Digital Sanskrit Buddhist Canon

savitarkā savicārā bhūmistṛtīyā

Technical Details


 



[savitarkā savicārā bhūmistṛtīyā | avitarkā vicāramātrā bhūmiścaturthī | avitarkāvicārā bhūmiśca pañcamī ]



savitarkā savicārā bhūmiḥ katamā | avitarkā vicāramātrā bhūmiḥ | katamā | avitarkāvicārā bhūmiḥ katamā | piṇḍoddānaṃ |



 



dhātulakṣaṇayoniśca ayoniḥ kleśapaścima |



 



ityāsāṃ tisṛṇāṃ bhūmīnāṃ dhātuprajñaptivyavasthānato'pi | lakṣaṇaprajñaptivyavasthānato'pi | yoniśomanaskāraprajñaptivyavasthānato'pi yoniśomanaskāraprajñaptivyavasthānato'pi | saṃkleśaprajñaptivyavasthānato'pi vyavasthānaṃ veditavyaṃ ||



 



uddānaṃ



 



saṃkhyā sthāna parimāṇamāyuśca paribhogatā |



utpattirātmabhāvaśca hetupratyayavistaraḥ ||



 



dhātuprajñaptivyavasthānaṃ katamat | tadṛṣṭākāraṃ veditavyaṃ | saṃkhyāvyavasthānato'pi | sthānāntaravyavasthānato'pi sattvaparimāṇavyavasthānato'pi | teṣāmeva sattvānāmāyurvyavasthānato'pi | teṣāmeva sattvānāṃ sambhogaparibhogavyavasthānato'vyutpattivyavasthānato'vyātmabhāvavyavasthānato'pi | hetupratyayavyavasthānato'pi ||



 



tatredaṃ saṃkhyāvyavasthānaṃ | trayo dhātavaḥ kāmadhātū rūpadhāturārūpyadhāturiti | ete paryāpannā dhātavaḥ | aparyāpannaśca sopāyaḥ satkāyanirodho'nāsravo dhāturniṣprapañcaḥ |



 



tatra sakale kāmadhātau rūpadhātau ca prathamadhyāne dhyānāntarika samāpattyupapattikaṃ sthāpayitvā savitarkā savicārā bhūmiḥ samāpattyupapattikaṃ dhyānāntarikamavitarkāvicāramātrā bhūmiḥ | yāṃ bhāvayitvaikatyo mahābrahmatvaṃ pratilabhate | dvitīyaṃ dhyānamupādāyāvaśiṣṭo rūpadhātuḥ sakalaścārūpyadhāturavitarkāvicārā bhūmiḥ | tatra vitarkavicāravairāgyayogenāvitarkāvicārā bhūmirityucyate | na tvasamudācāreṇa | tathā hi | kāmyebhyo'vītarāgasyāpyavitarkāvicāra ekadā manaḥpracāro bhavatyupadeśamanaskāraviśeṣataḥ vītarāgasyāpi ca vitarkavicārebhyo vitarkavicārasamudācāro bhavati | tadyathā vyutthitānāṃ | tadupapannānāṃ tatrānāsravo dhāturyo'saṃskṛtaḥ samāpattisaṃgṛhītaḥ | tatrāpi prathamaṃ dhyānaṃ savitarkā savicārā bhūmiḥ | vitarkavicārasthānīyeṣu dharmeṣu tathatāmavalambva tatsamāpatterno tu vikalpapracārataḥ | śiṣṭaṃ pūrvavat ||



 



[kāmadhātuḥ]



 



tatredaṃ sthānāntaravyavasthānaṃ | kāmadhātuḥ ṣaṭtriṃśatsthānāntarāṇi | aṣṭau mahānarakasthānāni | tadyathā | sañjīvaḥ kālasūtraṃ saṅghāto rauravo mahārauravastāpano mahātāpano'vīciśca | teṣāmeva mahānarakāṇāṃ tiryagdaśabhiryojanasahasraiḥ pareṇāṣṭau śītanarakasthānāni | tadyathā arbudo nirarbudo'ṭaṭo huhuva utpalaḥ padmo mahāpadmaḥ | ito dvātriṃśadyo janasahasraiḥ sañjīvastataḥ pareṇa catuḥsahasrayojanāntarāṇi tadanyāni draṣṭavyāni | yathā sañjīvamahānarakasthānamevaṃ prathamaśītanarakasthānaṃ | tataḥ pareṇa dviyojanasahasrāntaritāni tadanyāni draṣṭavyāni ||



 



pretasthānāntaramasurasthānāntaraṃ | tiryañco devamanuṣyāśca sahacarā eva | atasteṣāṃ sthānāntaraṃ pṛthaṅ na vyavasthāpyate | catvāro dvīpāḥ pūrvavat | aṣṭāvantaradvīpāḥ | ṣaṭ kāmāvacarā devāḥ cāturmahārājakāyikāstrāyastriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaśca devāḥ | mārabhuvanaṃ punaḥ paranirmitavaśavartiṣu deveṣu paryāpannaṃ na sthānāntaraviśiṣṭaṃ | pratyekanarakāḥ sāmantanarakāśca mahānarakaśītanarakasamanta eva na sthānāntaraviśiṣṭāḥ manuṣyeṣvapyupalamyante | tadeke pratyekanarakāḥ yathoktaṃ sthaviramahāmaudgalyāyanena sattvamahaṃ paśyāmyādīptaṃ pradīptaṃ samprajvalitamekajvālībhūtamityevamādi | itīmāni ṣaṭtriṃśatsthānāntarāṇi kāmadhāturityucyate |



 



[rūpadhātuḥ]



 



aṣṭādaśa sthānāntarāṇi rūpadhātuḥ | brahmakāyikā brahmapurohitā mahābrahmāṇo mṛdumadhyādhimātraparibhāvitatvātprathamadhyānasya | parīttābhā apramāṇābhā ābhāsvarā mṛdumadhyādhimātraparibhāvitatvāddvitīyasya dhyānasya | parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā mṛdumadhyādhimātraparibhāvitatvāttṛtīyasya dhyānasya | anabhrakāḥ puṇyaprasavā bṛhatphalā mṛdumadhyādhimātraparibhāvitatvāccaturthasya dhyānasya | asaṃjñikaṃ bṛhatphalaparyāpannatvānna sthānāntaramāryāsādhāraṇaṃ | pañca śuddhāvāsabhūmayaḥ abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca mṛdumadhyādhimātratarādhimātratamaparibhāvitatvādvyavakīrṇabhāvitasya caturthasya dhyānasya | śuddhāvāsāṃśca samatikramaya maheśvarasthānaṃ yatra daśabhūmisthā bodhisattvādaśamyā bhūmeḥ paribhāvitatvādutpadyante ||



 



[ārūpyadhātuḥ]



 



ārūpyadhātuścatvāri sthānāni | na vā kiñcitsthānāntaraṃ |



 



[sattvaparimāṇavyavasthānaṃ]



 



tatredaṃ sattvaparimāṇavyavasthānaṃ | jāmbudvīpakānāṃ tāvanmanuṣyāṇāmaniyatamāśrayaparimāṇaṃ | ekadā mahadbhavatyekadāṇukaṃ | tatpunaḥ svena hastenārdhacaturthapramāṇaṃ | pūrvavidehā niyatāśrayapramāṇāḥ | te'pi svena haste nārdhacaturthahastapramāṇā mahākāyatarāśca | yathā pūrvavidehakā evamavaragodānīyakā uttarakauravāśca mahākāyatarāśca ||



 



cāturmahārājakāyikānāṃ devānāṃ caturbhāgaṃ krośasya pramāṇaṃ | trayastriṃśānāṃ sātirekapādapramāṇaṃ | śakrasya devendrasyārdhakrośapramāṇaṃ yāmānāmardhakrośaṃ | tataḥ pareṇa sarveṣu tadanyeṣu devanikāyeṣu pādapādamadhikaṃ parimāṇa draṣṭavyaṃ | brahmakāyikānāmardhayojanaṃ | brahmapurohitānāṃ yojanaṃ | mahābrahmaṇāṃ dvyardhayojanaṃ parīttābhānāṃ dve yojane | tataḥ pareṇa tadavaśiṣṭeṣu devanikāyeṣu taddiguṇamāśrayaparimāṇaṃ draṣṭavyaṃ syāpayitvā'nabhrakān | tatra punaryojanatrayaṃ sthāpayitavyaṃ ||



 



mahānarakeṣu pramāṇaniyamaḥ | yena pragāḍhataraṃ pāpakamakuśalaṃ karma kṛtaṃ bhavatyupacitaṃ tasya mahattara āśrayo nirvartate | itareṣāṃ punaranyathā | yathā mahānarakeṣvevaṃ śītanarakeṣu pratyekanarakeṣu sāmantanarakeṣu pratyekanarakeṣu tiryakpreteṣu | asurāṇāṃ trayastriṃśaddevavyavasthāpanavadāśrayavyavasthānaṃ veditavyaṃ | ārūpyeṣu punararūpitvātparimāṇaṃ nāsti |



 



[sattvāyurvyavasthānaṃ ]



 



tatredamāyurvyavasthānaṃ | jāmbūdvīpakānāṃ tāvanmanuṣyāṇāṃ triṃśadrātrakeṇa māsena dvādaśamāsakena ca saṃvatsareṇāniyatamāyuṣpramāṇaṃ | ekadā parimāṇāyuṣo bhavantyekadāśītivarṣasahasrāyuṣaḥ | ekadā yāvaddaśavarṣāyuṣaḥ | pūrvavidehakāṇāṃ niyatamardhatṛtīyāni varṣaśatānyāyuṣaḥ | avaragodānīyānāṃ pañca śatāni | uttarakauravāṇāṃ varṣasahasramāyuḥ | yat khalu manuṣyāṇāṃ pañcāśadvarṣāṇi taccāturmahārājakāyikānāṃ devānāmekaṃrātrindivaṃ | tena rātrindivasena triṃśadrātrakeṇa māsena dvādaśamāsakena saṃvatsareṇa divyāni pañca varṣaśatānyāyuḥ | yatkhalu manuṣyāṇāṃ varṣaśataṃ tattu trayastriṃśānāṃ devānāmekaṃ rātrindivasaṃ | tena rātrindivasena triṃśataiko māsaḥ pūrvavaddivyaṃ | tadanyeṣu devanikāyeṣvahorātreṇāpi taddiguṇena teṣāṃ devānāmāyuryāvatparanirmitavaśavarttiṣu deveṣu ||



 



yalkhalu cāturmahārājakāyikānāṃ devānāṃ kṛtsnamāyustat sañjīve mahānaraka ekaṃ rātrindivasaṃ | tena rātrindivasena triṃśadrātrakeṇa māsena dvādaśamāsakena ca saṃvatsareṇa nārakāṇi pañcavarṣaśatānyāyuḥ | yathā cāturmahārājakāyikānāmāyuṣā sañjīve mahānarake upapannānāmāyurevaṃ trayastriṃśānāmāyuṣā kālasūtropapannānāmāyuḥ | yāmānāmāyuṣā saṅghātopapannānāmāyuḥ | tuṣitānāmāyuṣā rauravopapannānāmāyuḥ | paranirmitavaśavartināmāyuṣā tapanopapannānāmāyurveditavyaṃ | pratāpanopapannānāṃ sattvānāmantarakalpenārdhakalpamāyuḥ | avīcikānāṃ sattvānāmantarakalpena kalpamāyuḥ | yathā trayastriṃśānāmevamasurāṇāṃ tiryakpretānāmaniyatamāyuḥ | śītanarakopapannānāṃ sattvānāṃ mahānarakopapannebhyaḥ sattvebhya uttarottarāṇāmupārdhenāyurveditavyaṃ |



 



pratyekanarakopapannānāṃ sattvānāmapyaniyatamāyuḥ | brahmakāyikānāṃ sattvānāṃ viṃśatyantarakalpakena kalpena kalpamāyuḥ | brahmapurohitānāṃ sattvānāṃ catvāriṃśadantarakalpakena kalpena kalpamāyuḥ | mahābrahmaṇāṃ ṣaṣṭyantarakalpakena kalpena kalpamāyuḥ | parītrābhānāmaśītyantarakalpakena kalpena dvau kalpau | tata ūrdhvaṃ tadanyeṣu devanikāyeṣu taddviguṇataddviguṇamāyuḥ sthāpayitvānabhrakān | tatra punastrayaḥ kalpāḥ sthāpayitavyāḥ |



 



ākāśānantyāyatanopapannānāṃ sattvānāṃ viṃśatiḥ kalpasahasrāṇyāyuḥ | vijñānānantyāyatanopapannānāṃ sattvānāṃ catvāriṃśat | ākiñcanyāyatanopapannānāṃ ṣaṣṭiḥ | naivasaṃjñānāsaṃjñāyatanopapannānāmaśītiḥ kalpasahasrāṇyāyuḥ | uttarakurūnsthāpayitvā | astyantare kālakriyā tatra manuṣyeṣu tiryakpreteṣu ca kiṭṭālakāyāḥ santiṣṭhante | deveṣu narakeṣu ca sahaiva vijñānena akiṭṭakāyāḥ santiṣṭhante ||



 



[saṃbhogaparibhogavyavasthānaṃ]



 



tatra saṃbhogaparibhogavyavasthānaṃ | yaduta sukhaduḥkhānubhavato'pi | āhāraparibhogato'pi| maithunaparibhogato'pi ||



 



tatra narakeṣu yadbhūyasā sattvāḥ kāraṇāduḥkhaṃ pratisaṃvedayanti tiryakṣvanyonyabhakṣaṇaduḥkhaṃ | preteṣu kṣutpipāsāduḥkhaṃ | manuṣyeṣu paryeṣṭivyasanaduḥkhaṃ | deveṣu cyavanapatanaduḥkhaṃ pratisaṃvedayanti ||



 



tatra sañjīve mahānarake evaṃrūpaṃ kāraṇāduḥkhaṃ pratyanubhavanti bāhulyena | tatra te sattvā anyonyaṃ saṅgamya karmādhipatyasambhūtairvividhaiḥ praharaṇaiḥ kramasamutpannairanyonyaṃ vipraghātikāṃ kurvanto niśceṣṭāḥ pṛthivyāṃ prapatanti | tata ākāśācchabdo niścarati sañjīvantu hanta sattvā iti | tataḥ punaste sattvā vyutthāya tenaiva prakāreṇānyonyavipraghātikāṃ kurvanti | tato nidānaṃ ca dīrghakālaṃ duḥkhaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ parikṣīṇaṃ vyantīkṛtaṃ | tasmācca punaḥ sa narakaḥ sañjīva ityucyate ||



 



tatra kālasūtramahānaraka evaṃrūpaṃ kāraṇāduḥkhamanubhavanti bāhulyena | tatra te sattvāstatparyāpannairyātanāpuruṣaiḥ kālakena sūtreṇa māpyante | caturasrakamapyaṣṭāsrakamapyanekavicitravibhaktiprakāramapi māpyante | māpitāśca tathā tathā khanyante takṣyante sampratakṣyante | tato nidānaṃ ca dīrghakālaṃ duḥkhaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantīkṛtaṃ | tasmācca punaḥ sa narakaḥ kālasūtra ityucyate ||



 



tatra saṅghāte mahānaraka evaṃrūpaṃ kāraṇāduḥkhaṃ pratyanubhavanti bāhulyena| tatra te sattvā yadānyonyamaikadhyamabhisaṃkṣiptāḥ saṅghātamāpannā bhavanti tadā tatparyāpannairyātanāpuruṣairdvayorajamukhayorāyasayormahāparvatayorvivaramanupraveśyante | samanantarapraviṣṭāśca tābhyāṃ parvatābhyāṃ prapīḍayante | teṣāṃ prapīḍitānāṃ sarvatomukhaṃ rudhiranadyaḥ prasravanti pragharanti | yathājamukhayo revaṃ meṣamukhayorhayamukhayorhastimukhayoḥ siṃhamukhayorvyāghramukhayoḥ | punaḥ saṅghātamāpannā āyase mahāyantre prakṣipya prapīḍyante yathekṣukṣodaḥ | teṣāṃ tatra prapīḍyamānānāṃ rudhiranadyaḥ prasravanti pragharanti | punaḥ saṅghātamāpannānāmupariṣṭādāyasī mahāśilā pratatati yā tānsattvānayomayyāṃ pṛthivyāṃ sañchindati sambhindati saṅkaṭayati sampradālayati | teṣāṃ tatra tatra sañchidyamānānāṃ sambhidyamānānāṃ saṅkuṭyamānānāṃ sampradālyamānānāṃ rudhiranadyaḥ prasravanti pragharanti | tatonidānaṃ ca dīrghakālaṃ duḥkhaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantīkṛtaṃ | tasmācca punaḥ sa narakaḥ saṅghāta ityucyate ||



 



tatra raurave mahānaraka evaṃrūpaṃ kāraṇāduḥkhaṃ pratyanubhavanti bāhulyena | tatra te sattvā layanagaveṣiṇa āyasamagāraṃ praviśanti | teṣāṃ tatra praviṣṭānāmagnirmucyate yatasta ādīptāḥ pradīptāḥ samprajvalitā dhyāyanti | te tatra ruvantyārtasvaraṃ krandante tatonidānaṃ ca dīrghakālaṃ duḥkhaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantīkṛtaṃ | tasmācca punaḥ sa narako raurava ityucyate ||



 



tatra mahāraurave mahānarake'yaṃ viśeṣo yo raurave'gāraḥ sa tatrāgāra eva vijñātavyaḥ sagarbhastu | tasmācca punaḥ sa narako mahāraurava ityucyate ||



 



tatra tapane mahānaraka evaṃrūpaṃ kāraṇāduḥkhaṃ pratyanubhavanti bāhulyena | tatparyāpannā yātanāpuruṣāstānsattvānanekayojanāyāṃ kaphalyāṃ prakṣipya taptāyāṃ prataptāyāṃ samprajvalitāyāmāvartayanti parivartayanti tāpayanti santāpayanti tadyathā matsyān | punarayomayena śalyenādhastādvidhyanti | sa ca śalyaḥ pṛṣṭhāntena praviśya śirasā nirgacchatyādīptaḥ pradīptaḥ | teṣāṃ ca sattvānāṃ mukhādakṣitārakābhyo nāsikāvilebhyaḥ sarvaromakūpebhyo jvālā nirgacchanti | punarayomayyāṃ pṛthivyāṃ taptāyāṃ santaptāyāṃ prajvalitāyāmuttānakānsthāpayitvāvamūrdhakān vā taptaiḥ santaptaiḥ samprajvalitairayoghanaistāḍayanti santāḍayanti sandālayanti tadyathā nāma māṃsabilvaṃ | tatonidānaṃ ca dīrghakālaṃ duḥkhaṃ pratyanubhavanti yāvatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantīkṛtaṃ | tasmācca punaḥ sa narakastapana ityucyate ||



 



tatra pratāpane mahānarake'yaṃ viśeṣaḥ | triśūlaśalyaṃ pṛṣṭhato nirgamayanti | tasya caikaśūla ekena skandhena nirgacchati | dvitīyo dvitīyena tṛtīyaḥ śirasā | teṣāṃ tatonidānaṃ mukhenāpi jvālā nirgacchati | lauhapatraiśca taptaiḥ santaptaiḥ samprajvalitaiḥ sarvataḥ kāyaṃ pariveṣṭayanti punarayomayyāṃ mahatyāṃ lohyāṃ kvathitakṣārapūrṇāyāmādīptāyāṃ pradīptāyāṃ samprajvalitāyāṃ te sattvā ūrdhvapādā avāṅmukhāḥ prakṣipyante | prakṣiptāścātapyante santapyante ūrdhvamapi gacchanto'dho'pi gacchantastiryagapi gacchanto yataśca saṅkīrṇatvaṅmāṃsaśoṇitā bhavantyasthiśaṅkalāmātrāvaśiṣṭāḥ | tadāpunarutkṣipyotkṣipyāyomayyāṃ pṛthivyāṃ pratiṣṭhāpyante | tataḥ sañjātatvaṅmāṃsaśoṇitāḥ punarapi prakṣipyante | śeṣaṃ tapanavat | tatonidānaṃ ca punardīrghakālaṃ duḥkhaṃ pratyanubhavanti | yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantīkṛtaṃ | tasmācca punaḥ sa narakaḥ pratāpana ityucyate ||



 



tatrāvīcau mahānaraka evaṃ rūpaṃ kāraṇāduḥkhaṃ pratyanubhavanti | teṣāṃ sattvānāṃ pūrvasyāṃ diśyanekayojanaśatāyāḥ pṛthivyā ādīptāyāḥ pradīptāyāḥ samprajvalitāyā agnijvālāvega āgacchati yatasteṣāṃ sattvānāṃ tvacaṃ bhittvā māṃsaṃ bhittvā snāyuṃ chittvāsthi bhittvāsthimajjānaṃ | tadyathā snehavartiṃ | evaṃ kṛtsnamāśrayaṃ jvālābhirvyāpya tiṣṭhati | yathā pūrvasyā diśa evaṃ dakṣiṇasyāḥ paścimāyā uttarasyā diśaḥ | te ca sattvāstatonidānamagniskandharūpā evopalabhyante | miśrībhūte tasmiṃścaturdiśāgate'gniskandhe te tatra vīcimapi nāsādayanti duḥkhānāṃ vedanānāṃ nānyatra ārtasvaraṃ krandanto vijñāyante sattvā iti | punarayomayaiḥ śūrpairayomayānaṅgārānādīptānsamprajvalitānpunanti nipunanti | punarayomayyāṃ pṛthivyāmayomayānmahāparvatānārohantyapyavatarantyapi | punarmukhājjihvā nirgamayyāyaḥ śaṅkuśatena vitatā bhavati | sā tathā vitatā vigatavalikā vigatapuṭikā ca tadyathārṣabhaṃ carma | punastasyāmevāyomayyāṃ pṛthivyāmuttānakānsthāpayitvāyomayena viṣkambhanena mukhaṃ viṣkambhayitvā dīptāḥ pradīptāḥ samprajvalitāḥ | ayoguḍā mukheṣu kṣipyante ye teṣāṃ mukhamapi dahanti kaṇṭhamapyantramapi dagdhvā ca punaradhobhāgena nirgacchanti | kvathitaṃ tāmramāsye prakṣipanti | tacca mukhamapi dagdhvā kaṇṭhamapyantramapi dagdhvādhobhāgena dagdhvādhobhāgena pragharati | śeṣaṃ pratāpanavat | tatonidānaṃ punardīrghakālaṃ duḥkhaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantīkṛtaṃ | tasmācca punaḥ sa narako'vīcirityucyate yatra yadbhūyasānantaryakāriṇaḥ sattvā upapadyante | tatremānyaudārikāṇi kāraṇāni parikīrtitāni | na ca punareṣu mahānarakeṣu tadanyāni vicitrākārāṇi bahūni kāraṇāni nopalabhyante ||



 



sāmantanarakeṣu punarevaṃ kāraṇāduḥkhaṃ sattvāḥ pratyanubhavanti | sarva ete mahānarakāścaturdiśaṃ catuṣkandhāścaturdvārā āyasaiḥ prākāraiḥ parivāritāḥ | tatra ca caturdiśaṃ caturbhirdvārai rnirgatyaikaikasmindvāre catvāra utsadā bhavanti | tadyathā | jānumātraṃ kukūlaṃ | yatte sattvā layanagaveṣiṇo'nvākrāmanti | te tatra prapatitāḥ saśiraḥpādakā nimagnāstiṣṭhanti | tatra ca kuṇape gūthamṛttike kīṭāḥ prāṇino ye teṣāṃ sattvānāṃ tvacamapi cchidrayanti māṃsamapi snāyvasthyapi bhindanti tato'sthimajjānamāsādya vilikhanti ||



 



tasya khalu kuṇapasya gūthamṛttikasya samanantaraṃ sannihitameva kṣuradhārācitaḥ patho yaṃ te sattvā layanagaveṣiṇo'nvākramante | tatra teṣāṃ nikṣipte pāde sañchidyate tvaṅmāṃsaśoṇitaṃ | punarutkṣipte pāde sañjāyate tvanmāṃsaśoṇita ||



 



tasya khalu kṣuradhārācitasya pathaḥ samanantaraṃ sannihitamevāsipatravanaṃ | tatra te sattvā abhigamya layanagaveṣiṇastacchāyāmāsevanti | tatra teṣāmadhastānniṣaṇṇānāṃ vṛkṣādasayaḥ patanti ye teṣāṃ sattvānāmaṅgapratyaṅgāni cchindrayanti vyatibhindanti | teṣāṃ tatra patitānāṃ śyāmaśabalā nāmaśvāna āgatya pṛṣṭhīvaṃśānutpāṭyotpāṭya bhakṣayanti ||



 



tasya khalvasipatravanasya samanantaraṃ sannihitamevāyaḥśālmalīvanaṃ yatte sattvā layanagaveṣiṇo'bhigamyābhirohanti | teṣāṃ tatrābhirohatāmadhomukhībhavanti kaṇṭakāḥ | avataratāmurdhvībhavanti kaṇṭakā ye teṣāmaṅgapratyaṅgāni cchidrayanti vyatibhindanti | tatra cāyastuṇḍānāma vāyasā ye teṣāṃ sattvānāmaṃse vā śirasi vābhinipatyabhittvākṣitārakā utpāṭyotpāṭya bhakṣayanti ||



 



tasya khalvayaḥśālmalīvanasya samanantaraṃ sannihitameva vaitaraṇī nadī pūrṇā kvathitasya kṣārodakasya yatra te sattvā layanagaveṣiṇaḥ prapatanti | ta ūrdhvamapi gacchantaḥ khidyante pacyante | adhastiryagapi gacchantaḥ svidyante pacyante | tadyathā nāma mudgā vā māṣā kolā vā kulatthā vodārāgnisampradīptodakāyāṃ sthālyāṃ prakṣiptāḥ | tasyāḥ khalu nadyā ubhayatastīre daṇḍahastā baḍiśahastā jālahastā sattvā vyavasthitā ye teṣāṃ sattvānāmudgantumapi na prayacchanti vaḍiśoddhārikayā vā jāloddhārikayā vā punaruddhṛtyodārāgnisantaptāyāṃ bhūmāvuttānakānpratiṣṭhāpya pṛcchanti habhmoḥ sattvāḥ kimicchatha | ta evamāhuḥ | na jānīmo vayamapi na paśyāmaḥ apitu bubhukṣitāḥ smaḥ | tataste sattvāsteṣāṃ sattvānāmayomayena viṣkambhanena mukhaṃ viṣkambhayitvāyoguḍānudārāgnisantaptānāsye prakṣipanti pūrvavat | sacetpunarevaṃ vadanti pipāsitāḥ smaḥ | tataste tathaiva kvathitaṃ tāmramāsye prakṣipanti | tatonidānaṃ ca punardīrghakālaṃ duḥkhaṃ pratyanubhavanti | yāvattannarakavedanīyaṃ pāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantīkṛtaṃ ||



 



tatra yaśca kṣuradhārācitaḥ patho yaccāsipatravanaṃ yaccāyaḥśālmalīvanaṃ yā ca vaitaraṇī nadī ayameka utsada iti kṛtvā catvāra utsadā bhavanti ||



 



tatra śītanarakeṣūpapannāḥ sattvā evaṃrūpaṃ śītaduḥkhaṃ pratyanubhavanti | arbudopapannāḥ sattvāstadbhūmikenodāreṇa śītena spṛṣṭā arbudavatsarvāśrayeṇa saṅkocamāpadyante | tasmācca sa narako'rbuda ityucyate ||



 



tatra nirarbude'yaṃ viśeṣaḥ | arbudanirgatamivārbudaṃ saṅkocamāpadyate | tasmācca narako nirarbuda ityucyate |



 



tatrāṭaṭo hahavo huhuvo vāgabhilāpakṛtametatteṣāṃ sattvānāṃ nāmavyavasthānaṃ ||



 



utpale punaḥ śītanarake tadbhūmikenodāreṇa śītena spṛṣṭā vyānīlāyamānāḥ pañcadhā ṣaḍdhā tvacāṃ sphoṭamāpadyante | tasmācca sa naraka utpala ityucyate |



 



tatra padme'yaṃ viśeṣaḥ | nīlatāṃ samatikramya vyālohitāyamānā daśadhā vā bhūyo vā tvacāṃ sphoṭamāpadyante | tasmācca sa narakaḥ padma ityucyate ||



 



tatra mahāpadme'yaṃ viśeṣaḥ | bhṛśataraṃ vyālohitāyamānā śatadhā vā bhūyo vā tvacāṃ sphoṭamāpadyante | tasmācca sa mahānarako mahāpadma ityucyate ||



 



pratyekanarakeṣu punarutpannāḥ sattvā evaṃrūpaṃ pratyekaṃ pratyekamātmabhāveṣu svakarmopanipāti duḥkhaṃ pratyanubhavanti | tadyathā lakṣmaṇena pṛṣṭo modgalyāyano vistareṇodāhṛtavānyathāsūtrameva | tasmācca sa narakaḥ pratyekanaraka ityucyate ||



 



tatra tiryañco'nyonyaṃ vipraghātikāṃ kurvanti yathā durbalaghātikāṃ | tatonidānaṃ ca duḥkhaṃ pratyanubhavanti | asvatantrāśca vādhyante tāḍyante nudyante | upakaraṇabhūtāśca bhavanti devamanuṣyāṇāṃ | tatonidānamapi vicitrāṇi duḥkhāni pratisaṃvedayanti ||



 



pretāḥ puna samāsatastrividhā bahirbhojanapānakṛtāvaraṇā adhyātmaṃ bhojanapānakṛtāvaraṇā bhojanapānakṛtāvaraṇāśca ||



 



tatra bahirbhojanapānakṛtāvaraṇāḥ katame | ye sattvā mātsaryasyādhimātramāsevitatvātpretāyatana upapannāḥ | te ca bhavanti kṣutpipāsāyogātsaṃśuṣkatvaṅmāṃsaśoṇitā dagdhasthūṇākṛtayaḥ keśānukārairmukhaiḥ kṣutpipāsāparigatavadanāḥ saṃśuṣkamukhā lelihamānajihvāḥ sambhrāntavadanāstena tenānvāhiṇḍantyutsasarastaḍāgeṣu | tatra cāparairasihastaiḥ pāśahastaistomarahastaiḥ sattvaistebhya utsasarastaḍāgebhyo nivāryante | tacca pānīyaṃ pūyaśoṇitaṃ paśyanti | tena svayamevāpātukāmatā santiṣṭhate | ima evaṃrūpāḥ pretā bahirdhābhojanapānakṛtāvaraṇāḥ ||



 



adhyātmaṃ bhojanapānakṛtāvaraṇāḥ katame | tadyathā sūcīmukhā ulkāmukhā galagaṇḍakāśca mahodarāḥ | tathā hi te svayameva parairakṛtāvaraṇā labdhvāpi bhojanapānaṃ na śaknuvanti bhoktuṃ vā pātuṃ vā | ima evaṃrūpāḥ pretā adhyātmaṃ bhojanapānakṛtāvaraṇāḥ ||



 



bhojanapānakṛtāvaraṇāḥ katame | santi jvālāmālino nāma pretā yeṣāṃ bhuktaṃ bhuktaṃ pītaṃ pītaṃ sarvamavadahyate yenaiṣāṃ kṣutpipāsāduḥkhaṃ na kadācidapaiti ||



 



santi ca pretā avaskarabhakṣā nāma ya ekatye'medhyaṃ bhakṣayanti prasrāvaṃ pibanti | yadvāśuci durgandhamāmagandhaṃ pratikūlaṃ pratikruṣṭaṃ tacchaknuvanti bhakṣayituṃ vā pātuṃ vā | apyeke svamāṃsamapyutkṛtya bhakṣayanti | yattu bhavati śuci vā praṇītaṃ vā tanna śaknuvanti bhoktuṃ vā pātuṃ vā | ima evaṃrūpāḥ pretā bhojanapānakṛtāvaraṇā ityucyante ||



 



tatra manuṣyeṣūpapannāḥ sattvā evaṃrūpaṃ vighātaduḥkhaṃ pratyanubhavanti | sahajaṃ tāvatkṣutpipāsāvighātaduḥkhaṃ | icchāvighātikaṃ kadaśanavighātaduḥkhaṃ | aupakramikaṃ paryeṣṭipariśramādivighātaduḥkhaṃ ṛtupariṇāmikaṃ śītoṣṇavighātaduḥkhaṃ | pārisravikamagārādyanāvaraṇakṛtaṃ vighātaduḥkhaṃ | vyavahārasamucchedikamandhakārādyāvaraṇakṛtaṃ vighātaduḥkhaṃ | tathā paribhoga jarāduḥkhaṃ vyādhiduḥkhaṃ maraṇaduḥkhaṃ | tathā hi narakeṣu maraṇameva sukhaṃ manyate | atastatra tanū na duḥkhaṃ vyavasthāpyate ||



 



deveṣu ca marmacchedo nāsti | asti ca cyavanapatanaduḥkhaṃ | yathoktaṃ | cyavamānasya devaputrasya pañca pūrvanimittāni prādurbhavanti | asaṃkliṣṭāni vāsāṃsi kliśyante | amlānapūrvā mālā mlāyanti | kakṣābhyāṃ svedo mucyate | daurgandhyaṃ kāye ca krāmati | sva āsane devo vā devaputro vā na ramate || tasya tasminsamaye pariṣaṇḍe parigatasya tā apsarasastadanyairdevaputraiḥ sārdhaṃ paricaranti | sa tā dṛṣṭvā tato nidānaṃ mahad duḥkhadaurmanasyaṃ pratisaṃvedayate | tathā madga bhāvakṛtamapi duḥkhaṃ pratyanubhavati | tat kasya hetoḥ | tathā hi | tatra yo vistīrṇatareṇa puṇyaskandhena samanvāgato bhavati tasya divyāḥ pañca kāmaguṇā udāratarāḥ prādurbhavanti | tatra tadanyeṣāṃ nikṛṣṭapuṇyatarāṇāṃ devaputrāṇāṃ dṛṣṭvā madgubhāvaḥ santiṣṭhate | tato nidānaṃ vipulaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | tathā chedanabhedanapravāsabādhanaghātakaduḥkhamapi pratyanubhavati | tatkasya hetoḥ | tathā hi devāsure saṃgrāme pratyupasthite anyonyaṃ devā asurāśca prativiruddhāścaturvidhānyasrāṇyādāya suvarṇamayāni rūpyamayāni sphaṭikamayāni vaidūryamayāni saṃgrāme saṃgrāmayanti | tatra ca devānāṃ vāsurāṇāṃ vā aṅgapratyaṅgacchedo bhavati | kāyabhedo'pi bhavati | teṣāmaṅgapratyaṅgāni chinnāni punarapi jāyante | bhinnaśca kāyaḥ punarapi virohati | yadā tu śiraśchinnaṃ bhavati tadā vadhamanuprāpnuvanti | tata ekadā devāḥ parājīyante ekadā asurāḥ yadbhūyasā tu devā jayanti prabhūtabalatayā | tayorye parājīyante teṣāṃ sva puraṃ praviṣṭānāṃ nirvṛtiḥ | na te'nyonyaṃ punargamyā bhavanti | tatra devāścāsurakanyānāmarthe'suraiḥ sārdhaṃ prativiruddhāḥ | asurāścaturvidhāyāḥ sudhāyā arthe devaiḥ sārdhaṃ prativiruddhāḥ | asurāśca devagatisaṃgṛhītā eva draṣṭavyāḥ | te tu māyāvino vañcanābhiprāyā māyāśāṭhyabahulāḥ | ato na tathā śukladharmāṇāṃ bhājanabhūtāstadyathā devāḥ | ata ekadā sūtrāntareṣu pṛthaggatinirddeśena nirdiṣṭāḥ | te surā eva samānā na suradharmamādāya vartante | tasmādasurāḥ || balavattaraśca devaputraḥ kupitaḥ samāno durbalataraṃ devaputraṃ svasmādbhavanātpracyāvayati pravāsayati | tasmāddevāstrividhaṃ duḥkhaṃ pratyanubhavanti cyavanapatanaduḥkhaṃ madgubhāvaduḥkhaṃ chedanabhedanavadhapravāsanaduḥkhaṃ ca ||



