ bhavati | kasmādanuttaratattvaprasaṅgāditi |

emai kahio bhanti ṇa kavvā |
appahi appā vujjhasi tavvā |

īdṛśaṃ mayā sarorūhenoktaṃ tasya bhrāntiṃ na kadācit kuru | tayā bhrāntyā ca ātmānātmānaṃ tadā jānāsi | idaṃ tyaktvā nānyat kiñcidasti | tenāha-

ṇau aṇu ṇau paramāṇu vicintaje |
aṇavara [ a ] bhāvahi phurai surattaje | | iti

na aṇuparamāṇavaḥ bhāvanayā cintitāḥ | anavaratayogādibhāvane visphuritaṃ vā yadi kriyate |

(120)

bhaṇai saraha bhanti eta vimattaje | iti |

etaddhi mātraṃ kalpanātmakaṃ jñānaṃ | etena yogena vimatirbhavati | na samyakttvaṃ hi mayā kathitam |

are ṇikkolī vujjhaha paramatthaje | | iti

are mūḍha purūṣa tikkolī nirmmūlī akulī ca | sarvavījādhārādirahitastat paramārtha vadasva tamāha -

nirmmalā paracetanmā ( ? ) nirmalā bhāvanātmakā |
nirmmalaṃ jñeyase tattvaṃ akulā hi tathāgatā | iti
tasmāt svarūpeṇa sphūrate necchayā tadāsaṅgāt suratamiti evamartha -

ghare acchai vāhire pucchai |
paidekkhai paḍivesī pucchai | iti

yathā kaścit yoginīnāṃ svagṛhe svajanamasti bahiḥ pṛcchati kutra sthitaḥ punaḥ priyaṃ svāminaṃ paśyati samīpasthaṃ gṛhe pṛcchati kutra sthita iti | tathā svadehe tattvaṃ vyavasthitaṃ bahiranyat jñānaṃ pṛcchati | ajñānameveti | punaḥ svānubhavaṃ gurorādeśāt paśyati anubhavati | tadā samīpavarttī yaḥ kaścit kathaṃ tattvamiti pṛcchati | tenājñānameveti | yadajñānaṃ tat grāhaṇīyaṃ | yato sarvvabhāvā asaṃskṛtāstat kiṃ jñāyate | evaṃ punardṛḍhāpayati | sarahetyādi-

(121)

saraha bhaṇai vada jāṇau appā |
ṇau so dhea ṇa dhāraṇa jappā | iti

uktatattvaṃ tat sarvamātmanaivātmani jānīta | sa puna sa tattvaṃ dhyeyadhāraṇādirūpeṇa jalpitam |

jai gurū kahai ki savva vi jāṇī
mokkha hi labbhai saala viṇu jāṇī | | iti

kenaciduktaṃ bhavatīdaṃ yadagurūṇā kathitaṃ sarvvaṃ na tat sarvvaṃ jānīyate | yadātmanamṛte tadā tadvasturūpamākhyāti | kimaśakyaṃ tasyottaraṃ mokṣaṃ kiṃ labhyate gurūṇā uktaṃ tayā vyatikrameṇa tamajānānatayā na jānātīti yāvat | tat kathaṃ vijñeyādabhyāsāditi sa cābhyāsamātrenātmagrahāt | tamāha -

desa bhamai havvāse laije |
sahaja ṇa vujjhai pāpe gāije | iti

iha kāpurūṣayogināṃ doṣamasti| svasthānaṃ tyaktvā savvadeśeṣu bhramaṇaṃ kurvanti | bhaktābhaktādihetunā tayā kāyakleśaklamathaṃ ( ? ) na jānanti | kuto'bhyāsāditi | tadidamanuttara- sahajaṃ na jānāti na vyaktīkaroti | kutaḥ pāpena gṛhītatvāt | tat bhakṣyādvaitāditi | abhyāsarahita iti bhāvaḥ |

(122)

tathācoktam -

yathāgnirdārūmadhyastho nottiṣṭhenmathanādvinā |
tathābhyāsādvinā bodhirjāyate nehajanmani | iti |

anayā yadi tāvadabhyāsaṃ kriyate tadā kathaṃ bhāvanādīnāṃ parihāraṃ uktaṃ bhavatīti āśaṅkāt kasyācit syāt | tadāha-

visaa ramanta ṇa visaa vilippai |
ūara harai ṇa pāṇī chippai | | iti |

yathā pāṇiyamadhye pheṇaṃ dṛśyate na pāṇīyaṃ gṛhyate hastasparśācca evaṃ tathā sati parijñāne viṣayāṇāṃ krīḍāṃ karoti pañcakāmādinā tairdoṣe na gṛhyate| punaryathā padmapatre jalataraṅgaṃ gṛhītvā tat pānīyai na lipyate | tadotpannā ca padmapatrāmbhovaditi vacanāt | evamabhyāso yoginaśca |

emai joi mūla saranto |
visahi na vāhai visaa ramanto | | iti |

īdṛśena yoginā mūlaṃ gurūpadeśasarito'bhyāsāt saranto jānanto tadviṣayairna bādhito yatkiñcit yogināṃ viṣayādirūpaṃ tat sarvaṃ na jātu tasya bāhyakā bhavanti | kiṃ jñānaṃ jñeyaṃ jñāpakañca tatprabhavāditi | tasmāt sarvaviṣayāṇāṃ ramaṇāt na bādhyata iti yāvat | tathācoktam -

bāhyaṃ yat tadasat svāvavirahāt jñānaśca bāhyārthavat |
śūnyaṃ yat yadakalpitañca viduṣā tat tadapyaśūnyaṃ matam |
ityevaṃ paribhāvya bhāvavibhavairniścitya tattvaikadhīḥ |
māyānāṭaka [ nāṭa ] naikanipuṇo yogīśvaraḥ krīḍati | iti

(123)

deva pijjaī lakkha vi dīsai
appaṇu mārīi sa ki kariai | iti |

yadi tāvaddevatārūpeṇotpattistallakṣaṇaṃ sājñādṛśyate iti tadā ātmā mriyate | sā devatā kiṃ karisyati | na kiñciditi yāvat | tasmāt-

tovi ṇa tuṭṭai ehu saṃsāra |
viṇu āāse ṇāhi ṇisāra | | iti |

devatākāraṃ yadyātmanaṃ bhavati tadapīdaṃ saṃsāraṃ na naśyati | kutaḥ yataḥ sarveṣāṃ sattvānāṃ pañcopādānaskandhādyabhāvāt | ālayavijñāne yā pravṛttiḥ so ca gandharvasattvātmakaṃ | saiva punarāgatiḥ pūrvādyupalambhāt | devatā ca tādṛśavijñānenopalambhāt | tasmāt na naśyati saṃsāraḥ | mithyāghaṭoyantravat paribhramatītibhāvaḥ | kintu tenaiva sati parijñāne tadabhyāsena vinā saṃsāreṣu nāsti nissāraḥ | etadevoktena devatābhāvena tāvanna bhavati gurūpadeśaṃ | yasmādabhyāsaḥ kriyate | tato nāstyabhāvasya viśeṣastanna bhavati | samyag gurūpadeśasya tvayā vārttāmātraṃ na na śrutaṃ kintadāha -

