Digital Sanskrit Buddhist Canon

Mahāmāyāsādhanam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2010
  • Proof Reader:
    Dr. Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanagari version महामायासाधनम्
Mahāmāyāsādhanam

mahāmāyāhvayaṃ devaṃ caturmukhaṃ caturbhujam |
aṅke yasya tathā devī catasro dikṣu cāparāḥ ||
mahāvajradharasyaiva kṛpayā bhīṣaṇākṛteḥ |
mahāmāyābhidhānasya sādhanaṃ sādhu kathyate ||

iha bhāvanādhikṛto mantrī caturdevīgīticodanāvibuddhaḥ prātarutthāya svahṛtsūryasthaṃ hukāraraśmibhirātmānaṃ viśodhya kṛtamukhaśaucādiko huṃ phaḍiti sthānātmayogarakṣāṃ kṛtvā dhyānālayaṃ praviśya huṃkāreṇa arghyaṃ parijapya sukhāsanopaviṣṭaḥ purastādantarikṣe bhagavantaṃ saparivāramālokya hṛnmantrakiraṇodbhavaiḥ pañcopahārameghaiḥ sampūjya pāpadeśanākamiti kuryāt-deśayāmyahamātmanaḥ pāpam, anumode sarvapuṇyāni, sarvabuddhabodhisattvāryapṛthagjanānāṃ pariṇāmayāmi sarvamātmanaḥ kuśalamanuttarāyāṃ samyaksaṃbodhau, ābodhestrīṇi ratnāni śaraṇaṃ gacchāmi, buddharatnaṃ dharmmaratnaṃ saṃgharatnam, aho batāhamanuttarāṃ samyaksambodhimadhigaccheyaṃ sarvasattvānāmarthāya hitāya yāvadeteṣām atyantaniṣṭhe nirvāṇe niruttare ca tathāgatajñāne pratiṣṭhāpanāya| tadanu cittamātramevedaṃ sarvamasatyeva tena tenākāreṇa prakhyāti| tadyathā svapna ityadhimucya sarvākārān parityajya nirmalanabhonibhaṃ nirābhāsamanantaṃ prakāśamātraṃ paśyet, om śūnyatājñānavajrasvabhāvātmako'hamiti cādhitiṣṭhet| anantaraṃ purastādantarikṣasūrye hukāreṇa viśvavajraṃ vicintya taddīptaraśmisphuraṇairadho vajramayīṃ bhūmiṃ tiryagvajraprākāramupari vajrapañjaraṃ madhye ghoraśmaśānaṃ vibhāvya tanmadhye kūṭāgāramekapuṭaṃ sarvaratnamayaṃ paśyet-

caturasraṃ caturdvāraṃ catustoraṇabhūṣitam|
hārādyairapsarobhiśca bhāsvadvedīcatuṣṭayam||

tanmadhye raktakamalamaṣṭadalaṃ dhyātvā tatkarṇikāyāmanādinidhanaṃ tāramuktāphalanibhaṃ jñānāmṛtabinduṃ dhyāyāt|

ityayamanādiyogo nāma prathamaḥ samādhiḥ|

madhyabinduta eva caturo bindūnaṣṭadigdaleṣu saṃsphārya bījākārapariṇatān paśyet, yathākramaṃ huṃ svā ā hāḥ| yathākramaṃ tebhyo vajramaṇipadmakarmakuleśān tatkulāni ca saṃsphārya punasteṣveva saṃhṛtya tatpariṇatāścatasro yoginīḥ paśyet| pūrvadale vajraḍākinīṃ nīlavarṇāṃ nīlapītasitaharitavadanāṃ vajrakapālaghaṇṭākhaṭvāṅgadhāriṇīm, dakṣiṇadale ratnaḍākinīṃ pītavarṇāṃ pītanīlasitaharitavadanāṃ ratnacchaṭātriśūlagrīvānipīḍitajambūkapatākādhāriṇīm, paścimadale padmaḍākinīṃ sitavarṇāṃ sitapītanīlaharitavadanāṃ viśvakamalaśarakapālacāpadharām, uttaradale viśvaḍākinīṃ haritavarṇāṃ haritapītasitanīlavadanām asiḍamarupāśakapāladharām | candrāsanaprabhāḥ sarvāḥ | śeṣamāsāṃ prabhumiva nāthamutthāpayeyuistā vajragītikayā'nayā-

hale sahi viasia kamalu pabohiu vajjeṃ |
alalalalaho mahāsuheṇa ārohiu ṇacceṃ ||
ravikiraṇeṇa paphulliu kamalu mahāsuheṇa|
alalalalaho mahāsuheṇa ārohiu ṇacceṃ ||

atha gītikānubhāvena bhagavān bindurūpatāṃ hitvā bījadvayākārreṇāvirbhavati | om hu | tataḥ omkārād vairocanaṃ tatkulaṃ ca saṃsphārya saṃharet, hukārāt pañcajinān tatkulāni ca | tataḥ omkārrodbhavayā buddhaḍākinyā sahaiva bhagavān heruko hukārādutpadyate |