 



[rūpārūpyāvacarāḥ ]



 



rūpārūpyāvacarāṇāṃ sattvānāṃ nāsti sarvaśa eva tadduḥkhaṃ | duḥkhāyā vedanāyā yasmātte sattvā na bhājanabhūtāḥ | api tu dauṣṭhulyaduḥkhena te'pi duḥkhitāḥ sakleśatvātsāvaraṇatvāccyutau sthāne vāsvatantratvāt | anāsravo dhātuḥ sarvadauṣṭhulyaduḥkhasamucchinnaḥ | tasmātparamārthatastadeva sukhaṃ | sarvamanyadduḥkhaṃ veditavyaṃ ||



 



tatra narakeṣu caturvidheṣvapi sukhapratisaṃvedanā nāsti | yathā narakeṣvevaṃ trividheṣu preteṣu | mahardhikeṣu preteṣu manuṣyeṣu ca bahirmukhanirgatamupakaraṇasukhaṃ duḥkhavyatikīrṇavyatimiśramupalabhyate ||



 



tatra manuṣyeṣu cakravartisukhamagryaṃ śreṣṭhaṃ praṇītaṃ | cakravartīpunarloka utpadyamānaḥ saptaratnasamanvāgata utpadyate | yasyemānyevaṃbhūtāni saptaratnāni bhavanti | tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamaṃ ||



 



kathaṃrūpamasya tasminsamaye cakraratnaṃ sambhavatīti yathāsūtrameva saptānāṃ ratnānāṃ prādurbhāvo vaktavyaḥ ||



 



tatra cāturdvīpikasya koṭṭharājānaḥ svayamevopanamanti | ime devasya janapadāḥ | tāndeva samanuśāsatu | vayaṃ devasyānuyātrikā bhaviṣyāmaḥ | tatra rājā cakravartyājñāpayati | tena hi yūyaṃ grāmaṇyaḥ svakasvakavijitāni samanuśāsata dharmeṇa mādharmeṇa | mā ca vo'dharmacāriṇo viṣamacāriṇo rāṣṭre vāso roceta| tridvīpikasya dūtasampreṣaṇenopanamanti | dvidvīpikasya vyuttiṣṭhante | ākalitāścopanamanti |



 



devā punarmahatīṃ svargabhūmiṃ pratyanubhavanti varṇavanto ratibahulāḥ sveṣu vimāneṣu cirasthitayaḥ | te'ntarbahiḥkāyena śucayo nirāmagandhāḥ | teṣāṃ yānyaśucidravyāṇi | tadyathā rajo malamasthisnāyuśirāvṛkkāhṛdayādīni tadyathā manuṣyāṇāṃ | tāni na bhavanti | caturvidhāni ca teṣāṃ vimānāni bhavanti | suvarṇamayāni rūpyamayāni sphaṭikamayāni vaidūryamayāni | nānābhaktivicitritāni kūṭāgāraramaṇīyāni harmya ramaṇīyakāni harmyaramaṇīyakāni vedikāramaṇīyakāni jālavātāyanaramaṇīyakāni nānāmaṇipratyarpitānyāmuktāvabhāsāni samantato bhānti ||



 



tathā bhojanavṛkṣā yato bhojanaṃ caturvidhā sudhā nirvartate | nīlā pītā lohitāvadātā | evaṃ pānavṛkṣā yato madhumādhavaṃ pānaṃ nirvartate | yānavṛkṣā yato vicitrāṇi yānāni nirvartante rathayugmaśivikāprabhṛtīni || vastravṛkṣā yato vividhāni vastrāṇi sūkṣmāṇi sthūlāni suśuklāni nānāvidharaṅgāṇi suvarṇa bhaktivicitritāni prādurbhavanti | alaṅkāravṛkṣā yato vividhā alaṅkārā nirvartante maṇayaḥ keyūrāḥ kuṇḍalāni harṣāḥ kaṭakā hastābharaṇāni pādābharaṇāni | evambhāgīyā vicitrā alaṅkārā vicitramaṇipratyarpitāḥ prādurbhavanti || gandhadhūpamālyavṛkṣā yato vicitrā gandhā vividhā dhūpā vividhāni mālyāni | yeṣāṃ pāriyātrakaḥ kovidāro'graḥ śreṣṭho varaḥ praṇītaḥ | tasya pañca yojanāni mūlābhiniveśaḥ | yojanaśatamuccaḥ | aśītiyojanāni śākhāpatrapalāśaṃ spharitvā tiṣṭhati | tasya sarvapariphullasya yojanaśatamanuvātaṃ gandho vāti | pañcāśadyojanāni prativātaṃ | tasya cādhastāddevāstrayastriṃśāścaturo vārṣikānmāsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍanti || tathā hāsyanṛtyagītavāditavṛkṣā yato hāsyanṛtya gītavāditānāṃ vicitrāṇi bhājanāni nirvartante || tathā bhāṇḍopaskaravṛkṣā yato vicitrā bhāṇḍopaskarā nirvartante | tadyathā bhojanabhāṇḍopaskaraḥ pānabhāṇḍopaskaraḥ śayanāsanabhāṇḍopaskara ityevambhāgīyo bhāṇḍopaskaraḥ | teṣāṃ yathepsitaṃ yathākarma tānyupakaraṇānyupabhoktukāmānāṃ haste prādurbhavanti ||



 



tatsadṛśovimānavibhūtisukhaparibhogaścāsurāṇāmapi veditavyaḥ ||



 



uttareṣu punaḥ kuruṣvevaṃrūpā eva vṛkṣā kalpavṛkṣā ityucyante | yataste vṛkṣādeva svayaṃ gṛhṇanti no tu cintitaṃ haste santiṣṭate | akṛṣṭoptaśca tatra śāliḥ | amamāśca te sattvā aparigrahā niyataṃ ca viśeṣagāminaḥ ||



 



tatra ca śakrasya devendrasya sarvaśreṣṭho vaijayantaḥ prāsādo yatraikaviṃśatirniryūha śataṃ | niryūhe niryūhe kūṭāgāraśataṃ | kūṭāgāre kūṭāgāre saptāvarakāḥ | avavarake'vavarake saptāpsarasaḥ | apsaraso'psarasaḥ sapta sapta paricārikāḥ ||



 



sarvaśca bhūmibhāgo devānāṃ pāṇitalasamo notkūlanikūlaḥ sparśakṣamaśca | nikṣipte pāde sa namati | utkṣipte pāda unnamati | jānumātraṃ ca nityakālaṃ mandārakaiḥ puṣpairavakīrṇastiṣṭhati | tatra purāṇāni puṣpāṇi vāyurapaharati | navāni puṣpāṇyupasaṃharati |



 



tasyāśca devapuryāścaturdiśaṃ vīthyo'bhirūpā darśanīyā vicitrāḥ sumāpitāḥ | catvāri ca caturdiśaṃ dvārāṇi māpitānyabhirūpāṇi darśanīyāni prāsādikāni vicitrābhirūpaprabhūtapakṣādhiṣṭhitāni | cattvāri codyānāni caturdiśameva | tadyathā caitrarathaṃ pāruṣakaṃ miśrakaṃ nandanavanaṃ ca | tataḥ pareṇa catasraḥ saubhūmayo'bhirūpā darśanīyāḥ prāsādikāḥ uttarapūrveṇa ca devapūryāḥ sudharmā devasabhā yatra devāḥ praviśyārthaṃ cintayanti tulayantyupaparīkṣante | tasya ca sāmantakena pāṇḍukambalaśilā śvetābhirūpā darśanīyā prāsādikā | te ca devāḥ svayaṃprabhāḥ | teṣāṃ rātrinimittāni prādurbhavanti | yatasteṣāmevaṃ bhavati pratyupasthitā rātrirniryāto divasaḥ | tadyathālasyaṃ pañcabhiḥ kāmaguṇairakrīḍitukāmatā styānamiddhaṃ | śakunayaśca na nikūjanta ityevaṃbhāgīyāni nimittāni ||



 



te rātriṃ divasānyekāntasukhasaumanasyasamarpitā divyaiḥ pañcabhiḥ kāmaguṇaiḥ ramamāṇā ekāntapramādavaśagā nṛtyaśabdairgītaśabdairvāditaśabdairnaṭanartakahāsakalāsakaśabdaiḥ | vicitraiśca rūpadarśanairekāntamanojñaiḥ | vicitraiśca gandhairekāntasurabhibhiḥ | vicitraiśca rasairekāntasvādubhiḥ | vicitraiśca spraṣṭavyairapsaraḥpradhānairekāntaḥsukhasparśairapahṛtamānasāḥ kālamatināmayanti | idamevaṃrūpaṃ devāḥ sukhaṃ pratyanubhavanti | na ca teṣāṃ vyādhirna paribhedo na jaropalabhyate | na ca sahajaṃ duḥkhaṃ bhojanapānavidhātakṛtaṃ | nāpi tadanyāni duḥkhāni pūrvavattadyathā manuṣyeṣu ||



 



[rūpāvacarāḥ]



 



rūpāvacarā devāḥ prathamadhyānabhūmikā vivekajaṃ prītisukhaṃ pratyanubhavanti | dvitīyadhyānabhūmikāḥ samādhijaṃ prītisukhaṃ pratyanubhavanti | tṛtīyadhyānabhūmikā niṣprītikaṃ sukhamaṇḍaṃ pratyanubhavanti | caturthadhyānabhūmikā upekṣāsmṛtipariśuddhaṃ śāntaṃ sukhaṃ pratyanubhavantyāniñjayaṃ ||



 



[ārūpyāvacarāḥ]



 



ārūpyotpannāḥ śāntavimokṣikaṃ sukhaṃ pratyanubhavanti | api khalu ṣaḍbhirviśeṣairduḥkhaviśeṣo veditavyaḥ sukhaviśeṣo vā | parimāṇaviśeṣeṇa saukumāryaviśeṣeṇa pratyayaviśeṣeṇa kālaviśeṣeṇa cittaviśeṣeṇa āśrayaviśeṣeṇa ca | yathā yathā sukumārataraḥ kāyo bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathā sukumāratara āśrayo bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathā pratyayāstīvratarāḥ pracuratarā vicitratarā bhavanti tathā tathā duḥkhaviśeṣo bhavati | yathā yathā kālo dīrghataro nirantaraśca bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathā pratisaṃkhyānabalikataraṃ cittaṃ bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathāśrayo duḥkhabhājanabhūtataro bhavati tathā tathā duḥkhaviśeṣo bhavati ||



 



yathā duḥsvaviśeṣa evaṃ sukhaviśeṣo'pi vistareṇa yathāyogaṃ veditavyaḥ || api khalu dvividhaṃ sukhamanāryadhanajamāryadhanajaṃ ca | tatrānāryadhanajaṃ sukhaṃ yaccatvāryupakaraṇāni pratītyotpadyate | tuṣṭyupapakaraṇaṃ puṣṭyupapakaraṇaṃ śuddhyupapakaraṇaṃ sthityupakaraṇaṃ ca ||



 



tatra tuṣṭyupapakaraṇaṃ | tadyathā yānaṃ vastramalaṅkāro hāsyanṛtyagītavāditaṃ gandha mālyavilepanaṃ vicitrapraṇītabhāṇḍopaskaratā ālokastrīpuruṣaparicaryā kośasannidhiśca ||



 



tatra tuṣṭyupakaraṇaṃ | tadyathā ānanda vyāyāmaḥ śilācakravyāyāmo gadācakravyāyāma ityevaṃbhāgīyaṃ ||



 



tatra śuddhyupakaraṇaṃ | tadyathā darbhaśaṅkhabilvaṃ pūrṇakumbha ityevaṃbhāgīyaṃ ||



 



tatra sthityupakaraṇaṃ bhojanaṃ pānaṃ ||



 



tatrārya dhanajaṃ sukhaṃ yatsaptāryāṇi dhanāni pratītyotpadyate śraddhādhanaṃ śīladhanaṃ hrīdhanamapatrāpyadhanaṃ śrutadhanaṃ tyāgadhanaṃ prajñādhanaṃ ||



 



tatra pañcadaśabhirākārairanāryadhanajātsukhādāryadhanajaṃ sukhaṃ viśiṣyate | katamaiḥ pañcadaśabhiḥ | anāryadhanajaṃ sukhaṃ duścaritasamutthānāya bhavati | āryadhanajaṃ tu na tathā | punaranāryadhanajaṃ sukhaṃ sāvadyaratisamprayuktaṃ āryadhanajaṃ tvanavadyaratisamprayuktaṃ | punaranāryadhanajaṃ sukhaṃ parīttamakṛtsnāśrayavyāpitayā | āryadhanajamudāraṃ kṛtsnāśrayavyāpitayā | punaranāryadhanajaṃ na sārvakālikaṃ bahiḥpratyayādhīnatayā | āryadhanajaṃ tu sārvakālikamadhyātmapratyayādhīnatayā | punaranāryadhanajaṃ na sārvabhūmikaṃ kāmāvacaratvādeva | āryadhanajaṃ punaḥ sārvabhūmikaṃ traidhātukāvacaramapratisaṃyuktaṃ ca || punaranāryadhanajaṃ nāyatyām āryānāryadhanāvāhakaṃ āryadhanajaṃ tvāyatyāmāryānāryadhanāvāhakaṃ | punaranāryadhanajamupabhujyamānaṃ parikṣayaṃ paryādānaṃ gacchati | āryadhanajaṃ tu niṣevyamāṇaṃ pṛthuvṛddhivaipulyatāṃ gacchati || punaranāryadhanajaṃ parairācchedyaṃ rājabhirvā caurairvā pratyarthibhirvāgninā vodakena vā | āryadhanajaṃ tvanācchedyaṃ || punarāryadhanajamita ādāyāgamanīyaṃ | āryadhanajaṃ punarita ādāya gamanīyaṃ | punaranāryadhanajaṃ niṣevyamāṇaṃ na tṛptaye bhavati | āryadhanajaṃ tu niṣevyamāṇaṃ niṣṭhāgamanatastṛptaye bhavati || punaranāryadhanajaṃ sabhayaṃ savairaṃ sopadravaṃ saparidāhaṃ | na cāyatyāṃ duḥkhaprahāṇāya bhavati || tatra sabhayamanāgatāyā duḥkhotpatterāśaṅkāpadasthānabhūtatvāt | tatra savairaṃ kalahabhaṇḍanavigrahavivādasthānabhūtatvāt | sopadravaṃ vyādhijarāmaraṇapadasthānabhūtatvāt | tatra saparidāhaṃ kuṣṭhavyādhikaṇḍūvadapariniṣpannasukhatayā viparyāsapadasthānabhūtatvācchokaparidevaduḥkhadaurmanasyopāyāsapadabhūtatvācca | tatra nāyatyāṃ duḥkhaprahāṇāya rāgādikleśopakleśapadasthānabhūtatvāt || āryadhanajaṃ tvabhayamavairamanupadravamaparidāhakaramāyatyāṃ duḥkhaprahāṇāya | etadviparyayeṇa vistareṇa yathāyogaṃ veditavyaṃ || api khalu pañcabhirākārairbāhyātkāmināṃ kāmaparibhogādāryāṇāṃ prajñājīvināṃ dharmaparibhogo viśiṣyate yenāryaḥ prajñājīvyanuttarāṃ prajñājīvikāṃ jīvatītyucyate'saṃkliṣṭatvāddharmaparibhogasyātyantikatvāddharmaparibhogasyaikāntikatvāddharmaparibhogasyāsādhāraṇatvāttadanyaiḥ prajñājīvibhirdharmaparibhogasya pariniṣpannasukhatvānnihatamārapratyarthikatvācca dharmabhogasya ||



 



tatra kāmināṃ kāmasukhaṃsaumanasyasthānīyamanunayānugataṃ daurmanasyasthānāyaṃ pratighānugatamupekṣāsthānīyamapratisaṃkhyāyopekṣānugataṃ | natu tathāryaprajñājīvināṃ dharmaparibhogaḥ ||



 



punaraparaṃ kāmināṃ kāmopabhogasya pūrvā koṭī na prajñāyate | anityatayānyānkāmāṃstyajantyanyān kāmāllabhante | ekadā ca na labhante | na tu tathāryaprajñājīvināṃ dharmopabhogaḥ punaraparaṃ kāmināṃ kāmopabhoge vartamānānāṃ tadeva vastvekatyānāṃ saumanasyasthānīyaṃ bhavati | tadevaikatyānāṃ daurmanasyasthānīyāni vā | punaḥ kiñcitkālaṃ saumanasyasthānīyāni bhavanti | kiñcitkālaṃ daurmanasyasthānīyāni | na tu tathāryaprajñājīvināṃ dharmopabhogaḥ | punaraparaṃ ito bāhyānāṃ saṃtyaktakāmānāṃ prajñājīvināṃ teṣu teṣu dṛṣṭigateṣu svavikalpasamutthāpiteṣu mithyādhimuktipadeṣu sthāmaśaḥ parāmṛśyābhiniviṣṭacetasāṃ sakāmasaṃkleśo'nuṣakta eva bhavati | vītarāgāṇāmapi punaḥ pratyudāvṛttirbhavati | natu tathāryaprajñājīvināṃ dharmopabhogaḥ || punaraparaṃ dharmopabhogināṃ tadvītarāgāṇāṃ ca laukikānāmapi pariniṣpannaṃ kāmasukhaṃ vivekasukhaṃ ca bhavati | mārapratyarthikānugataṃ ca māyopamaṃ pratiśrutkopamaṃ pratibimbopamaṃ marīcikopamaṃ stapnopamaṃ māyākṛtālaṅkāropamaṃ ca yatsukhaṃ tad bālāḥ kāmopabhogino laukikavītarāgāśconmattakopamāḥ pratiniṣevante | mattakādyupamāśca nirjitamārasaṃgrāmāśca paribhuñjate | tasmādapariniṣpannaśca bhavati anihitamārapratyarthikaśca | natu tathāryaprajñājīvināṃ dharmopabhogaḥ ||



 



api khalu kathaṃ traidhātukāvacarāṇāṃ sattvānāmāśrayo draṣṭavyaḥ | tadyathā saparidāho gaṇḍo dauṣṭhulyānugatatvāt || kathaṃ tasminnāśraye sukhavedanopanipāto draṣṭavyaḥ | tadyathā saparidāhe gaṇḍe śītasaṃsparśopanipātaḥ || kathaṃ tasminnāśraye duḥkhavedanopanipāto draṣṭavyaḥ | tadyathā saparidāhe gaṇḍe kṣāropanipātaḥ | kathamasminnāśraye'duḥkhāsukhavedanopanipāto draṣṭavyaḥ || tadyathā tasminneva saparidāhe gaṇḍe śītakṣāravinirmuktaprakṛtiparidāhaḥ | ata eva bhagavatā sukhā vedanāpi pariṇāmaduḥkhatayā duḥkhetyuktā | duḥkhāḥ punarduḥkhā duḥkhatayā | aduḥkhasukhā vedanā saṃskāraduḥkhatayā duḥkhetyuktā ||



 



yadapyuktamasti sāmiṣā prītiḥ | asti nirāmiṣā nirāmiṣatarā nirāmiṣatamā prītiriti | tadapi yathāsūtrameva vistareṇa veditavyaṃ dhātudvayapatitaṃ ||



 



yatpunarbhagavatā saṃjñāvedayitanirodhasukhaṃ sukhānāmagratvena vyavasthāpitaṃ tadvihārasukhamabhisandhāya no tu vedayitasukhaṃ ||



 



yadapyuktaṃ trīṇi sukhāni rāgavirāgo dveṣavirāgo mohavirāga iti | tānyetāni trīṇi duḥkhānyanāsrava eva dhātāvupalabhyate ||



 



tasmādebhistribhistribhiḥ sukhairnityakālaṃ sukha evānāsravo dhātuḥ ||



 



[āhāraparibhogaḥ]



 



tatrāyamāhāraparibhogaḥ | tadyathā jātānāṃ bhūtānāṃ traidhātukāvacarāṇāṃ sattvānāṃ caturbhirāhārairyāvadāyuḥsthitirbhavati | yāvatā tatra tribhirāhāraiḥ sparśena manaḥsañcetanayā na sarveṣāṃ traidhātukāvacarāṇāṃ sattvānāṃ sthitirbhavati | kavaḍīkāreṇa punaḥ kāmāvacarāṇāmeva sattvānāṃ sthitirbhavati | yāvatā tatra narakopapannānāṃ sattvānāṃ sūkṣmaḥ kāvaḍīkārāhāragarbho vāyurvāti | yena teṣāṃ sthitirbhavati | yāvatā tiraścāṃ pretānāṃ manuṣyāṇāṃ caudārika āhāro yaṃ te kavaḍīkṛtya bhakṣayanti | ya eva punaḥ sūkṣmakalalādigatānāṃ sattvānāṃ devānāṃ ca kāmāvacarāṇāṃ | tathāhi | teṣāṃ bhuktamātra eva kavaḍīkāra āhāraḥ kāye sarvāṅgeṣvanuvisarañjarāmāpadyate | na ca teṣāmuccāraprasrāvaḥ santiṣṭhate ||



 



[maithunaparibhogaḥ]



 



tatrāyaṃ maithunaparibhogo nārakāṇāṃ sattvānāṃ sarveṇa sarvaṃ nāsti | tathā hi te tīvraṃ ca duḥkhaṃ pratyanubhavanti vicitrañca dīrghaṃ ca nirantaraṃ ca | tataśca teṣāṃ puruṣāṇāṃ strīṣu strīcchanda eva notpadyate | strīṇāṃ ca puruṣe puruṣacchanda eva notpadyate | kutaḥ punaranyonyaṃ dvayasamāpattiṃ samāpatsyante || tiryakṣu preteṣu manuṣyeṣu sukhaduḥkhavyatikīrṇatvādāśrayāṇāmasti maithunayogaḥ | te cānyo'nyaṃ striyaśca puruṣāśca dvayadvayaṃ samāpadyante | aśuci ca muñcanti | devānāṃ kāmāvacarāṇāmasti maithunasaṃyogo no cāśucinirmokṣaḥ | nirgacchanvāyureva nirgacchatīndriyadvāreṇa | tatra cāturmahārājakāyikānāṃ dvayadvayasamāpattyā dāho vigacchati | yathā cāturmahārājakāyikānāmevaṃ trāyastriṃśānāṃ yāmānāmanyonyaṃ pariṣvajanamātrakeṇa dāho vigacchati | tuṣitānāmanyonyaṃ parigrahaṇamātrakeṇa dāho vigacchati | nirmāṇaratīnāmanyonyaṃ hasitamātrakeṇa dāho vigacchati | paranirmitavaśavartināmanyonyaṃ cakṣuṣā cakṣurupanidhyāya nirīkṣitamātrakeṇa dāho vigacchati | tatra triṣu



 



[dāraparigraha āvāhavivāhaśca]



 



dvīpeṣu jambūdvīpe pūrvavidehe'varagodānīye ca dāraparigraha āvāhavivāhaśca prajñāyate | uttareṣu kuruṣvamamatvādaparigrahatvātteṣāṃ sattvānāṃ nāsti dāraparigraho nāvāhavivāhaḥ | yathā triṣu dvīpeṣvevaṃ pretanarakeṣu kāmāvacareṣu ca deveṣu | sthāpayitvā nirmāṇaratīnparanirmitavaśavartinaśca devān kāmāvacareṣu devanikāyeṣu nāpsarasāṃ garbhaḥ santiṣṭhate | cāturmahārājakāyikānāmaṃsevotsaṅge vā mātāpitroḥ pañcavarṣako vā dāraka aupapādukaḥ sambhavati trāyastriṃśakānāṃ ṣaḍvarṣako vā yāmānāṃ saptavarṣako vā tuṣitānāmaṣṭavarṣako vā nirmāṇaratīnāṃ navavarṣako vā paranirmitavaśavartināṃ daśavarṣako vā dārako'sevotsaṅgevaupapādukaḥ sambhavati |



 



[upapattiprajñaptivyavasthānaṃ]



 



tatredamūpapattiprajñaptivyavasthānaṃ | tisraḥ kāmopapattayaḥ | santi sattvāḥ pratyupasthitakāmā ye pratyupasthitaiḥ kāmairaiśvaryaṃ vaśe vartayanti | te punaḥ katame | tadyathā | sarve manuṣyāścāturmahārājakāyikāśca devānupādāyā ca tuṣitebhyaḥ | iyaṃ prathamā kāmopapattiḥ ||



 



santi sattvā nirmitakāmā ye nirmāya nirmāya kāmākāmānaiśvaryaṃ vaśe vartayanti | te punaḥ katame | tadyathā devā nirmāṇaratayaḥ | teṣāṃ ca nirmāṇaratīnāṃ devānāmātmanimittaṃ kāmanirmāṇaṃ samṛdhyati | na paranimittaṃ | tataste svanirmitaireva kāmaireśvaryaṃ vaśe vartayanti | iyaṃ dvitīyā kāmopapattiḥ ||



 



santi sattvā paranirmitakāmā ye paranirmitairapi kāmairaiśvaryaṃ vaśe vartayanti | tadyathā devāḥ paranirmitavaśavartinaḥ | tathā hi teṣāṃ devānāmātmanimittamapi nirmāṇaṃ samṛdhyati paranimittamapi | tataste svanirmāṇe'lpotsukavihāriṇaḥ parinirmitaiḥ kāmairaiśvaryaṃ vaśe vartayanti | yena te paranirmitavaśavartina ityucyante | na tu te paranirmitāneva kāmānniṣevanti api tu svanirmitānapi | iyaṃ tṛtīyā kāmopapattiḥ ||



 



[sukhopapattiḥ]



 



tisra imāḥ sukhopapattayaḥ | santi sattvā ye vivekajena prītisukhena kāmamabhiṣvandayanti | tadyathā devāḥ prathamadhyānabhūmikāḥ | iyaṃ prathamā sukhopapattiḥ ||



 



santi sattvā ye samādhijena prītisukhena kāmamabhiṣyandayanti | tadyathā devā dvitīyadhyānabhūmikāḥ iyaṃ dvitīyā sukhopapattiḥ ||



 



santi sattvā ye niṣprītikena sukhena kāmamabhiṣyandayanti tadyathā devāstṛtīyadhyānabhūmikāḥ | iyaṃ tṛtīyā sukhopapattiḥ ||



 



kena kāraṇena tisraḥ kāmopapattayaḥ | tiśraśca sukhopapattayo vyavasthāpitāḥ ||



 



[tisra eṣaṇāḥ]



 



āha | tisra imā eṣaṇāḥ kāmaiṣaṇā bhavaiṣaṇā brahmacaryeṣaṇā ca | tatra ye kecicchramaṇā vā brāhmaṇā vā kāmaiṣaṇāmāpadyante sarve te tisṛṇāṃ kāmopapattīnāmarthe | nāta uttarā nāma bhūyaḥ | tatra ye kecicchramaṇā vā brāhmaṇā vā bhavaiṣaṇāmāpadyante sukhanimittaṃ sarve te yadbhūyasā sukhakāmatayā tisṛṇāṃ sukhopapattīnāmarthe | tanubhyastanutarakāste ye'duḥkhāsukhāyāḥ śāntāyā upapatterarthe eṣaṇāmāpadyante | tasmāttata ūrdhvamupapattirna vyavasthāpyate | ye kecicchramaṇā vā brāhmaṇā vā brahmacaryeṣaṇāmāpadyante sarve te'nāsravasya dhātorarthe | apyeke mithyābrahmacaryaiṣaṇāmāpadyanta āniñjasyārtha ākāśānantyāyatanasya vijñānānantyāyatanasyākiñcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasyārthe mithyāvimokṣataḥ parikalpitasya | sā ca sottarā brahmacaryeṣaṇā veditavyā | niruttarā punaranāsravasya dhātorarthe ||



 



[ātmabhāvavyavasthāpanaṃ]



 



tatrātmabhāvavyavasthāpanaṃ | tadyathā | catvāraḥ sattvānāmātmabhāvapratilambhāstraidhātuke prajñāyante | astyātmabhāvapratilambho yatrātmasañcetanā saṅkrāmati na parasañcetanā | tadyathā | santi kāmadhātau krīḍāpramoṣakā nāma devāḥ | te'sminsamaye'tyarthaṃ krīḍāratimaṇḍanasthānamanuyuktā viharanti | teṣāṃ tathā viharatāṃ smṛtiḥ pramuṣyate smṛtipramoṣātteṣāṃ sattvānāṃ tasmātsthānāccyutirbhavati | tathā santi manaḥpradūṣikā nāma devā ye tasminsamaye'nyonyaṃ cakṣuṣā cakṣurupanidhyāya prekṣante | teṣāṃ tathā prekṣamāṇānāmanyonyaṃ manāṃsipraduṣyanti manaḥpradoṣātteṣāṃ sattvānāṃ tasmātsthānāccyutirbhavati ||



 



astyātmabhāvapratilambho yatra parasañcetanā krāmati nātmasañcetanā | tadyathā kalalagateṣu ghanagateṣu peśīgateṣvarbudagateṣu mātuḥ kukṣigateṣu sattveṣu ||



 



astyātmabhāvapratilambho yatrātmasañcetanā krāmati parasañcetanā ca | tadyathā teṣveva jāteṣu paripūrṇendriyeṣu paripakvendriyeṣu ||



 



astyātmabhāvapratilambho yatra naivātmasañcetanā krāmati na parasañcetanā | tadyathā rūpyārūppāvacareṣu deveṣu nārakeṣu narakopameṣu preteṣu tathāgatadūte caramabhavike maitrīsamāpanne nirodhasamāpanne'ntarābhavike cetyevaṃbhāgīyeṣu sattveṣu ||



 



[hetuphalavyavasthānaṃ]



 



tatra hetuphalavyavasthānaṃ caturbhirākārarveditavyaṃ | lakṣaṇato'dhiṣṭhānataḥ prabhedato vyavasthānataśca | tatra hetulakṣaṇaṃ katamat | yatpūrvaṃ yacca pratiṣṭhāya yacca saṅgamya yasya dharmasya prāptirvā siddhirvā niṣpattirvā kriyā vā sa tasya heturityucyate |



 



kiṃpūrvā ki pratiṣṭhāya kiṃ saṅgamya kasya dharmasyotpattirbhavati | svabījapūrvā bījāśrayaṃ sthāpayitvā tadanyamāśrayaṃ pratirūpiṇamarūpiṇaṃ vā karma ca pratiṣṭhāya sahāyamālambanaṃ ca saṅgamya kāmapratisaṃyuktānāṃ rūpapratisaṃyuktānāmārūpyapratisaṃyuktānāmapratisaṃyuktānāmutpāditā bhavati | tacca yathāyogaṃ |



 



kiṃpūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya prāptirbhavati | śrāvakapratyekabuddhatathāgatagotrapūrvādhyātmāṅgabalaṃ pratiṣṭhāya bāhyāṅgabalaṃ saṅgamya kleśavisaṃyogasya nirvāṇasya prāptirbhavati ||



 



tatredamadhyātmāṅgabalaṃ | tadyathā yoniśo manasikāro'lpecchatādayaśca | adhyātmaṃ kuśalā dharmāstadyathā manuṣyatvaṃ | āryāyatane pratyājātiḥ | indriyairavikalatā | aparivṛttakarmāntatā | āyatanagataḥ prasādaḥ | ityevaṃbhāgīyā dharmā adhyātmāṅgabalamityucyate ||



 



tatredaṃ bāhyāṅgabalaṃ tadyathā buddhānāmutpādaḥ | saddharmasya deśanā | deśitānāṃ dharmāṇāmavasthānaṃ | avasthitānāṃ cānupravartanaṃ | parataśca pratyanukampā| ityevaṃbhāgīyā dharmā bahyāṅgabalamityucyate ||



 



tatra kiṃpūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya siddhirbhavati | jñeyādhimuktirucipūrvā pratijñāhetūdāharaṇaṃ pratiṣṭhāya prativādinamavilomāṃ ca pariṣadaṃ saṅgamya sādhyasyārthasya siddhirbhavati ||



 



kiṃpūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya niṣpattirbhavati | śilpajñānapūrvā tadanugaṃ vyavasāyaṃ pratiṣṭhāya śilpakarmasthānīyaṃ bhāṇḍopaskaraṃ tasya tasya śilpakarmasthānasya siddhirbhavati ||



 



kiṃpūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya sthitirbhavati tṛṣṇāpūrvā punahārasthitikarmāśrayaṃ pratiṣṭhāya catura āhārānsaṅgamya bhūtānāṃ sattvānāṃ sthitirbhavati | yāpana puṣṭiśca |



 



kiṃpūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya kriyā bhavati | svabījapūrvotpattiṃ pratiṣṭhāyotpattipratyayaṃ saṅgamya sakarmakasya dharmasya svakriyā prajñāyate svakarmakaraṇaṃ tadyathā cakṣuṣo darśanaṃ | evamavaśiṣṭānāmindriyāṇāṃ svakaṃsvakaṃ karma veditavyaṃ | tathā pṛthivī dhārayati | āpaḥ kledayanti | agnirdahati | vāyuḥ śoṣayatītyevaṃbhāgīyaṃ bāhyānāmapi bhāvānāṃ svakasvakaṃ karma veditavyaṃ ||



 



[hetupratyayaphalādhiṣṭhānaṃ ]