aṇimisaloaṇa citta ṇirohe |
pavaṇa ṇirūhai sirigurūvohe | iti |

anena yat kalpitaṃ kudhiyaiḥ kalpanātmakaṃ gurūpadeśaṃ tanna bhavati | yathānimiṣastabdhalocanaiścitaṃ ākāśādiṣu nilīnaṃ karoti tena vāyu nirodhitaṃ bhavati | śrīgurvādeśata ityādi na bhavati | kuta evamāha -

pavaṇa vahai so ṇiccalu javve |
joi kālu karai ki re tavve | | iti |

(124)

yasmin kṣaṇe vāyuvāhanatayā yogī prāṇaṃ niścalaṃ karoti kimatra tasmin kṣaṇe he mūḍhapurūṣa kālaṃ maraṇaṃ karoti | tasmāt na bhavati | kasmānna bhavatītyāha -

jāu ṇa indīa-visaa-gāma |
tāvahi viphurai ākāma | | iti |

yāvannendriyaviṣayagrāmaḥ tābhyāmāsaktiṃ karoti yoginastāvat na gurūpadeśaṃ vetti | āsaktiśca vicārāgamayuktayā labhyate | sa cātmādivasturūpaṃ na dṛśyate paramārthādibhedena tat kathaṃ pratyakṣeṣu dṛśyate | bhrāntyā ca bhrāntirnāmālīkaṃ | tacca sambṛtisatyadarśanāt māyāvat pratibhāsate | evaṃ māyopamaṃ traidhātukaṃ viśvaṃ tataḥ kena āgrahaḥ kriyate | na kriyata iti yāvat | viśeṣaṇa ca yogīndrasya necchayā aparibhāvitena ca gurūpadeśaṃ sphurate tasyaivābhyāsena smaraṇāt kṣapayatīti niścayaḥ |

aise visama sandhi ko paisai |
jo jahi atthi ṇau jāva ṇa dīsai |

īdṛśī uktalakṣaṇā yā viṣamasaṃsandhivacaneṣu ko purūṣaḥ praveśaṃ karoti | kimartham ? yo vastu yasmin gurūpadeśasya nāsti yāvanna dṛśyate ātmādibhāvaṃ tāvat | kiṃ sā bhaviṣyati | saṃkṣepataḥ na bhāvyabhāvakavasturasti |

na bhāvyaṃ bhāvakaṃ vā'sti bhāvaṃ nāstyeva sarvataḥ |
bhāvyabhāvakabhāvena jāyate vikṛtākṛtiḥ |
tattyāgo na te nirvvāṇaṃ necchayāpi ca jāyate |
yathā siṃhasyaitat dhyānaṃ necchayā dṛśyate kṣayāt | iti

(125)

evamajānatāmāha -

paṇḍiśra saala sattha vakkhāṇai |
dehahi vuddha vasanta na jāṇai |
avaṇāgamaṇa ṇa teṇa vikhaṇḍia |
tovi ṇilajja bhaṇai hau paṇḍia | iti |

paṇḍitairnānāśāstreṣu vyākhyānaṃ kurvvanti | vāgjālamātrameva niṣkevalaṃ narakagamanahetu dravyārthitayā | dehasthitaṃ buddhatvaṃ sadgurūpadeśamajānanāt na jānanti hi | akṣaramātramāśritya kharamajānanāt gurvvāmnāyavinā vyākhyānaṃ kurvvanti | te svayaṃ naṣṭāḥ parānapi nāśayanti | kutaḥ | anekajanmaparamparayā saṃsāre gamanāmanamahetutvāt na vināśitaḥ | punarapi sa mahānarakādirūpasaṃsāre saṃsaratīti cet | tathāpi punaretadartha kambalācāryyeṇoktamāha -

varṇāḥ padāni vākyāni liṅgāni vacanāni ca |
kriyākārakasambandhāt vitathatvādavācakāḥ | |
śloko hi pañcamiḥ pādai stribhirvākyānunīyate |
vākyasya vācatantratvāt ḍākinīsamayo bhavet | |
gṛhītavyeṣu dharmmeṣu viśvaṃ śūnyeṣu purātanaiḥ |
pātitaḥ kimasau lokaḥ śabdasaṃsārasaṅkaṭe |
esā nosaiti vaktavye pṛṣṭhaḥ ko nāma darśayet |
śiraḥ pradakṣiṇāvartta bhaṅgureṇeha pāṇinā | |
śilāpīḍakadṛṣṭānte lāghavaṃ gamitaṃ svayaṃ |
śabdairātmā ca lokaśca śabdaduddhara( ? ) rāśibhiḥ | |

(126)

ityādi vistaraḥ | tato hi punarapi nirlajjayā bhāṣitaṃ | ahaṃ paṇḍito mūrkha eveti |

jīvantaha jā ṇau jarai so ajarāmara hoi | |

anenoktamarthasya dṛṣṭāntaḥ | yadi tāvat kvacit purūṣasya ājīvamaraṇaparyyantena yadi jarādinā na gṛhyate tadā'sau ajarāmaratvaṃ yāti | evaṃ na dṛśyate kvacit |

dṛśyate punaḥ sarvveṣāṃ jantavānāṃ jvarādinā gṛhītatvāt maraṇāntaṃ hi jīvitaṃ ityekaṃ | dvitīyaṃ yathā rasa jāti -mārita- jāritamātreṇāṣṭalohān vindhati yāvat nātirasaṃ tathā satvān maraṇakāle'mṛtaṃ na jarati yairajarāmaraṃ karoti | ādāveva nirmalamatirbhakṣaṇādinā yāvat jarati yogī | kenājarāmaraṃ yātītyāha -

guru- uvaese vimalamai so para dhaṇṇo koi | | iti |

yaḥ sadgurūpadeśāt vimalamatinā sādhitamajarāmaratvaṃ dharmasambhoganirmāṇamahāsukhakāyacatuṣṭhayabhedena sarvvasāśravāṇāṃ nirodhaḥ kṛtaḥ | tena kriyate nānyeneti | tasmāt sa purūṣaḥ dhanyaḥ śreṣṭha iti bhāvaḥ |

visaa- visuddhe ṇau ramai kevala suṇṇa carei |
uḍḍī vīhia kāu jima paluṭṭhia tahavi paḍei | | iti |

viśuddhaviṣayeṣu yaḥ kaścit gurorājñayā pañcakāmopabhogādinā na ramati yenānuttaraṃ prāpnoti | tadvirahānniṣkevalaṃ viṣayopasevāmātrayā śūnyārthe carati | atha śūnyamātraṃ carati na kiñcideva sādhayati | kākamiva vohitamākramya samudramadhyagata uḍḍīyamānastatrottiṣṭhāni anyamāśrayamapaśyan punaḥ