bhasmanoddhūlitaḥ kṛṣṇo lalitārkāsanaprabhaḥ |
kapiśordhvajvalatkeśaḥ kapālamakuṭotkaṭaḥ ||
nīlapītamahāśvetaharitādyacaturmukhaḥ |
kapālaśarakhaṭvāṅgacāpadhāricaturbhujaḥ ||
pañcabuddhaviśuddhyā tu pañcamudrāvibhūṣitaḥ |
cakrī kuṇḍalakaṇṭhī ca haste rucakamekhalām ||
naracarmāmbaradharo dvādaśāruṇalocanaḥ |
jvālāmālākulakrodhaḥ paramānandasundaraḥ ||
ardhaparyaṅkanāṭyastho navanāṭyarasairyutaḥ |
antaḥkaraṇodgīrṇaiśca janaughairjagadarthakṛt ||
priyatulyāyudhā raktā tatkaṇṭhāśleṣidordvayā |
śrībuddhaḍākinī raktapītaśvetaharinmukhī ||
buddhābhiṣekā śabarī hevajre gīyate yathā |
tatheha buddhaḍākinyā herukaḥ saṃprapūjyate ||
buddho rakto'tra sattvānāṃ buddhakāyena rañjanāt |
śuddhā dharmāḥ prakṛtyeti vāgīśasyaiva śuklatā ||

tadanu bhagavataścakṣurindriye omkāraṃ raktaṃ śrotrendriye hukāraṃ nīlaṃ ghrāṇendriye cīkāraṃ pītaṃ jihvendriye āḥkāraṃ sitam uṣṇīṣasthāne rephaṃ haritaṃ manasi khakāraṃ sitaṃ cintayet | iti ṣaḍindriye ṣaḍakṣaranyāsa |

kavacanam-om āḥ hu iti kāyavāk cittādhiṣṭhānaṃ yathākramaṃ siraḥkaṇṭhahṛdayeṣu | stanāntare sūrye svadevatābījaṃ tajjñānasvabhāvaṃ dṛṣṭvā tatkiraṇaṅkuśairjñānamaṇḍalamākṛṣya hukāreṇa vighnānutsārya arghyaṃ dattvā jaḥ hu va hoḥ ityākṛṣya praveśya baddhvā vaśīkṛtya tena sahaikalolībhūtaṃ samayamaṇḍalaṃ paśyet | tato jñānabījaraśmicodita-tathāgatapreṣitāḥ pañcayoginya āgatya pañcajñānāmbupūrṇai ratnakalaśairbhagavanto yoginyaścābhiṣiñceyuḥ | abhiṣicyamānānāṃ śirasi svakuleśa utpadyate | bhagavato'kṣobhyaḥ buddhaḍākinyādīnāṃ yathākramaṃ śāśvatākṣobhyaratneśavāgīśāmoghasiddhayaḥ | tato jñānabījaraśmimukhasphāritābhiḥ pañcopahārapañcakāmaguṇapūjābhirbhagavantaṃ bhagavatīṃ ca pūjayet | tato bhagavantaṃ devīnāṃ mukhaiḥ stūyāt-

daṃṣṭrotkaṭamahābhīmamuṇḍasragdāmabhūṣitam |
bhakṣamāṇaṃ mahāmāṃsaṃ śrīherukaṃ namāmyaham || iti |

tato digdevyaḥ sphuraṇayogena buddhaḍākinyāmantarbhaveyuḥ | tato'syāḥ śirasi hṛdi nābhau guhye ūrvośca yathākramaṃ om hu svā ā hā ityetān vibhāvya tairanyonyāvadhisphuradbhirasyāḥ śarīramabhivyāpya tayā hrīḥkarajaraktakamalayā akārajamuktākarṇikayā tadvad hukārajakuliśa omkārajamaṇiḥ prārabheta ratimanurāgaṃ yāmītyanena mantreṇa | tato maṇidvayaraśmicoditāstathāgatā āgatya mukhe praviśya vilīya kamaladale pateyuḥ | tat pañcajñānāmṛtaṃ jihvāgralalitena gṛhyamāṇaṃ cintayediti |

śrīmaṇḍalarājāgrīnama dvitīyaḥ samādhiḥ |

tato bhagavaccoditā buddhaḍākinyādayaḥ pañcabhagavatkāyameghasphuraṇaiḥ sattvānamarthaṃ yathākramam ādarśajñānaṃ suviśuddhadharmadhātujñānaṃ samatājñānaṃ pratyavekṣaṇājñānaṃ kṛtyanuṣṭhānajñānaṃ mahāvajradharapadaṃ cotpādya svakāyameghān mūlakāye saṃhareyuriti |

karmarājāgrīnāma tṛtīyaḥ samādhiḥ |

yadi punaryogī cittaṃ sthirīkartumicchet, sarvasamādhīnāmagraniṣpattaye, tadā samāsataḥ samādhitrayaṃ vibhāvya nābhikamalakarṇikāyāṃ ravisomasampuṭaprānteṣu niḥsandhi dhyātvā tanmadhye sarṣapasūkṣmasitasvacchajñānaṃ bindurūpaṃ mahāsukhamayaṃ vīraṃ vicintya tadraśmirekhāṃ mṛṇālatantunibhāṃ candramadhyena nirgatya sampuṭaṃ tiryyak tribhirveṣṭaiḥ saṃyamya sthitāṃ dṛṣṭvā candopari sthiteṣu triṣu veṣṭārdheṣu grathitān pratyekaṃ ṣoḍaśa varṇān paśyet | uktaṃ hi saṃvarottare-