 



hetupratyayaphalādhiṣṭhānaṃ katamat | pañcadaśemāni hetoradhiṣṭhānāni | tadyathā | vāk | anubhavaḥ | vāsanā | sābhiniṣyandaṃ bījaṃ | śliṣṭanirodhaḥ | viṣayaḥ | indriyaṃ | kriyā | puruṣakāraḥ | tattvadarśanaṃ | ānukūlyaṃ | śaktivaicitryaṃ | sāmagrī| antarāyaḥ | anantarāyaśca ||



 



hetupratpayaphalaprabhedaḥ katamaḥ | daśa hetavaḥ | catvāraḥ pratyayāḥ | pañca phalāni ||



 



daśa hetavaḥ katame | anuvyavahārahetuḥ | apekṣāhetuḥ | ākṣepahetuḥ | abhinirvṛttihetuḥ | parigrahahetuḥ āvāhakahetuḥ | pratiniyamahetuḥ | sahakārihetu | virodhahetuḥ | avirodhahetuśca ||



 



catvāraḥ pratyayāḥ katame | hetupratyayaḥ | samanantarapratyayaḥ | ālambanapratyayaḥ | adhipatipratyayaśca ||



 



pañca phalāni katamāni | vipākaphalaṃ | niṣyandaphalaṃ | visaṃyogaphala puruṣakāraphalaṃ | adhipatiphalaṃ ca ||



 



[hetupratyayavyavasthānaṃ]



 



hetupratyayavyavasthānaṃ katamat | tatra vācaṃ hetvadhiṣṭhānamadhiṣṭhāyānuvyavahārahetuḥ prajñāyate | tatkasya hetoḥ | tathāhi | kāmapratisaṃyukteṣu dharmeṣu rūpapratisaṃyukteṣvārūpyapratisaṃyukteṣu apratisaṃyukteṣu nāmavyavasthānapūrvā saṃjñā pravartate | saṃjñāpūrvā vākpravartate | vācā yathādṛṣṭaṃ yathāśrutaṃ yathāmataṃ yathāvijñānamanuvyavahriyate | tasmādvācamadhiṣṭhāyānuvyavamahārahetuḥ prajñāpyate ||



 



tatrānubhavahetvadhiṣṭhānamadhiṣṭhāyāpekṣāhetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | yaḥ kāmapratisaṃyuktena sukhenārthī bhavati sa tadapekṣya kāmānāṃ lābhaṃ paryeṣate saṃnicayaṃ vā pratiniṣevaṇaṃ vā paryeṣate || yo rūpārūpyapratisaṃyuktena sukhenārthī bhavati sa tadapekṣya tatpratyayānāṃ lābhaṃ vā pratiniṣevaṇaṃ vā paryeṣate | yo vā pratisaṃyuktena sukhenārthī bhavati sa tadapekṣya tatpratyayānāṃ lābhaṃ vā pratiṣevaṇaṃ vā paryeṣate | yo vā punarduḥkhenānarthī sa tadapekṣya tatpratyayānāṃ parihāraṃ tatprahāṇapratyayānāṃ lābhaṃ vā pratiniṣevaṇaṃ vā paryeṣate | tasmādanubhavamadhiṣṭhāyākṣepahetuḥ prajñāpyate ||



 



tatra vāsanāhetvadhiṣṭhānamadhiṣṭhāyākṣepahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | śubhāśubhakarmaparibhāvitāḥ saṃskārāstraidhātukeṣṭāniṣṭagatiṣv iṣṭāniṣṭātmabhāvānākṣipanti | bāhyānāṃ ca bhāvānāṃ tenaivādhipatyena sampannavipannatā | tasmātsaṃskārāṇāṃ śubhāśubhakarmavāsanāmadhiṣṭhāyāpekṣāhetuḥ prajñāpyate ||



 



tatra sābhiṣyandaṃ bījaṃ hetvadhiṣṭhānamadhiṣṭhāyābhinirvṛttihetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṃyuktānāṃ dharmāṇāṃ rūpārūpyapratisaṃyuktānāṃ svakasvakādbījātprādurbhāvo bhavati | tṛṣṇā punarbījābhiniṣyanda ityucyate | tatastayābhiṣyanditaṃ bījamākṣiptānāmātmabhāvānāmabhinirvṛttaye bhavati | yathoktaṃ |



 



karmaheturupapattaye | tṛṣṇāheturabhinirvṛttaya iti |



 



tasmātsābhiṣyandaṃ bījamadhiṣṭhāyābhinirvṛttihetuḥ prajñāpyate ||



 



tatra śliṣṭanirodhaṃ hetvadhiṣṭhānamadhiṣṭhāya tathā viṣayamindriyaṃ kriyāṃ puruṣakāraṃ tattvadarśanaṃ ca hetvadhiṣṭhānamadhiṣṭhāya parigrahahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṃyukteṣu dharmeṣu samanantaranirodhaparigṛhītā saṃskārāṇāṃ pravṛttirbhavati | viṣayaparigṛhītendriyaparigṛhītā kriyāparigṛhītā puruṣakāraparigṛhītā ca | yathā kāmapratisaṃyuktānāmevaṃ rūpapratisaṃyuktānāmārūpyapratisaṃyuktānāṃ tattvadarśanaparigṛhītā vā punastadanyeṣāmapratisaṃyuktānāṃ dharmāṇāṃ pravṛttirbhavati | tasmācchiṣṭanirodhaṃ viṣayamindriyaṃ kriyāṃ puruṣakāraṃ tattvadarśanaṃ cādhiṣṭhāya parigrahahetuḥ prajñāpyate ||



 



tatrānukūlyahetvadhiṣṭhānamadhiṣṭhāyāvahakahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṃyuktāḥ kuśalā dharmāḥ kāmapratisaṃyuktānkuśalān vaiśeṣikāndharmānāvahanti | evaṃ kāmapratisaṃyuktā kuśalā dharmā rūpapratisaṃyuktānārūpyapratisaṃyuktānapratisaṃyuktānkuśalāndharmānāvahanti | tadanukūlatayā yathā kāmapratisaṃyuktā evaṃ rūpapratisaṃyuktā rūpapratisaṃyuktānkuśalāndharmān vaiśeṣikānārūpyapratisaṃyuktānapratisaṃyuktān | yathārūpapratisaṃyuktā evamārūpyapratisaṃyuktā ārūpyapratisaṃyuktānkuśalāndharmānvaiśeṣikānpratisaṃyuktānapratisaṃyuktāṃśca kuśalāndharmān āvahanti | yathārūpyapratisaṃyuktā evamapratisaṃyuktā apratisaṃyuktānkuśalāndharmānāvahanti | apyasaṃskṛtaṃ sākṣādrūpamāvahanti | tathā kuśaladharmā akuśalānvaiśeṣikāndharmānāvahanti | tadyathā kāmarāgo dveṣaṃ mohaṃ mānaṃ dṛṣṭiṃ vicikitsāṃ kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ | yathā kāmarāgau evaṃ dveṣo moho māno dṛṣṭirvicikitsā yathāyogaṃ veditavyāḥ | evamavyākṛtā dharmā kuśalākuśalāvyākṛtāndharmānāvahanti | tadyathā kuśalākuśalāvyākṛtabījakamālayavijñānamāvahanti | tathā vyākṛtā dharmā avyākṛtānvaiśeṣikāndharmānāvahanti | tadyathā kavaḍīkāra āhāro bhūtānāṃ sattvānāṃ sthitaye yāpanāyā ojaso balasya puṣṭeścāvāhakastadanukūlatayā | tasmādānukūlyahetumadhiṣṭhāyāvāhakahetuḥ prajñāpyate ||



 



tatra śaktivaicitryaṃ hetvadhiṣṭhānamadhiṣṭhāya pratiniyamahetuḥ prajñāpyate | tat kasya hetoḥ | tathā hi | kāmapratisaṃyuktā dharmā vicitrasvabhāvā vicitrātsvabhāvaviśeṣācchaktivaicitryādutpadyante | yathā kāmapratisaṃyuktā evaṃ rūpapratisaṃyuktā ārūpyapratisaṃyuktā apratisaṃyuktāḥ | tasmācchaktivaicitryamadhiṣṭhāya pratiniyamahetuḥ prajñāpyate |



 



tatra sāmagrīhetvadhiṣṭhānamadhiṣṭhāya sahakārihetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | svāmutpattisāmagrīmāgamya kāmapratisaṃyuktānāṃ dharmāṇāmutpādo bhavati | yathā kāmapratisaṃyuktānāmevaṃ rūpapratisaṃyuktānāmārūpyapratisaṃyuktānāmapratisaṃyuktānāṃ | yathotpattisāmagryevaṃ prāptisāmagrī siddhisāmagrī niṣpattisāmagrī kriyāsāmagrī | tasmātsāmagrīmadhiṣṭhāya sahakārihetuḥ prajñāpyate ||



 



tatrāntarāyahetvadhiṣṭhānamadhiṣṭhāya virodhahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṃyuktānāṃ dharmāṇā mutpattaye sa cedantarāyaḥ pratyupasthito bhavati notpadyante | yathākāmapratisaṃyuktānāmevaṃ rūpapratisaṃyuktānāmārūpyapratisaṃyuktānāmapratisaṃyuktānāṃ | yathotpattaya evaṃ prāptaye siddhaye niṣpattaye kriyāyai | tasmādantarāyamadhiṣṭhāya virodhahetuḥ prajñāpyate ||



 



tatrānantarāyaṃ hetvadhiṣṭhānamadhiṣṭhāyāvirodhahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṃyuktānāṃ dharmāṇāmutpattaye sa cedantarāyaḥ pratyupasthito bhavati bhavatyeṣāmutpādaḥ | kāmapratisaṃyuktānāmevaṃ rūpapratisaṃyuktānāmārūpyapratisaṃyuktānāṃ yathotpattirevaṃ prāptiḥ siddhirniṣpattiḥ | kriyā | tasmādanantarāyamadhiṣṭhāyāvirodhahetuḥ prajñāpyate ||



 



tatra bījaṃ pratyayādhiṣṭhānamadhiṣṭhāya hetupratyayaḥ prajñāpyate | śliṣṭanirodhaṃ pratyayādhiṣṭhānamadhiṣṭhāya samanantarapratyayaḥ prajñāpyate || viṣayaṃ pratyayādhiṣṭhānamadhiṣṭhāyālambanapratyayaḥ prajñāpyate | tadanyāni pratyayādhiṣṭhānānyadhiṣṭhāyādhipatipratyayaḥ prajñāpyate ||



 



tatra vāsanāmānukūlyaṃ ca hetvadhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya vipākaphalaṃ niṣyandaphalaṃ ca prajñāpyate | tattvadarśanaṃ hetvadhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya visaṃyogaphalaṃ prajñāpyate | puruṣakāraṃ hetvadhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya puruṣakāraphalaṃ prajñāpyate | avaśiṣṭāni hetvadhiṣṭhānāni pratyayādhiṣṭhānāni cādhiṣṭhāyādhipatiphalaṃ prajñāpyate ||



 



tatra hitārtho hetuḥ | pratiṣṭhārthaḥ pratyayaḥ | niṣpattyarthaḥ phalārthaḥ | api khalu pañcabhirākārairhetuvyavasthānaṃ bhavati | tadyathā janako hetuḥ | upāyahetuḥ | sahabhūto hetuḥ | anantaraniruddhaḥ | ciraniruddhaśca ||



 



tatra janako'bhinirvṛttihetuḥ | avaśiṣṭā upāyahetavaḥ sahabhūtāḥ | tadyathā | ekatyaḥ parigrahahetuḥ | tadyathā cakṣuścakṣurvijñānasya | evaṃ śrotrādayastadanyeṣāṃ vijñānānāmanantaraniruddhaḥ | tadyathā | abhinirvṛttihetuḥ | ciraniruddhaḥ | tadyathā | ākṣipto hetuḥ ||



 



punaraparaiḥ pañcabhirākārairhetuvyavasthānaṃ bhavati | tadyathā | iṣṭo hetuḥ | aniṣṭo hetuḥ | dṛṣṭihetuḥ | pravṛttihetuḥ | nivṛttihetuśca ||



 



punaraparaiḥ saptabhirākārairhetuvyavasthānaṃ bhavati | tadyathā anityo hetuḥ | na nityo dharmaḥ kasyaciddheturbhavati | utpattiheturvā prāptiheturvā | siddhiheturvā | niṣpattiheturvā | sthitiheturvā | kriyāheturvā | anityo'pi ca dharmo'nityasya heturbhavanparabhāvasya heturbhavati uttarasya ca svabhāvasya | no tu tatkṣaṇikasya parasyottarasya ca svabhāvasya heturbhavati | utpannāniruddho bhavati nānutpannaniruddhaḥ | utpannaniruddho'pi | bhavatpratyayāntaraṃ labhamāno bhavati nālabhamānaḥ | pratyayāntaramapi labdhvā bhavan vikāramāpadyamāno bhavati na vikāramanāpannaḥ | vikāramāpadyamāno'pi bhavañchaktiyuktādbhavati na śaktihīnāt | śaktiyuktādapi bhavannanurūpānukūlādbhavati nānanurūpānanukūlādityebhiḥ saptabhirākārairhetunā yathāyogaṃ vyavasthānaṃ veditavyaṃ ||



 



tatra lakṣaṇaprajñaptivyavasthānaṃ katamat | tatsaptākāraṃ veditavyaṃ | śarīrato'pi | ālambanato'pi | ākārato'pi samutthānato'pi | prabhedato'pi | viniścayato'pi | pravṛttito'pi || tatroddānaṃ |



 



śarīramālambanamākāraḥ samutthānaṃ prabhedanaṃ |



viniścayaḥ pravṛttiśca lakṣaṇasya samāsataḥ ||



 



vitarkavicārāṇāṃ śarīraṃ katamat | ālambane'nabhyūhataścetanaśarīrāvitarkavicārāḥ | ālambane punarabhyūhato jñānaśarīrā vitarkavicārā veditavyāḥ ||



 



tatra vitarkavicārāṇāmālambanaṃ katamat | nāmakāyapadakāyavyañjanakāyāśrito'rtha ālambanaṃ ||



 



vitarkavicārāṇāmākāraḥ katamaḥ | tasminnevālambane'rpaṇānarpaṇākāro vitarkaḥ || tatraiva punaḥ pratyavekṣaṇākāro vicāraḥ ||



 



vitarkavicārāḥ kiṃ samutthānāḥ | vāksamutthānāḥ ||



 



vitarkavicārāṇāṃ prabhedaḥ katamaḥ | saptavidhaḥ prabhedaḥ | naimittikaḥ pūrvavadyāvadakliṣṭaśca ||



 



vitarkavicārāṇāṃ viniścayaḥ katamaḥ | yo vitarkavicāraḥ vikalpo'pi saḥ | yo vikalpo vitarkavicāro'pi saḥ | yastāvadvitarkavicāro vikalpo'pi saḥ | syāttu vikalpo na vitarkavicāraḥ | lokottarajñānamapekṣya tadanye sarve traidhātukāvacarāścittacaitasikā dharmā vikalpena na vitarkavicāraḥ ||



 



vitarkavicārāṇāṃ pravṛttiḥ katamā | nārakāṇāṃ vitarkavicārāḥ kimākārāḥ pravartante kiṃsparśāḥ kiṃsamudīritāḥ kiṃsamprayuktāḥ kiṃprārthanāḥ kiṃkarmakāḥ | yathā nārakāṇāmevaṃ tiraścāṃ pretānāṃ manuṣyāṇāṃ kāmāvacarāṇāṃ devānāṃ prathamadhyānabhūmikānāṃ devānāṃ vitarkavicārāḥ kimākārāḥ kiṃsparśāḥ kiṃsamudīritāḥ kiṃsamprayuktāḥ kiṃprārthanāḥ kiṃkarmakāśca pravartante |



 



tatra nārakāṇāṃ vitarkavicārā ekāntena dainyākārā aniṣṭaviṣayasaṃsparśā duḥkhasamudīritā daurmanasyasamprayuktā duḥkhavimokṣaprārthanāścittasaṃkṣobhakarmakāśca pravartante ||



 



yathā nārakāṇāmevaṃ duḥkhitānāṃ pretānāṃ tiraścāṃ manuṣyāṇāṃ pretasahagatikānāṃ vitarkavicārā bāhulyena dainyākārā alpamodākārāḥ | bāhulyenāniṣṭaviṣayasaṃsparśā alpeṣṭaviṣayasaṃsparśāḥ | bāhulyena duḥkhasamudīritā alpasukhasamudīritāḥ | bāhulyena daurmanasyālpasaumanasyasaṃprayuktāḥ | bāhulyena duḥkhavimokṣaprārthanā alpasukhasamavadhānaprārthanāścittasaṃkṣobhakarmakāśca pravartante |



 



devānāṃ kāmāvacarāṇāṃ vitarkavicārā bāhulyenāmodākārā alpaṃ dainyākārāḥ | bāhulyeneṣṭaviṣayasaṃsparśā alpamaniṣṭaviṣayasaṃsparśāḥ | bāhulyena sukhasamudīritā alpaṃ duḥkhasamudīritāḥ | bāhulyena saumanasyasaṃprayuktā alpaṃ daurmanasyasaṃprayuktāḥ | bāhulyena sukhasamavadhānaprārthanā alpaṃ duḥkhavimokṣaprārthanāścittasaṃkṣobhakarmakāśca pravartante ||



 



prathamadhyānabhūmikānāṃ devānāṃ vitarkavicārā ekāntenāmodākārāḥ | ekāntenādhyātmamiṣṭaviṣayasaṃsparśāḥ | ekāntena sukhasamudīritāḥ | ekāntena saumanasyasaṃprayuktāḥ | ekāntena sukhāviyogaprārthanāścintāsaṃkṣobhakarmakāśca ||



 



[yoniśo manaskāraprajñaptiḥ]



 



tatra yoniśo manaskāraprajñaptivyavasthānaṃ katamat | taduṣṭākāraṃ veditavyam | adhiṣṭhānato'pi | vastuto'pi | paryeṣaṇato'pi | paribhogato'pi | samyakpratipattito'pi | śrāvakayānasaṃbhāraprayogato'pi | pratyekabuddhayānasaṃbhāraprayogato'pi | pāramitānirhāraprayogato'pi || tatroddānaṃ |



 



adhiṣṭhānaṃ ca vastu ca eṣaṇā paribhogatā |



pratipattiśca bodhī dve tathā pāramitena ca ||



 



yoniśo manaskāraprayuktānāṃ vitarkavicārāṇāmadhiṣṭhānaṃ katamat | ṣaḍadhiṣṭhānāni | tadyathā | niścayakālaḥ | nivṛttikālaḥ | karmakālaḥ | laukikavairāgyakālaḥ | lokottaravairāgyakālaḥ | sattvānugrahakālaśca ||



 



yoniśo manaskārasamprayuktānāṃ vastu katamat | aṣṭau vastūni | dānamayaṃ puṇyakriyāvastu | śīlamayaṃ | bhāvanāmayaṃ | śrutamayaṃ | cintāmayaṃ | tadanyadbhāvanāmayaṃ | pratisaṃkhyānamayaṃ | sattvānugrahamayaṃ ca ||



 



yoniśo manaskāraprayuktānāṃ vitarkavicārāṇāmeṣaṇā katamā | yathāpīhaikatyo dharmeṇāsāhasena bhogānparyeṣate nādharmeṇa sāhasena ||



 



paribhogaḥ katamaḥ | yathāpi sa eva tathā bhogānparyeṣyāraktaḥ paribhuṅkte'sakto'gṛddho'grathito'mūrcchito'nadhyavasito'nadhyavasāyamāpanna ādīnavadarśī niḥsaraṇaprajña ivabhuṅkte ||



 



samyakpratipattiḥ katamā | yathāpīhaikatyo mātṛjñaḥ pitṛjñaḥ śrāmaṇyo bāhmaṇyaḥ kulajyeṣṭhāpacāyako'rthakaraḥ kṛtyakara ihaloke paraloke'vadyadarśī dānāni dadāti | puṇyāni karoti | upavāsamupavasati | śīlaṃ samādāya vartate ||



 



śrāvakasaṃbhāraprayogaṃ śrāvakabhūmau vistareṇa vakṣyāmi | pratyekabuddhasaṃbhāraprayogaṃ pratyekabuddhabhūmau vistareṇa vakṣyāmi | pāramitānirhāraprayogaṃ bodhisattvabhūmau vistareṇa vakṣyāmi |



 



api khalu catvāri dānapaterlakṣaṇāni | icchā | apakṣapātaḥ vighātāpanayaḥ | samyagjñānaṃ ca ||



 



catvāri śīlavallakṣaṇāni | icchā | setubandhaḥ asamudācāraḥ | samyagjñānaṃ ca ||



 



catvāri bhāvakalakṣaṇāni | āśayaviśuddhiḥ | upasaṃhāraviśuddhiḥ adhimuktisamāpattiviśuddhiḥ | jñānaviśuddhiśca ||



 



ṣaḍvidhaṃ paiṇḍilyaṃ | samādānapaiṇḍilyaṃ | ājīvikapaiṇḍilyaṃ | patitapaiṇḍilyaṃ | nisargapaiṇḍilyaṃ | viṣayavaikalyasthapaiṇḍilyaṃ | parigardhapaiṇḍilyaṃ ca ||



 



aṣṭavidha upaghātaḥ | jighatsopaghātaḥ | pipāsopaghātaḥ | kadanopaghātaḥ | pariśramopaghātaḥ | śītopaghātaḥ | uṣṇopaghātaḥ | anāvaraṇopaghātaḥ | āvaraṇopaghātaśca ||



 



punaḥ ṣaḍvidha upaghātaḥ | sahajaḥ | icchāvighātikaḥ | aupakramikaḥ | ṛtupariṇāmikaḥ | pārisravikaḥ | vyavahārasamucchedikaśca ||



 



ṣaḍvidho'nugrahaḥ | upastambhānugrahaḥ | upakramānupaghātānugrahaḥ | gopanānugrahaḥ | gandhamālyalepanānugrahaḥ saṃvāsānugrahaśca ||



 



catvāryamitralakṣaṇāni | kopāśayānutsargaḥ | iṣṭavipratibandhāvasthānaṃ | aniṣṭopasaṃhāraḥ | apathyopasaṃhāraśca||



 



etadviparyayeṇa catvāryeva mitralakṣaṇāni veditavyāni ||



 



trividha upasaṃhāraḥ | upakaraṇopasaṃhāraḥ | saprītikasukhopasaṃhāraḥ | niṣprītikasukhopasaṃhāraḥ ||



 



api khalu catvāra ime'nuvṛttyanugamāḥ | tadyathā | atithijanānuvṛttyupagamaḥ | parijanānuvṛttyupagamaḥ | gurujanānuvṛttyupagamaḥ sabhyajanānuvṛttyupagamaśca ||



 



eṣa khalu caturṣvanuvṛttyupagameṣu catvāri sthānāni niścitya pañcavidhaṃ phalaṃ veditavyaṃ | tadyathā anugrahaṃ | aviheṭhanāṃ | pūjanāṃ | samasabhāgānuvartanaṃ ca | imāni niścitya mahābhogatā | digvidikṣu yaśaḥ | aparikleśaḥ | nirvāṇaprāptiḥ | sugatigamanaṃ ca | punaridaṃ pañcavidhaṃ phalaṃ nirvartate |



 



trīṇīmāni paṇḍitasya paṇḍitalakṣaṇāni | kuśalasamādānatā | kuśalaikāntikatā | kuśaladṛḍhatā ca |



punastrīṇi | adhiśīlasamādānatā | adhicittasamādānatā | adhiprajñāsamādānatā ca ||



 



[ayoniśo manaskāraprajñaptiḥ]



 



tatrāyoniśo manaskāraprajñaptivyavasthāpanaṃ katamat | tatroddānaṃ |



hetau phalamabhivyaktiratītānāgatāstitā |



ātmā ca śāśvataṃ karma īścarādivihiṃsatā ||



antānantaṃ ca vikṣepaḥ ahetūcchedanāstitā |



agraṃ śuddhiśca maṅgalyaṃ paravādāśca ṣoḍaśa ||



 



[ṣoḍaśa paravādāḥ ]



 



ṣoḍaśa ime paravādāḥ | tadyathā | hetuphalasadvādaḥ | abhivyaktivādaḥ | atītānāgatadravyasadvādaḥ | ātmavādaḥ | śāśvatavādaḥ | pūrvakṛtahetusadvādaḥ | īśvarādi kartṛkavādaḥ | vihiṃsā dharmavādaḥ | antānantikavādaḥ | amarāvikṣepavādaḥ | ahetuvādaḥ | ucchedavādaḥ | agravādaḥ | śuddhivādaḥ | kautuka maṅgalavādaśca ||



 



[hetuphalasadvādaḥ]



 



hetuphalasadvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo brāhmaṇo vā evaṃdṛṣṭirbhavatyevaṃvādī nityaṃ nityakālaṃ dhruvaṃ dhruvakālaṃ vidyata eva hetau phalamiti tadyathā vārṣagaṇyaḥ ||



 



te punaḥ kena kāraṇena hetau phalaṃ paśyanti vyavasthāpayanti paridīpayanti | yadutāgamato yuktitaśca ||



 



āgamaḥ katamaḥ | tatpratiyuktānuśravaparamparāpiṭakasampradānayogenaiṣāmāgataṃ bhavati vidyata eva hetau phalamiti ||



 



yuktiaḥ katamā | yathā sa eva śramaṇo vā brāhmaṇo vā tārkiko bhavati mīmāṃsakastarkaparyāpannāyāṃ bhūmau sthitaḥ svayaṃ prātibhānikyāṃ pārthagjanikyāṃ mīmāṃsānucaritāyāṃ | tasyaivaṃ bhavati | yebhyo bhāvebhyo ye bhāvā utpadyante te teṣāṃ kāraṇatvena prasiddhāḥ prajñāpyante ca | na tadanye | tasya ca phalasyārthe phalārthibhirapyādīyante na tadanye | ta eva ca teṣu teṣu kṛtyeṣu viniyujyante na tadanye | tebhyaśca tatphalamutpadyate na tadanyebhyaḥ | atastatphalaṃ tasmiṃstasmin | anyathā hi sarvaṃ sarvasya kāraṇatvena vyavasthāpyeta | sarvamupādīyeta | sarvaṃ kṛtye viniyujyeta | sarvataḥ sarvamutpadyeteti ||



 



prajñaptitaścopādānataśca kṛtyaviniyogataścotpattitaśca nityakālaṃ hetau phalaṃ paśyanti ||



 



sa idaṃ syādvacanīyaḥ kaccidicchasi hetulakṣaṇaṃ phalalakṣaṇaṃ hetorvā punaḥ phalalakṣaṇamabhinnalakṣaṇaṃ vā bhinnalakṣaṇaṃ vā | sa cedabhinnalakṣaṇaṃ | tena nāsti hetuniyamaḥ | phalaniyama iti nirviśiṣṭatvāddhetuphalayorhetau phalaṃ vidyata iti na yujyate | sacedbhinnalakṣaṇaṃ | tena kaccidicchasi anutpannalakṣaṇaṃ votpannalakṣaṇaṃ vā | sa cedanutpannalakṣaṇaṃ | tena hetau phalamanutpannamastīti na yujyate || sa cedutpannalakṣaṇaṃ | tena hetau phalamutpadyata iti na yujyate | tasmānnāsti hetau phalaṃ | hetau tu sati pratyayamapekṣyotpadyate | tatra vidyamānalakṣaṇo dharmo vidyamānalakṣaṇe dharme pañcākāreṇa lakṣaṇena veditavyaḥ | taddeśa upalabhyate | tadyathā | kumbhe salilaṃ | tadāśraye vopalabhyate | tadyathā cakṣuṣi cakṣurvijñānaṃ | tathaiva vā svena lakṣaṇenopalabhyate | tadyathā heturnānumeyo bhavati | sva ca karma karoti | vikriyamāṇe ca hetau vikāramāpadyate vikārapratyayairvā | tasmādapi nityakālaṃ dhruvakālaṃ vidyata eva hetau phalamiti na yujyate | anenāpi paryāyeṇāyogavihita evaiṣa vāda ityaviśiṣṭalakṣaṇayo'pi viśiṣṭalakṣaṇato'pi anutpannalakṣaṇato'pi utpannalakṣaṇato'pi na yujyate ||



 



[abhivyaktivādaḥ]



 



abhivyaktivādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā evaṃdṛṣṭirbhavatyevaṃvādī | vidyamānā eva bhāvā abhivyajyante notpadyante | tadyathā sa eva hetuphalasadvādī śabdalakṣaṇavādī ca ||



 



kena kāraṇena hetuphalasadvādī hetau vidyamānasya phalasyābhivyakti paśyati | āgamato yuktitaśca | āgamaḥ pūrvavaddraṣṭavyaḥ ||



 



yuktiḥ katamā | yathāpīhaikatyaḥ svayameva tārkiko bhavati mīmāṃsaka iti | pūrvavadvistaraḥ | tasyaivaṃ bhavati | nahi hetau phalasya vidyamānasyotpattiryujyate | na ca na kriyate prayatnaḥ phalaniṣpattaye | tacca kiṃnimittaṃ kriyata iti | yāvadevābhivyaktyartha iti | sa evaṃ parikalpyābhivyaktivādī bhavati ||



 



tatra hetuphalābhivyaktivādīdaṃ syādvacanīyaḥ | kaccidicchasyasatyāvaraṇakāraṇa āvaraṇaṃ sati vā | sacedasati | asatyāvaraṇakāraṇa āvṛtamiti na yujyate | sacetsati | phalasambaddhaṃ hetuṃ kiṃ nāvṛṇoti | tasya sattve'pi na yujyate | yathāndhakāraṃ kuṇḍe pānīyamāvṛṇvatkuṇḍamapyāvṛṇoti | sacetpunarheturapyāvṛta āvaraṇakāraṇena | tena hetau phalaṃ vidyamānamabhivyajyate | na heturiti na yujyate || sa idaṃ syādvacanīyaḥ | kiṃ vidyamānatāvaraṇakāraṇamāhosvitphalatā | sacedvidyamānatāvaraṇakāraṇaṃ tena na nityakālamabhivyaktirvidyamānasyeti na yujyate heturapi vidyate | sacetphalatā | tena sa eva heturbhavatyekasya sa eva phalaṃ | tadyathāṅkaro bījasya phalaṃ daṇḍādīnāṃ hetuḥ | tena sa evābhivyaktaḥ sa evānabhivyakta iti na yujyate ||



 



tasmādevaṃ vacanīyaḥ | kaccidicchasi tasmāddharmādabhivyaktimananyāmanyāṃ vā | sacedananyāṃ | nityābhivyakto dharmo'bhivyajyata iti na yujyate | sacedanyāṃ tena sā sahetukā nirhetukā vā | sa cennirhetukā | tena nirhetukābhivyaktirna yujyate | sa cetsahetukā | tena phala bhūtayābhivyaktyānabhivyaktatayābhivyaktirna yujyata iti ||



 



tasmādāvaraṇakāraṇāsadbhāvato'pi | āvaraṇakāraṇasadbhāvato'pi | vidyamānalakṣaṇato'pi | phalalakṣaṇato'pi | abhivyaktyananyato'pi abhivyaktyanyato'pi na yujyate ||



 



tasmādyo bhāvo nāsti sa nāstyeva tallakṣaṇaḥ | yo bhāvo'sti so'styeva tallakṣaṇaḥ | asato nāstitvamevānabhivyaktiḥ | sato'stitvamevābhivyaktiḥ ||



 



satastu yathā'grahaṇaṃ bhavati tallakṣaṇaṃ vakṣyāmi | viprakarṣādapi sato'grahaṇaṃ bhavati | caturbhirāvaraṇakāraṇairāvṛtatvādapi | sūkṣmādapi cittavikṣepādapi | indriyoparamaramopaghātādapi | tatpratisaṃyuktajñānāpratilambhādapi ||



 



yathā hetuphalābhivyaktivāda evaṃ śabdābhivyaktivādo'pyayujyamāno draṣṭavyaḥ | tatrāyaṃ viśeṣaḥ | śabdavādī vyavasthitaśabdalakṣaṇaṃ paśyati yathaiva prajñaptaṃ | tasya vyavasthitasya punaḥ punarabhidhānayogenoccāraṇādabhivyaktiriti paśyati | yenāsyaivaṃ bhavati nityaḥ śabda iti tasmādabhivyaktivādo'pyayogavihitaḥ ||



 



[atītānāgatadravyasadvādaḥ]



 



atītānāgatadravyasadvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā iha dhārmiko vā punarayoniśa evaṃdṛṣṭirbhavatyevaṃvādī | astyatītaṃ | astyanāgataṃ | lakṣaṇena pariniṣpannaṃ | yathaiva pratyutpannaṃ | dravyasat | na prajñaptisat ||



 



kena kāraṇena sa evaṃdṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca ||



 



āgamaḥ katamaḥ | sa pūrvavadraṣṭavyaḥ |



 



iha dhārmiko vā punaḥ sūtrāntānayoniśaḥ kalpayati | tadyathā | sarvamastīti dvādaśāyatanāni | dvādaśāyatanāni lakṣaṇato vidyante | tadyathā astyatītaṃ karmetyuktaṃ bhagavatā | tadyathā astyatītaṃ rūpamastyanāgataṃ yāvadvijñānaṃ ||



 



yuktiḥ katamā | yathāpīhaikatyastāṃkako bhavati mīmāṃsaka iti pūrvavat | tasyaivaṃ bhavati | yo dharmo yena lakṣaṇena vyavasthitaḥ sa tena pariniṣpannaḥ | sacetso'nāgato na syāttena tadānupāttasvalakṣaṇaḥ syāt | sacedatīto na syāttena tadā vihīnasvalakṣaṇaḥ syāt | evaṃ sa satyapariniṣpannasvalakṣaṇaḥ syāt | tasmādapariniṣpannasvalakṣaṇaḥ syāditi na yujyate | yena sa evaṃdṛṣṭirbhavatyevaṃvādī astyatītamapi | astyanāgatamapīti ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasyatītānāgatalakṣaṇaṃ vartamānalakṣaṇādabhinnalakṣaṇaṃ vā bhinnalakṣaṇaṃ vā | sa cedabhinnalakṣaṇaṃ | tryadhyavyavasthānaṃ lakṣaṇasya na yujyate | sa cedbhinnalakṣaṇaṃ pariniṣpannalakṣaṇaṃ na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidadhvapatitaṃ dharma nityalakṣaṇamicchasi anityalakṣaṇaṃ vā | sa cennityalakṣaṇaṃ tryadhvapatitamiti na yujyate | sa cedanityalakṣaṇaṃ | tena triṣvadhvasu tathaiva vidyata iti na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidanāgatasya vartamānamadhvānamāgatiṃ vā paśyasi | cyutvā vopapattiṃ tathaiva vā sthite'nāgate taṃ pratītya vartamānotpattiṃ | akarmakasya vā sakarmakatvaṃ | asampūrṇalakṣaṇasya vā sampūrṇalakṣaṇatvaṃ | vilakṣaṇasya vā vilakṣaṇatvaṃ | anāgatabhūtasya vartamānabhāvaḥ | sacedāgacchati | tena deśasthaśca bhavati | vartamānanirviśiṣṭaśca | śāśvataśceti na yujyate | sa ceccyutvopapadyate tenānāgataśca notpanno bhavati | apūrvaścotpanno bhavati | anutpannaścacyuto bhavatīti na yujyate | sa cettathaiva tatra sthitaḥ pratītyotpadyate | na śāśvataśca bhavati | apūrvaścotpanno bhavati | anāgataścotpanno na bhavatīti na yujyate | sacedakarmako vā bhūtvā sakarmako bhavati | tenābhūtvā bhāva ekata eva yathoktā doṣā iti na yujyate | tacca karma kaccidicchasi tasmādbhinnalakṣaṇaṃ abhinnalakṣaṇaṃ vā | sacedbhinnalakṣaṇaṃ | tasyānāgatalakṣaṇaṃ nāstīti na yujyate | sa cedabhinnalakṣaṇaṃ | tenākarmako bhūtvā sakarmako bhavatīti na yujyate ||