(127)

tatraiva patati | evaṃ bālajātīyāḥ saṃsārakarmmaṇā saṃsāre patanti | anyaḥ śūnyadarśanāt tatrāśrayaṇāditi tasmāt -

visaāsatti ma vandha karū are vaḍha sarahe vutta |
mīṇa paaṅgama kari bhamara pekkhaha hariṇaha jutta | iti |

viṣayāsaktiṃ pañcakā mopabhogādinā mā bandhaṃ kurū | mayā saraheṇa yatnenoktaṃ | yadi karosi tadā mīno matsyo aśaktākāmodakamicchatā pralayaḥ | evaṃ pataṅgo rūpāsaktaḥ pradīpena pralayaḥ | kariṇaḥ sparśeṇa pralayaḥ | bhramarasya gandhena pralayaḥ | tathā mṛgayūthasya śabdena pralayaḥ | svayaṃ prekṣatām | kintat sarvveṣāṃ rāgapūrvvaṅgamenotpattitayā |

jatta vi cittahi viphphurai tatta vi ṇāha sarūa |

teṣāṃ yatra citte visphuritaṃ gamanaṃ bhakṣaṇādi kāryyaṃ cintitaṃ tatra nāsti svarūpaḥ | ajñātatvāditi | kutaḥ | lubdhakakaivarttādīnāṃ visaṃvādnāt eva kāmakapurūṣāṇāmajñānāt yamakiṅkarādinā māritā bhavanti | punarapi granthakāreṇātikarūṇāvaśāduktam -

aṇṇa taraṅga ki aṇṇa jalu bhavasama khasama sarūa | | iti |

yathā nadyāṃ jalaṃ saiva taraṅgo nānyaḥ tathā bhavasamāvaśuddhitvāt śāntirūpameva khasamarūpaṃ nānyaḥ | etena kimuktaṃ syāt | yo bhavaḥ saiva nirvvāṇaṃ samyag gurūpadeśāditi jñāninām | ajñā na jānanti viṣayaṃ yānti | īdṛśaṃ jñānam-

kāsu kahijjai ko suṇai etthu kajjasu līṇa |
duḍhḍha surūṅgādhūli jima hia-jāa hiahi līṇa | |

(128)

iti | paramagambhīraṃ mārga kasyājñāninaḥ kathyate | ka iha sa purūṣa kathanayogyaḥ ko vā'smin kāryyeṣu līno nipuṇaṃ gṛhītvā tata padaṃ yānti na kvacittayo ( ? ) pātrameveti | viralāḥ te purūṣapuṅgavāḥ supātrāḥ | yathā kvaciddargabhañjanāya bhūmyadho dūrataśca suraṅghā dīyate | tat surūṅgikāṇāṃ gamyaṃ nānyeṣu | kutaḥ tatra saṅkaṭakhananāya atyantaduṣṭadhūlirbhavati | yaistatkṣaṇāt maraṇaṃ bhavati svalpahṛdayānāṃ| suruṅgikāṇāñca dṛḍhatarahṛdayatvāt teṣāṃ sā dhūlistaddhṛdayeṣu līno bhavati| mṛttikā ca bhūmyāṃ līyate | prathamārambhe kiñciddāhyaṃ tyaktatvāditi | evaṃ pūrvvajanmābhyāsikānāṃ teṣāṃ mahāsaṃsāre ca bodhiḥ sahṛdayārthameveti bhāvārthaḥ | tad guṇānyāha -

jatta vi paisai jalahi jalu tattai samarasa hoi |
dosaguṇāara cittatahā vaḍha parivakkha ṇa koi | |

tathā yatra samudreṣu jale jalamiśritaṃ bhavati tatra samarasatāṃ yāti | evaṃ saṃsārādidoṣaguṇāśca cintitāḥ saparijñānasya maharddhikasya purūṣasya pratipakṣā na bhavanti | kuto doṣāśca pañcakāmādiguṇāḥ | tadviśuddhikaraṇaṃ nānāgurūvākyaṃ [ nirantarasmaraṇāt yathā nadyā jalaṃ ] nirantarāpravāhāt | punarasya spaṣṭatāmāha -

suṇṇahi saṅgama karahi tuhu jahi tahi sama cintassa |
tila- tusa- matta vi sallatā veaṇu karai avassa | iti |

niṣkevalaṃ śūnyatāsaṅga mā kariṣyati yenocchedaṃ bhavati | tvayā yatra tatra svabhāveṣu vastuṣu samatāṃ cintaya nātmanyeva | evam ātmānañca [parañca] viśvasaṃgrahamekatāṃ nāpyasi( ? ) [ nānātvābhāvāt] yadi karoṣi adoṣaṃ bhavati | yathā tilīyamātre'pi vastunāntargatam | tasya tuṣa [madhye kukalaṅka bhavati] | tat śalyaṃ

(129)

bhavati | tena vedanāmavaśyaṃ karoti | evaṃ yogīndrasya śūnyatā cittamātreṇa śalyaṃ bhavati | na sarvvāṅgeṣu susthatāṃ prāpyate | yadi tāvat śūnyamaśūnyaṃ dvayamadvayaṃ vā na bhāvyate tadā kīdṛśaṃ bhāvyatetyāha -

aise so para hoi ṇa aiso |
jima cintāmaṇi kajja sarīso | | iti |

īdṛśaṃ nīlapītādyākāramanubhavarūpaṃ vā upalakṣaṇaṃ bhavati | [na tādṛśaṃ sopalambhanirūpalambhacittācittakalpanādvayaṃ sarvvasāśrayavījādhārarahitarūpatvāt kathaṃ jñāyate iti cet ] | cintāmaṇiriva kāryyasadṛśaṃ bhavati | yathā cintāmaṇeḥ sarvaṃ vastu na dṛśyate kvacit | punastena hastagatena sarvakāryeṣu cintāṃ karoti jaḍabhāvāśca | tathā yogināmapi gurūpadeśaḥ hastagatamaṇimiva necchayā buddhatvādi sādhyatīti bhāvārthaḥ | evamajānānāṃ paṇḍitānāṃ viharaṇamāha -

akkaṭa paṇḍia bhantia ṇāsia |
saasamvitti mahāsuha vāsia | | iti |

akkaṭa ityāścaryya paṇḍitaḥ varṇamātramāśritya bhrāntyā vināśitaḥ | na vināśiteti yāvat | kutaḥ ? yataḥ svasaṃvedanaṃ sarvvabhāvāntargataṃ samopalabhyate| asaṃvedaneti yāvat | tayā bhrāntyā anena vyākhyātena cittacittabhāvena idaṃ svasaṃvittilakṣaṇaṃ mahāsukheṣu bāhyāṅganāsparśeṣu bhāṣitam | punarapi tasyaiva bāhyamahāsukhasya dṛḍhatayā vyākhyānamūcuḥ -