kakārādidakārāntaṃ ṅañavarjaṃ niveśayet |
dhakārādihakārāntam ālidvayaṃ samālikhet |
madhyasthena tvakarālirnyastavyaḥ śaśimaṇḍale || iti |

ihāpyuktam-"divyamakṣarapaṅktibhiḥ " iti | evaṃ nābhimadhye kamalakarṇikāravisomasaṃpuṭagarbhe vīraṃ bhāvayan bhāvanāparipākamadhimucya tasmādeva dvitīyasūkṣmarekhājvalitaikajvālāvadavasthitāṃ paśyet | tasyāḥ prabhāveṇa sravadamṛotapūraplāvito vīraḥ sā ca raśmirekhā sitībhavet | tato vīre niyamitacittastaṃ paśyet, yāvat cetasaṃ sthairyalābhaṃ nimittairupalakṣayet | upalakṣite sthairye tasyā raśmirekhāyāḥ sphuṭamālokamanantaṃ viśvamavabhāsayantaṃ vicintya sarvaṃ karatalāmalakavat paśyet, sarvasamādhīṃścāśu niṣpādayet |

iti binduyogaḥ |

japtavidyasya siddhiriti japa ucyate | tathaiva ṣaḍdevatācakraṃ yogī nābhīkamalakarṇikāvasthitaravisomasampuṭagarbhe ciraṃ vicintya tathaiva ca tadraśmirekhayā varṇāvalītrayagrathitayā veṣṭatrayasaṃyute mantraṃ japet | iha tantre a(trya)kṣarā mantrāḥ | tatra bhagavato mantraḥ, om hu hu | buddhaḍākinyādīnāṃ yathākramam- om om hu, om hu hu, om svā hu, om ā hu, om hā hu | kathaṃ japet ? saṃpuṭagarbhe japyaṃ bījākṣaraṃ vinyasya tacchīrṣe vīramutthāpya omkāramuccārayan vī(vi)rāṭraśmirekhāmucchvāsavāyunā sahotthāpya tayāvabhāsya jagad buddhamayaṃ kuryāt | bījākṣaramuccārayan teṣu sarvabuddheṣu svadevatāsvabhāvatāmadhimuñcet | anta[ḥ] hukāraṃ uccārayan niśvāsavāyunā samākṛṣya tadbuddhamayaṃ jagad vīre saṃharet | evaṃ punaḥ punaḥ kuryāt, yāvat khedo na bhavati | sati khede viśramya sarvamidaṃ kuśalamanuttarāyai samyaksambodhaye'bhimataphalasiddhaye ca pariṇamayya pūrvavat pūjāṃ kṛtvā svahṛdbījākṣare maṇḍalamantarbhāvya, tata utthāya svadevatātmakamātmānamadhimucya sarvaṃ kurvīta | sarvaṃ ca bhojyaṃ pañcabhirbījaiḥ pañcajñānāmṛtamayaṃ kṛtvā svahṛdaye ca devatācakramadhimucya vicintya ca tajjihvāsu tadamṛtaṃ juhuyāt | snānaṃ kurvan devatābhiṣekavidhiṃ dhyāyat |

madhyānhasāyāhnasamdhyayostu maṇḍalagṛhaṃ praviśya svahṛdbījaraśmibhirādhāramaṇḍalaṃ nirmāya [tasmā]deva bījāccatasro yoginīḥ krameṇa saṃsphārya yathāsthānaṃ niveśya pūrvavadabhiṣekādikaṃ sarvavidhimanuṣṭhāya maṇḍalamantarbhāvya tata utthāya pūrvavat samāhitayogaṃ kuryāt |

ardharātrasandhyāyāṃ tvayaṃ viśeṣaḥ- saṃpūjyārghyaṃ dattvā om vajra muriti jñānamaṇḍalamutsṛjya svajñānabīje samayamaṇḍalamantarbhāvya, nirābhāsaṃ sambodhicittamadhimucya supyāt | evaṃ dināntareṣvapi devīsaṅgīticodanotthāpitaḥ sarvaṃ pūrvavat kuryāt | evaṃ pratyahaṃ yāvat siddhinimittāni labhate | tatra maṇḍaleśvarasya mantro lakṣajāpena siddhyati, śeṣāṇāmayutajāpena | mālāmantraśca tantrāntarādānetavyāḥ | tān svahṛtsūrye hṛccandre vā yathāyogaṃ maṇḍalīkṛtya pradīpamālāvajjvalataścetasā'bhilikhya manasā vācayanniva japediti |

brututaivaṃ mahāmāyāsādhanaṃ yanmayārjitam |
kuśalaṃ tena buddhaḥ syāṃ vaśī viśvārthasādhane ||

|ṃahāmāyāsādhanaṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project