 



yathākarmaka evaṃ sampūrṇalakṣaṇo vilakṣaṇo'nāgatabhāvalakṣaṇo veditavyaḥ | tatrāyaṃ viśeṣaḥ svabhāvasaṅkaradoṣa iti na yujyate | yathā'nāgataṃ vartamānaṃ ca evaṃ vartamānamatītaṃ ca yathāyogaṃ doṣayuktaṃ draṣṭavyamebhireva kāraṇairanenaivottaramārgeṇeti svalakṣaṇato'pi | sāmānyalakṣaṇato'pi | āgatito'pi | cyutito'pi | pratītyotpattito'pi | karmato'pi | sampūrṇalakṣaṇato'pi | vilakṣaṇato'pi | anāgatabhāvato'pyatītānāgatadravyasadvādo na yujyate ||



 



evaṃ vyākṛte ca punaḥ satyuttarivadet | sa cedatītānāgataṃ nāsti | kathamasadālambanā buddhiḥ pravartate | sā ca punaḥ pravartate | tatkathamāgamavirodho na bhavati | yaduktaṃ sarvamiti yāvadeva dvādaśāyatanānīti | sa idaṃ syādvacanīyaḥ | kaccidicchasi nāstītigrāhikāyā buddherloke'pravṛttiṃ vā pravṛttiṃ vā | sacedapravṛttiṃ | tena yā nairātmyagrāhikā śaśaviṣāṇavandhyāputrādigrāhikā buddhirnaivāstīti na yujyate | yadapyuktaṃ sarvamasti yāvadeva dvādaśāyatanānīti tadapi sati sallakṣaṇāstitāṃ sandhāyoktaṃ | asati cāsallakṣaṇāstitāṃ | tathāhi sallakṣaṇā api dharmāḥ sallakṣaṇaṃ dhārayanti | asallakṣaṇā api dharmā asallakṣaṇaṃ dhārayanti | tasmāddharmā ityucyante | anyathā tu sato jñānādasataścājñānādyogino na nirantarajñeyadharmaparīkṣā syāditi na yujyate ||



 



yadapyuktamastyatītaṃ karma yataḥ sattvāḥ savyābaddhā vyābādhāṃ vedayantīti | tatrāpi tadvāsanāyāṃ tadastitvopacāramabhipretyoktaṃ | yeṣu saṃskāreṣu yacchubhāśubhaṃ karmotpannaniruddhaṃ bhavati tena hetunā tena pratyayena viśiṣṭā saṃskārasantatiḥ pravartate sā vāsanetyucyate | yasyāḥ prabandhapatitāyā iṣṭāniṣṭaphalaṃ nirvartate iti na yujyate | tato'pi nāsti doṣaḥ ||



 



yadapyuktamasti rūpamatītamastyanāgatamasti pratyutpannaṃ evaṃ yāvad vijñānamiti | tatrāpi trividhaṃ saṃskāralakṣaṇaṃ sandhāyoktaṃ | hetulakṣaṇaṃ svalakṣaṇaṃ phalalakṣaṇaṃ ca | hetulakṣaṇaṃ sandhāyoktamastyanāgatamiti | svalakṣaṇāstitāṃ sandhāyoktamasti pratyutpannamiti | phalalakṣaṇaṃ sandhāyoktamastyatītamiti | ato'pi na doṣaḥ ||



 



api caivamayujyamāne dravyato'tītānāgatalakṣaṇe dvādaśākāramanāgatalakṣaṇaṃ veditavyaṃ | hetuprabhāvitaṃ | anutpannaśarīraṃ pratyayāpekṣaṃ | utpannajātīyaṃ | utpattidharmakamapi | ajātasaṃkleśaṃ | ajātavyavadānaṃ | prārthanīyamapi | aprārthanīyamapi | parīkṣyamapi aparīkṣyamapi |



 



dvādaśākārameva pratyutpannalakṣaṇaṃ | phalaprabhāvitaṃ | utpannaśarīraṃ | samavahitapratyayaṃ | utpannajātīyaṃ | kṣaṇikaṃ | anutpattidharmakaṃ | samavahitasaṃkleśaṃ| samavahitavyavadānaṃ | apekṣāsthānīyaṃ | anapekṣāsthānīyamapi parīkṣyaṃ | aparīkṣyamapi |



 



atītalakṣaṇamapi dvādaśākāraṃ veditavyaṃ | atītahetukaṃ | atītapratyayaṃ | atītaphalaṃ | vinaṣṭaśarīraṃ | niruddhasvabhāvaṃ | anutpattidharmakaṃ | saṃśāntasaṃkleśaṃ | saṃśāntavyavadānaṃ | apekṣāsthānīyaṃ | anapekṣāsthānīyaṃ | parīkṣyaṃ | aparīkṣyaṃ ca ||



 



[ātmavādaḥ]



 



ātmavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇa evaṃdṛṣṭirbhavatyevaṃvādī | tadyathā | ito bāhyastīrthyaḥ satyataḥ sthitita ātmā vā sattvo vā jīvo vā poṣo vā pudgalo vetyādi | sa kasmād evaṃdṛṣṭirbhavatyevaṃvādī āgamato yuktitaśca ||



 



tatrāgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavati mīmāṃsaka iti pūrvavat | dvābhyāṃ kāraṇābhyāṃ | abuddhipūrvaṃ ca sati sattvabuddhipravṛttyupalabdhitaḥ | buddhipūrvaṃ ca ceṣṭopalabdhitaḥ | tasyaivaṃ bhavati | sacedātmā na syāt pañcabhirākāraiḥ pañcavidhavastudarśane satyātmabuddhirna pravarteta | rūpākṛtiṃ dṛṣṭvārūpabuddhireva pravarteta na sattvabuddhiḥ | sukhaduḥkhāvadīrṇaṃ saṃskāraṃ dṛṣṭvā saṃjñābuddhireva pravarteta na sattvapatitocchritabuddhiḥ | vedanādibuddhireva pravarteta | na sattvapatitocchritabuddhiḥ | nāminaṃ nāmasambaddhaṃ saṃskāraṃ dṛṣṭvā saṃjñābuddhireva pravarteta | na kṣatriyo vā brāhmaṇo vā vaiśyo vā śudro vā brahmadatto vā guṇamitro veti sattvabuddhiḥ | śubhāśubhaceṣṭāsambaddhaṃ saṃskāraṃ dṛṣṭvā saṃskārabuddhireva pravarteta | na bālapaṇḍitasattvabuddhiḥ | viṣaye vijñānānuvṛttiṃ dṛṣṭvā cittabuddhireva pravarteta | nāhaṃ paśyāmītyevamādisattvabuddhiḥ | yataścaivamabuddhipūrvameṣu pañcasu vastuṣu pañcākārā sattvabuddhireva pravartate na saṃskārabuddhiḥ | tasmādabuddhipūrvaṃ tāvadasya dṛṣṭvā sattvabuddhipratyupalabdhita evaṃ bhavatyastyātmeti ||



 



tasyaivaṃ bhavati | sacedātmā na syānna saṃskāreṣu buddhipūrvā ceṣṭopalabhyeta | ahaṃ cakṣuṣā rūpāṇi drakṣyāmi paśyāmi dṛṣṭavān | na vā drakṣyāmītyevamabhisaṃskārapūrvaṃgamaṃ kṛtvā | yathā darśana evaṃ śrotraghrāṇajihvākāyamanassu veditavyaṃ | evaṃ kuśalakarmābhisaṃskāre kuśalakarmanirvṛttau akuśalakarmābhisaṃskāre'kuśalakarmanirvṛttāvityevamādikā buddhipūrvā ceṣṭā nopalabhyeta | na caiṣā saṃskāramātre yujyate | tasmād evaṃ bhavatyastyātmeti ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yadeva paśyati tatraiva sattvabuddhirutpadyate | āhosvidanyatpaśyatyanyatra sattvabuddhirutpadyate | sa cettatraiva | tena rūpādiṣu sattva iti viparyāsānna yujyate'styātmeti | sa cedanyatra | tenākṛtimānātmeti na yujyate | patitocchritaḥ | kṣatriyādibālapaṇḍito rūpādiṣu viṣayagrāhaka ātmeti na yujyate ||



 



kaccidicchasi svabhāvādeva dharmasya tadbadbyutpattirāhosvitparasvabhāvādapīti | sacetsvabhāvādeva | tena yadeva paśyati tatraiva viparyastā buddhirityātmabuddhirna yujyate | sacedanyasmādapi tena sarvaviṣayāḥ sarvaviṣayabuddheḥ kāraṇībhavantīti na yujyate ||



 



kaccidicchasi asattvasaṃkhyāte sattvasaṃkhyātabuddhi | sattvasaṃkhyāte vāsattvasaṃkhyātabuddhiṃ | tadanyasaṃkhyāte punastadanyasattvasaṃkhyātabuddhimutpadyamānāṃ vā no vā | sacedutpadyate tenāsattvo'pi sattvaḥ | sattvo'pi tadanyasattvo bhaviṣyatīti na yujyate | sacennotpadyate | pratyakṣapramāṇamapavaditaṃ bhavatīti na yujyate ||



 



kaccidicchasi yāsau sattvabuddhiḥ sā pratyakṣārthagrāhikānumānārthagrāhikā veti | sacetpratyakṣārthagrāhikā | tena rūpādayaḥ skandhā eva na sattvaḥ pratyakṣa iti na yujyate | sacedānumānikārthagrāhikā tena bāladārakāṇāmapyanabhyūhya sahasā pravartate iti na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi buddhihetukā vā sattvahetukā veti | sa cedbuddhihetukā | ātmā ceṣṭata iti na yujyate | sa cedātmahetukā | buddhipūrvā ceṣṭeti na yujyate |



 



kaccidicchasi anityaśceṣṭāheturnityo veti | sacedanityaḥ | savikāra ātmā ceṣṭata iti na yujyate | sa cennityo nirvikāraḥ | tena nirvikāraśceṣṭata iti na yujyate ||



 



kaccidicchasi vyavasāyātmakaḥ sattvaśceṣṭate'vyavasāyātmako veti | sa cedvyavasāyātmakaḥ | tadā sadāceṣṭaḥ punaśceṣṭata iti na yujyate || sa cedavyavasāyātmakaḥ | tenāvyavasāyātmakaśceṣṭata iti na yujyate ||



 



kaccidicchasi sahetukaṃ sattvaśceṣṭate nirhetukaṃ ceṣṭate veti | sa cetsahetukaṃ | sattvasyāpyanyaśceṣṭāyāṃ preraka iti na yujyate | sacennirhetukaṃ | sadā sarvakālaṃ sarvaṃ ceṣṭata iti na yujyate |



 



kaccidicchasi sattvaḥ svatantraśceṣṭate paratantro veti | sa cetsvatantraḥ | ātmano vyādhiṃ jarāṃ maraṇaṃ duḥkhaṃ saṃkleśaṃ prati ceṣṭata iti na yujyate || sacetparatantraḥ | ātmā ceṣṭata iti na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccitskandhamātre sattvaprajñaptimicchasi skandheṣu vānyatra vā skandhebhyaḥ | sacetskandhamātre | tena nirviśiṣṭaḥ skandhebhyaḥ satyataḥ sthitito'styātmeti na yujyate | sacetskandheṣu | sa nityo vā syādanityo vā | sacennityaḥ | nityasya sukhaduḥkhābhyāmanugrahopaghāto na yujyate | anugrahopaghāte vā punaḥ sati dharmādharmayoḥ pravṛttirna yujyate | dharmādharmayoḥ pravṛttāvasatyāmatyantaṃ dehānutpattiḥ | aprayatne ca sadā mukta ātmeti na yujyate || sacedanityaḥ | pṛthaksaṃskārebhyo bhaṅgotpattiprabandhapravṛttito nopalabhyate iti na yujyate || iha ca vinaṣṭasyānyatrākṛtābhyāgamadoṣa iti na yujyate | sacedanyatra skandhebhyaḥ | tenāsaṃskṛtaḥ sattva iti na yujyate | sacedaskandhakaḥ tena sadāsaṃkliṣṭo'sambandhādātmeti na yujyate ||



 



kaccidicchasi draṣṭrādilakṣaṇo vā tadanyalakṣaṇo vā | saceddraṣṭrādilakṣaṇaḥ | tena kiṃ darśanādiṣu draṣṭṭatvādyupacāraṃ kṛtvā draṣṭṭatvalakṣaṇa āhosvitpṛthaktebhyaḥ | saceddarśanādiṣu upacāre tena darśanādīnyeva draṣṭṭaṇītyātmā draṣṭeti na yujyate | nirviśiṣṭa ātmā darśanādibhiḥ | sa cedanyastebhyaḥ | tena taddarśanādikamātmanaḥ karma vā syātkaraṇaṃ vā | sacetkarma | tacca bījavat | tenānityatvānna yujyate | sacetkumbhakārādisaṃvyavahārapuruṣavat | tenānityaśca sāṃvṛtaśceti na yujyate | sa kāmakārīṃ ca savārtheṣviti na yujyate | sacetpṛthivīvat | tenānityaśca | na ca pṛthivīvatspaṣṭakarmeti na yujyate | tathāhi pṛthivyāḥ karma spaṣṭamupalabhyate | yadadhastāttadvaśānna patati | sacedākāśavat | tena rūpābhāvamātra ākāśaprajñaptiriti na yujyate | satyapi ca prajñaptisattve spaṣṭaṃ tatkarmopalabhyate | na tvātmana iti na yujyate | tathā hyākāśasya spaṣṭaṃ karmopalabhyate yattadvaśādāgamanagamanasaṅkocanaprasāraṇādikarma pravartate | tasmāt karmeti na yujyate | sacetkaraṇaṃ dātrādivat | tena yathā dātrādanyā chedanādikriyā evaṃ darśanādanyaddarśanādyantaraṃ nopalabhyata iti na yujyate | sacedagnivat | tena vyarthāgnikalpaneti na yujyate | tathā hyagnirantareṇāpi dāhakaṃ svayameva dahati | saced draṣṭrādilakṣaṇāttadanyaḥ | tena sarvapramāṇahīna ātmeti na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yatsaṃkleśavyavadānalakṣaṇayuktaṃ tatsaṃkliśyate vā vyavadāyate vā | yadvā tadalakṣaṇayuktaṃ | sacetsaṃkleśavyavadānalakṣaṇayuktaṃ tatsaṃkliśyate vā vyavadāyate vā | tena yeṣu saṃskārepvītaya upadravā upasargāstadbyupaśamānugrahā vopalabhyante te saṃskārāḥ saṃkleśavyavadānalakṣaṇayuktāḥ | ato'satyātmani te saṃkliśyante vyavadāyante ceti na yujyate | tadyathā bāhyabhāvā ādhyātmikāśva dehāḥ | sacet tadalakṣaṇayuktaṃ | tena saṃkleśavyavadānalakṣaṇavirahitaḥ saṃkliśyate vyavadāyate vātmeti na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yatpravartakalakṣaṇayuktaṃ tatpravartate ca nivartate ca | tadalakṣaṇayuktaṃ vā | sacedyallakṣaṇayuktaṃ | tena saṃskāreṣu pañcākāraṃ pravartakalakṣaṇamupalabhyate | tathā hi | yaddhetumadutpādaśīlaṃ vyayaśīlamanyonyaparamparāpravṛttaṃ vikāri ca tatpravartakalakṣaṇaṃ | tacca saṃskāreṣūpalabhyate | tadyathā dehāṅkuranadīdīpayānasrotassu | tenāntareṇātmānaṃ saṃskārā eva pravartante nivartante ceti na yujyate | sacettadalakṣaṇayuktaṃ | tena pravartaka lakṣaṇahīna ātmā pravartate nivartate ceti na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yo viṣayanirjātābhyāṃ sukhaduḥkhābhyāṃ vikāramāpadyate | yaśca cetanayā vikāramāpadyate | yaśca kleśopakleśairvikāramāpadyate | sa bhoktā vā kartā vā moktā veti | yo vā na vikāramāpadyate | sacedvikāramāpadyate | tena saṃskārā eva bhoktāraḥ kartāro moktāra ityanitya ātmā iti na yujyate | sacenna vikāramāpadyate | tena moktā kartā moktātmeti nirvikāro na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasyātmanyeva kartrupacāra āhosvidanyatrāpyātmanaḥ | sacedātmanyeva | agnirdahati | ābhālokaṃ karotīti na yujyate || sacedanyatrāpi | tena darśanādiṣvindriyeṣu kartrupacāra iti vyarthātmakalpaneti na yujyate||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasyātmanyevātmopacāra āhosvidanyatrāpīti | sa cedātmanyeva | tena saṃvyavahāraḥ puruṣadehe guṇamitro buddhadatta ityevamādiḥ na yujyate | sa cedanyatrāpi | tena saṃskāramātra ātmopacāra iti vyarthātmakalpaneti na yujyate | tathāhi saṃvyavahāraḥ puruṣa evātra sattva iti saṃjñāyate | svayaṃ pareṣāmapi vyapadiśyate ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yeyamātmadṛṣṭiriyaṃ kuśalā vākuśalā veti | sacetkuśalā | tena mūḍhatarāṇāṃ bhṛśatarotpadyate | antareṇāpi prayogamutpadyate | mokṣottrāsakarī doṣapoṣikā ceti na yujyate | saceda kuśalā | tena tathā sati aviparyaṃsteti na yujyate | sati ca tadviparyāse asyātmeti na yujyate |



 



kaccidicchasi nairātmyadṛṣṭiḥ kuśalā vākuśalā veti | sacetkuśalā | tena satyataḥ sthititaḥ satyātmani nairātmyadṛṣṭiḥ kuśalāviparīteti na yujyate || sacedakuśalā | tena sarvajñadeśitā prayogajanitā mokṣānuttrāsakarī śuklaphalā doṣāṇāṃ pratipakṣabhūteti na yujyate ||



 



kaccidicchasi ātmaivāstyātmeti manyate ātmadṛṣṭirvā || sacedātmaiva | tena na kadācinnāstyātmeti buddhiḥ syāditi na yujyate || sacedātmadṛṣṭiḥ | tenāsatyapyātmani saṃskāramātra ātmadarśanavaśādastyātmeti manyata iti na yujyate | tasmādastyātmeti na yujyate ||



 



evaṃ lakṣaṇavyavasthayā saṃkleśavyavadānavyavasthayā pravṛttinivṛttivyavasthayā bhoktṛkartṛmoktṛdraṣṭṛprajñaptyāpi ātmāstīti na yujyate ||



 



apitu pāramārthikamātmalakṣaṇaṃ vakṣyāmi | dharmeṣvātmaprajñaptiḥ | sa tebhyo'nyānanyatvenāvaktavyaḥ | mā bhūdasya dravyasattvamiti | teṣāṃ vā dharmāṇāmātmalakṣaṇatvaṃ sa punaranityalakṣaṇaḥ | adhruvalakṣaṇaḥ | anāśvāsikalakṣaṇaḥ | vipariṇāmalakṣaṇaḥ jātidharmalakṣaṇaḥ | jarāvyādhimaraṇadharmalakṣaṇaḥ | dharmamātralakṣaṇaḥ | duḥkhamātralakṣaṇaḥ | tathāhyuktaṃbhagavatā | itīme bhikṣo dharmā ātmā | anityaste bhikṣo ātmā adhruvo'nāśvāsikaḥ | vipariṇāmadharmako bhikṣo ātmetyevamādi ||



 



api caturbhiḥ kāraṇaiḥ saṃskāreṣu sattvaprajñaptirveditavyā sukhasaṃvyavahārārthaṃ | lokānuvṛttyarthaṃ | sarvathā sattvavastu nāstītyuttrāsaprahāṇārthaṃ | ātmani paratra ca vyapadeśato guṇasattvadoṣasattvasaṃpratyayotpādanārthaṃ ca | tasmādātmavādopyayogavihitaḥ ||



 



[śāśvatavādaḥ]



 



śāśvatavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo veti pūrvavat | śāśvata ātmā lokaśca | akṛtaḥ akṛtakṛtaḥ | anirmitaḥ | anirmāṇakṛtaḥ avadhyaḥ | kūṭasthāyī iṣikāsthāyī sthitaḥ | tadyathā | śāśvatavādinaḥ ekatyaśāśvatikāśca pūrvāntakalpakā aparāntakalpakā vā saṃjñivādino'saṃjñivādino naivasaṃjñināsaṃjñivādinaśca | eke vā punaḥśāśvatikāḥ | kena kāraṇenaivaṃ dṛṣṭirbhavatyevaṃvādī | śāśvata ātmā lokaśca | tatkāraṇaṃ yathāsūtrameva yathāyogameva veditavyaṃ ||



 



tatra pūrvāntakalpakānāṃ mṛdumadhyādhimātradhyānasaṃniśrayeṇa atītādhvikaṃ pūrvāntaṃ kalpayatāṃ pūrvanivāsānusmṛtyā pratītyasamutpādakuśalānāṃ atītasaṃskāreṣu smṛtimātraṃ yathābhūtaṃ saṃprajānatāṃ taddṛṣṭigatamutpadyate | divyacakṣussaṃniśrayaṃ vā punarvartamānādhvikaṃ pūrvāntaṃ kalpayatāṃ kṣaṇabhaṅgānupravṛttiṃ saṃskārāṇāṃ



 



yathābhūtamaprajānatāṃ vijñānasrotaḥprabandhaṃ cāsmāllokātparaṃ lokamupalabhamānānāṃ taddṛṣṭigatamutpadyate | brahmaṇo vā punaḥ svamanorathasiddhimupalabhataḥ mahābhūtavipariṇāmaṃ vijñānavipariṇāmaṃ copalabhamānasya || aparānte vā punaḥ saṃjñāṃ vedanābhedaṃ ca paśyato na svalakṣaṇabhedaṃ taddṛṣṭigatamutpadyate | yenāsyaivaṃ bhavati śāśvata ātmā lokaśca ||



 



aṇunityatvagrāhiṇo vā punarlaukikadhyānasaṃniśrayeṇaivaṃ paśyanti | yathābhūtaṃ pratītyasamutpādamaprajānato bhāvapūrvakaṃ bhāvānāṃ phalapracayodayaṃ | apacayapūrvakaṃ ca vināśaṃ kalpayato yenaivaṃ bhavati | aṇubhyaḥ sthūlaṃ dravyamutpadyate | sthūlaṃ ca dravyaṃ vibhajyamānamaṇvavasthamavatiṣṭhatīti | ataḥ sthūlaṃ dravyamanityaṃ | nityāḥ paramāṇava iti |



 



tatra pūrvāntakalpakānāmaparāntakalpakānāṃ ca viśeṣalakṣaṇasaṃgṛhītatvācchāśvatavādasyātmavāde vidūṣita ātmano viśeṣalakṣaṇavādo'pi vidūṣito bhavati ||



 



api ca sa idaṃ syādvacanīyaḥ | kaccidicchasi pūrvanivāsānusmṛtiḥ skandhagrāhikā vātmagrāhikā veti | sacetskandhaprāhikā | śāśvata ātmā lokaśceti  na yujyate | sacedātmagrāhikā | tenāmukā nāma te'bhavan sattvā yatrāhamabhūvamevaṃnāmaivaṃjātya iti vistareṇa kathanaṃ na yujyate ||



 



kaccidicchasi rūpāvalambane cakṣurvijñāne saṃmukhībhūte rūpa eva viṣaye samavahite tadanyeṣu viṣayeṣu vyavahiteṣu tadanyeṣāṃ vijñānānāṃ nirodho vā pravṛttirveti | sacen nirodhaḥ | viruddhaṃ vijñānaṃ nimittamiti na yujyate | sacetpravṛttiḥ | tenaikena viṣayeṇa sarvakālaṃ sarvavijñānapravṛttiriti na yujyate |



 



kaccidicchasi astyātmanaḥ saṃjñākṛto vā vedanākṛto vā vikāro na veti | tena śāśvata ātmā ca lokaśceti na yujyate | sacennāsti | tenaikatvasaṃjñī bhūtvā nānātvasaṃjñī parīttasaṃjñī apramāṇasaṃjñī bhavatīti na yujyate || ekāntasukhī ekāntaduḥkhī sukhaduḥkhī aduḥkhāsukhī bhavatīti na yujyate ||



 



[tajjīvataccharīravādaḥ]



 



tatra yaḥ kaścitsajīvastaccharīramiti paśyati sa rūpiṇamātmānaṃ paśyati | yo'nyo jīvo'nyaccharīraṃ iti | so'rūpiṇaṃ | ya ubhayaṃ kṛtsnamadvayamavikalamātmānaṃ | sa rūpiṇaṃ cārūpiṇaṃ ca tadvipakṣe caitamevārthamanyena padavyañjanenābhiniviśanneva rūpiṇamātmānaṃ nārūpiṇaṃ paśyati || sacetpunaḥ rūpiṇaṃ vārūpiṇaṃ vā parīttaṃ paśyati so'ntavantaṃ paśyati || sa cedapramāṇaṃ paśyati so'nantavantaṃ paśyati | sacetkṛtsnaṃ paśyati | rūpāṃśena parīttamarūpāṃśenāpramāṇamarūpāṃśena vā parīttaṃ rūpāṃśenāpramāṇaṃ | so'ntavantaṃ cānantavantaṃ ca paśyati | tadvipakṣeṇa vā vyañjananānātvaṃ no tvarthanānātvamabhiniviśannāntavantaṃ nānantavantaṃ paśyati mukto vā punaradvayaṃ paśyati ||



 



[aṇunityatvavādaḥ]



 



aṇunityatvavādī punaridaṃ syādvacanīyaḥ | kaccidicchasi aparīkṣitaṃ vā paramāṇunityatvaṃ parīkṣitaṃ vā | sacedaparīkṣitaṃ | tena parīkṣāmantareṇa nityatvaniścaya iti na yujyate || sacetparīkṣitaṃ | tena sarvapramāṇaviruddhamiti na yujyate ||



 



kaccidicchasi sūkṣmatvātparamāṇunityatvamāhosvitsthūlaphaladravyabhinnalakṣaṇatvāt | sacetsūkṣmatvāt | tena yadapacitaṃ tad durbalataramiti nityamiti na yujyate || sacedbhinnalakṣaṇatvāt | tena pṛthivyaptejovāyulakṣaṇamatikramyātulyajātīyalakṣaṇā tatkāryotpattirapi na yujyate | lakṣaṇāntaramapi nopapadyata iti na yujyate ||



 



kaccidicchasi paramāṇubhyaḥ sthūlaṃ dravyamabhinnalakṣaṇaṃ vā bhinnalakṣaṇaṃ vā | sacedabhinnalakṣaṇaṃ | nirviśiṣṭaṃ hetunā tathaiva nityaṃ | na cāsti hetuniyamo na phalaniyama iti na yujyate || sacedabhinnalakṣaṇaṃ | tena kaccidicchasi vibhaktebhyaḥ paramāṇubhyo niṣpadyate saṃyuktebhyo vā | sacedvibhaktebhyaḥ | tena sadā sarvakāryotpattirna ca hetuniyamo na ca phalaniyama iti na yujyate || sacetsaṃyuktebhyaḥ | tena kaccidicchasi tasmādanatiricyamānavigrahamūrtti vā atiricyamānavigrahamūrtti veti | sacedanatiricyamānavigrahamūrtti | tanmūrttidravyāniṣpannaṃ na mūrttyeva | sacedanatiricyamānavigrahamūrtti | tena paramāṇuniravayavatvādvibhāge'sati sthūlamapi dravyaṃ nityamiti na yujyate | apūrvaparamāṇuprādurbhāve punaḥ paramāṇurnitya iti na yujyate ||



 



kaccidicchasi bījādivatparamāṇūnāṃ sthūladravyārambhakatvaṃ kumbhakārādivadveti | sa cedbījādivat | tena bījavadanitya iti na yujyate | sacetkumbhakārādivat | tena cetanaḥ paramāṇuriti na yujyate | sacenna bojādivanna kumbhakārādivat | tena dṛṣṭānto nopalabhyata iti na yujyate ||



 



kaccidicchasi sattvanaimittikī bāhyānāṃ bhāvānāmutpattirnaveti | sacetsattvanaimittikī | tena sthūlaṃ dravyaṃ sattvanaimittikaṃ | sūkṣmaṃ dravyaṃ tadāśrayaṃ na sattvanaimittikamiti na yujyate | kena tacchaktirvāryate | sacenna sattvanaimittikī tena niṣprayojano bāhyānāṃ bhāvānāṃ prādurbhāvo na yujyate ||



 



iti skandhasattvānusmaraṇato'pi ekena viṣayeṇa sarvavijñānasrotaḥpravṛttito'pi saṃjñāvedanābhirvikāranirvikārato'pi pūrvāntakalpakānāmaparāntakalpakānāṃ ca śāśvatavādo na yujyate ||



 



parīkṣāparīkṣaṇato'pi sāmānyalakṣaṇato'pi mūlalakṣaṇato'pi ārambhato'pi mūlaprayojanato'pi paramāṇunityatvavādo'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



apitu nityalakṣaṇaṃ vakṣyāmi | yatsarvadā nirvikāralakṣaṇaṃ | sarvathā nirvikāralakṣaṇaṃ | svayaṃnirvikāralakṣaṇaṃ | parato nirvikāralakṣaṇamajanmavacca | idaṃ śāśvatalakṣaṇaṃ veditavyaṃ |



 



[pūrvakṛtahetuvādaḥ]



 



pūrvakṛtahetuvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo veti vistareṇa yathāsūtraṃ | yatkiñcidayaṃ puruṣapudgalaḥ pratisaṃvedayata iti duḥkhamityabhi | prāyaḥ pūrvakṛtahetukamiti pāpakahetukamityabhiprāyaḥ | paurāṇānāṃ karmaṇāṃ tapasā vyantībhāvāditi dṛṣṭadharmikeṇa kaṣṭenetyabhiprāyaḥ | navānāṃ ca



 



karmaṇāmakaraṇasamuddhātādityakuśalānāmityabhiprāyaḥ | evamāyatyāmanāsrava iti || ekāntakuśalatā āyatyāmanāsrava ityucyate | anāsravātkarmakṣaya iti pāpasyetyabhiprāyaḥ | karmakṣayāddaḥkhakṣaya iti pūrvakṛtahetukasya ca dṛṣṭadharmaupakramikasya cetyabhiprāyaḥ | duḥkhakṣayāddaḥkhasyāntakriyā bhavatīti anyajanmaprābandhikasyetyabhiprāyaḥ | tadyathā nirgranthāḥ ||



 



kena kāraṇenaivaṃdṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca ||



 



āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | dṛṣṭe dharme puruṣakārasya vyabhicāradarśanataḥ | tathā hi | sa paśyati loke samyakprayogavatāmapi duḥkhamutpadyamānaṃ | mithyāprayogavatāmapi sukhamutpadyamānaṃ | tasyaivaṃ bhavati sacetpuruṣakārahetukaṃ syāt |  tadetadviparyayātsyāt |yasmāttanme tadviparyayādbhavati tasmātpūrvahetukametaditi yenaivaṃdṛṣṭirbhavatyevaṃvādī |



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yattaddṛṣṭadharmaupakramikaṃ duḥkhaṃ tatpūrvakṛtahetukaṃ vā dṛṣṭadharmopakramahetukaṃ veti | sacetpūrvakṛtahetukaṃ | tena paurāṇānāṃ karmaṇāṃ tapasā vyantībhāvātpratyutpannānāṃ vā



 



karaṇasamuddhātādevamāyatyāmanavasrava iti vistareṇa na yujyate | saceddṛṣṭadharmopakramahetukaṃ | yatkiñcidayaṃ puruṣapudgalaḥ pratisaṃvedayate sarvaṃ tatpūrvakṛtahetukamiti na yujyate ityaupakramikasya duḥkhasya pūrvakṛtahetukatāpi puruṣakārahetukatāpi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



api tvastyekāntena pūrvakṛtahetukaṃ duḥkhaṃ | yathāpīhaikatyaḥ svakarmādhipatyenāpāyeṣu votpadyate nīceṣu vā kṛcchreṣu vā kuleṣu | asti vyāmiśrahetukaṃ duḥkhaṃ | tadyathā | rājānaṃ mithyā sevato yanniṣphalahetukaṃ duḥkhaṃ | yathā rājānaṃ sevata evaṃ



 



vyavahārakarmāntān kurvataḥ kṛṣikarmāntān steyakarmāntān | parāpakāreṣu vā pravartamānasya | supuṇyasya samṛdhyatyapuṇyasya viphalībhavati puruṣakāraḥ | ekāntena puruṣakārahetukaṃ | tadyathā navamanyabhavākṣepakaṃ karma | saddharmaṃ śṛṇvato dharmānabhimukhamabhisambudhyataḥ īryāpathaṃ kalpayataḥ śilpakarmasthānāni śikṣataḥ | ityevaṃ bhāgīyāḥ puruṣakārahetukāḥ ||



 



[īśvarādikartṛvādaḥ]



 



īśvarādikarttṛvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo veti vistareṇa pūrvavat | yatkiñcidayaṃ puruṣapudgalaḥ pratisaṃvedayate sarva tadīśvaranirmāṇahetukaṃ vā puruṣāntaranirmāṇahetukaṃ vetyevamādi | tadyathā īśvarādiviṣayahetuvādinaḥ | kena kāraṇenaivaṃ dṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | hetau ca phale ca kāmakārapravṛttidarśanataḥ | tathā hi | sattvā hetukāle ca śubhe pravartsyāma ityakāmakāḥ pāpe'pi pravartante | phalakāle ca sugatau svargaloke deveṣūpapatsyāmaḥ ityapāyeṣūpapadyante | sukhamupabhokṣyāma iti duḥkhamevopabhuñjate | yenaiṣāmevaṃ bhavati asti sa kaścitkartā sraṣṭā nirmātā pitṛbhūto bhāvānāmīśvarastadanyo veti ||