savvarūa tahi khasama karijjai |
khasama-sahāve maṇa dharijjai | | iti |

(130)

sarvvarūpādi viṣayaṃ yat yasmin khasamaṃ kriyate | manaśca khasamasvabhāvena dhāryyate | tatkṛte -

sovi maṇu tahi amaṇu karijjai | |
sahaja- sahāve so parū rajjai | | iti

tathā so'pi khasamasvarūpaṃ manaḥ tasminnamanaḥ kriyate | evaṃ ya karoti sa uttamapurūṣaḥ sahajasvabhāveṣu rajyate krīḍata iti yāvat | evam

ghare ghare kahiai sojjhuka kahāṇā |
ṇau pari suṇiau mahāsuha ṭhāṇā | |

itīdaṃ kutsitadhībhiḥ | gṛhe gṛheṣu sattvavañcanāya vadanti | īdṛśaṃ śuddhavyākhyānaṃ yena kathanena tvayādya prabhṛti śuddhaṃ bhavati | tasmādanyadeva tadvāhikamaparaṃ śreṣṭhavyākhyānaṃ mahāsukhasthāyitvamadhigamaṃ kurūṣva | tasmāt bhaṅgā( ? ) purāṇameveti- tathā coktam-

jalaprapātāni padāni paśyataḥ
khapuṣpamālā racanāñcakakurvvataḥ |
asūtrakaṃ cāpi paṭaṃ pratanvataḥ |
kathaṃ hi lokasya na jāyate trapā | iti
kutsitānāṃ doṣatayā paridevanayā sarahetyādi granthakāra āha -

saraha bhaṇai jaga citte vāhia |
so acitta ṇau keṇavi gāhia | | iti

(131)

mūḍhapaṇḍitaiḥ samastajaganmūrkhalokaṃ cittācittabahuprakāreṇoktalakṣaṇayā vāhita dāsīkṛtaṃ madīyopadeśena taccittaṃ tyajasi [ acittarūpaṃ prāpsyasi ] | na hyetat bhavati | kutaḥ ? sa acittalakṣaṇaṃ na kena cittavidhinā grāhitaṃ bhavati| kasmāt tarhi kasmāt acittarūpasya kāṣṭhapāṣāṇādiṣu kiṃ svasaṃvadenaṃ bhavati | evamacittarūpaṃ kiṃ lakṣyate | na lakṣyate iti yāvat | ādāveva tat svabhāvatvāt sa ca -

ekku deva vahu āgama dīsai |
appaṇu icche phuḍa paḍihāsai | | iti

ekadevatākāraṃ saṃjñāmātreṇa sa bahvāgameṣu svasvadarśaneṣu ca paśyāmaḥ | saiva cātmanaivecchayā sphuṭaṃ pratibhāsate | nānyaḥ | tathā coktaṃ śrīmaddhevajre -

svayaṃ bhartā svayaṃ hartā rājā svayaṃ prabhurityādi | sa ca -

appaṇu ṇāho aṇṇa virūddho |
ghare ghare soa siddhanta pasiddho | | iti

ātmātmīyaṃ necchantīti vināśo kutsitakalpanāgrahāt | punarapyanyeṣāṃ bhāvānāṃ nirodhakatvāt virodho'yaṃ na syāt | sa ghare ghare ayaṃ siddhāntaḥ prasiddhaḥ | kutaḥ ? utpannapralayatvāt | yadi tāvat pralayaṃ kasyotpādaḥ | atha cotpādaḥ kiṃ pralayaṃ tasmāddvayorasatyam | tena tat tathoktam | īdṛśaṃ viśiṣṭayogināmāśayaṃ bhavati | tatsthitānāṃ bhavatyātmāna evaṃ jñānaṃ gurūpadeśāt | yasya nāsti

(132)

gurūpadeśaṃ tasya na bhavati | na hi etadbuddhabodhisattvānāṃ sammatam | teṣāṃ bhagavatoktaṃ hevajre-

madbhavā hi jagat sarvaṃ madbhavaṃ bhuvanatrayam |
mayā vyāptamidaṃ sarvaṃ nānyamayaṃ dṛśyate jagat | | iti |

idaṃ kutsitānāṃ dṛṣṭāntamāha -

ekku khāi avara aṇṇa vi poḍai |
vāhire gai bhattārai loḍai | | iti

yadā kaścit annādyabhakṣaṇaṃ karoti | ekamanyasmin annādyaṃ pralayaṃ kurvvanti asādhāraṇatvāt | yathā yoginaḥ ekapurūṣaḥ bhakṣyanti | anyaḥ punaḥ bhoktumicchatāṃ pralāpenāpi vakṣyate | punarapi gharaṇi svasāminaṃ tyaktvā gṛhādbāhyaṃ gatvā bharttāraṃ prekṣata iti | anyo bahucittatvāt jñānākāreṇaikībhāvāditi | nedṛśī ajñāninā | ekena santuṣṭiṃ karoti ekamātraṃ jānāti na vyāpakaḥ kudhiyāmapi tādṛśaṃ cittaṃ tena naṣṭāḥ |

āvanta ṇa dīssai janta ṇahi acchanta ṇa muṇiai |
ṇittaraṅga paramesuru ṇikkalaṅka dhāhijjai | | iti

etat pūrvvoktagāhānusāreṇa sudhiyāmapi īdṛśamaśāyaḥ kathyate | yathā ghariṇi svagṛhe bharttāraṃ bhojayati anyasyāpi bhartturbhuktādiṃ śodhayati svagṛhānniṣkamya bharttāraṃ parīkṣayati tasmāt āvanto'pi na paśyati gato'pi na ca drakṣyati

(133)

svagṛhe sthito'pi na lakṣyati | īdṛśaṃ jñānaṃ nistaraṅgaṃ svecchayā parameśvaraṃ niṣlakaṅkaṃ sarvvāyāsarahitaṃ tasya grahaṇaṃ karoti | anenoktena kiṃ syāt ? iha kṣetrajādi yoginīnāṃ svābhāvikaṃ jñānam utpadyate | sā ca na kiñcidvetti | tanmayātmanā paśyati | mayā kṛtaṃ mayaivotpāditamityādi vistaraḥ | evameva gurūpadeśāt avagantavyam | punarapi -