 



sa idaṃ syādvacanīyaḥ | uddānaṃ



sāmarthyāsambhavādantarbhāvābhāvavirodhataḥ



saniṣprayojanatve'pi hetutve doṣasambhavāt ||



 



yattadīśvarasya nirmāṇasāmarthyaṃ tatkaccidicchasi karmayogahetukaṃ vāhetukaṃ veti | sacetkarmayogahetukaṃ tatkarmayogahetukaṃ jagaditi na yujyate || sacedahetukaṃ | tena tadahetukaṃ jagaditi na yujyate ||



 



kaccidicchasi īśvaro jagatyantarbhūto'nantarbhūto veti | sacedantarbhūtaḥ | jagatsamānadharmā jagatsṛjatīti na yujyate || sacedanantarbhūtaḥ | tena mukto jagatsṛjatīti na yujyate |



 



kaccidicchasi saprayojanaṃ vā sṛjatyaprayojanaṃ veti | sacetsaprayojanaṃ tena tasminprayojane'nīśvaro jagadīśvara iti na yujyate | sacenniṣprayojanaṃ | tena nāsti ca prayojanaṃ sṛjatīti ca na yujyate ||



 



kaccidicchasi īśvarahetukaḥ sargastadanyopādānahetuko veti | sacedīśvarahetuka eva | tena yadeśvarastadā sargaḥ | yadāsargastadeśvara itīśvarahetukaḥ sarga iti na yujyate | sa cettadanyopādānahetukaḥ | tena tadicchāhetuko vā syādicchāṃ vā sthāpayitvā tadanyopādānahetukaḥ | sacettadicchāhetukaḥ | sāpīcchā kimīśvarahetukaiva tadanyopādānahetukā vā | sacedīśvarahetukaiva | yadeśvarastadecchā yadecchā tadeśvara iti nityaṃ sargeṇa bhavitavyaṃ | sa cedanyopādānahetukā | tacca nopalabhyate | tatra ca neśvaro jagadīśvara iti na yujyate ||



 



iti sāmarthyato'pi | antarbhāvānantarbhāvato'pi saprayojananiṣprayojanato'pi hetubhāvato'pi na yujyate | tasmādayogavihita eṣo'pi vādaḥ ||



 



[hiṃsādharmavādaḥ]



 



hiṃsādharmavādaḥ katamaḥ | yathāpīhekatya iti vistareṇa pūrvavat | yajñeṣu mantravidhipūrvakaḥ prāṇātipātaḥ | yaśca juhoti yaśca hūyate ye ca tatsahāyāsteṣāṃ sarveṣāṃ svargamanāya bhavatīti | kena kāraṇenaivaṃdṛṣṭirbhavatyevaṃvādī bhavatīti | utsaṃsthavāda eṣa śaṭhaviṭhapito natu yuktimabhisamīkṣya vyavasthāpitaḥ | kaliyuge pratyupasthite brāhmaṇaiḥ paurāṇaṃ brāhmaṇadharmamatikramya māṃsaṃ bhakṣayitukāmairetatpratyupakalpitaṃ ||



 



apitu sa idaṃ syādvacanīyaḥ kaccidicchasi yo'sau mantravidhiḥ sa dharmasvabhāvo vādharmasvabhāvo veti | saceddharmasvabhāvaḥ | tenāntareṇāpi prāṇātipātaṃ svamiṣṭaṃ na nirvartayati | adharmadharmī karototi na yujyate | sacedadharmasvabhāvaḥ | tena svayamaniṣṭaphalo dharmo'nyamaniṣṭaphalaṃ vyāvartayatīti na yujyate |



 



evaṃ vyāvṛtte ca punaḥ satyuttari vadet | tadyathā nāma viṣaṃ mantravidhiparigṛhītaṃ na vinipātayati | tadvadihāpi mantravidhirdraṣṭavya iti ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yathā mantravidhirbāhyaṃ viṣaṃ praśamayati evamādhyātmikaṃ rāgadveṣamohaviṣamiti | sacettathaiva śamayati | sa ca praśamo na kutracitkadācitkasyacittathopalabhyata iti na yujyate || sacenna praśamayati | tena yathā mantravidhirbāhyaṃ viṣaṃ praśamayati tathādharmamiti na yujyate ||



 



kaccidicchasi mantravidhiḥ sarvatrago'sarvatrago veti | sa cetsarvatragaḥ | iṣṭaḥ svajana ādito na hūyata iti na yujyate | atha sarvatragaḥ | tena śaktirasya vyabhicaratīti na yujyate ||



 



kaccidicchasi mantravidhirhetumeva vyāvartayituṃ samartha āhosvitphalamapi | sa ceddhetumeva | tena phalaśaktihīna iti na yujyate | sacetphalamapi | tena paśurapi paśukāyaṃ hitvā devakāyaṃ gṛhṇātīti na yujyate |



 



kaccidicchasi yo'sau mantrāṇāṃ praṇetā sa śaktaḥ kāruṇiko vā | śakto'kāruṇiko veti | sacecchaktaḥ kāruṇikaḥ | tadāntareṇa prāṇātipātaṃ sarvaṃ lokaṃ svargaṃ nayatīti na yujyate | sacedaśakto'kāruṇikaḥ | tena mantrastasya samṛdhyatīti na yujyate ||



 



iti hi hetuto'pi dṛṣṭāntato vyabhicārato'pi phalaśaktihānito'pi mantrapraṇetṛto'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



yacca na dharmāya kalpate tasya lakṣaṇaṃ vakṣyāmi | yatparavyābādhakaṃ karma na ca dṛṣṭaṃ doṣapratikriyaṃ tattāvanna dharmāya kalpate | yacca sarvapāṣaṇḍikeṣu siddhāniṣṭaphalaṃ | yacca sarvajñairekāṃśena bhāṣitaṃ makuśalamiti svayamanīpsitaṃ ca yat | kliṣṭena ca cetasā yatsamutthāpitaṃ | vidyādimaṅgalopetaṃ ca yat tadapi na dharmāya bhavati ||



 



[antānantikavādaḥ]



antānantikavādaḥ katamaḥ | tadyathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā laukikadhyānasaṃniśrayeṇāntasaṃjñī lokasya viharatyanantakasaṃjñī ubhayasaṃjñī nobhayasaṃjñī | yathāsūtrameva vistareṇa | evaṃdṛṣṭirbhavatyevaṃvādī antavālloko yāvannaivāntavān nānanta iti | atra kāraṇamuktarūpameva veditavyaṃ | pudgalaśca ||



 



tatrocchedaparyavasānato lokasyāntaṃ samanveṣamāṇo yadā saṃvartakalpaṃ samanusmarati tadāntakasaṃjñī bhavati | yadā vivartakalpaṃ tadānantakasaṃjñī | deśavaipulyaparyavasānato vā punaḥ samanveṣamāṇo yadādho'vīceḥ pareṇa nopalabhate | ūrdhvaṃ ca caturthadhyānātpareṇa nopalabhate | tiryak sarvatra pareṇopalabhate | tadordhvamadhaścāntakasaṃjñī tiryaganantasaṃjñī | tadvipakṣeṇa vā punarvyañjanaviśeṣābhiniveśo na tvarthābhiniveśo naivāntakasaṃjñī nāpyanantakasaṃjñī ||



 



sa idaṃ syādvacanīyaḥ | kimicchasi tataḥ saṃvartakalpādarvāgasti lokapravṛttirnaveti | sacedasti | antavālloka iti na yujyate || sacennāsti | tena lokesthito'ntaṃ lokasyānusmaratīti na yujyate |



 



ityarvāgbhāvato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



[amarāvikṣepavādaḥ]



 



amarāvikṣepavādaḥ katamaḥ | yathāpīhaikatya | .....mandamomuha eva | tatra prathamo mṛṣāvādabhayabhīto'jñānabhayabhītaśca spaṣṭaṃ na vyākaroti na jānāmīti | dvitīyaḥ paryanuyogabhayabhīto mṛṣāvādabhayabhīto mithyādṛṣṭibhayabhītaḥ spaṣṭaṃ na vyākarotyadhigatavānasmīti | tṛtīyo mithyādṛṣṭibhayabhītaḥ paryanuyogabhayabhītaḥ spaṣṭaṃ na vyākarotyahamadhigatavānasmīti | te tatrāpyanyenānyaṃ pratisaṃharanto vācā vikṣepamāpadyante | caturthaḥ paryanuyogabhayabhīta evaṃ sarveṇa sarvamabhyudayamārgo niḥśreyasamārga iti vyañjanamātrakuśalo'pi spaṣṭaṃ na vyākaroti momuho'smīti | sa parameva saṃpṛcchati | tadanuvidhānato vācā vikṣepamāpadyate | teṣāṃ vādānāṃ kāraṇamapyuktarūpaṃ | pudgalo'pyuttaramapi yathāsūtrameva | yata eva bhītāstatra parā viharantīti | yatra punareṣāmevaṃ bhavati | evamāgate prativādini tatra śāṭhyena pratipattavyamiti | idamatra dṛṣṭigataṃ veditavyaṃ | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



[ahetukavādaḥ]



 



ahetukavādaḥ katamaḥ | so'pi dhyānasaṃniśrayeṇa tarkasaṃniśrayeṇa ca dvividho yathāsūtrameva veditavyaḥ | kena kāraṇena tarkasaṃniśrayeṇaivaṃ paśyatyahetukamutpanna ātmā lokaśca samāsena | anabhisandhipūrvakamādhyātmikabāhyānāṃ bhāvānāmaparimāṇaṃ vaicitryamupalabhya hetūnāṃ caikadā vaicitryamupalabhya akasmādekadā vāyavo vānti ekadā na vānti | akasmādekadā nadyaḥ syandanti ekadā na syandanti | akasmādeke vṛkṣāḥ puṣpanti phalanti ekadā na puṣpanti na phalantītyevamādi ||



 



sa evaṃ syādvacanīyaḥ | kimabhāvaṃ vānusmarasyātmānaṃ vā | sacedabhāvaṃ | abhāvamasaṃstutamaparicitaṃ samanusmarasi ceti na yujyate | sacedātmānaṃ | tenāhaṃ pūrvaṃ nābhūvaṃ paścātsamutpanna iti na yujyate ||



 



ityabhāvānusmaraṇatopyātmānusmaraṇatopyādhyātmikabāhyānāṃ bhāvānāṃ nirhetukavaicitryato'pi sahetukavaicitryato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



[ucchedavādaḥ]



 



ucchedavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṃdṛṣṭirbhavatyevaṃvādī yāvadātmārūpyaudārikaścāturmahābhūtikastiṣṭhati dhriyate yāpayati tāvatsarogaḥ sagaṇḍaḥ saśalyaḥ sajvaraḥ saparitāpaḥ | yataścātmocchidyate vinaśyati na bhavati paraṃ maraṇādiyatātmā samucchinno bhavati | evaṃ divyaḥ kāmāvacaro divyo rūpāvacaro'rūpyākāśānantyāyatanopago yāvannevasaṃjñānāsaṃjñāyatanopagaḥ | yathāsūtrameva vistaraḥ | tadyathā saptocchedavādinaḥ ||



 



kena kāraṇenaivaṃdṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā |yathāpīhaikatyastārkiko bhavati pūrvavat | tasyaivaṃ bhavati |sacedātmā paraṃ maraṇātsyādakṛtābhyāgamadoṣaḥ karmaṇāṃ bhavet | sacedātmā sarveṇa sarvaṃ na syāt | tenopabhogo'pi karmaphalānāṃ na bhavet | ubhayathāyujyamānatāṃ paśyannevaṃdṛṣṭirbhavatyevaṃvādī ātmocchidyate vinaśyati na bhavati paraṃ maraṇāditi | tadyathā kapālāni bhinnānyapratisandhikāni bhavanti | aśmā vā bhinno'pratisandhiko bhavati | tadvadatrāpi nayo draṇṭabyaḥ ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi skandhā vā samucchidyante | ātmā vā samucchidyate | sacetskandhāḥ | tena skandhā anityāḥ hetuphalaparamparāḥ pravṛttāḥ samucchidyante ceti na yujyate || sacedātmā samucchidyate rūppaudārikaścāturmahābhūtikaḥ sarogaḥ sagaṇḍaḥ saśalyaḥ sajvaraḥ saparitāpo divyaḥ kāmāvacaro divyo rūpāvacaro rūpyākāśānantyāyatanopago yāvannaivasaṃjñānāsaṃjñāyatanopagaṃ iti | evaṃ skandhasamucchedato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



[nāstikavādaḥ]



 



nāstikavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṃdṛṣṭirbhavatyevaṃvādī | nāsti dattaṃ nāstīṣṭamiti vistareṇa yāvanna loke'rhanniti | evaṃdṛṣṭirbhavatyevaṃvādī | sarvaṃ sarvalakṣaṇena nāstīti |



 



kena kāraṇenaivaṃdṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | sa laukikadhyānasaṃniśrayeṇa kṛtsnamāyurekatyaṃ paśyati dānapatiṃ | paśyati cainaṃ cyutaṃ kālagataṃ nīceṣu kuleṣu pratyājāyamānaṃ | daridreṣu dīneṣu nirdhaneṣu | tasyaivaṃ bhavati | nāsti dattaṃ | nāstīṣṭaṃ | nāsti hutaṃ | punaḥ paśyatyekatyaṃ sucaritacāriṇaṃ vā duścaritacāriṇaṃ vā | paśyati cainaṃ cyutaṃ kālagatamapāya durgativinipāte narakeṣūpapadyamānaṃ | sugatau vā svargaloke deveṣūpapadyamānaṃ | tasyaivaṃ bhavati | nāsti sucaritaṃ | nāsti duścaritaṃ | nāsti sucaritaduścaritānāṃ karmaṇāṃ phalaṃ vipākaḥ | punaḥ paśyatyekatyaṃ kṣatriyaṃ brāhmaṇajātāvupapadyamānaṃ | vaiśyajātau śūdrajātau | brāhmaṇaṃ vā kṣatriyajātau vaiśyajātau śudrajātau | evaṃ vaiśyaṃ śūdraṃ | tasyaivaṃ bhavati | nāstyayaṃ lokaḥ paralokātkṣatriyādīnāṃ kṣatriyāditvāya | nāsti paraloko'smāllokātkṣatriyādīnāṃ kṣatriyāditvāya | vītarāgaṃ punaḥ paśyatyadhobhūmāvupapadyamānaṃ | mātaraṃ vā punaḥ paśyati duhitṛbhāvāyopapadyamānāṃ | duhitaraṃ vā punarmātṛbhāvāya | pitaraṃ putrabhāvāya | putrameva vā punaḥ pitṛbhāvāya | tasya mātāpitraniyamaṃ dṛṣṭvā bhavati nāsti mātā | nāsti pitā | ekatyasya vā pudgalasyopapattiṃ samanveṣamāṇo na paśyati | sa ca pudgalo'saṃjñikeṣu vopapanno bhavatyārūpyeṣu vā | parinirvṛto vā | tasyaivaṃ bhavati | nāsti sattva upapādukastadāyatanamaprajānataḥ arhattvābhimāniko vā punaḥ svayamātmanaḥ upapattiṃ paśyati cyavamānaḥ | tasyaivaṃ bhavati | na santi loke'rhanta iti vistareṇa | kena kāraṇenaivaṃdṛṣṭirbhavatyevaṃvādī nāsti sarvaṃ sarvalakṣaṇeneti | ye te tathāgatabhāṣitāḥ sūtrāntā gambhīrā gambhīrābhāsā nirabhilapyadharmatāmārabhya | nānyathābhūtamaprajānataḥ | ayoniśaśca dharmalakṣaṇaṃ vyavasthāpayato nāstidṛṣṭirutpadyate | yenāsyaivaṃ bhavati nāsti sarvaṃ sarvalakṣaṇeneti ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi astyupapadya vedanīyaṃ karma aparaparyāyavedanīyaṃ | āhosvitsarvamevopapadya vedanīyaṃ | sa cedasti | tena nāsti dattaṃ nāstīṣṭaṃ | nāsti hutaṃ | nāsti sucaritaṃ | nāsti duścaritaṃ | nāsti sucaritaduścaritakarmaṇāṃ phalavipākaḥ | nāstyayaṃ lokaḥ | na paraloka iti yujyate | sa cennāstyaparaparyāyavedanīyaṃ | tena yo'pyanyaḥ śubhāśubhakarmābhisaṃskāraḥ sa sakṛdupapadyaṃ śubhāśubhakarmaṇāṃ vipākaṃ pratisaṃvedayata iti na yujyate ||



 



kaccidicchasi yā yaṃ janayati mātā vā sā tasya na veti | yo yasya bījātsaṃbhavati pitā vā sa tasya na veti | sacenmātā vā pitā vā | nāsti mātā nāsti piteti na yujyate | sacenna mātā na pitā tena janayati | tadbījācca sambhavati | sa ca mātā piteti na yujyate || yadā mātā pitā bhavati | tadā na duhitā na putraḥ | yadā duhitā putro bhavati tadā na mātā na pitā |



 



kaccidicchasi asti tadāyatanaṃ yatropapadyamānaḥ sattvo na dṛśyate divyena cakṣuṣā nāsti veti | sacedasti | tena nāsti sattva upapāduka iti na yujyate || sacennāsti | tena saṃjñāvairāgyaṃ rūpavairāgyaṃ traidhātukavairāgyamapoditaṃ bhavatīti na yujyate ||



 



kaccidicchasi astyarhattvābhimānī na veti | sacedasti | na santi loke'rhanta iti na yujyate | sacennāsti | tena yo'pi kaścidayoniśo vṛtto viparītaṃ manyate so'pyarhanniti na yujyate ||



 



sa  idaṃ syādvacanīyaḥ | kaccidicchasi asti pariniṣpannalakṣaṇo dharmaḥ paratantralakṣaṇaḥ parikalpitalakṣaṇo nāsti vā | sacedasti | tena sarvaṃ sarveṇa lakṣaṇena nāstīti na yujyate || sacennāsti | tena nāsti viparyāso nāsti saṃkleśo nāsti vyavadānamiti na yujyate ||



 



ityupapadyā paraparyāya vedanīyato'pi avyabhicārato'pi upapattyāyatanasadbhāvato'pi abhimānasadbhāvato'pi trilakṣaṇato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||



 



[agravādaḥ]



 



agravādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṃdṛṣṭirbhavatyevaṃvādī | brāhmaṇo'gro varṇo hīno'nyo varṇaḥ | brāhmaṇaḥ śuklo varṇaḥ | kṛṣṇo'nyo varṇaḥ | brāhmaṇāḥ śudhyante nābrāhmaṇāḥ | brāhmaṇā brahmaṇaḥ putrā aurasā mukhato jātā brahmajā brahmanirgatā brahmapārṣadā iti | tadyathā kaliyugikā brāhmaṇāḥ | kena kāraṇenaivaṃdṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti vistaraḥ | jātibrāhmaṇānāṃ prakṛtiśīlatāṃ copalabhya lābhasatkāratāṃ copādāya ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi tadanyāneva varṇānmātṛjān yonisambhavān | āhosvidbrāhmaṇavarṇamapi | sacedanyāneva | tena pratyakṣaṃ yonijā tatā mātṛsambhavatā brāhmaṇavarṇasyāpoditā bhavatīti na yujyate || sacedbrāhmaṇavarṇo'pi tādṛśo bhavatīti tena brāhmaṇā agro varṇo hīno'nyo varṇa iti na yujyate || yathā yonijaṃ mātṛsambhūtamevamakuśalakāriṇaṃ kuśalakāriṇaṃ ca kāyavāṅmanoduścaritakāriṇaṃ kāyavāṅmanaḥsucaritakāriṇaṃ dṛṣṭadhārmikamaniṣṭaphalaṃ pratyanubhavantamiṣṭaṃ vā punaḥ sāmparāyikaṃ | apāyeṣūpapadyamānaṃ sugatau svargaloke deveṣūpapadyamānaṃ trayāṇāṃ vā sthānānāṃ sammukhībhāvāda yato vā mātuḥ kukṣāvupapadyamānaṃ laukikaśilpasthāna-karmasthānaṃ kuśalamakuśalaṃ vā rājānaṃ tadbhṛtyaṃ vā dakṣamutthanasampannaṃ vā rājasaṃgrāhyaṃ vā upasthānāyāsaṃgrāhyaṃ vā vyādhidharmakaṃ vā jarādharmakaṃ vā maraṇadharmakaṃ vā brāhmān vihārānbhāvayitvā brahmaloka upapadyamānaṃ vā bodhipakṣyadharmān bhāvayantaṃ vābhāvayantaṃ vā śrāvakabodhiṃ pratyeka buddha bodhimanuttarasamyaksambodhimabhisambudhyamānaṃ vānabhisambudhyamānaṃ vā tādṛśaṃ ca |



 



kaccidicchasi yonita eva yo viśiṣṭaḥ sa vara āhosvicchru tena śīlena vā punaḥ | sacedyonita eva | tena yajñe yaḥ śrutapradhānaḥ śīlapradhānaḥ sa pramāṇaṃ parigrāhya iti na yujyate || sacecchrutena vā śīlena vā tena brāhmaṇā agro varṇo hīno'nyo varṇa iti na yujyate ||



 



iti yonito'pi karmato'pyupapattito'pi śilpakarmasthānato'pyādhipatyato'pi tatsamparigrahato'pi brāhmavihārato'pi bodhipakṣyabhāvanāto'boddhyadhigamato'pi na yujyate || tasmādeṣo'pi vādo'yogavihitaḥ ||



 



[śuddhivādaḥ]



 



śuddhivādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṃdṛṣṭirbhavatyevaṃvādī yataścātmā muktiṃ cittavaśitāṃ cānuprāpto yogavaśitāṃ cānuprāpto divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati | sa dṛṣṭadharmanirvāṇaprāptiśuddhyā śuddho bhavati | yataśca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarka savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharati | yāvaccaturthaṃ dhyānamupasampadya viharati | sa paramadṛṣṭadharmanirvāṇaprāptiśuddhyā śuddho bhavati | yathāpi tadevaṃdṛṣṭirbhavatyevaṃvādī sarvapāpānyasyāpaharati yo nadyāṃ sundarikāyāṃ snāti | yathā sundarikāyāmevaṃ bāhudāyāṃ gayāyāṃ sarasvatyāṃ nadyāṃ gaṅgāyāṃ | sa tatrodakasnānena śuddhaṃ manyate |



 



yathāpīhaikatyaḥ kukkuravratena śuddhiṃ manyate govratena nakulavratena nagnabratena bhasmavratena kaṣṭavratena niṣṭhāvratenetyevaṃbhāgīyairvratasamādānaiḥ śuddhaṃ manyate | tadyathā dṛṣṭadharmanirvāṇavādina udakaśuddhyādivādinaśca ||



 



kena kāraṇena sa evaṃdṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti vistaraḥ || sa sarvatra īśitvavaśitvaprāptaḥ kāmeśvaro bhavati yogeśvaraḥ | tacceśitvavaśitvaṃ yathābhūtaṃ na prajānāti | yathāpīhaikatya ātmanigraheṇātmanaḥ pāpavimokṣaṃ paśyati kṛtāparādho vāparādhavimokṣaṃ ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi yo'sau pañcabhiḥ kāmaguṇaiḥ krīḍati sa kāmavītarāgo vāvītarāgo veti | sa cedvītarāgaḥ krīḍati ramate paricārayatīti na yujyate | sa cedavītarāgo muktaḥ śuddha iti na yujyate ||



 



kaccidicchasi yo'sau caturthadhyānamupasampadya viharati sa sarvavītarāgo vāsarvavītarāgo vā| sacet sarvavītarāgaḥ yāvaccaturthaṃ dhyānamupasampadya viharatīti na yujyate | sacenna sarvavītarāgaḥ | muktaḥ śuddha iti na yujyate ||



 



sa idaṃ syādvacanīyaḥ | kimādhyātmikī vā śuddhirvāhyā veti | sacedādhyātmikī | tena tīrthasnānena viśudhyata iti na yujyate | sacedvāhyā | tena tathaiva sarāgaḥ sadveṣaḥ samohaḥ | bāhyaṃ malamapakarṣaṇena śudhyati ||



 



kaccidicchasi śucivastūpādānato vā śuddhimaśucivastūpādānato veti | sacecchuci vastūpādānataḥ | tena kukkurādayo'śucisammatā loka iti tadupādānena śuddhirna yujyate | sacedaśucivastūpādānataḥ | tena prakūtyā śuci vastu śuddhaye saṃvartata iti na yujyate ||



 



kaccidicchasi sati kukkurādivratopādāne kāyaduścaritādimithyāpratipattiḥ śuddhaye saṃvartate kāyasucaritādisamyakpratipattirveti | sacenmithyāpratipattiḥ | tena mithyā ca pratipadyate śuddhyate ceti na yujyate | sa cetsamyakpratipattiḥ | tena kukkurādi vratamapārthakamiti tena śuddhiriti na yujyate ||



 



iti vītarāgato'pi avītarāgato'pi ādhyātmikabāhyato'pi aśuciśucyupādānato'pi mithyāsamyakpratipattito'pi na yujyate || tasmādeṣo'pi vādo'yogavihitaḥ ||  



 



[kautukamaṅgalavādaḥ]



 



kautukamaṅgalavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo brāhmaṇo vaivaṃdṛṣṭirbhavatyevaṃvādī ādityacandragrahatithivaiguṇyena manorathānāmasiddhirbhavati | tadānuguṇyena ca manorathasiddhiḥ | sa tadarthaṃ cādityādipūjāṃ prakalpayati | homajāpādarśapūrṇakumbhabilvaphala śaṅkhādīn pratyupasthāpayati | tadyathā gāṇitikāḥ |



 



kena kāraṇenaivaṃdṛṣṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | sa ca lābhī bhavati laukikānāṃ dhyānānāṃ | arhatsammataśca bhavati mahājanakāyasya | sa ātmanaḥ sampattikāmaiḥ samṛddhikāmaistatra praśnaṃ pṛṣṭaḥ pratītyasamutpannāṃ karmagatiṃ yathābhūtamaprajānnanyenādityacandragrahanakṣatratithisamudācāreṇa śubhāśubhānāṃ karmaṇāṃ sattveṣu phalaṃ vipacyamānaṃ paśyati | tatkṛtameva tatkāmānāṃ sattvānāṃ paridīpayati vyavasthāpayati ||



 



sa idaṃ syādvacanīyaḥ | kaccidicchasi | ādityacandragrahanakṣatratithikṛtā vā sampattivipattirvā āhosvicchubhāśubhakarmakṛteti | sa cedādityādikṛtā | tena puṇyakarmaṇāmapuṇyakarmaṇāṃ ca yāvajjīvamanuvartanīyā sampattirvipattiśca saṃdṛśyata iti na yujyate | sacecchubhāśubhakarmakṛtā | tenādityādikṛteti na yujyate ||



 



ityādityādivihito'pi śubhāśubhavihito'pi na yujyate || tasmādeṣo'pi vādo'yogavihitaḥ ||



 



itīme ṣoaḍaśa paravādā abhinirhārayā parīkṣyāyuktyopaparīkṣitāḥ sarvathā na yujyante ||



 



[saṃkleśaprajñaptiḥ]



 



tatra saṃkleśaprajñaptivyavasthānaṃ katamat | tatribhiḥ saṃkleśairveditavyaṃ | te punaḥ katame | kleśasaṃkleśaḥ karmasaṃkleśo janmasaṃkleśaśca | kleśasaṃkleśaḥ katamaḥ | uddānaṃ |



 



svabhāvaśca prametedaśca hetvavasthāmukhairapi |



gurutārthaviparyāsaḥ paryāyo doṣa eva ca ||



 



kleśasaṃkleśasya svabhāvo'pi veditavyaḥ prabhedo'pi | heturapi avasthāpi | mukhamapi | adhimātratāpi | viparyāsasaṃgraho'pi | paryāyo'pi | ādīnavo'pi veditavyaḥ ||



 



kleśānāṃ svabhāvaḥ katamaḥ | yo dharma utpadyamānaḥ svayaṃ cāpraśāntalakṣaṇa utpadyate | tasya cotpādapraśāntyaiva saṃskārasantatiḥ pravartate | ayaṃ kleśasya samastaḥ svabhāvo veditavyaḥ ||



 



kleśānāṃ prabhedaḥ katamaḥ | syādekavidhaḥ kleśasaṃkleśārthena | syāddvividho darśanaprahātavyo bhāvaprahātavyaśca || syāttrividhaḥ kāmapratisaṃyukto rūpapratisaṃyukta ārūpyapratisaṃyuktaśca | syāccaturvidhaḥ kāmapratisaṃyukto vyākṛto'vyākṛtaśca | rūpapratisaṃyukto'vyākṛtaḥ | ārūpyapratisaṃyukto'vyākṛtaśca || syātpañcavidho duḥkhadarśanaprahātavyaḥ samudayadarśanaprahātavyo nirodhadarśanaprahātavyo mārgadarśanaprahātavyo bhāvanādarśanaprahātavyaśca || syātṣaḍvidho rāgaḥ pratigho māno'vidyā dṛṣṭirvicikitsā ca || syātsaptavidhaḥ saptānuśayāḥ kāmarāgānuśayaḥ pratighānuśayo bhavarāgānuśayo mānānuśayo'vidyānuśayo dṛṣṭyanuśayo vicikitsānuśayaśca || syādaṣṭavidho rāgaḥ pratigho māno'vidyā vicikitsā dṛṣṭirdvau ca parāmarśau || syānnavavidho nava saṃyojanāni | anunayasaṃyojanaṃ pratighasaṃyojanaṃ mānasaṃyojanamavidyāsaṃyojanaṃ dṛṣṭisaṃyojanaṃ parāmarśasaṃyojanaṃ vicikitsāsaṃyojana mīrṣyāsaṃyojanaṃ mātsaryasaṃyojanaṃ ca || syāddaśavidhaḥ satkāyadṛṣṭirantagrāhadṛṣṭirmithyā dṛṣṭiparāmarśaḥ śīlaparāmarśo rāgaḥ pratigho māno'vidyā vicikitsā ca || syādaṣṭāviṃśatyuttaraṃ kleśaśatameṣāmeva daśānāṃ kleśānāṃ dvādaśākārasatyavipratipattivyavasthānataḥ |



 



dvādaśākāraṃ satyaṃ katamat | kāmāvacaraṃ duḥkhasatyaṃ samudayasatyaṃ | rūpāvacaraṃ duḥkhasatyaṃ samudayasatyaṃ ārūpyāvacaraṃ duḥkhasatyaṃ || kāmāvacarādhipatitatparijñāphalaṃ tatparijñāprabhāvitaṃ nirodhasatyaṃ mārgasatyaṃ | rūpāvacarādhipatitatparijñāphalaṃ tatparijñāprabhāvitaṃ nirodhasatyaṃ mārgasatyaṃ | ārūpyāvacarādhipatitatparijñāphalaṃ tatparijñāprabhāvitaṃ nirodhasatyaṃ mārgasatyaṃ ||



 



tatra kāmāvacare duḥkhasatye samudayasatye kāmāvacarādhipateye nirodhasatye mārgasatye sarve daśakleśā vipratipannāḥ | rūpāvacare duḥkhasatye samudayasatye tadādhipateye nirodhasatye mārgasatye pratighavarjāsta eva daśa kleśā vipratipannāḥ | yathā rūpāvacara evamārūpyāvacare ||



 



kāmāvacarapratipakṣe bhāvanāyāṃ ṣaṭ kleśā vipratipannā mithyādṛṣṭiṃ dṛṣṭiparāmarśaṃ śīlavrataparāmarśaṃ vicikitsāṃ ca sthāpayitvā ||



 



rūpāvacarapratipakṣe bhāvanāyāṃ pañca kleśā vipratipannā ebhya eva ṣaḍbhyaḥ pratighaṃ sthāpayitvā ||



 



yathā rūpāvacarapratiprakṣa evamārūpyāvacarapratipakṣe | yathā vipratipannā evamāvaraṇaṃ ||



 



tatra satkāyadṛṣṭiḥ katamā | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṃ naisargikaṃ vā punaḥ smṛtisampramoṣaṃ pañcopādānaskandhānātmano vātmīyato vā samanupaśyato yā nirdhāritā kliṣṭā prajñā ||



 



antagrāhadṛṣṭiḥ katamā | asatpuruṣasaṃsevāmāgamyāsaddharma śravaṇamayoniśo manaskāraṃ naisargikaṃ vā punasmṛtisampramoṣaṃ pañcopādānaskandhānātmato gṛhītvā śāśvatato vocchedato vā samanupaśyato yā nirdhāritā'nirdhāritā vā kliṣṭā prajñā ||



 



mithyādṛṣṭiḥ katamā | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṃ hetuṃ vāpavadataḥ phalaṃ vā kriyāṃ vā sadbhāvaṃ vastu nāśayato yā nirdhāritaiva kliṣṭā prajñā ||



 



dṛṣṭiparāmarśaḥ katamaḥ | asatpuruṣa sevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṃ satkāyadṛṣṭimantagrāhadṛṣṭiṃ sāśrayāṃ sālambanāṃ sanidānāṃ sahabhūsamprayogāṃ paradṛṣṭimupanidhāyāgrataḥ śreṣṭhato viśiṣṭataḥ paramataśca samanupaśyato yā nirdhāritaiva kliṣṭā prajñā ||



 



śīlavrataparāmarśaḥ katamaḥ || asatpuruṣasaṃsevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṃ | yattāmeva dṛṣṭiṃ taddṛṣṭyanucaraṃ śīlaṃ vā vrataṃ vā sāśrayaṃ sālambanaṃ sanidānaṃ sasahabhūsamprayogaṃ śuddhito muktito nairyāṇikataśca samanupaśyato yā nirdhāritaiva kliṣṭā prajñā ||



 



rāgaḥ katamaḥ | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśomanaskāraṃ naisargikaṃ vā smṛtisampramoṣaṃ bahirdhādhyātmaṃ vā nirdhāritamiṣṭaviṣayādyavasānaṃ ||



 



pratighaḥ katamaḥ asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśomanaskāraṃ naisargikaṃ vā smṛtisampramoṣaṃ | yādhyātmaṃ bahirdhādhyātmaṃ vā nirdhārito'nirdhārito vāniṣṭaviṣayapratighātaḥ |



 



mānaḥ katamaḥ | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṃ | naisargikaṃ vā smṛtisampramoṣamāgamya yādhyātmaṃ bahirdhā vā nirdhāritā'nirdhāritā vā uccanīcatāyāṃ hīnapraṇītatāyāṃ ca cittasya unnatiḥ ||



 



avidyā katamā | asatpuruṣaṃ smṛtisampramoṣaṃ yajjñeye vastuni nirdhāritaṃ vānirdhāritaṃ vā kliṣṭamajñānaṃ ||



 



vicikitsā katamā | asatpuruṣaṃ manaskāraṃ yā jñeye vastuni nirdhāritaiva saṃśaya matiḥ |



 



kleśānāṃ hetuḥ katamaḥ | ṣaḍ hetavaḥ | āśrayato'pi kleśa utpadyate | ālambanato'pi saṃsargato'pi deśanato'pi abhyāsato'pi manasikārato'pi ||



 



tatrāśrayato yo'nuśayādutpadyate | tatrālambanato yaḥ kleśasthānīye viṣaya ābhāsagataḥ | tatra saṃsargato yo'satpuruṣāṇāmanuśikṣamāṇasya | tatra deśanato yo'saddharmaśravaṇataḥ | tatrābhyāsato yaḥ pūrvasaṃstavabalādhānataḥ | tatra manasikārato yo'yoniśo manasi kurvata utpadyate ||



 



kati kleśāvasthāḥ samāsataḥ sapta | anuśayāvasthā paryavasthānāvasthā parikalpitāvasthā sahajāvasthā mṛdvavasthā madhyāvasthādhimātrāvasthā ||



 



tatra dvābhyāṃ kāraṇābhyāṃ kleśānuśayo'nuśete | bījānubandhatastadadhipativastutaśca ||



 



katibhirmukhaiḥ kleśaḥ saṃkleśayati | samāsato dvābhyāṃ | paryavasthānamukhenānuśayamukhena ca |



 



kathaṃ paryavasthānamukhena | pañcabhiḥ prakāraiḥ | apraśāntavihārataḥ kuśalāntarāyataḥ | āpāyikaduścaritasamutthāpanato dṛṣṭadhārmika jātiparigrahato jātyādiduḥkhanirvartanataśca ||



 



kathamanuśayamukhena saṃkleśayati | paryavasthānasanniśrayadānato jātyādiduḥkhanirvartanataśca ||



 



api khalu saptabhirmukhaiḥ sarvakleśā darśanabhāvanāvibandhakarā āvaraṇabhūtā veditavyāḥ | tadyathā mithyāvagamanataḥ anavagamanataḥ avagamānavagamanataḥ mithyāvagamapratipattitaḥ tannidānapadasthānataḥ taduttrāsasaṃjananataḥ nisargasamudācārataśca ||



 



kathaṃ kleśo'dhimātralakṣaṇastīvralakṣaṇo gurukalakṣaṇo veditavyaḥ | samāsataḥ ṣaḍvidhākārairāpattita upapattitaḥ santānato vastutaḥ karmasamutthānataḥ paryantataśca |



 



tatrāpattito yena kleśaparyavasthānena niravaśeṣāmāpattimāpadyate | tatropapattito yaḥ kāmāvacara āpāyiko vā | tatra santānato yo rāgādicaritānāṃ paripakvendriyāṇāṃ yūnāmaparinirvāṇakadharmāṇāṃ ca | tatra vastuto yo gurukṣetrālambanato guṇakṣetrālambanato'gamyakṣetrālambanataśca | tatra karmasamutthānato yena kleśaparyavasthānenābhibhūtaḥ paryāptaḥ kāyavākkarma samutthāpayati | tatra paryantato yaḥ svabhāvenaivādhimātraprakārasaṃgṛhītaḥ | tatra prathamato mṛdunā pratipakṣeṇa prahīyate |



 



[viparyāsaḥ]



 



sapteme viparyāsāḥ | tadyathā | saṃjñāviparyāso dṛṣṭiviparyāsaścittaviparyāso'nitye'nityamiti viparyāso duḥkhe sukhamitiviparyāso'śucau śucīti viparyāso'nātmanyātmetiviparyāsaḥ |



 



saṃjñāviparyāsaḥ katamaḥ | yo'nitye nityamiti duḥkhe sukhamiti aśacau śucīti anātmanyātmeti saṃjñāparikalpaḥ ||



 



dṛṣṭiviparyāsaḥ katamaḥ | ya statraiva tathā saṃjñāparikalpite kṣāntī rucirvyavasthāpanābhiniveśaḥ ||



 



cittaviparyāsaḥ katamaḥ | yastatraiva tathābhiniviṣṭe rāgādisaṃkleśaḥ ||



 



tatra kleśāstribhirākārairveditavyāḥ | asti kleśo viparyāsamūlaḥ | asti viparyāsaḥ | asti viparyāsaniṣyandaḥ ||



 



tatra viparyāsamūlamavidyā | viparyāsaniṣyandaḥ satkāyadṛṣṭirantagrāhakadṛṣṭerekadeśo dṛṣṭiparāmarśaḥ śīlavrataparāmarśo rāgaśca | viparyāsaniṣyando mithyādṛṣṭirantagrāhadṛṣṭerekadeśaḥ pratigho māno vicikitsā ca ||



 



tatra satkāyadṛṣṭiranāṃtmanyātmeti viparyāsaḥ | antagrāhadṛṣṭerekadeśo'nitye nityamiti viparyāsaḥ | dṛṣṭiparāmarśo'śucau śucīti parāmarśaḥ | śīlavrataparāmarśo duḥkhe sukhamiti viparyāsaḥ rāga ubhayathā apyaśucau śucīti viparyāsaḥ | api duḥkhe sukhamiti viparyāsaḥ ||



 



[paryāyaḥ]



 



kleśānāṃ paryāyaḥ katamaḥ | bahavaḥ paryāyāḥ | tadyathā | saṃyojanāni bandhanānyanuśayā upakleśāḥ paryavasthānāni oghā upādānāni granthā nīvaraṇāni khilā malā nighrāḥ śalyāni kiñcanā mūlāni duścaritānyāsravā vighātāḥ paridāhā upāyāsā raṇā agnayojvarā vanasthā vinibandhāścetyevaṃbhāgīyāḥ kleśaparyāyāḥ ||



 



tatra duḥkhasaṃyojanātsaṃyojanāni | kuśalacaryāyāmakāmakāritvādvandhanāni | sarvalaukikotkarṣabījānugamyatvādanuśayāḥ | viparyāsaiścittopakleśakatvādupakleśāḥ | abhīkṣṇaṃ samudācāritvātparyavasthānāni | durgādhatvādanusroto mahāritvācca oghāḥ | mithyāpratipattyupāyavātdyogāḥ | ātmabhāvaprabandhopādāyakatvādupādānāni | durmocakatvād granthāḥ | tattvārthāvacchādakatvānnīvaraṇāni | kuśalapuṣpākṣetrabhūtatvātkhilāḥ | svabhāvasaṃkliṣṭatvānmalāḥ | nityaghātatvānnighāḥ | apraśāntalakṣaṇatvāddūrāntargatatvācca śalyāni upadhiparigrahakārakatvātkiñcanāḥ | akuśalāśrayabhūtatvānmūlāni | mithyāpratipattisvabhāvatvādduścaritāni | cittavikṣepakatvādāsravāḥ | bhogairatṛptikārakatvādvighātāḥ | icchāvighātakārakatvātparidāhāḥ | vipattyāhārakatvādupāyāsāḥ | kalahabhaṇḍana vigrahavivādahetubhūtatvād raṇāḥ | upacitopacitasya kuśalamūlaphalendhanasya dāhakatvādagnayaḥ | mahāvyādhibhūtatvājjvarāḥ | vicitrābhāvavṛkṣasaṃsādhakatvādvanathāḥ | kāmaguṇasaktikatvāllokottaradharmapratyantarāyakatvādvinibandhāḥ |



 



ete sarvakleśānāṃ paryāyāḥ | prādhānyāttu bhagavatā tasmiṃstasmiṃnsparyāye te te kleśāḥ sthāpitāḥ ||



 



saṃyojanānīti nava saṃyojanāni | anunayasaṃyojanaṃ vistareṇa pūrvavat || bandhanānīti trīṇi bandhanāni rāgadveṣamohāḥ ||



 



anuśayā iti saptānuśayāḥ | kāmarāgānuśayo vistareṇa pūrvavat || upakleśā iti traya upakleśā rāgadveṣamohāḥ ||



 



paryavasthānānītyaṣṭau paryavasthānāni | āhrīkyamanapatrāpyaṃ styānamiddhamauddhatyaṃ kaukṛtyamīrṣyā mātsaryaṃ ||



 



oghā iti catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyogho'vidyaughaḥ ||



yathaughā evaṃ yogāḥ ||



 



upādānānīti catvāryupādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānaṃ ātmavādopādānaṃ ||



 



granthā iti catvāro granthāḥ | abhidhyākāyagrantho vyāpādaśīlavrataparāmarśa satyābhiniveśakāyagranthāḥ ||



 



nīvaraṇānīti pañca nīvaraṇāni | kāmacchandanīvaraṇaṃ | vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānīvaraṇāni ||



 



khilānīti trīṇi khilāni rāgadveṣamohāḥ ||



 



yathā khilānyevaṃ malā nidhāni śalyāni kiñcana duścaritāni ca ||



mūlānīti trīṇi mūlāni | lobho'kuśalamūlaṃ | dveṣo moho'kuśalamūlaṃ |



āsravā iti traya āsravāḥ | kāmāsravo bhavāsravo'vidyāsravaḥ ||



vighātā iti trayo vighātā rāgadveṣamohāḥ ||



 



yathā vighātā evaṃ paridāhā upāyāsā raṇā agnayo jvarā vanathāḥ |



 



vinibandhā iti pañca vinibandhā kāyāpekṣā kāmāpekṣā saṃsṛṣṭavihāritā ānulomikakathāvaikalyaṃ alpāvara mātrasantuṣṭiśca ||



 



kleśānāmādīnavaḥ katamaḥ | anekākāra ādīnavo veditavyaḥ | tadyathā kleśa utpadyamāna ādita eva cittaṃ saṃkleśayati ālambane viparyāsaṃ karoti | naiṣyandikīṃ saṃskārasantatiṃ pravartayati | ātmavyābādhāya saṃvartate | paravyābādhāya ubhayavyābādhāya | dṛṣṭadharmikamavadyaṃ prasavati sāmparāyikaṃ tajjaṃ caitasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayate | janmādikaṃ duḥkhaṃ nirvartayati | nirvāṇāddūrīkaroti | santatiṃ kuśalebhyo dharmebhyaḥ parihāpayati | bhogajyāniṃ nigacchati | maṅguranudagro'viśāradaḥ parṣadamupasaṃkrāmati | digvidikṣupāpako'varṇakīrttiśloko niścarati | garhyo bhavati satāṃ | vipratisārī kālaṃ karoti | kāyasya ca bhedādapāyadurgativinipātanarakeṣūpapadyate svakaṃ cārthaṃ nāpnoti ||



 



[karmasaṃkleśaḥ]



 



karmasaṃkleśaḥ katamaḥ | uddānaṃ |



 



svabhāvaśca prabhedaśca hetvavasthāmukhairapi |



gurutātha viparyāsaḥ paryāyo doṣa eva ca ||



 



karmaṇāṃ svabhāvo'pi veditavyaḥ prabhedo'pi heturappavasthāpi mukhamapyadhimātratāpi viparyāso'pi paryāyopyādīnavo'pi veditavyaḥ ||



 



karmasvabhāvaḥ katamaḥ | yo dharma utpadyamāno abhisaṃskāralakṣaṇaścotpadyate tasya cotpādātkāyābhisaṃskāro vāgabhisaṃskārastaduttarakālaṃ pravartate | ayamucyate karma svabhāvaḥ ||



 



karmaprabhedaḥ katamaḥ | dvābhyāmākārābhyāṃ draṣṭavyaḥ | pudgalalakṣaṇaprabhedataḥ | dharma lakṣaṇaprabhedataśca | te punarakuśalāḥ kuśalāśca daśa karmapathāḥ | prāṇātipātaḥ prāṇātipātaviratiśca | adattādānamadattādānaviratiśca | kāmamithyācāraḥ kāmamithyācāraviratiśca | mṛṣāvādo mṛṣāvādaviratiśca | paiśunyaṃ paiśunyaviratiśca | pāruṣyaṃ pāruṣyaviratiśca | saṃbhinnapralāpaḥ saṃbhinnapralāpaviratiśca | abhidhyābhidhyāviratiśca | vyāpādo vyāpādaviratiśca | mithyādṛṣṭirmithyādṛṣṭiviratiśca ||



 



tatra pudgalalakṣaṇavyavasthānaṃ yathoktaṃ yathā prāṇātipātikaḥ khalu bhavati vistareṇa yathāsūtraṃ tatra prāṇātipātikaḥ khalu bhavatītyuddeśapadamidaṃ | raudro vadhahiṃsācittapratyupasthānāt | rudhirapāṇistadvadhasampādanātkāyavikārāpatteḥ | hataprahataniviṣṭo jīvitād vyavaropyāṅgaśo vibhajyājīvakalpanāt | alajjātmano'vadyotpādanāt | akṛpāpannaḥ pareṣāmaniṣṭopasaṃhāramupādāya ||



 



santi nirgranthā nāma pravrajitāḥ | ta evamāhuḥ | yojanaśatasyārvāgye prāṇinastebhyaḥ saṃvṛtā vā bhavantyasaṃvṛtā veti | tatpratipakṣeṇa sarvasattveṣvityāhuḥ | ta eva punarevamāhuryathā vṛkṣādayo bāhyabhāvāḥ prāṇibhūtā iti | tatpratipakṣeṇāhuḥ prāṇibhūteṣviti | iti satpuṇyaviratipratipakṣaśca khyāpito bhavati asatpuṇyaviratipratipakṣaśca khyāpito bhavati ||



 



ebhiryathānirdiṣṭaiḥ padairabhisaṃskāravadhaḥ paridīpito'ntataḥ pipīlakamapi prāṇinamupādāya | tena padenāparihāravadhaḥ paridīpito bhavati ||



 



prāṇātipātādaprativirato bhavatīti | sati pratyaye vyutthānāvakāśaḥ paridīpito yāvadaviratastāvat prāṇātipātika iti samāsārthaḥ ||



 



punaḥ sarvairebhiḥ padaiḥ prāṇātipātikaṃ liṅgaṃ prāṇātipātakriyā prāṇātipātanidānaṃ prāṇātipātavastukriyāprabhedaśca paridīpito bhavati ||



 



aparaḥ samāsārthaḥ | prāṇātipātaṃ kurvanyathābhūto bhavati | yathā ca prāṇinaṃ ghātayati | yacca prāṇinaṃ ghātayataḥ prāṇātipātikatvamasya bhavati tadetatparidīpitamiti | prāṇātipātikapudgalalakṣaṇaṃ caitatparidīpitaṃ na prāṇātipātalakṣaṇaṃ ||



 



adattādāyikaḥ khalu bhavatītyuddeśapadaṃ | apareṣāmiti paraparigṛhītaṃ dhanadhānyādi vastu | tadeva yadgrāme sthāpitaṃ sañcāritaṃ vāraṇyagataṃ veti | yadaraṇye jātaṃ vā saṃkṣiptaṃ vā sañcāritaṃ vā tadeva steyasaṃkhyātamiti | yadadattamatyaktamamuktamādadānīti svīkaroti | adattādāyo kadācidupakaraṇavaikalyena svīkaraṇataḥ | adattarata iti taccauryakarma samādāya vartanataḥ | adattātyaklāmuktapratikāṅkṣīti parāhṛtasvīkaraṇābhilāṣataḥ | tatra yaddāyakena svāminā na pūrvaṃ dattaṃ dānayogena tadadattamityucyate | yatsvāminā pratigrāhakaṃ pratyaparityaktaṃ tadatyaktamityucyate | yatsvāminaiva sarvajanatāṃ prati yathākāmopādānaparibhogāyānisṛṣṭaṃ tadamuktamityucyate | stenañcātmānaṃ pariharati adattādāyitayādattaratatayā ca | lolupaṃ pariharati adattātyaktāmuktapratikāṅkṣaṇatayā aśuddhaṃ pariharati | adhikaraṇaparājayāśuddhatayā | aśuciṃ pariharati aparājitasyāpi taddoṣamalinatayā | sāvadyaṃ pariharati dṛṣṭadharmasāmparāyikāniṣṭaphalahetuparigrahatayā | adattādānātprativirato bhavatīti prāṇātipātavadasyāpi vibhāgo draṣṭavyaḥ | tadanyeṣu ca karmapatheṣu samāsārthaḥ ||



 



punaryataḥ adattādāyī bhavati yatrasthaṃ yathābhūtopāyo'paharan tataścāpahārādyaṃ doṣamavāpnotyayaṃ piṇḍārthaḥ ||



 



idamapyadattādāyikalakṣaṇaṃ nādattādānalakṣaṇaṃ veditavyaṃ | tathā pariśiṣṭeṣvapi ||



 



kāmamithyācārikaḥ khalu bhavatītyuddeśapadaṃ | yāstā mātāpitrādirakṣitā iti |



 



yathāpi tanmātāpitarau svāṃ duhitaṃ patipariṇayananimittaṃ tadanyena saha maiuthunato gopayati rakṣati kālena kālamavalokayati | uparate vā punastasmin sambandhena bhrātrā vā bhaginyā vā rakṣitā bhavati | tasminvāsati jñātirakṣitā bhavati | tasminnasati svayameva kule'pratirūpametaditi viditvā svayamātmānaṃ rakṣati | śvaśrūśvaśurābhyāṃ vā rakṣitā bhavati svaputranimittaṃ | sadaṇḍā rājayuktakuladaṇḍānīti rakṣitatvāt | sāvaraṇā dvārapālarakṣitatvāt | sā khalveṣā pariṇītāyāstrividhārakṣā paridīpitā bhavati samāsataḥ gurusnigdhajanāvalokanārakṣā rājayuktakulārakṣā dvārapālārakṣā ca ||



 



parabhāryā bhavati | saiva pariṇītā paraparigṛhītā | saivāpariṇītāpyarakṣitā | tribhirarakṣaitadrūpāsu | sahaseti | bhrāntiṃ janayitvā | baleneti paśyatāṃ sarveṣāṃ mātāpitrādīnāṃ prasahyānicchantīmanuskandyeti | ākramaṇeneti anicchantīmapaśyatāṃ corayanti |



 



kāmeṣu cāritramāpadyata iti dvayadvayasamāpattiriha kāmo'bhipretaḥ | mithyācāritramāpadyata iti anaṅgādeśākāleṣu ye svasyāmapi bhāryāyāṃ sāvadyā bhavanti iti samāsārthaḥ ||



 



punaryāṃ gacchato yathāgacchataḥ kāmamithyācāro bhavati tadetatparidīpitaṃ ||



 



mṛṣāvādikaḥ khalu bhavatītyuddeśapadaṃ | apṛthaccheṇyaḥ pariṣad tāsāṃ samavāyaścāturdiśasya janakāyasya tribhirvyavahārairanubhūtaṃ yattajjñānaṃ | dṛṣṭenānubhūtaṃ dṛṣṭameva | ātmahetoriti bhayahetorvāmiṣakiñcitkahetorvā | yathātmahetorevaṃ parahetoḥ rubhaya hetoḥ | bhayahetoriti badhabandhanajyānigarhaṇādibhayāt | āmiṣakiñcitkahetoriti dhanadhānyahiraṇyādinimittaṃ mṛṣāvācaṃ bhāṣata iti vinidhāya ruciṃ dṛṣṭiṃ bhāṣaṇāt | samāsārthaḥ punaradhikaraṇato'nyathā bhāṣaṇato nidānataḥ saṃjñāvivādataśca mṛṣāvādo veditavyaḥ ||



 



paiśunikaḥ khalu bhavatītyuddeśapadaṃ bhedābhiprāyatvādvibhedakaḥ | eṣāṃ śrutvā teṣāmārocayati | teṣāṃ vā śrutvaiṣāmārocayatīti | yathāśrutabhedānukūlaṃ vacanaṃ | samagrāṇāṃ bhettā bhavati viprītisaṃjananatayā | bhinnānāṃ cānupradānāt prītiḥ sambhavati | gopanatayā vyagrārāmo bhavati viprītisaṃjanane kliṣṭacittatayā | vyagrarataḥ prītisambhavavilopane kliṣṭacittatayā vyagrakaraṇīṃ vācaṃ bhāṣate'śrutvā vā paraprayojanatayā vā | samāsārthaḥ punarbhedābhiprāyatā abhinnabhedaprayogatā bhinnabhedaprayogatā bhedakliṣṭacittatā paraprayojanatā ca paridīpitā bhavati ||



 



pāruṣikaḥ khalu bhavatītyuddeśapadaṃ | tatra śīlāṅgaparigṛhītatvād vāṅneletyucyate | madhuraślakṣṇapadavyañjanatvātkarṇasukhā | adhyāśayaprayojitatvād akṛtrimatvādaśāṭhyopahatatvād hṛdayaṅgametyucyate | asamāropitatvāt kālamātrārthopasaṃhitātvācca premaṇī | nirvāṇapurādhikṛtatvāpaurī | madhurapadavyañjanatvādvalguḥ | suniruktapadavyañjanatvādvispaṣṭā | gamakatvādvijñeyā | dharmyatvācchravaṇīyā | nirāmiṣacittatvādaniśritā | parimitatvādapratikūlā | prabaddhatvādviśadatvāccāparyādattā ||



 



sā khalveṣā nelāmupādāya yāvadaparyādattāntā trividhā veditavyā | śīlasaṃvarasaṃgṛhītaikenākāreṇa saṃmodikā | paścimā punaradhikārasampannā prathamākāreṇa | dvābhyāṃ vyañjanasampannā | pariśiṣṭaiḥ prayogaṃsampannā veditavyā | anāgatamadhvānamupādāyābhipretatvātkāntā | atītamadhvānamupādāyābhipretatvāt priyā | vartamānamadhvānamupādāya vastuto'nubhavataścābhipretatvāt priyā manāpā ca veditavyā | yā sammodikā sā bahujanasyeṣṭā kāntā priyā manāpā ca | yā dharmadeśikā sā samāhitā | yā śīlāṅgaparigṛhītā sā vipratisādhyānupūrvyā samādhisaṃvartanī ||



 



tatra ādaśā-dīptāyā parābhidrohiṇī dveṣaviṣamokṣaṇāt | karkaśā yā paraṃ pratikaṭukā duḥkhasaṃsparśāt | śiṣṭaṃ śuklapakṣaviparyayeṇa veditavyā ||



 



saṃbhinnapralāpikaḥ khalu bhavatītyuddeśapadaṃ | pañcavidhā codanā | adhikṛtya mithyā codanā kāle'kāle vāditayā'kālavādī | abhūtavāditayābhūtavādī | anarthopasaṃhitavāditayānarthavādī | paruṣavāditayādharmavādī | dveṣāntaravāditayā niśamyavādī | mithyādharmadeśanākāle'cintayitvā samyagupanidhyāya deśanayā niśamya vācaṃ bhāṣitā bhavati ||



 



paribhūya śṛṇvate deśanā parakāle na pūrveṇāparasambaddhārthatayā prakīrṇā | ayuktipatitahetvapadeśatayā na sāpadeśā | ananuśliṣṭadṛṣṭāntopasaṃhāratayā na sāvadānā | hāsyagītādikrīḍākāle naṭanartaka hāsakalāsakādiprekṣākāle'narthasaṃhitā || samāsārthaḥ punaryathā nirdiṣṭakālatraye saṃbhinnapralāpa eva paridīpitaḥ ||



 



abhighyāluḥ khalu bhavatītyuddeśapadaṃ | parasve rāgamadhipatiṃ kṛtvā svīkaraṇaniścayotpattyadhivāsanatayā tīvrasaṃrāgaḥ | vittaṃ yadvyāvahāri dhanajātaṃ | upakaraṇaṃ yatpārabhogikaṃ | tadubhayamabhisamastaṃ draṣṭavyaṃ | yatpareṣāṃ tanmama syādityabhidhyāyāḥ pravṛttyākāra eṣa paridīpitaḥ samāsato'bhidhyāsvabhāvata ālambanata ākārataśca veditavyaḥ ||



 



vyāpannacittaḥ khalu bhavatītyuddeśapadaṃ | parasattveṣu vyāpādamadhipatiṃ kṛtvopaghātaniścayotpattyadhivāsanatayā praduṣṭamanaḥsaṅkalpaḥ | hanyantāmityāśrayabandhavipattikāmatā | vadhyantāmityāśrayavadhakāmatā | jīyantāmiti parabhogavipattikāmatā | anayena vyasanamāpadyatāmiti svayameva bhogavipattikāmatā | samāsārthaḥ pūrvavaddraṣṭavyaḥ ||



 



mithyādṛṣṭikaḥ khalu bhavatītyuddeśapadaṃ | evaṃdṛṣṭirityātmano vivakṣitārthakṣāntiruciparidīpanametat | evaṃvādīti pareṣāṃ vivakṣitārthagrahaṇaparidīpanametat | trividhābhiprāyasya dānasyāpavādādbhogābhiprāyasya śuddhyabhiprāyasya devatāpūjābhiprāyasya nāsti dattaṃ nāstīṣṭaṃ nāsti hutamityāha | hutamagnidevatāpūjābhiprāyasya draṣṭavyaṃ | savipakṣapratipakṣasya śīlamayasya bhāvanāmayasya kuśalasyāpavādāddānamayavipakṣasya ca | nāsti sucaritaṃ nāsti duścaritamityāha | tasya trividhasya savipakṣapratipakṣasya kuśalasyāpavādānnāsti sukṛtaduṣkṛta karmaṇāṃ phalavipāka ityāha | pravṛttyadhiṣṭhānapratyayāpavādānnāstyayaṃ loko nāsti paraloka ityāha |



tatphalapratyayāpavādāttadbījapratyayāpavādācca nāsti mātā nāsti pitetyāha | pravṛttipuruṣāpavādānnāsti sattva upapāduka ityāha | pravṛttipratipakṣikanivṛttyapavādānna santi loke'rhanta iti vistareṇāha | tatra pratyātmaṃ saṃkleśasamapagamāt samyaggatāḥ | sattveṣu mithyāpratipattivivarjitapratipatteḥ samyakpratipannāḥ | hetukāla iti imaṃ kālaṃ | phalakāla iti parakālaṃ | svasyeti svapuruṣakāratvāt svayamabhijñāya iti | ṣaṣṭhyā sākṣātkṛtya iti | darśanamārgeṇa | bhāvanāmārgeṇopasampādya iti svayaṃ ca jñānātpareṣāṃ cāropaṇātsvasyādhigamasya pravedayante iti kṣīṇā me jātirityevamādi pūrvavadvibhāgo veditavyaḥ | tatrāyaṃ samāsārthaḥ | hetvapavādaḥ phalāpavādaḥ kriyāpavādaḥ sadvastvapavādaśca paridīpitaḥ || tatra kriyā bījopanikṣepaṇakriyā dhāraṇākriyā āgamanagamanakriyā upapattisaṃvartanīyakarmakriyā ||



 



aparaḥ piṇḍārthaparyāyaḥ | sahetuphalāyāḥ sapratyayapravṛttipuruṣāyāḥ pravṛtterapavādaḥ | tatpratipakṣikāyāśca nivṛtterapavādaḥ paridīpitaḥ | tatra pravṛttyapavāde hetvapavādo draṣṭavyo na svalakṣaṇāpavādaḥ | nivṛttyapavāde punarguṇāpavādo draṣṭavyo na pudgalavāda iti ||



 



tatra śuklapakṣa etadviparyayeṇa sarvo veditavyaḥ| yattu viśeṣaṇaṃ tadvakṣyāmi | kāmamithyācāramupādāya brahmacārītyuddeśapadaṃ | tadetattisṛbhiḥ pariśuddhibhiḥ śuddhaṃ veditavyaṃ | kālaśuddhyā parasambhāvanāśuddhyā pratipattiśuddhyā ca | yāvajjīvaṃ caraṇād ārāccāro bhavati | eṣā ca kālaśuddhiḥ | adhikaraṇaśuddhitaḥ śuddhaḥ | avyatikramaṇataḥ śuciḥ | iyaṃ ca parasambhāvanāśuddhiḥ ||



 



tatra syācchuddho na śuciriti catuṣkoṭikaḥ | tatra prathamā koṭiradhyāpannasyādhikaraṇe jayaḥ | dvitīyā koṭiranadhyāpannasyādhikaraṇe parājayaḥ | tṛtīyā koṭiranadhyāpannasyādhikaraṇe jayaḥ | caturthī koṭiradhyāpannasyādhikaraṇe parājayaḥ ||



 



tatra mātṛgrāmasya kāyasaṃsargāsvīkaraṇānnirāmagandhaḥ | dvayadvayasamāpadanādvirato maithunāt | tadanyena hastasaṃsargādikenopāyena śukraśoṇitavimokṣaṇādapraṇidhāya ca brahmacaryābhyupagamādvirato grāmadharmāt | iyaṃ ca pratipattisampadityucyate ||



 



samāsārtho'traivāntarbhūto draṣṭavyaḥ ||



 



mṛṣāvādamārabhya śraddheyo bhavati pratyayitatvāt | pratyayito viśvāsyatayā | tatra tatrādhikaraṇe prāmāṇikatvena sthāpyate tathā ca viśvāsa māpanneṣvavisaṃvādanādanabhidrohaṇādavisaṃvādakaḥ ||



 



samāsatastrividha upagrahaḥ paridīpito bhavati | āśayopagraho viniyogopagrahaḥ kriyopagrahaśca ||



 



[dharmalakṣaṇavyavasthānaṃ ]



 



tatra dharmalakṣaṇavyavasthānaṃ | prāṇātipātaḥ katamaḥ | vadhābhiprāyasya kliṣṭacetasaḥ paraprāṇini tatraiva vadhaprayoge vadhaniṣṭhāyāṃ yatkāyakarma ||



 



adattādānaṃ katamat | apahārābhiprāyasya kliṣṭacetasaḥ paraparigṛhīte vastuni tatraivāhāraprayoge tatraivāpahāraniṣṭhāyāṃ yatkāyakarma ||



 



kāmamithyācāraḥ katamaḥ | sevābhiprāyasya kliṣṭacetasaḥ agamyānaṅgādeśākāleṣu tatraiva kāmamithyācāraprayogaḥ kāmamithyācāraniṣṭhāyāṃ ca yat kāya karma ||



 



mṛṣāvādaḥ katamaḥ | vinidhāya saṃjñāṃ vaktu kāmasya kliṣṭacetasaḥ parasattve tatraiva kūṭasākṣiprayoge kūṭasākṣiniṣṭhāyāṃ ca yadvākkarma |



 



paiśunyaṃ katamat | bhedābhiprāyasya kliṣṭacetasaḥ parasattveṣu tatraiva bhedaprayoge bhedaniṣṭhāyāṃ ca yadvākkarma |



 



pāruṣyaṃ katamat | paruṣaṃ vaktukāmasya kliṣṭacetasaḥ parasattveṣu tatraiva paruṣavacanaprayoge paruṣavacananiṣṭhāyāṃ ca yadvākkarma ||



 



saṃbhinnapralāpaḥ katamaḥ | pralapitukāmasya kliṣṭacetaso'baddhapralāpaprayoge'baddhapralāpaniṣṭhāyāṃ ca yadvākkarma ||



 



abhidhyā katamā | parasvīkaraṇābhiprāyasya kliṣṭacetasaḥ parasvīkaraṇābhiprāye niścayaprayoge tanniṣṭhāyāṃ ca yanmanaskarma ||



 



vyāpādaḥ katamaḥ | paravyāpādābhiprāyasya kliṣṭacetasaḥ paravyāpādābhiprāyaniścayaprayoge tanniṣṭhāyāṃ ca yanmanaskarma ||



 



mithyādṛṣṭiḥ katamā | apavādābhiprāyasya kliṣṭacetaso'pavādābhiprāyaniścayaprayoge tanniṣṭhāyāṃ ca yanmanaskarma || 



 



prāṇātipātaviratiḥ katamā | prāṇātipāta ādīnavābhiprāyasya kuśalacetasastatsaṃyamaprayoge tat saṃyamaniṣṭhāyāṃ ca yatkāyakarma ||



 



yathā prāṇātipātaviratirevamadattādānakāmamithyācāramṛṣāvādapaiśunyapārudhyasaṃbhinnapralāpābhidhyāvyāpādamithyādṛṣṭiviratayo videtavyāḥ | tatrāyaṃ viśeṣaḥ | adattādāna ādīnavābhiprāyasya yāvanmithyādṛṣṭāvādīnavābhiprāyasya kuśalacetasa tatsaṃyamaprayoge tatsaṃyamaniṣṭhāyāṃ ca yanmanaskarma ||



 



tatra daśa samānāni trīṇi bhavanti | kāyakarma vākkarma manaskarma | trīṇi samānāni daśa bhavanti ||



 



karmaṇāṃ hetuḥ katamaḥ | sa dvādaśākāro veditavyaḥ | lobho dveṣo mohaḥ ātmā para parānuvṛttirāmiṣabhayamapakāranimittaṃ krīḍāratidharmasaṃjñā mithyādṛṣṭiśca ||



 



karmāvasthā katamā | samāsataḥ pañcākārā veditavyā | mṛdvavasthā madhyāvasthādhimātrāvasthotpattyavasthā vāsanāvasthā ca | tatra mṛdunā kuśalena karmaṇā tiryakṣūtpadyate | madhyena preteṣu | adhimātreṇa narakeṣu | mṛdunā kuśalena manuṣyeṣūtpadyate madhyena kāmāvacareṣu deveṣu | adhimātreṇa rūpyārūpyeṣu



 



mṛdvavasthamakuśalaṃ karma katamat | yanmṛdulobhadveṣamohanidānaṃ | madhyāvasthaṃ yanmadhyalobhadveṣamohanidānaṃ | adhimātrāvasthaṃ yadadhimātralobhadveṣamohanidānaṃ | kuśalaṃ vā punaralobhādveṣāmohanidānaṃ tathaiva yathāyogaṃ draṣṭavyaṃ | utpattyavasthaṃ yadutpannāniruddhaṃ saṃmukhībhūtaṃ | vāsanāvasthaṃ yadutpannaniruddhaṃ vimukhībhūtaṃ ||



 



karmaṇāṃ mukhaṃ katamat | tatsamāsato dvividhaṃ | phaladānamukhamupaghātānugrahamukhaṃ ca || phaladānamukhaṃ katamat | tatpañcākāraṃ veditavyaṃ | vipākaphalato niṣyandaphalato'dhipatiphalato dṛṣṭadharmaphalataḥ parādhipatiphalataśca |



 



tatra vipākaphalataḥ prāṇātipāta ātmacitte bhāvite bahulīkṛte narakeṣu vipāko vipacyate | yathā prāṇātipāta evamavaśiṣṭeṣvakuśaleṣu karmapatheṣu | idameṣāṃ vipākaphalaṃ ||