āvai jāi ṇa chaḍḍai tāvahu |
kahi apuvva- vilāsiṇi pāvahu || iti

āvanti gacchanti na sā kulaghariṇī tyajanti | etat prasiddha kāamarūpa- pīṭhādiṣu- yathā kaścit purūṣaḥ gṛhe sthitvā tadanyasthānaṃ gamayati arddhamārgāt punarāgacchati | tadvat yoginījñānaprabhāvāditi | kimetat karoti kathyate | gacchato'pi kasmin sthāne tatrāpūrvvavilāsinīsaha saṅgaṃ prāpnoti | tadā mayayā cittakṣatiṃ tena karoti | yā kutrāpūrvvavilāsinī na prāpnotīti yāvat| kiṃ yuktam ityāha -

sohai citta ṇirālaṃ diṇṇā |
auṇa- rūa ma dekhaha bhiṇṇā | | iti |

tayā yoginībhiḥ sukhacittaṃ śobhanīyaṃ lalāṭasthāne dattamaṇicchāyā gṛhaṃ jñeyāvijñānamabhinnarūpatāṃ yāni śarīrasukhayoradvayatā bhavati | ekarūpeti

(134)

yāvat | ata eva vakṣyati | yathā- aunarūpaṃ netrādi pṛthakatvena sthitaṃ tayā sthite'pi na pṛthak rūpaṃ drakṣyasi | kutaḥ ? yasmāt sūtrabandhanādi ekarūpatvaṃ bhavati tasmāt strīpumān-rūpaṃ pṛthag jñānenāviṣṭaṃ sūtravadapṛthag bhavati | evameva yogināṃ jñānaṃ svabhāvotthitañca | na tayā kṛteti | taiśca sarvvakāryyakāraṇaṃ necchayā sādhitaṃ bhavati | sa ca -

kāa- vāa- maṇu jāva ṇa bhijjai |
sahaja- sahāve tāva ṇa rajjai | | iti |

anena jñānaṃ yāvanna pṛthagjanānāṃ kāya-vāṅmano bhidyate dravībhavati gurūprasādataḥ sāśravadharmmāṇāmastamanaṃ na bhavatīti | tāvat teṣu sahajasvabhāveṣu rajyanti | yena yoginīnayamanayamanuttaraṃ prāpyate | tat kiṃ yoginīnayamityāha -

gharavai khajjai ghariṇiehi jahi
desahi aviāra | iti |

gharapati yatra deśe bhakṣaṇaṃ kriyate | svagharaṇī ca kṛtametasmin deśe pīṭhādiṣu paśyāmaḥ | īdṛśamavicāritaṃ pṛthagjanairetat parikalpitaṃ na yogīndraisteṣāṃ bhāvamāha -

māie para tahi ki uvarai visaria joiṇicāra | | iti |

(135)

yatra gharapati māritaṃ tatra parasya nāsti upacāraḥ | kintu paratreṣu kṛtam upacāraḥ parataraḥ yoginīśānarūpamātmakametat | paraiḥ kutsitairmāritaṃ bhakṣitaṃ dṛṣṭam | carmmacakṣuṣā yoginyā ca na māritaṃ na bhakṣitam | api sahajamayaṃ sahajātmakaṃ sahaje nilīnaṃ kṛtamiti bhāvaḥ | tasmāt visadṛśaṃ sarvvaśāstreṣu lokavyavahāreṣu yoginīnāmācāraḥ | etadeva spaṣṭayannāha -

gharavai khajjai sahaje rajjai kijjai rāa virāa |
ṇiapāsa vaiṭhṭhī citte bhaṭhṭhī joiṇi mahu paḍihāa | | iti

gharapati bhakṣite sati sahajasvabhāvena rajyate punarapi rāgavirāgaṃ karoti anyabharttāramāśrayati rāgavirāgañca rūdati | pūrvvabharttāraṃ śocayati | nijasya svapriyasya pārśve sthitena ca | evaṃ sā yoginī citte bhraṣṭā acittamiva mama yogendrasya vā pratibhāsate | evaṃ samudāyo yoginījñānamadvitīyatvāt na kriyākarmatayā pratibhāsaṃ karoti | karmmākarmmāyantena na bādhyate | sā pṛthagjanānām ābhāsamātrameveti | anyacca sarvaṃ cittodbhūtaṃ vikalpamanayā sa dharapati svacittāyataḥ śarīraḥ sa bhakṣitaḥ | cittaṃ śarīraṃ apīṭhopapīṭhādirūpam | yogibhyaḥ prakṛtayaḥ | tannirodhāt prakṛtīnāṃ nirodhaḥ | tadā kimupalabhyate | gurūpadeśajjānīyāditi | evaṃ vidhāyedaṃ paribhāsyate |

khajjai pijjai ṇa vicintejjai citte paḍihāa |
maṇuvāhi re dullakkha hale visarisa joiṇi-māa | | iti

(136)

yat kiñcit khādayanti pibantītyādi karmma kriyate sa ca yaṃ yaṃ cittena pratibhāsate taṃ taṃ kuryyāt kintu manavāhi na kriyate | kiṃ yuktidurlakṣeṇa yoginījñānavantasya līnaṃ pūrvavat | visadṛśayoginīmārgastadāśritena sarvaṃ susthaṃ bhavatīti nānyathā | punarāha -

ia divasa ṇisahi aimaṇai tihuaṇa jāsu ṇimāṇa |
so cittasiddhi joiṇi sahajasamvarū jāṇa | | iti |

evaṃ yaḥ divasaṃ jānāti rātriñca abhijñānabhayaṃ tribhuvaṇaṃ yasya nirmmāṇaṃ sa cittasiddhiḥ yoginīsahajasaṃvarajñānaṃ bhavati sākṣāt karoti vā | evamajānānāmāha -

akkhara vāḍhā saala jagu ṇāhi ṇirakkhara koi |
tāva se akkhara gholiā jāva ṇirakkhara ioi | |

iti akṣateṣu sakalajagad bādhyate | idaṃ tvayā idaṃ mayā athavā idaṃ ghaṭaṃ idaṃ paṭaṃ paṇḍitairūktam | yāvajjīvaṃ kriyate na paramārthaṃ na kiñcit sādhyate | nirakṣaraḥ [ko'tra vidyate yena buddhatvaṃ sādhyate] | tāvat saivākṣaraṃ gholitaṃ paribhāvanāyā vāgjālaṃ samastamardditam alīkakṛtaṃ yāvat nirakṣaratvaṃ yāti | naiva kṛtaṃ yāvat kiṃ paramapadaṃ prāpnoti tadāha -

jima vāhira tima avbhantarū |
caudaha bhuvaṇe ṭhiau ṇirantaru | | iti |

(137)

yogendrāṇāṃ yādṛśaṃ bāhyaṃ tādṛśamabhyantaram | kiṃ tarhi jñānākāratvāt | taiścaturddaśabhuvaneṣu nirantarāvaragreṇa sthitaṃ paramakalābhāvāt | sa ca yogī amāvāsyāntena candrakalāmivāśarīratvāt | tenāha -

asarira [koi] sarīrahi lukko |
jo tahi jāṇai so tahi mukko | | iti |

aśarīraṃ sattve sākṣādastamitaṃ bhavati lukko sa yena jñānaṃ sa tasmin mukkobhavati | kutaḥ( ? ) yataḥ pratyātmavedako lokaḥ | vedyañcādāveva notpannaśarīratvāt | nirākāra jñānametat | tasya saṃjñā sukhapravṛttiḥ | tadamṛtaṃ sahajamiti | purūṣapudgalānā sahajāt pūrvotpādavināśakāle tatraiva līnaḥ sukhasya sthitiḥ nāsti asthānatvāt | tasmāt purvabhāvaṃ nirākāraṃ jñānaṃ tasyaiva dharmmadhāturiti ādisaṃjñā | evaṃ yo jānāti gurūpadeśāt sa ihaiva janmani anenaiva śarīreṇa mukto bhavati nānyatheti | anenokte sati granthakārasya tatpariṇāmatayā spararastu na paśyati tenedamudīrayannāha -

siddhiratthu mai paḍhame paḍhiau |
maṇḍa pivante visaraa e maiu | |
akkharamekka ettha mai jāṇiu |
tāhara ṇāma ṇa jāṇami e saiu | | iti |

(138)

yathā bālatve tvādāvevākṣaraśikṣaṇāyopādhyāyasyāgre phalakeṣu siddhirastu ityādinā yāvatsūtradhātvādivyākaraṇaparyyantaṃ tarkamīmāṃsādi sarva paṭhitaṃ tadā sarvākṣareṣu na kiñcit phalaṃ dṛṣṭamajñānatvāt | punarapi sukalyāṇamitrārādhanāyāṃ satyāṃ parijñānena vicāritaṃ yaḥ prathamaṃ vākyaṃ siddhirastvīti sa satyaṃ tatparaṃ yat mayā paṭhitamanyākṣaramasāram | yathā bhaktarandhanāyāṃ sāraṃ gṛhītaṃ khaṇḍaṃ samayī pīttvā śeṣamasāramaṇḍameva sāraṃ taṃ pītvānyaṃ vismṛtaṃ gṛhītaḥ siddhirastviti | etadevākṣaramekaṃ pūrvoktajñānamiha mayā jñātam | tasmit vāmasya nāmaṃ na jānāmi kīdṛśamiti avācyatvāt nārthaṃ vatti siddhirastu ca | tathāpyasau prauḍhatve'pi ca | nāsti nāmavarṇādikhyātiḥ | anye kudhiyaḥ na jānanti teṣām āha -

rūaṇe saala vi johi ṇau gāhai |
kundurū- khaṇahi mahāsuhe sāhai | | iti |

sahajarūpaṇena sakalatribhuvanapatitaṃ na grāhitaṃ svayaṃbhūjñānākāreṇa ca avācyanāmeva vā | tadā punarapi svayaṃ naṣṭāḥ parānapi bandhāyanti | kiṃ tat ? kundurūkṣaṇeṣu mahāsukhaṃ sādhayatīti | tasmāt te mūrkhadehinaḥ | punarapyāha

jima tisiao mia- tisiṇe dhāvai |
marai so sosahi ṇabhajalu kahi pāvai | |

(139)

yathā tṛṣṇārttaḥ atitṛṣṇayā andhatvena pānīyaṃ dṛṣṭvā dhāvati tadā cakṣuṣā nīhāramātraṃ na pānīyaṃ tadārttatayā sisena mriyate | ākāśajalaṃ kutaḥ prāpyate na prāpyate iti yāvat | evamiva kundurūyogena tattvaṃ na prāpyate | mūdalokairevaṃ tattvaṃ kva jñeyaṃ kiṃ yuktirvā etadevāha -

kandha bhūa- āattaṇa- indīvisaa- viārū apa hua |
ṇau ṇau dohācchande ṇa kahavi kimpi goppa | | iti |

skandhadhātvāyatanendriyaviṣayavikalpavibhramarūpaṃ paśyati | yatra lakṣyaṃ lakṣaṇañca na vidyate teṣu sarvathā marīcijalavadviśvamudakasaṃjñā pratīyate | udakabhāvañca nāstyeva marīcyābhāsasaṃjñayā | marīcibhrāntimeva hi udakasyābhāsaṃ pratīyate iti | tasmāt navanavānyānyadohāśabdena tattvaṃ darśitam | tasmin dohāmadhye kasmin doheṣu kiñcit guptaṃ na kṛtaṃ gurūpadeśaṃ na vināśitaṃ syāditi | etadartha sarveṣāṃ paṇḍitānāṃ kṣamāpayatītyāha -

paṇḍia- lośrahu khamahu mahu etthu ṇa kiai viappu | |
jo gurūvaaṇe mai suau tahi kiṃ kahami sugoppu | | iti |

he paṇḍitaloka īdṛśaṃ jñānaṃ guptāguptaṃ mayā kathitaṃ tathā mama kṣamāṃ karoṣi | kutaḥ ? yataḥ suguptasthāne na guptīkṛtaṃ yathā guptasthāne prakāśitaṃ sattvopakāra cetasā tenedaṃ vikalpaṃ na kāryyamevañca sammatam | mamaikākinasya na bhavati | kutaḥ ? yataḥ mamāpi svaguroḥ sakāśāt yadvacanamīdṛśaṃ śrutaṃ tat kiṃ karoti suguptaṃ prakaṭañca | evamuktena kiṃ syāt| bhavyasattveṣu guptamiti| etadevāha -

(140)

kamalakulisa vevi majjhaṭhiu jo so suraa- vilāsa |
ko ta ramai ṇaha tihuaṇe hi kassa ṇa pūrai āsa | | iti

anenātyantādikarmmikāṇāṃ mṛduyogināṃ vā rāgāsaktānāñca mahārāgakīḍanaiva buddhatvamupāya iti darśitaṃ bhagavatā | tathā iha mayā avatāritaṃ kamalakuliśadvayeṣu yat suratavilāsaṃ ko vīrapurūṣastatra ramate | tena tribhuvane kasya na pūrita āsaḥ | sarvveṣāṃ tanmayatvena tatsvabhāvatayā sarvvāsāṃ mahāmudrā- siddhiḥ pūritā bhavati | mahākarūṇāyā āmukhīkaraṇāditi niyamaḥ | kintu adhimātrendriyāṇāṃ nedṛśaḥ | kiṃ tadāha- yadi kamalakuliśena tattvaṃ tadā ātmanā sukhamutpādya parasya sukhānubhavaṃ vinā gate na sarvvatribhuvanasya sā pūritā bhavati | buddhajñānameveti | tasmānna tādṛśaṃ buddhajñānaikakṣaṇe abhisambodhiḥ sarvveṣāṃ samanākālatvāt saṃkṣepataḥ |

khaṇa uvāśra suha- ahavā veṇṇi vi sovi |
gurūpāa- pasāe puṇṇa jai viralā jāṇai kovi | |

kṣaṇañcedaṃ sukhasya catuḥkṣaṇabhedāt | athavā abhinne'pi kṣaṇe tattvamupalakṣayet | sa ca paramaviramayormadhye abhinnameva | prathamārambhe vicitrādikṣaṇe utpādanāyā'bhinne sahajabhāvaṃ saiva gurūpādaprasādena puṇyavaśāt | yaḥ kaścit tattvaviralo lokaḥ jānāti kvaciditi na sarvvasattveṣu sādhāraṇatvaṃ bhavati | tenedaṃ mayā sadgurūpadeśena vyaktīkṛtaṃ pūrvvoktanyāyāt | sarvajaneṣu sādhāraṇamiti | evañca-