 



tatra niṣyandaphalataḥ | sacenmanuṣyāṇāṃ sabhāgatāyāmalpāyuṣko bhavati | sambhogavipanno bhavati | aguptadvāro bhavati | abhyākhyānabahulībhavati | vibhinnamitro bhavati | amanojñaśabdaśrotā bhavati | anādeyavākyo bhavati | tīvrarogo bhavati | tīvradveṣo bhavati | tīvramoho bhavati | idameṣāṃ niṣyandaphalaṃ ||



 



tatrādhipatiphalataḥ | akuśalānāṃ karmaṇāmāsevitatvād bhāvitatvādbahulīkṛtatvāttenādhipatinā bāhyā bhāvā alpaujaskaphalā bhavanti asampannaphalāḥ pūtiphalāḥ parivṛttaphalāḥ śīrṇaphalā asvāduphalā asadāphalā alpakaphalā apathyaphalā aphalāśca | etadviparyayeṇa kuśalakarma draṣṭavyaṃ ||



 



tatra dṛṣṭadharmaphalataḥ | dvābhyāṃ kāraṇābhyāṃ karma dṛṣṭaphalaṃ bhavatyakuśalaṃ vā kuśalaṃ vā | āśayato vastutaśca | tatrāśayo'ṣṭākāro veditavyaḥ || tadyathā apekṣāśayo nirapekṣāśayo'pakārāśayaḥ karuṇāśaya āghātāśayaḥ prasādāśayaḥ kṛtaghnāśayaḥ kṛtajñāśayaśca ||



 



tatrāpekṣāśayato'pi karmākuśalaṃ dṛṣṭadharmavedanīyaṃ | yathāpīhaikatyo'dhimātrāṃ kāyanirapekṣatāṃ bhoganirapekṣatāṃ bhavanirapekṣatāmabhisaṃskaroti ||



 



tatra nirapekṣāśayato'pi karma kuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo'dhimātrāṃ kāyanirapekṣatāṃ bhoganirapekṣatāṃ bhavanirapekṣatāmabhisaṃskaroti ||



 



tatrāpakārāśayato'pi karmākuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyaḥ parasattveṣu parapudgaleṣvadhimātramapakārāśayamabhisaṃskaroti ||



 



tatra karuṇāśayato'pi karma kuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyaḥ parasattveṣu parapudgaleṣvadhimātraṃ karuṇāśayamabhisaṃskaroti ||



 



tatrādhātāśayato'pi karmākuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo buddhe vā dharme vā saṅghe vānyatamānyatamasminvā gurusthānīye vastunyadhimātramāghātāśayaṃ pratighātāśayamabhisaṃskaroti ||



 



tatra prasādāśayato'pi karma kuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo buddhe vā dharme vā saṅghe bādhimātraṃ prasādāśayamadhibhuktyāśayamabhisaṃskaroti ||



 



tatra kṛtaghnāśayato'pi karmākuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo mātari vā pitari vānyatamānyatamasminvopakāravastunyadhimātraṃ kṛtaghnāśayamabhidrohāśayaṃ raudrāśayamabhisaṃskaroti ||



 



tatra kṛtajñāśayato'pi karma kuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo mātari pitari vānyatamānyatamasminvopakāravastunyadhimātraṃ kṛtajñāśayaṃ pratyupakārāśayamadhimātra mabhisaṃskaroti ||



 



tatra vastuto'kuśalaṃ karmānantaryeṣmānantaryabhāveṣu ca dṛṣṭadharmavedanīyaṃ bhavati | pañcānantaryāṇi karmāṇi | tadyathā mātṛvadhaḥ pitṛvadho'rhadvadhaḥ saṅghabhedastathāgatasyāntike duṣṭacittarudhirotpādanaṃ ca ||



 



ānantaryasabhāgāni punaḥ | yathāpīhaikatyo'rhantaṃ vā gacchati mātaraṃ vā | caramabhavikāya vā bodhisattvāya praharati | devatāyataneṣu vā catvareṣu vā śṛṅgāṭakeṣu vā paśuvadhamanupravartayati | viśvastaṃ vā paramaviśvāsaprāptaṃ mitraṃ vā suhṛdaṃ vā vayasyakaṃ vā druhyativpaṃsayati vipravāsayati | duḥkhitaṃ vā punarniṣkiñcanamanāthamapratiśaraṇaṃ śaraṇāgatamapradānenopa gṛhyottaratrābhidruhyati pīḍāyai pratipadyate | saṅkāyadvāraṃ vāpaharati | caityabhedaṃ vā karoti | ityevaṃbhāgīyaṃ karmānantaryasamāgamityucyate ||



 



kuśalaṃ vā punarvastuto dṛṣṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo mātaramaśrāddhāṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati | yathāśrāddhāṃ śraddhāsampadyevaṃ duḥśīlāṃ śīlasampadi | matsariṇīṃ yogasampadi duṣprajñāṃ prajñāsampadi | yathā mātaramevaṃ pitaraṃ | maitryāḥ samāpattervyutthitaṃ piṇḍakena pratipādayati | kāryakārānvā prayuṃkte | evaṃ karuṇāyānirodhasamāpatteḥ srotaāpattiphalādvyutthitamarhatvaphalācca piṇḍakena pratipādayati kārānvā prayuṃkte | tathā sākṣādbuddhe bhagavati kārānprayuṃkte | yathā buddhe bhagavatyevaṃ śaikṣāśaikṣasaṅghe ||



 



eṣveva vā punarvastuṣu viparyayeṇākuśalamapi karma dṛṣṭhadharmavedanīyaṃ bhavatyapakāranaimittikaṃ ||



 



tatra parādhipatiphalataḥ karma dṛṣṭadharmavedanīyaṃ bhavati | yathāpi tadyasmingrāmakṣetre tathāgato viharati | tatra netaya upadravā vopasargā utpadyante | anītiko'nupadravo'nupasargo janakāyaḥ sukhasparśaṃ viharati | yaduta buddhānubhāvena | yathā buddhā evaṃ cakravartino maitravihāriṇaśca bodhisattvāḥ | tathā bodhisattvaḥ karuṇāśayo daridrān duḥkhitān daivopahatān sattvānabhisamīkṣyānnena pānena dhanena dhānyena kośena santarpayati | te ca tena pratyayena sukhasparśaṃ viharanti | idamapyevaṃbhāgīyaṃ parādhipatikaṃ dṛṣṭadharmavedanīyaṃ karma veditavyaṃ ||



 



tatropaghātānugrahaḥ | aṣṭābhirupaghātamukhaiḥ sattveṣu daśākuśalāḥ karmapathā vyavasthāpitāḥ | aṣṭāvupaghātamukhāni katamāni | prāṇopaghāto bhogopaghāto dāropaghātaḥ kūṭasākṣyupaghātaḥ sahāyopaghāto doṣasamākhyānopaghātaḥ prasādopasaṃhāropaghāto bhayopasaṃhāropaghātaśca | etadviparyayeṇa kuśalānāṃ karmapathānāṃ mukhāni draṣṭavyāni ||



 



karmaṇāmadhibhātratā tīvratā gurutā katamā | sā ṣaḍbhirākārairdraṣṭavyā | abhisaṃskārato'bhyāsataḥ svabhāvato vastuto vipakṣaikāntato vipakṣopaghātataśca | tatrābhisaṃskārataḥ | yathāpīhaikatyastīvreṇa lobhadveṣamohaparyavasānena tīvreṇa vālobhādveṣāmohābhisaṃskāreṇa karma samutthāpayati | tatrābhyāsataḥ | yathāpīhaikatyena kuśalamakuśalaṃ vā karma dīrgharātramāsevitaṃ bhavati bhāvitaṃ bahulīkṛtaṃ || tatra svabhāvataḥ | tadyathā saṃbhinnapralāpātpāruṣyaṃ mahāsāvadyataraṃ pāruṣyātpaiśunyaṃ mahāsāvadyataraṃ | paiśunyānmṛṣāvādo mahāsāvadyataraḥ | mṛṣāvādātkāmamithyācāro mahāsāvadyataraḥ kāmamithyācārādadattādānaṃ mahāsāvadyataraṃ | adattādānātprāṇātipāto mahāsāvadyataraḥ | abhidhyāyā vyāpādo sāvadyataraḥ | vyāpādānmithyādṛṣṭirmahāsāvadyatarā | dānamayācchīlamayamanavadyataraṃ | śīlamayādbhāvanāmayaṃ śrutamayāccintāmayaṃ ||



 



tatra vastutaḥ | yathāpīhaikatyo buddhe vā dharme vā saṅghe vānyatamānyatamasminvā gurusthānīye vastuni gurukavastukamevāpakāraṃ vopakāraṃ vā prayuṅkte ||



 



tatra vipakṣaikāntataḥ | yathāpīhaikatya ekāṃśenaivākuśalaṃ karma samādāya vartate yāvajjīvaṃ | no tvekadā kuśalaṃ || tatra vipakṣopa ghātataḥ | yathāpīhaikatyo'kuśalaṃ karma vipakṣabhūtaṃ prahāya kuśalaṃ karma viśodhayati ||



 



[karmaṇāṃ viparyāsaḥ]



 



karmaṇāṃ viparyāsaḥ katamaḥ | sa trividho draṣṭavyaḥ | kriyāviparyāso grāhaviparyāso rativiparyāsaśca ||



 



tatra kriyāviparyāsaḥ | yathāpīhaikatyo'nyasya prāṇino vadhāya cetayate | anyaṃ ghātayati | tatra cāsti prāṇātipāto no tu prāṇātipātikamavadyam api tu prāṇātipātajātīyaṃ prāṇātipātasadṛśamanusabhāgamavadyaṃ prasavati | no cedanyaṃ prāṇinaṃ ghātayati apitvaprāṇibhūte vastuni prahṛtya prāṇī me ghātita iti manyate | tatra nāsti prāṇātipāto nāsti prāṇātipātikamavadyamapitu prāṇātipātajātīyaṃ prāṇātipātasadṛśamanusabhāgamavadyaṃ prasavati ||



 



yathā prāṇātipāta evamadattādānādiṣu karmapatheṣu kriyāviparyāso yathāyogaṃ veditavyaḥ ||



 



tatra grāhaviparyāsaḥ | yathāpīhaikatya evaṃdṛṣṭirevaṃvādī bhavati | nāsti dattaṃ nāstīṣṭamiti vistareṇa mithyādṛṣṭirvaktavyā | tasyaivaṃ bhavati | nāsti ghnato vā ghātayato vā adattamādadānasya kāmeṣu mithyācarato mṛṣāvācaṃ bhāṣamāṇasya paiśunyamācarataḥ paruṣāṃ vācaṃ bhāṣamāṇasya saṃbhinnaṃ pralapato dānāni vāpunardadata upavāsamupavasataḥ puṇyāni kurvataḥ śīlaṃ samādāya vartamānasya nāstyato nidānaṃ pāpaṃ vā puṇyaṃ veti | yathāpīhaikatya evaṃdṛṣṭirevaṃvādī | brāhmaṇadviṣo brahmadviṣo devadviṣo hantavyāḥ | hatvā ca punastatonidānaṃ puṇyameva bhavati na pāpaṃ | teṣu cādattādānaṃ kāmamithyācāro mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpaḥ puṇyāyaiva bhavati nāpuṇyāya ||



 



tatra rativiparyāsaḥ | yathāpīhaikatyo'kuśalān karmapathān samādāya vartamāno'tyantaṃ ramate | taiśca krīḍādharmamāpadyate ||



 



karmaṇāṃ paryāyaḥ katamaḥ | asti karma kṛtamastyakṛtaṃ | astyupacitam astyanupacitaṃ | asti sāñcetanīyamastyasāñcetanīyaṃ | evaṃ niyatavipākamaniyatavipākaṃ | vipakvavipākamavipakvavipākaṃ | kuśalamakuśalamavyākṛtaṃ | saṃvarasaṃgṛhītamasaṃvarasaṃgṛhītaṃ | naiva saṃvaranāsaṃvarasaṃgṛhītaṃ | dānamayaṃ śīlamayaṃ bhāvanāmayaṃ | puṇyamapuṇyamāniñjyaṃ | sukhavedanīyaṃ duḥkhavedanīyamaduḥkhāsukhāvedanīyaṃ dṛṣṭadharmavedanīyamupapadyavedanīyaṃ paraparyāya vedanīyaṃ | atītamanāgataṃ pratyutpannaṃ | kāmapratisaṃyuktaṃ rūpapratisaṃyuktamārūpyapratisaṃyuktaṃ | śaikṣamaśaikṣaṃ | naiva śaikṣaṃ nāśaikṣaṃ | darśanaprahātavyaṃ bhāvanāprahātavyamaprahātavyaṃ | kṛṣṇaṃ kṛṣṇavipākaṃ | śuklaṃ śuklavipākaṃ | kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ | akṛṣṇamaśuklavipākaṃ | karma karmakṣayāya saṃvartate | vaṅkakarma doṣakarma kaṣāyakarma śucikarma munikarma ceti ||



 



kṛtaṃ karma katamat | yaccetitaṃ cetayitvā punaḥ kāyena vācā samutthāpitaṃ | akṛtaṃ karma yadacetitamacetayitvā punarna kāyena na vācā samutthāpitaṃ ||



 



upacitaṃ karma katamat | daśavidhaṃ karma sthāpayitvā | tadyathā svapnakṛtamajñānakṛtamasañcityakṛtamatīvrānatitīkṣṇakṛtaṃ bhrāntikṛtaṃ smṛtisampramoṣakṛtamanicchākṛtaṃ prakṛtyavyākṛtaṃ vipratisāropahataṃ pratipakṣopahataṃ ca | ityetaddaśavidhaṃ karma sthāpayitvā yadanyatkarma ||



 



anupacitaṃ karma daśavidhaṃ yathānirdiṣṭameva ||



 



saṃcetanīyaṃ karma yatsaṃcintya kṛtamupacitaṃ vā ||



 



asaṃcetanīyaṃ karma yadasaṃcintya kṛtaṃ ||



 



niyatavedanīyaṃ karma yatsaṃcintya kṛtamupacitaṃ ca ||



 



aniyatavedanīyaṃ karma yatsaṃcinyakṛtaṃ nopacitaṃ ||



vipakvavipākaṃ karma yaddattaphalaṃ ||



avipakvavipākaṃ karma yadadattaphalaṃ ||



kuśalaṃ karma yadalobhādveṣāmohanidānaṃ ||



akuśalaṃ karma yallobhadveṣamohanidānaṃ ||



avyākṛtaṃ karma yannaiva lobhadveṣamohanidānaṃ nālobhādveṣāmohanidānaṃ ||



 



saṃvarasaṃgṛhītaṃ karma yatprātimokṣasaṃvarasaṃgṛhītaṃ vā dhyānasamāpattiprahāṇasaṃvarasaṃgṛhītaṃ vānāsravasaṃvarasaṃgṛhītaṃ vā ||



 



asaṃvarasaṃgṛhītaṃ karma yaddvādaśasvāsaṃvarikanikāyeṣu | dvādaśāsaṃvarikanikāyāḥ | tadyathā | aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śvaśākuntikāḥ śaśavāgurikāścaurā vadhyaghātā bandhanapālakāḥ sūcakāḥ kāraṇākārāpakā nāgabandhakā nāgamaṇḍalikāśca || 



 



naivasaṃvaranāsaṃvarasaṃgṛhītaṃ karma | trividhaṃ ca saṃvaraṃ sthāpayitvā āsaṃvarikanaikāyikaṃ ca karma sthāpayitvā tadanyanaikāyikaṃ yatkuśalākuśalāvyākṛtaṃ karma dānamayaṃ nidānataḥ samutthānataḥ svabhāvato'dhiṣṭhānataśca veditavyaṃ | tatra nidānato'lobhādveṣāmohanidānaṃ | samutthānataḥ deyavastu parityāgāya kāyavākkarmasamutthāpikā cetanā alobhādveṣāmohasahagatā | svabhāvato yatsamutthāpitaṃ deyavastuparityāge kāyavākkarma | tatrādhiṣṭhānato deyaṃ vastu pratigrāhakaścādhiṣṭhānaṃ | yathā dānamayamevaṃ śīlamayaṃ bhāvanāmayaṃ yathāyogaṃ veditavyaṃ ||



 



tatra śīlamayasya nidānaṃ samutthānaṃ ca tulyaṃ | svabhāvaḥ saṃvarasaṃgṛhītaṃ kāyakarma vākkarma | adhiṣṭhānaṃ sattvāsattvasaṃkhyātaṃ vastu | bhāvanāmayasya nidānaṃ samādhinidānamalobhādveṣāmohasamutthānaṃ | tatsahagataḥ samādhiḥ nirhārikā cetanā svabhāvaḥ samādhiradhiṣṭhānaṃ daśasu dikṣu aduḥkhāsukhikaḥ sattvadhātuḥ | dānapatiliṅgāni śīlavalliṅgāni bhāvakaliṅgāni pūrvavatsarvaṃ veditavyaṃ ||



 



puṇyaṃ karma yatsugativaipākyaṃ pañcagativedanīyaṃ ca kuśalaṃ | apuṇyaṃ karma yadapāyavaipākyaṃ pañcagativedanīyaṃ cākuśalaṃ | āniñjyaṃ karma yadrūpārūpyavaipākyaṃ rūpyārūpyavedanīyaṃ ca kuśalaṃ ca karma | sukhavedanīyaṃ karma yatpuṇyaṃnidhyānavedanīyaṃ cāniñjyaṃ | duḥkhavedanīyaṃ karma yadapuṇyaṃ | aduḥkhāsukhavedanīyaṃ karma yatsarvatrālayavijñānavaipākyaṃ karma | caturthācca dhyānādūrdhvamāniñjyaṃ | dṛṣṭadharmavedanīyaṃ karma yadṛṣṭadharmaphalaṃ | upapadyavedanīyaṃ karma yadanantarajanmaphalaṃ | aparaparyāyavedanīyaṃ karma yattadūrdhvajanmaphalaṃ | atītaṃ karma yadvāsanāvasthaṃ dattaphalamadattaphalaṃ vā | anāgataṃ karma yadanirvṛttaṃ vartamānaṃ karma yadabhisaṃskṛtamabhisañcitamanuparataṃ | kāmapratisaṃyuktaṃ karma yatkāmadhātuvaipākyaṃ kāmadhātuparyāpannaṃ | rūpapratisaṃyuktaṃ karma rūpadhātuvaipākyaṃ rupadhātuparyāpannaṃ | ārūpyapratisaṃyuktaṃ yadārūpyadhātuvaipākyamārūpyadhātuparyāpannaṃ | śaikṣaṃ karma pṛthagjanāpṛthagjanaśaikṣasantānikaṃ kuśalaṃ | aśaikṣaṃ karma yadaśaikṣasantānikaṃ kuśalaṃ | naiva śaikṣanāśaikṣaṃ karma tadubhayaṃ sthāpayitvā tadanyasantānikaṃ yat kuśalākuśalāvyākṛtaṃ | darśanaprahātavyaṃ karma yadapāyapratisaṃvedanīyamakuśalaṃ | bhāvanā prahātavyaṃ karma yatsugatipratisaṃvedanīyaṃ kuśalākuśalāvyākṛtaṃ | aprahātavyaṃ karma yallaukikaṃ lokottaramanāsravaṃ | kṛṣṇaṃ kṛṣṇavipākaṃ karma yadapuṇyaṃ | śuklaṃ śuklavipākaṃ karma yadāniñjyaṃ | kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma yatpuṇyamakuśalamapratidvandvatayā | tathāhyaprahīṇe'puṇye puṇyakarmavyavasthānaṃ kriyate| akṛṣṇamaśuklamavipākaṃ karma karmakṣayāya saṃvartate | yallokottaramanāsravaṃ karma trayāṇāmapi karmaṇāṃ prahāṇāya pratipakṣatvād vaṅkakṛrma yadito bāhyānāṃ tīrthyānāṃ kuśalākuśalaṃ | doṣakarma yattāvadvaṃkakarma | doṣakarmāpi tat| api ca | doṣakarma yadiha dhārmikāṇāṃ pṛthagjanānāṃ śāsane viparītadarśināṃ svayaṃ dṛṣṭiparāmarśasthāyināṃ mithyāniścitānāṃ yatkuśalākuśalaṃ karma | kaṣāyakarma yattāvadvaṅkakarma doṣakarma kaṣāyakarmāpi tat | api khalu kaṣāyakarma yadiha dhārmikāṇāṃ pṛthagjanānāṃ śāsane'niścitānāṃ sandigdhabuddhīnāṃ yatkuśalākuśalaṃ karma | śucikarma yadiha dhārmikāṇāṃ pṛthagjanānāṃ śāsane samyaṅniścitānāmasandigdhabuddhīnāṃ kuśalaṃ karma | munikarma yadiha dhārmikāṇāmapṛthagjanānāmāryāṇāṃ śaikṣāśaikṣaṃ kuśalaṃ karma |



 



aparaḥ paryāyaḥ bāhyakānāmeva tīrthyānāṃ trīṇyapi | tatra mithyāpratipattyarthena vaṅka | tadāśritaguṇābhinirhārapratibandhanārthena doṣaḥ | tathaiva vipratibandhanārthena kaṣāyo veditavyaḥ | 



 



[ādīnavaḥ]



 



karmaṇāmādīnavaḥ katamaḥ | samāsataḥ saptākāra ādīnavo veditavyaḥ | yathāpi prāṇātipātikaḥ prāṇātipātādhikaraṇahetorātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāya dṛṣṭadhārmikamavadyaṃ prasavati sāmparāyikaṃ | dṛṣṭadharmasāmparāyikaṃ tajjaṃ caitasikaduḥkhadaurmanasyaṃ pratisaṃvedayate | kathamātmavyābādhāya cetayate | prāṇivyābādhāya prayuktastato nidānaṃ vadhaṃ bandhanaṃ vā jyāniṃ vā garhaṇāṃ vā prāpnoti | no tu śaknoti paraṃ vyābādhituṃ | kathaṃ paravyābādhāya | tathaiva prayuktaḥ paraṃ vyābādhate | no tu tatonidānaṃ vadhaṃ vā yāvadgarhaṇāṃ vā nigacchati | kathamubhayavyābādhāya | yattathaiva prayuktaḥ paraṃ ca vyābādhate tannidānaṃ ca parato vadhaṃ vā yāvadgarhaṇāṃ vā nigacchati | kathaṃ dṛṣṭadharmadharmikamavadyaṃ prasavati | yathātmavyābādhāya cetayate | kathaṃ sāmparāyikamavadyaṃ prasavati | yathā paravyābādhāya cetayate | kathaṃ tajjaṃ caitasikaduḥkhadaurmanasyaṃ pratisaṃvedayate prāṇivyābādhāya prayuṅkte | sacetṣaḍākāramādīnavaṃ na nigacchati | na cāsya prāṇātipātaḥ sampadyate yathepsitaḥ saḥ | icchāmūla nidānaṃ tajjaṃ caitasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayate ||



 



api khalu daśādīnavā dauḥśīlye yathāsūtramevaṃ vistareṇa veditavyāḥ | caturṇāṃ punarakuśalānāṃ karmapathānāṃ surāmaireyasya pañcamasyopāsakaśikṣāsambandhenādīnavā uktā bhagavatā te'pi vistareṇa veditavyāḥ | tadyathā nandikasūtre |



 



[janmasaṃkleśaḥ]



 



janmasaṃkleśaḥ katamaḥ | sa caturvidhairākārairdraṣṭavyaḥ | prabhedato'pi vyasanato'pyaniyamato'pi pravṛttito'pi ||



 



[prabhedāḥ]



 



tatra janmanaḥ prabhedaḥ dhātuprabhedato'pi gatiprabhedato'pi sthānāntaraprabhedato'pyabhijātiprabhedato'pyātmabhāvalokaprabhedato'pi veditavyaḥ ||



 



tatra dhātuprabhedataḥ | kāmāvacaraṃ rūpāvacaramārūpyāvacaraṃ janma ||



gatiprabhedataḥ pañcasu gatiṣu pañcavidhaṃ janma ||



 



sthānāntaraprabhedataḥ kāmadhātau ṣaṭtriṃśatsu sthānāntareṣu | rūpadhātāvaṣṭādaśasu | ārūpyadhātau caturṣu sthānāntareṣu janma | tadabhisamasyāṣṭapañcāśajjanmāni bhavanti ||



 



abhijātiprabhedataḥ kāmadhātau manuṣyeṣu kṛṣṇābhijātikaṃ janma | yathāpīhaikatyaścaṇḍālakuleṣu vā pukkasakuleṣu vā rathakārakuleṣu vā veṇukārakuleṣu vā iti yāni vā punaranyāni nīcāni adhamāni kṛcchrāṇi kṛcchravṛttīni parīttāni parīttānnapānabhojanāni ityevaṃrūpeṣu kuleṣvabhijāto bhavati | ta eva manuṣyadurbhagā ityucyante |



 



śuklābhijātikaṃ janma | yathāpīhaikatyaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā iti yāni vā punaranyāni kulānyāḍhyāni mahādhanāni mahābhogāni prabhūtavittopakaraṇāni prabhūtakṣetra svāpateyāni prabhūtadhanadhānyakośakoṣṭhāgārasannicayāni ityevaṃrūpeṣu kuleṣvabhijāto bhavati | ta eva manuṣyasubhagā ityucyante ||



 



naivākṛṣṇāśuklābhijātikaṃ janma | yathāpīhaikatyastadubhayavivarjiteṣu madhyeṣu kuleṣvabhijāto bhavati | kāmāvacareṣu vā trividhaṃ janma | āsuraṃ janma | bhūmibhāgasaṃniśritaṃ janma | ākāśavimānasaṃniśritaṃ janma | rūpadhātau trividhaṃ janma | pṛthagjanānāṃ sasaṃjñakaṃ janma | asaṃjñakaṃ janma | śuddhāvāsajanma ca | ārūpyadhātau trividhaṃ janma | apramāṇasaṃjñiṣu akiñcanasaṃjñiṣu naivasaṃjñānāsaṃjñiṣu ca deveṣu janma ||



 



tatrātmabhāvalokaprabhedataḥ | daśasu dikṣvaparimāṇeṣu lokadhātuṣyaparimāṇānāṃ sattvānāmaparimāṇaṃ janma veditavyaṃ ||



 



[vyasanaṃ]



 



tatra vyasanataḥ | yathoktaṃ bhagavatā | yaccaturṣu mahāsamudreṣūdakamato bahutaraṃ yuṣmākaṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratāṃ rudhiraṃ prasyanditaṃ praghāritaṃ | tatkasya hetoḥ | dīrgharātraṃ yūyaṃ hastināṃ sabhāgatāyāmupapannā aśvānāmuṣṭrāṇāṃ gardabhānāmajāmahiṣavarāhakurkurāṇāṃ sabhāgatāyāmupapannāḥ | tatra yuṣmābhirbahūnyaṅgapratyaṅgacchedanānyanubhūtāni yatra yuṣmākaṃ prabhūtaṃ rudhiraṃ prasyanditaṃ praghāritaṃ | yathā hastyādīnāṃ sabhāgatāyāmevaṃ manuṣyāṇāṃ | tatra yuṣmābhiḥ prabhūtāni mātṛvyasanāni pitṛvyasanāni bhrātṛvyasanāni bhaginīvyasanāni jñātikṣayo dhanakṣayo bhogakṣayaścānubhūtaḥ | tatra yuṣmākaṃ prabhūtamaśru prasyanditaṃ praghāritaṃ | tadyathā rudhiramaśru ca evaṃ mātuḥstanyapānaṃ draṣṭavyaṃ | ityevaṃbhāgīyo janmano vyasanaprabhedo veditavyaḥ |



 



[aniyamaḥ]



 



tatrāniyamataḥ | yathoktaṃ bhagavatā tadyathā yadasyā pṛthivyāṃ tṛṇakāṣṭhaśākhāpatra...taścaturaṅgulamātrāḥ kaṭhikāḥ kṛtvā mātāpitṛparamparāyāmupasthāpaye riyaṃ me mātā | tasyā api me māturiyaṃ mātā | ayaṃ me pitā | tasyāpi me piturayaṃ piteti kṣiprataraṃ khalu tāścaturaṅgulamātrāḥ kaṭhikā anenopakrameṇa parikṣayaṃ paryādāna gaccheyuḥ | natvevāhaṃ mātṝṇāṃ mātṛparyantatāṃ vadāmi | pitṝṇāṃ ca pitṛparyantatāṃ | yaccoktaṃ yaṃ yūyaṃ sattvaṃ paśyata duḥkhitaṃ parameṇa duḥkhadaurmanasyena samanvāgataṃ yūyaṃ tatrāvagacchatha asmābhirapyevaṃrūpāṇi duḥkhānyanubhūtāni | yathā duḥkhānyevaṃ sukhāni | yathoktaṃ nāhaṃ taṃ pṛthivīpradeśaṃ sulabharūpaṃ paśyāmi yatra yūyaṃ dīrghasyādhvano'tyayānna jātagatamṛtapūrvāḥ | nāhaṃ taṃ sattvaṃ sulabharūpaṃ paśyāmi yo yuṣmākaṃ dīgha syādhvano'tyayātra mātā vābhūt pitā vā bhrātā vā bhaginī vācāryo vopādhyāyo vā gururvā gurusthānīyo veti | yathācoktaṃ | ekapudgalasyaikena kalpena bhavedasthnāmasthirāśiḥ | tadyathā vipulapārśvaḥ parvataḥ sa cetsaṃhato bhavet | saṃhatāni na vinaśyeyurnaca pūtībhaveyuḥ |



 



[pravṛttiḥ]



 



tatra janmanaḥ pravṛttiḥ katamā | yathātmabhāvānāṃ pratītyasamutpādo bhavati saiṣāṃ pravṛttirityucyate |



 



[pratītyasamutpādaḥ]



pratītyasamutpādaḥ katamaḥ | uddānaṃ |



 



śarīramukhamarthaśca vibhaṅgakramamacodanā |



niruktiḥ pratyayatvaṃ ca pratyayatvaprabhedataḥ |



sūtrāntasaṃgrahaśceti vicitraḥ paścimo bhavet ||



 



śarīraṃ katamat | samāsatastribhirākāraiḥ pratītyasamutpādasya vyavasthānaṃ bhavati | yathā pūrvāntānmadhyānte sambhavati | yathā ca madhyāntādaparānte sambhavati | yathā ca madhyānte sambhūto vartate vyavadānāya ca paraiti ||



 



kathaṃ pūrvāntānmadhyānte sambhavati sambhūtaśca madhyānte vartate | yathāpīhaikatyena pūrvamaviduṣāvidyāgatenāvidyāpratyayaṃ puṇyāpuṇyāniñjyaṃ kāyavāṅmanaḥkarma kṛtaṃ bhavatyupacitaṃ | tatkarmopabhogaṃ cāsya vijñānamāmaraṇasamayādanuvṛttaṃ bhavati pratisandhivijñānahetubhūtaṃ | adhyātmabahirdhā tṛṣṇā cāsya vijñānasya phalābhinirvṛttikāle sahāyabhāvena pratyupasthitā bhavati | sa kālaṃ kṛtvā pūrvāntādvartamāne'dhvanyātmabhāvamabhinirvartayatyanupūrveṇa mātuḥ kukṣau hetuvijñānaṃ pratisandhiphalavijñānaṃ yāvadeva kalalatvādibhiravasthāviśeṣairuttarottaraistasya garbhagatasya nāmarūpasya yāvajjīrṇātvāya | samanantara pratisandhibandhācca tasya vijñānasya yattadutpattisaṃvartanīyaṃ karma taddattaphalaṃ bhavati vipākataḥ | tadvipākavijñānaṃ tadeva nāmarūpaṃ pratiṣṭhāya vartate | tacca ṣaṭṣvāśrayeṣu pratiṣṭhitaṃ vartate | yenocyate nāmarūpapratyayaṃ vijñānamiti | sahabhūtaṃ cendriyarūpaṃ samanantaraviruddhaṃ ca nāma ṣaṇṇāṃ vijñānānāṃ yathāyogamāśrayo yadāśritya yāvajjīvaṃ vijñānasya pravṛttirbhavati | pañcānāṃ rūpiṇāmindriyāṇāṃ indriyamahābhūtāni | indriyādhiṣṭhānaṃ ca mahābhūtajanitaṃ rūpaṃ | yacca nāma yenopādattānīndriyāṇi santānapatitaṃ pravāheṇa pravartate | tadubhayamabhisamasyāśrayo bhavatyanupravṛttaye | evaṃ hi vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ca vijñānaṃ | vartamāne'dhvani yoge vartate yāvadāyuḥ | evaṃ hi pūrvāntānmadhyānte saṃskārāṇāṃ pratītyasamutpādasambhavo bhavati | sambhūtānāṃ ca madhyānte pravṛttiḥ |



 



tatra jarāyujāyāṃ yaunāvayaṃ pravṛttikramaḥ | aṇḍajasaṃsvedajāyāṃ mātuḥ kukṣivarjitamanyadveditavyaṃ | rūpiṣu sattveṣu kāmāvacareṣu rūpāvacareṣu aupapādukāyāṃ yonau pūrṇendriyaḥ prādurbhavatītyayaṃ viśeṣaḥ | ārūpyeṣu punarnāmāśritaṃ rūpaṃ jīvāśritaṃ ca vijñānaṃ vijñānāśritaṃ nāmarūpabījaṃ ca pravartate | yataḥ punarbījātsamucchinnasyāpi rūpasyāyatyāṃ prādurbhāvo bhavatyayamatrāpi viśeṣaḥ | puṇyena ca karmaṇā kāmāvacareṣu devamanuṣyeṣūtpadyate | apuṇyenāpāyeṣu | āniñjyena rūpārūpyeṣu ||