(141)

gambhīrai uāharaṇe ṇau para ṇau appāṇa |
sahājande cauṭhṭhakkhaṇa ṇia samveaṇa jāṇa | | iti |

yat puṇyeṣu viralā lokā jānanti tat gambhīrasya vicārabalena nirantarasmaraṇatayā pakṣāpakṣaṃ nirūdhyate | paramagambhīre tatra na paraṃ nātmanakiñcidasti | ādāveva rahitatvāt | īdṛśaṃ sahajānandena caturthakṣaṇe loka kalpitamadhye nijasavedanaṃ jāanāsi | punarapi tā jānāti sa eva hi| asyānuśaṃsāmāha -

ghorāndhāre candamaṇi jima ujjoa karei |
paramamahāsuha ekkukhaṇe duriāsesa harei | | iti|

iha ghorāndhakāramadhye candrakāntamaṇirūddyotanaṃ karoti | yādṛśa sarvvacaura-caṇḍāladibhirharati | tādṛśaḥ paramamahāsukha ekakṣaṇe saṃsāraduściritāśeṣaṃ karoti | tathā -

dukkha- divāara atthagau ūvai taravai sukka |
ṭhia- ṇimmāṇe ṇimmiau teṇavi maṇḍala- cakka || iti |

yathā grīṣmakāladuḥkhadivākaraḥ astamito bhavati tadā atyantaśītalatvaṃ karoti | tārāgaṇanāyakaścandraḥ śukraścaḥ utthito bhavati | īdṛśamaṇḍalacakrādi -

(142)

bhāvanā kriyate | yena nirmmāṇasthitena viśvaṃ buddhasaṃvṛtyā nirmmāṇaṃ nirmmiṇoti | tatsvarūpamaṇḍalacakraṃ vijñeyāditi bhāvārthaḥ | punaryogināṃ karttavyamāha -

cittahi citta ṇihālu vaḍha saala vimucca-kudiṭṭhi |
paramamahāsuhe sojjha parū tasu āattā siddhi | | iti |

cittena cittaṃ tvaṃ vicārayasi | kintu cittam acittaṃ cāsti | pūrvvoktanyāyādeva dvayornāsti | tathā cāha -

cittameveha nācitaṃ dvayābhāvānna kiñcana |
na kiñcinnāma vidyeta bhrāntyā sarvvamidaṃ jagat | |

tasmāt sarvvaṃ kudṛṣṭayaḥ muñcasi tyajasi | sakalātmajīvapurūṣapudgalādayaḥ sarvve kutsitalokavyavahārasaṃvṛtamātrametat | tean tat tathoktaṃ | sarvve paramamamahāsukheṣu śodhanaṃ kuru | yena paramabhūmilokottarabuddhasaṃvṛteṣu praveśaṃ karoti | tasya paraśreṣṭhasiddhirāyatā bhavati tenedaṃ -

mukkau cittagaenda karū ettha viappa ṇu pucchā |
gaaṇa- girī ṇaijala piau tahi taḍa vasai saiccha | |

iti muktacittagajendra kuru | yathecchayā saṃsāramadhyeṣu krīḍanaṃ kurū | asyedaṃ vikalpaṃ na pṛcchasi | kutaḥ ? yataḥ sarvve bhāvastattvātmakāstattvāśritāḥ tattveṣu nilīnāḥ bhavanti | kintu prāṇātipātādikukarmma varjjasi | yaistīrthikādi

(143)

narakaṃ yānti kārūṇikaiśca daśakuśalakarmmapathaparipālanayā sarvvaṃ susthaṃ bhavati | tena gaganagiriṇā hastivat sarvvavyāpakatveṣu nadyāṃ jalaṃ pibanti | yaḥ purūṣo yataḥ tasmin taṭeṣu mahāsukhanadyāṃ śoṣayati | idaṃ mahāsukhe'pi vikalpamātraṃ tasyā saṅgamiti bhāvārthaḥ |

visaa- gaende kare gahia jima mārai paḍihāi |
joi kavaḍiāra jima tima taho ṇissari jāi | |

tathā viṣayagajendreṣu cakṣurādiṣu sarvvavastuṣu gṛhītvā indriyaviṣayādibhiḥ kareṇa grahaṇamiva dantinā tadā māraṇamiva pratibhāsate |[ yāvat pratibhāsyati tāvat kasya viṣayiṇasya ca] | svabhāvametat tasyaiva dṛśyate | na māraṇaṃ kriyate narakādiṣu nīyate | īdṛśaṃ yogendrāṇāṃ kavaḍīkārādyairyādṛśaṃ pratibhāsyati | tādṛśamiva tato niḥsaritvaṃ gacchati | sahajeṣu pralīyate | na kavaḍikāradyāḥ tasya bādhyate lokasya pratibhāsa eveti | evaṃ bhakṣyābhakṣyeṣu na lipyate iti yāvat | tathācāha -

jo bhava so ṇīvvāṇa khalu sa u ṇa maṇṇahu aṇṇa |
ekka sahāve virahia ṇimmala mai paḍīvaṇṇa | | iti | |

nāsti yogināṃ viśeṣādviśeṣaḥ saṃkṣepaḥ | yathā yuganaddhakrameṣūktamāryya- nāgārjjunapādena bhavanirvvāṇetyādinā ca iha etadeva yat bhavanirvvāṇaṃ khalu

(144)

sarveṣāṃ dvayaṃ dvayavacaneṣu savijñeyayuganaddhadvayaṃ tacca bhedamanyaṃ vijñeyāditi | kiṃ tarhi ekasvabhāvena yadadvayaṃ sarvaśāstreṣu siddhāntaṃ tat tasmādavi rahitam ekānekabhāvam | kintu advayo'pi nirmalaḥ pratipannaḥ paramādvayamiti bhāvaḥ | etadeva spaṣṭārthamāha -

gharahi ma thakku ma jāhi vaṇe jahi tahi maraga pariāraṇa |
saalu ṇirantara vohi- ṭhiu kahi bhava kahi ṇivvāṇa | |

ityanena svagṛheṣu sthitiṃ mā kurvanti | vanāntaramapi gamanaṃ mā kurū | kiṃ tarhi niścitaṃ dvayasthāneṣu gamyādvikalpaṃ jāyate | kathaṃ kriyate ityucyate | yasmin yasmin sthitvā vā caṃkramaṇabhakṣādiṃ kṛtvā tatra manasya paribhāvanaṃ kuru alīkaṃ manaḥ sa ca vijñapti kuru | tacca pūrve nirākṛtamasiddhatvāt | tasmāt sakalatraidhātukeṣu nirantarāvyavacchinnapravāhāt | bodhisthitaṃ siddham | na kenacidutpāditaṃ svayambhūtvāt | tadiha kudhībhiḥ mūḍhatvena parikalpitaṃ bhavanirvāṇayoradvayoḥ kenedaṃ na syāt uktanyāyādapi | tasmin nirvāṇaṃ na bhavati| kutaḥ? yataḥ ādāveva viśvasyotpādaṃ nāsti tat kimiti dṛśyate | māyāvaditi bhrāntyā pratibhāsamātrameveti | yathā darpaṇādiṣu pratibimbaṃ dṛśyate tadvicārānnopalabhyate | tat bimbapiṇḍaparimāṇavattvādibhedenāsambhavamiti | kasmāt bhavanirvāṇayorasambhavam| tathā coktam-

nirvāṇañcaiva lokañca manyante'tattvadarśinaḥ |
naivaṃ lokaṃ na nirvāṇaṃ manyante tattvadarśinaḥ | |
nirvāṇañca bhavaścaiva dvayametat na vidyate |
parijñānaṃ bhavasyaiva nirvāṇamiti kathyate | |

(145)

tasmāt siddhaṃ paramādvayaṃ bodhirūpaṃ sa cāha -

ṇau ghare ṇau vaṇe vohi ṭhiu ehu pariāṇahu bheu |
ṇimmalacitta-sahāvatā karahu avikala seu | | iti |

idam upalakṣaṇāyāṃ na ghare na vaneṣu bodhisthitam | evaṃ bhedaṃ parijānāsi sandhyābhāṣāntare'pi gṛhaṃ śarīraṃ vanaṃ ghaṭapaṭādiṣu tatra na bodhiḥ | kutaḥ sarve hyasambhavāt | evaṃ bhedaṃ yat dṛśyate lokādi tat sarvam utpannavināśinaḥ | nedṛśī bodhiravinaṣṭatvāt ca | teneha nirmalacittasvabhāvatāṃ kurvati | yairvikalpanā vikalpasi samastā saṅgatā tyajasīti vistaraḥ | tairbodhirūpamāyāti tadāha -

ehu so appā ehu paru jo paribhāvai kovi |
te viṇu vandhe veṭṭhi kiu appa vimukkau tovi | | iti |

idamātmā na idaṃ paraḥ yena kenacidviparibhāvitaṃ tena vinā bandhanena ātmānaṃ viṭakitaṃ vikalīkṛtaṃ mukto'pi svabhāvayātaṃ tadā no muktaḥ tasmāt svaparavibhāgaṃ na kriyate iti yāvat | tadiha -

para appāṇa ma bhanti karū saala ṇirantara vuddha |
paha se ṇimmala paramapau citta sahāve suddha | | iti |

(146)

parañcātmadañca ekasvabhāvaṃ na dvayarūpeṇa bhrāntiṃ kuru kintarhi sakalasattvādhātunirantarādāveva svabhāvena śuddhaḥ tadādāveva paribhāvanāyānantakamalāvṛtā na buddhātmānaṃ paribhāvayanti | evaṃ dvayarahitena buddhaḥ saḥ nirmalaṃ paramacitaṃ svabhāvatorūpaṃ bodhicittaṃ svabhāvarahitatayā -

addaa citta- tarūaraha gau tihuvaṇe vitthāra |
karūṇā phullīphala dharai ṇāu paratta ūāra | | iti |

ukte sati paropakāraṃ sūcayati yadadvayaṃ cittaṃ yogināṃ taddharantu bhavarājaḥ | kalpavṛkṣamiva sarvagatatribhūvanavistāraḥ | sarvaṃ paramādvayamiti bhāvaḥ | tasya karūnāpuṣpaphulitena tat phullaṃ bhavati | nānena sa paropakāraḥ | sarveṣāṃ sarvāsāṃ śuddhatvādi paripūrayati iti te tayā | | su

[ suṇṇa tarūvara phulliau karūṇā viviha vicitta |
aṇṇā bhoa parattaphalu ehu sokkha paru citta |
suṇṇa taruvara ṇikkarūṇa jahi puṇu mūla ṇa sāha |
tahi ālamūla jo karai tasu paḍibhajjāi vāha | |
ekkemvī ekkevvi taru te kāraṇe phala ekka |
e abhiṇṇā jo muṇai so bhavaṇivvāṇa vimukka | |

(147)

jo atthīaṇa ṭhīaū so jai jāi ṇirāsa |
khaṇḍa sarāve bhikkha varū cchaḍahu e gihavāsa | |

pāḍayāditi | manasi vihāya tadā sattveṣu karūṇāvantaḥ yasmādāyāti | yaḥ kaścidathinaḥ sa [ yadi ] nirāsaṃ yāti mayā lokena kiñcit dattam | tadā yena kiñcit siddhaṃ bhavati | tasmāt [tvaṃ] khaṇḍasarāveti [bhi] kṣāṃ karoṣi | na bhogāsaktaṃ bhavasi | tyajasi varamidaṃ gṛhavāsam | ya [thā coktaṃ]-

para- ūāra ṇa kīaū atthi ṇa dīau dāṇa |
ehu saṃsāre kavaṇa phalu varū cchaḍḍahu appāṇa | | iti |

kintena bhogena gṛheṇa vā kriyate yataḥ paropakāraṃ na bhavati | asti ṇādi vastudānaṃ na dīyate | tacca tena dhanena evam idaṃ saṃsāre sthitatvāt kiṃ phalaṃ bhavati na bhavati [yāva]d varamidam ātmānaṃ tyajāmaḥ | kāyajīvitanirapekṣe na vihariṣyāmīti.... |

[samāpte]yaṃ dihākoṣasya pañjikā

doahā abhibhraṣṭavacanasyeti | tenedaṃ koṣitācchāditā tattvam | bālajaneṣu vismayīkṛtamiti | |

kṛtvā ceyaṃ mayā'sya( ? ) pañjikā cātmabodhinī |
nāmnāpi sātmavedhī ca gurvāmnāyaprakāśinī | |

anyāñca īkṣapetvā [.... rmmāṇayapi kuru |

svārthaṃ vāpi parārthaṃ vā sādhitaṃ me śubhaṃ yataḥ |
tena puṇyena loko'stu jñānabhūmiḥ svayambhuvaḥ | |

samāpteyaṃ dohākoṣasya pañjikā | granthapramāṇamaṣṭaśatamasya | kṛtiriyaṃ śrīadvayavajrapādānāmiti | ]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project