 



kathaṃ madhyāntādaparānte saṃskārāṇāṃ pratītyasamutpādasambhavo bhavati kathaṃ cāsambhavaḥ | asambhavācca vyavadānaṃ | sa tathā madhyānte sambhūtaḥ pudgalo dvividhaṃ pūrvakarmaphalaṃ pratyanubhavati | ādhyātmikaṃ ca vipākaphalaṃ viṣamanirjātaṃ ca veditamadhipatiphalaṃ | so'saddharmaśravaṇaṃ vāgamya pūrvābhyāsaṃ vā dvividhe'pi phale saṃmūḍho bhavati | so'dhyātmaṃ vipākaphale saṃmūḍhaḥ punarbhāvābhinirvṛttiṃ duḥkhato yathābhūtaṃ na jānāti | sa pūrvāntikīṃ cāparāntikīṃ cāvidyāmadhipatiṃ kṛtvā pūrvavat | saṃskārān karotyupacinoti | tasya tadvijñānamabhinavaṃ karma kurvatastatkarmopagaṃ bhavati dṛṣṭa eva dharme | evamavidyāpratyayā utpadyante saṃskārapratyayaṃ ca vijñānaṃ | tacca vijñānaṃ dṛṣṭe dharme hetubhūtamāyatyāmabhinirvṛttivijñānaphalaparigrahāt | sarvaṃ ca vijñānamadhikṛtya ṣaḍvijñānakāyā ityucyante | tacca vijñānamāyatyāṃ paunarbhavikanāmarūpabījopagataṃ | tadapi nāmarūpabījamāyatipaunarbhavikaṣaḍāyatanabījopagataṃ | tacca ṣaḍāyatanabījamāyati paunarbhavikasparśabījopagataṃ | tacca sparśabījamāyatipaunarbhavikaveditabījopagataṃ | ayaṃ tāvat punarbhavasya madhyānte ākṣepako heturveditavyo yena vijñānādyo veditaparyavasānaḥ kṛtsna evātmabhāva ākṣipto bhavati ||



 



sapūrvakeṇa vipākaphalasammohenaiva punarbhavamākṣipya dvitīyena viṣayanirjātaphalasammohena viṣayavedanālambanāṃ tṛṣṇāmutpādayati yathā tṛṣṇayā kāmaparyeṣaṇāṃ vāpadyamāno bhavaparyeṣaṇāṃ vā kāmopādānaṃ vopādadāti dṛṣṭiśīlavrato pādānaṃ vā | upātte copādāne tṛṣṇopādānasahitasaṅgataḥ pūrvaka ākṣepako heturbhava ityucyate | upapattyabhinirvṛttihetusaṃgṛhītasya ca bhavasyānantaraṃ kālaṃ kṛtavato yathākṣiptenākṣepahetunā vijñānādīnāṃ saṃskārāṇāṃ veditaparyantānāṃ prādurbhāvo bhavatyanukramaśo vā sakṛdvā | evaṃ dṛṣṭe dharme avidyāsaṃsparśajā veditapratyayā tṛṣṇā | tṛṣṇāpratyayamupādānaṃ | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayāśca jarāvyādhimaraṇādayo duḥkhaviśeṣāḥ saṃmukhībhavanti | kvacidupapattyāyatane kvacidbījānuṣaṅgato veditavyaḥ | evaṃ madhyānte avidyāpratyayān saṃskārān vedanāpratyayāṃ ca tṛṣṇāṃ pratītyāparānte saṃskārāṇāṃ samudayo bhavati | sacetpunaḥ parato ghoṣa pūrvasaṃskāraṃ vā dṛṣṭe dharme āgamya yoniśo dvividhānphalabhūtānsaṃskārānmanasi karoti teṣāṃ ca hetuṃ teṣāṃ ca nirodhaṃ teṣāṃ ca nirodhagāminīṃ pratipadaṃ | yoniśo manaskārānvayācca samyagdṛṣṭimutpādayati | viśuddhaṃ ca satyeṣu krameṇa śaikṣāśaikṣaṃ jñānadarśanaṃ pratilabhate | sa tena jñānadarśanenāśeṣāṃ tāṃ cāvidyāṃ prajahāti tāṃ ca tṛṣṇāṃ | tasyāśca prahāṇādyattadālambanaṃ yathābhūtamaprajānato'vidyāsaṃsparśaṃ veditavyaṃ | tatprahīṇaṃ bhavati | tasya prahāṇādavidyāvirāgātprajñāvimuktiḥ sākṣātkṛtā bhavati dṛṣṭa eva dharme | yā cāvidyāsaṃsparśajā veditasamprayukte citte samprayuktā tṛṣṇā rāgaśca tasya tasmāccittādvisaṃyogād rāgavirahāccetovimuktiḥ sākṣātkṛtā bhavati | tasyāvidyānirodhādye te tasyāmaprahīṇāyāmavidyāyāṃ saṃskāravijñānādayo vedanāparyantā aparāntamārabhya te notpadyante | anutpattidharmāṇaśca bhavanti | tasmādavidyānirodhātsaṃskāranirodho'nupūrveṇa yāvadvipākasparśanirodhādvipākajavedanānirodho bhavatītyucyate | dṛṣṭe dharme'vidyānirodhādavidyāsaṃsparśanirodhaḥ | avidyāsaṃsparśanirodhādavidyāsaṃsparśajaveditanirodhāttṛṣṇā nirodhaḥ | tṛṣṇānirodhātpūrvavadanutpattidharmatayopādānādaya upāyāsaparyavasānāḥ saṃskārā niruddhā ityucyante | evameṣāṃ dṛṣṭadharme saṃskārāṇāmapravṛttirbhavati | apravṛtteśca dṛṣṭe dharme sopadhiśeṣe nirvāṇadhātau nirvāṇaprāptirbhavati | tasya tasminsamaye vijñānapratyayaṃ ca nāmarūpaṃ nāmarūpapratyayaṃ ca vijñānaṃ pariśiṣṭaṃ bhavati pariśuddhaṃ paryavadānaṃ | tasya yāvatsavijñānakaḥ kāyo'vatiṣṭhate tāvadvisaṃyukto vedanāṃ vedayati na saṃyuktaḥ | sa cāsya sa vijñānakaḥ kāyo yāvatpūrvakarmākṣiptamāyustāvadavatiṣṭhate | yadā cāsyāyuṣaḥ kṣayādvijñānamupāttaṃ kāyaṃ vijahāti tasya jīvitendriyaṃ cordhvamasmājjīvitendriyādaśeṣaṃ paryādīyate nottaratra vipacyate | tacca vijñānaṃ saha sarvaveditairiha ca svasvanirodhādanyatra ca pūrvameva hetunirodhādapratisandhito'pariśeṣaṃ niruddhaṃ bhavati | ayaṃ ca nirupadhiśeṣo nirvāṇadhāturatyantaśāntaṃ padaṃ yasyārthe nirvāṇopagaṃ nirvāṇaparyavasānaṃ bhagavato'ntike uśanti brahmacaryaṃ ||



 



tadidaṃ tribhirākāraiḥ pratītyasamutpādasya vyavasthānaṃ vistareṇa pratyuktaṃ bhavati | pūrvāntānmadhyānte pravṛttito madhyāntādaparānte pravṛttito madhyānte ca pravṛtiviśuddhitaḥ | itīdaṃ pratītyasamutpādasya śarīraṃ ||



 



[mukhaṃ]



 



mukhaṃ katamat | aṣṭābhirmukhaiḥ pratītyasamutpādaḥ pravartate | adhyātmaṃ vijñānotpattimukhena | bahirdhā sasyaniṣpattimukhena | sattvalokacyutyutpattimukhena bhājanalokasaṃvartavivartamukhena āhāropastambhamukhena karmasvakatāmadhipatiṃ kṛtvā iṣṭāniṣṭakarmatadanurūpa phalopabhogamukhena prabhāvamukhena vyavadānamukhena ca |



 



[arthaḥ]



pratītyasamutpādārthaḥ katamaḥ | niḥsattvārthaḥ pratītyasamutpādārthaḥ | sati niḥsattve'nityārthaḥ | satyanityattve itvarapratyupasthāpanārthaḥ | satītvarapratyupasthāne paratantrārthaḥ | sati paratantre nirīhārthaḥ | sati nirīhārthe hetuphalaprabandhānupacchedārthaḥ | sati [hetuphala]prabandhānupacchede anurūpahetuphalapravartanārthaḥ | satyanurūpahetuphalapravartane karmasvabhāvārthaḥ pratītyasamutpādārthaḥ |



 



kasyārthasya paridīpanārthaṃ pratītyasamutpādavyavasthānaṃ | hetupratyayaparigṛhīta svasaṃkleśavyavadānārthasya paridīpanārthaṃ ||



 



[vibhāgaḥ]



 



vibhāgaḥ katamaḥ | yatpūrvānte'jñānamiti vistareṇa sūtraṃ | tatra pūrvānte'jñānaṃ katamat | atītānasaṃskārānayoniśaḥ kalpayataḥ kiṃ kanvahamabhūvamatīte'dhvanyāhosvinnāhamabhūvamatīte'dhvani | ko nvahamabhūvaṃ | kathaṃ vābhūvamiti yadajñānaṃ |



 



aparānte'jñānaṃ katamat | anāgatānsaṃskārānayoniśaḥ kalpayataḥ kiṃ nvahaṃ bhaviṣyāmyanāgate'dhvanyāhosvinnāhaṃ bhaviṣyāmyanāgate'dhvani | kiṃ bhaviṣyāmi kathaṃ bhaviṣyāmītyajñānaṃ | pūrvāntāparānte'jñānaṃ katamat | adhyātmamayoniśaḥ kathaṃkathībhavataḥ ke santaḥ ke bhaviṣyāmaḥ | ayaṃ sattvaḥ kuta āgataḥ | itaścutaḥ kutra gāmī bhaviṣyatīti yadajñānaṃ | adhyātmamajñānaṃ katamat | pratyātmikānsaṃskārānayoniśa ātmanā manasi kurvato yadajñānam | bahirdhā jñānaṃ katamat | bāhyān sattvasaṃkhyātānsaṃskārānātmīyato'yoniśo manasi kurvato yadajñānaṃ | adhyātmabahirdhā'jñānaṃ katamat | pārasāntānikānsaṃskārānmitrāmitrodāsīnato'yoniśaḥ kalpayato yadajñānaṃ | karmaṇyajñānaṃ katamat | karmakartāramayoniśaḥ kalpayato yadajñānaṃ | vipāke'jñānaṃ katamat | vipākaphalasaṃgṛhītānsaṃskārānvedakato'yoniśaḥ kalpayato yadajñānaṃ | karmavipāke'jñānaṃ katamat | vitathaṃ karma tatphalaṃ cāyoniśaḥ kalpayato yadajñānaṃ | buddhe'jñānaṃ katamat | buddhānāṃ bodhimamanasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānaṃ | dharme'jñānaṃ katamat | dharmasya svākhyātatāmamanasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānaṃ | saṅghe'jñānaṃ katamat | saṅghasya supratipattimamanasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānaṃ | duḥkhe'jñānaṃ katamat | duḥkhaṃ duḥkhato'manasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānāṃ yathā duḥkhe evaṃ samudaye nirodhe mārge ajñānāni draṣṭavyāni ||



 



hetāvajñānaṃ katamat | ahetukaṃ vā kalpayato viṣamahetuṃ vā īśvaraprakṛtipuruṣāntarādikaṃ vāyoniśaḥ kalpayato yadajñānaṃ | yathā hetāvevaṃ hetusamutpanneṣu saṃskāreṣu ||



 



te punaḥ kuśalā anavadyatvāt | akuśalāḥ sāvadyatvāt | sevitavyā hitatvāt | asevitavyā ahitatvāt | sāvadyāḥ kṛṣṇatvāt | anavadyāḥ śuklatvāt | sapratibhāgā vyāmiśratvāt ||



 



ṣaṭsu sparśāyataneṣu yathābhūtasaṃprativedhe'jñānaṃ katamat | adhigame viparyastacetasa ābhimānikasya yadajñānaṃ | tadetadabhisamasya viṃśatyākāramajñānaṃ bhavati | punaranyatsaptavidhamajñānaṃ | adhvasaṃmoho vastusaṃmohaḥ saṅkrāntisaṃmohaḥ agrasaṃmohastattvasaṃmohaḥ saṃkleśavyavadānasaṃmoho'bhimānasaṃmohaśca ||



 



yacca viṃśatividhamajñānaṃ yacca saptavidhamajñānaṃ tatra kena kasya saṃgraho draṣṭavyaḥ | tribhiḥ prathamairajñānaiḥ prathamasyaikasya saṃgrahaḥ | punastribhiranu dvitīyasya | punastribhiranu caturthasya | punaścaturbhiranu pañcamasya | punaḥ ṣaḍbhiranu ṣaṣṭhasya | paścimenaikena saptamasya ||



 



punaranyatpañcākāramajñānaṃ | arthasaṃmoho dṛṣṭisaṃmohaḥ pramādasaṃmohastattvārthasaṃmoho'bhimānasaṃmohaśca | yaccaikāntaviṃśatividhamajñānaṃ yacca pañcavidhaṃ katamena kasya saṃgraho draṣṭavyaḥ | dṛṣṭisammohena pūrvakāṇāṃ ṣaṇṇāṃ | hetusamutpanneṣu ca dharmeṣvajñānasya saṃgraho draṣṭavyaḥ | pramādasaṃmohena karmaṇi vipāke tadubhaye cājñānasya saṃgrahaḥ | tattvārthasaṃmohena buddhādiṣu mārgasatyaparyavasāneṣu ajñānasya saṃgrahaḥ | abhimānasaṃmohena paścimasya saṃgrahaḥ | arthasaṃmohena punaḥ sarveṣāṃ saṃgraho draṣṭavyaḥ ||



 



ajñānamadarśanamanabhisamayastamaḥsaṃmoho'vidyā itīme ṣaḍavidyāparyāyāḥ saptavidhe saṃmohavastuni yathākramaṃ draṣṭavyāḥ | paścime tattvasaṃmohavastuni | evaṃ vastu kṛtvāpi paścimo'vidyāndhakāraparyāyastatra draṣṭavyaḥ ||



 



aparaḥ paryāyaḥ | śrutamayyāścintāmayyā bhāvanāmayyāśca prajñāyā vipakṣeṇa trayaḥ paryāyā yathākramaṃ yojyante | tasyā eva vipakṣabhūtāyā mṛdumadhyādhimātratvādapare punastrayaḥ paryāyā iti vipakṣaprabhedataśca svabhāvaprabhedataśca ṣaṭ paryāyāḥ ||



 



kāyasaṃskārāḥ katame | kāyakarma kāmāvacaraṃ rūpāvacaraṃ puṇyāpuṇyasaṃkhyātamadha ūrdhvaṃ punarāniñjyasaṃkhyātaṃ | vāksaṃskārāḥ katame | vākkarma | śeṣaṃ pūrvavaddraṣṭavyaṃ | manaḥ saṃskārāḥ katame | manaskarma | tat kāmadhātau puṇyāpuṇyaṃ nāneñjyaṃ dvayoruparimayordhātvorāniñjyameva ca ||



 



cakṣurvijñānaṃ katamat | āyatyāṃ cakṣurindriyāśrayā yā rūpaprativijñaptiryatpuṇyāpuṇyāneñjyaṃ paribhāvitabījabhūtaṃ vijñānaṃ yacca tadbījasamudbhūtaṃ | yathā cakṣurvijñānamevaṃ śrotraghrāṇajihvākāyamanovijñānāni draṣṭavyāni | āśrayaviṣayakṛtaścaiṣa prativijñaptiviśeṣo draṣṭavyaḥ | tatpunaḥ kāmāvacaraṃ ṣaḍvidhaṃ | rūpāvacaraṃ caturvidhaṃ | ārūpyāvacaramekavidhameva ||



 



vedanāskandhaḥ katamaḥ | anubhavajātiḥ sarvā | sa ca traidhātukāvacaraḥ | saṃjñāskandhaḥ katamaḥ | saṃjānanājātiḥ sarvā | saṃskārakandhaḥ katamaḥ | cittābhisaṃskāramanaskarmajātiḥ | vijñānaskandhaḥ katamaḥ | vijānanājātiḥ sarvā | ete'pi skandhāstraidhātukāvacarā draṣṭavyāḥ ||



 



catvāri mahābhūtāni katamāni | pṛthivīdhāturabdhātustejodhāturvāyudhātuḥ | te'pi dhātudvaye | catvāri mahābhūtānyupādāya | rūpaṃ katamat | daśarūpīṇyāyatanāni | dharmāyatanaparyāpannaṃ ca rūpaṃ daśa kāmāvacarāṇi prajñaptipatitaṃ ca dharmāyatanarūpaṃ aṣṭau rūpāvacarāṇi dharmāyatanaparyāpannaṃ ca | sarva tadapi dvividhaṃ | vijñānabījaparigṛhītabījabhūtaṃ ca tadanirvarttitaphalabhūtaṃ ca ||



 



cakṣurāyatanaṃ katamat | cakṣurvijñānasaṃniśrayo rūpaprasādo yena rūpāṇi paśyatpaśyati drakṣyati vā | yathā cakṣurāyatanamevaṃ śrotraghrāṇajihvākāyamanaāyatanāni yathāyogaṃ draṣṭavyāni | sarveṣāṃ ca kālatrayanirdeśena karma nirdeṣṭavyaṃ | tadapi dvividhaṃ nāmarūpaparigṛhītabījabhūtaṃ tadabhinirvartitaphalabhūtaṃ ca kāmāvacaraṃ | rūpāvacarāṇi pañca | ṣaṣṭhaṃ traidhātukāvacaraṃ ||



 



cakṣuḥsaṃsparśaḥ katamaḥ | trikasamavāyajā viṣayaśubhaṃ prativiṣaya lakṣaṇanirdeśo'vagantavyaḥ | te punardvividhāḥ | ṣaḍāyatanabījaparigṛhītabījabhūtāśca tadabhinirvarttitaphalabhūtāśca | kāmāvacarāḥ sarve | rūpāvacarāścatvāraḥ | ārūpyāvacara ekaḥ ||



 



sukhā vedanā katamā | yatsukhasthānīyamindriya viṣayaṃ pratītyotpadyate sātaṃ vedayitaṃ vedanāgataṃ | duḥkhā vedanā katamā | yadduḥkhasthānīyaṃ dvayaṃ pratītyotpadyate'sātaṃ vedayitaṃ | aduḥkhāsukhā vedanā katamā | yadaduḥkhāsukhasthānīyaṃ dvayaṃ pratītyotpadyate naiva sātaṃ nāsātaṃ vedayitaṃ vedanāgataṃ | tisraḥ kāmacaryāḥ | dve rūpāvacarye tṛtīyād yāvaddhyānāt | aduḥkhāsukhā caturthāddhyānādūrdhvaṃ yāvannaivasaṃjñānāsaṃjñāyatanāt tā api vedanā dvividhāḥ sparśabījaparigṛhītabījabhūtāstadabhinirvartitaphalabhūtāśca ||



 



kāmatṛṣṇā katamā | kāmāvacarān saṃskārānpratītya kāmāvacareṣu kliṣṭā prārthanā yathā kāmadhātau duḥkhamabhinirvartayati | rūpatṛṣṇā katamā | yā rūpāvacarānsaṃskārānpratītya rūpāvacareṣu saṃskāreṣu kliṣṭā prārthanā yathā rūpadhātau duḥkhamabhinirvartayati | ārūpyāvacarā tṛṣṇā katamā | yārūpyāvacarānsaṃskārānpratītyārūpyāvacareṣu saṃskāreṣu kliṣṭā prārthanā yayā rūpadhātau duḥkhamabhinirvartayati ||



 



kāmopādānaṃ katamat | yaḥ kāmeṣu cchandarāgaḥ | dṛṣṭyupādānaṃ katamat | satkāyadṛṣṭiṃ sthāpayitvā tadanyāsu dṛṣṭiṣu cchandarāgaḥ | śīlavratopādānaṃ katamat | śīlavratamithyāpraṇihite yaśchandarāgaḥ | ātmopādānaṃ katamat | satkāyadṛṣṭau yaśchandarāgaḥ | prathamena kāmadhātāveva duḥkhamabhinirvartayati | avaśiṣṭaiḥ punastraidhātuke ||



 



kāmabhavaḥ katamaḥ | kāmāvacarapūrvakālabhavaḥ karmabhavo maraṇabhavo'ntarābhava upādhibhavo narakatiryakpretadevamanuṣyabhavāśca kāmamava ityucyate | sa punaḥ pūrvakṛtasaṃskārakleśaparigrahaprabhāvitaḥ || rūpabhavaḥ katamaḥ || narakatiryakpreta manuṣyabhavān sthāpayitvā tadanyo rūpabhavo draṣṭavyaḥ || ārūpyabhavaḥ katamaḥ | antarābhavaṃ sthāpayitvā tadanyabhavasaṃgṛhīta ārūpyabhavo draṣṭavyaḥ || kimadhikṛtya sapta bhavā vyavasthāpitā narakatiryakpretadevamanuṣya karmāntarābhavāḥ | trīṇi kṛtyānyadhikṛtya | ākṣepako bhava ekaḥ | bhavasaṃprāpako bhava ekaḥ | phalopabhojakā bhavāḥ pañca ||



 



jātiḥ katamā | yā jarāyujāyāmaṇḍajāyāṃ ca yonau tatprathamābhinirvṛttiḥ | saṃjātiḥ katamā | yā tatraiva ātmabhāvaparipūriraniḥsṛtasya | bhavakrāntiḥ katamā | yā tasmānniḥsṛtiḥ | abhiniḥsṛtiḥ katamā | yā niḥsṛtasya vṛddhiḥ | prādurbhāvaḥ katamaḥ | saṃkhedajaupapādukāyāṃ yaunau sakṛdeva sambhavaḥ | skandhapratilābhaḥ katamaḥ | ya āsveva yoniṣvavasthāsu ca pañcānāmupādānaskandhānāṃ sambhavaḥ ||



 



dhātupratilambhaḥ katamaḥ | yā teṣāmeva skandhānāṃ hetupratyayaparigṛhītatā | āyatanapratilambhaḥ katamaḥ | yā teṣāmeva skandhānāṃ tadanyapratyayaparigṛhītatā | skandhābhinirvṛttiḥ katamā | yā teṣāmeva skandhānāmāhārakṛtā puṣṭirupacayaḥ | pratidinajīvitendriyaprādurbhāvaḥ katamaḥ | yatteṣāmeva skandhānā māyuḥśeṣavaśādavasthānaṃ ||



 



asyāḥ punarjāteḥ samāsārthaḥ katamaḥ | yaśca jāteḥ svabhāvaḥ yatra ca jāyate yaiśca hetupratyayaiḥ parigṛhītaḥ yena copastammenāhṛtena sahajena ca dhriyata ityayaṃ samāsārthaḥ |



 



skhālityaṃ katamat | yadāśrayadaurbalyāttatkampatā | pālityaṃ katamat | yatkeśavaivarṇyaṃ | valīpracuratā katamā | yastvaksaṅkocaḥ | jīrṇatā katamā | yā kāmabhogāpratibalatā tejovihāniśca | magnatā katamā | yā vyavasāyakaraṇāpratibalatā prakṛtyanārogyatāmupādāya | tilakācitagātratā katamā | yatkālapiṇḍotsadattvaṃ avirūpyavipratibandhena tatra kubjagopānasīvaṅkatā | khurukhurupraśvāsakāyatā katamā | yā gamaneryāpathaprabhāvitā kāyasaṃsthānatā tadudbhavā ca gāḍhaśvasanakāmanatā | purataḥ prāgbhārakāyatā katamā | niṣadyeryāpathāvasthitasya yāvanatakāyapratibalatā | daṇḍaviṣkambhanatā katamā | sthāneryāpathāvasthitasya yā daṇḍabalādhānaviharaṇatā | dhanutvaṃ katamat svapneryāpathāvasthitasya yā gāḍhābhīkṣṇasvapnatā | mandatvaṃ katamat | yā tatraiva supratiboddhumapratibalatā | hāniḥ katamā | yā smṛtibuddhyoḥ | parihāṇiḥ katamā | yā smṛtibuddhyormāndyātkuśaladharmasamudānayanā pratibalatā | indriyāṇāṃ pariṇāmaḥ katamaḥ | yā prakṛtimandatā | paribhedaḥ katamaḥ | yā teṣāmeva viṣayāpracuratā | saṃskārāṇāṃ purāṇībhāvaḥ katamaḥ | yā eṣāmeva paścimā daśāsannamaraṇatāmupādāya | jarjarībhāvaḥ katamaḥ | yā āyuḥparisamāpterāśrayasya bhaṅgābhimukhatā kṛtyaviniyogāsamarthatāmupādāya | jarāyāḥ punaḥ samāsārthaḥ katamaḥ | āśrayavipariṇāmaḥ keśavipariṇāmaḥ puṣṭivipariṇāmastejobalavipariṇāma ārogyavipariṇāmo varṇavipariṇāma īryāpathavipariṇāmo'rūpīndriyavipariṇāmo rūpīndriyavipariṇāmo daśātivṛttirāyuḥsaṃkṣepa samāsārthoṃ draṣṭavyaḥ ||



 



te te sattvāḥ katame | nārakādayaḥ | sattvanikāyā katame | sarve ta eva | cyutiḥ katamā | yeṣāṃ sattvānāṃ marmacchedamantareṇa maraṇaṃ | cyavanatā katamā | yeṣāṃ sattvānāṃ saha marmacchedena maraṇaṃ | bhedaḥ katamaḥ | yā vijñānasyāśrayādapakrāntiḥ | antardhāniḥ katamā | yo rūpiṇāmindriyāṇāṃ nirodhaḥ | āyuṣo hāniḥ katamā | yā hikkāśvāsāvasthā | ūṣmaṇo hāniḥ katamā | yā niśceṣṭāvasthā | skandhānāṃ nikṣepo jīvitendriyasya nirodhaḥ katamaḥ | yatkālamaraṇaṃ | maraṇaṃ katamat | yā kālacyutistatpratyayaiḥ | kālakriyā katamā | yāsannā ciramṛtāvasthā | aparaḥ paryāyo māraṇaṃ mārakarma kālakriyetyucyate | māraṇasya punaḥ samāsārthaḥ katamaḥ | yā ca cyutiḥ | yasya ca dharmasya cyutiḥ | yathā ca cyutiḥ cyutasya ca tadūrdhvaṃ yaḥ kālaḥ | ityayaṃ samāsārthaḥ | ityayaṃ pratītyasamutpādavibhaṅgasya vibhaṅgo draṣṭavyaḥ ||



 



[kramaḥ]



 



kena kāraṇenāvidyādīnāṃ bhavāṅgānāmevaṃrūpaḥ kramanirdeśaḥ kṛtaḥ | pūrvaṃ tāvajjñeye vastuni sammohaḥ | sammūḍhasya tatraiva mithyābhisaṃskāraḥ | mithyābhisaṃskārāccitte viparyāsaḥ | cittaviparyāsātpratisandhibandhaḥ | pratisandhibandhādindriyaparipūriḥ | indriyaparipūrerdvābhyāṃ viṣayaparibhogaḥ | viṣayaparibhogādadhyavasānaṃ tatprārthanā ca | prārthanayā paryeṣamāṇasya kleśopacayaḥ | kleśopacayātpaunarbhavikamiṣṭāniṣṭakarmasamutthānaṃ | karmopacayasamutthānātpañcagatike saṃsāre'bhinirvṛttiduḥkhaṃ | abhinirvṛttiduḥkhakṛtaṃ ca jarāmaraṇādiduḥkhamātmabhāvapariṇāmanaimittikaṃ jarāmaraṇaduḥkhaṃ | viṣayapariṇāmanaimittikaṃ śokaparidevaduḥkhadaurmanasyāyāsaduḥkhaṃ | tasmādanukramaśa etāni dvādaśāṅgāni nirdiṣṭāni bhagavatā ||



 



aparo'nukramaparyāyo dvividhapratyayaṃ pratītyasamutpādamārabhya ātmabhāvapratyayaṃ viṣayopabhogapratyayaṃ ca | ātmabhāvapratyayaḥ ṣaḍbhiraṅgaiḥ saṃgṛhītaḥ | viṣayopabhogapratyayo'pi ṣaḍbhireva | pūrvamātmabhāve ātmagrāhādibhiḥ saṃmūḍhaḥ | tataḥ karmaṇāṃ duḥkhaphalavipākamajānānaḥ karma karoti | kṛtvā ca tadevamanuvitarkayati | karmaṇā tadvijñānasahāyena trividhamāyatyāṃ duḥkhamabhinirvartayati indriyanirvṛttisaṃgṛhītaṃ tatparipūrisaṃgṛhītaṃ viṣayaparibhogasaṃgṛhītaṃ ca | sparśāvasānaṃ nāmarūpaṃ ca dṛṣṭa eva ca dharme sparśapratyayāyāṃ vedanāyāṃ tṛṣṇāmutpādya viṣayapratyayāṃ paryeṣaṇāmāpadyate | vyavasāyamāpadyate | vyavasāyamukhena lābhasaṃskāramukhena śīlavratamukhena mokṣamukhena kāmaparyeṣaṇāmātmabhāvaparyeṣaṇāṃ mokṣaparyeṣaṇāṃ viṣayaparibhogapratyayaparyeṣaṇāṃ mithyāparyeṣaṇāmāpadyamānaḥ kleśāṃśca tatpūrvakāṇi karmāṇi kṛtvā pañcagatike saṃsāre jāyate jīryati mriyate ca ||



 



aparo'nukramaparyāyaḥ | trayaḥ sattvarāśayaḥ | lokottarā viśuddhikāmā viṣayaparamāśca | tatra prathamāḥ pratītyasamutpādaṃ nirodhayanti śuklapakṣeṇa na vardhayanti | dvitīyāḥ sattvāḥ satyāni yathābhūtamajānānā upasthitasmṛtayaḥ puṇyamāneñjyaṃ ca sāsravaṃ bhāvanāmayaṃ karma kṛtvānupasthitayā vā punaḥ smṛtyā puṇyaṃ vipratisāraparibhāvitena vāvipratisāraprāmodyaparibhāvitena vā cetasā bahulaṃ viharanti | te pūrvavaddhīnamadhyaviśiṣṭā upapattyāyatane'nupūrveṇa triprakāramāyatyāṃ duḥkhamabhinirvartayanti | tṛtīyānāṃ sattvānāṃ pratyutpannaviṣayaparibhogaje vedite vartamānānāṃ pūrvavadaparāṇi ṣaḍaṅgāni kramaśo draṣṭavyāni tṛṣṇādyāni jarāmaraṇāvasānāni ||



 



kena kāraṇena pratilomānupūrvyā jarāmaraṇamidaṃ kṛtvā pratītyasamutpādo deśyate satyanayadeśanāmadhikṛtya | tathāhi | jātijarāmaraṇaṃ duḥkhasatyapravibhaktaṃ | yaduktaṃ bhagavatā na ca nāmarūpanirodhapūrvaṅgamā dharmā iti | kena kāraṇena avidyānirodhapūrvaṅgamā noktāḥ vimukticetasāṃ tatprajñapteḥ | ...tvāt teṣāṃ hi dṛṣṭe dharme bījabhūtaṃ vedanāvasānaṃ niruddhaṃ bhavati | dṛṣṭe ca dharme vedanāṃ vedayamānasya tṛṣṇānuśayasamuddhātādapravṛtterniruddhā bhavati | tannirodhāttatpūrvaṅgamāni niruddhāni bhavanti | ityevaṃbhāgīyaḥ pratītyasamutpādasya kramaheturdraṣṭavyaḥ ||



 



[niruktiḥ]



 



kena kāraṇena pratītyasamutpādaḥ pratītyasamutpāda ityucyate | pratigatya gatiṣu saṃyuktānāṃ kleśairutpādaḥ pratītyasamutpāda ityakṣaranirvacanaṃ | punaḥ pratyayata utpādaḥ pratītyasamutpādaḥ | kṣaṇikārthamadhikṛtya | punaḥ pratyayādatītādatyaktātsvasantatāvutpādaḥ pratītyasamutpādaḥ | asminsatīdaṃ bhavatyasyotpādādidamutpadyate nānyathā ityetamarthamadhikṛtyaitannirvacanaṃ draṣṭavyaṃ | punaḥ pratigatya pratigatya santatyotpādaḥ pratītyasamutpādaḥ | vinaśya vinaśyetyarthaḥ | punaḥ pratyayībhāvaṃ gatvā'tīte'dhvani santatyotpādaḥ pratītyasamutpādaḥ | uktaṃ bhagavatā pratyavagamya samutpādaṃ deśayiṣyāmīti | pratyavagamyetyabhisambudhyetyarthaḥ | tataḥ saiva saṃjñā niruḍhā pratītyasamutpāda iti ||



 



[pratyayaḥ]



 



avidyāsaṃskārāṇāṃ katibhiḥ pratyayaiḥ pratyayatvaṃ bhavati | rūpiṇāmadhipatipratyayena | arūpiṇāṃ tu tribhiḥ samanantarālambanādhipatipratyayaiḥ | evamavaśiṣṭānāmaṅgānāṃ pratyayatvaṃ yathāyogaṃ draṣṭarvyaṃ | rūpiṇi rūpiṇāmekenādhipatipratyayena | arūpiṇāṃ dvābhyāmālambanapratyayena ca | arūpiṇi rūpiṇāmekena | arūpiṇi tvarūpiṇāṃ tribhiḥ samanantarālambanādhipatipratyayaiḥ ||



 



kena kāraṇena hetupratyayena na pratyayānyetānyaṅgāni | svabhāvabījapratyayaprabhāvitatvāddhetupratyayasya | yadi hetupratyayena na pratyayāni tatkena kāraṇena hetuphalabhāvena pratītyasamutpādo nirdiśyate | adhipatipratyaya saṃgṛhītamāvāhakahetumadhikṛtya ākṣepahetumabhinirvṛttihetuṃ ca | katyaṅgānyākṣepahetusaṃgṛhītāni | avidyāmupādāya yāvadvedanā | katyaṅgānyabhinirvṛttihetu saṅgṛhītāni | tṛṣṇāmupādāya yāvadbhavaḥ | katyaṅgānyākṣepābhinirvṛttihetvoḥ phalasaṃgṛhītāni | dṛṣṭe ca dharme samparāye ca vijñānādīni vedanāvasānāni jātijarāmaraṇāvasāni ||



 



[pratyayaprabhedaḥ]



 



yadā yoniśomanaskārahetukā vidyoktā kena kāraṇena sa pratītyasamutpādanirdeśa ādito na nirdiṣṭaḥ | aprahāṇahetutvāt saṃkleśahetutvāt | tathāhi | nāmūḍhasya sa manaskāra utpadyate | saṃkleśahetuśca pratītyasamutpādaḥ | avidyā ca svabhāvasaṃkliṣṭā ayoniśo manaskāraśca svabhāvasaṃkliṣṭaḥ | mano vidyāṃ saṃkleśayati | api tvavidyāvaśena saṃkliśyate | karmakleśaprabhāvitaṃ ca janma | tatra karmaṇo heturādiravidyā pratītyasamutpādasya | tasmādasya yoniśo manaskāro noktaḥ ||



 



kena kāraṇena svabhāvaḥ svabhāvasya pratyayatvena noktaḥ | nahi svabhāvaḥ pratyayāntaramalabhamānaḥ svabhāvasya saṃkleśataḥ poṣako vā bhāvako vā bhavati | tasmānnoktaḥ ||



 



kena kāraṇena puṇyāneñjyāḥ saṃskārā pratisaṃkhyāya manukṛtā avidyāpratyayā ityucyante | sāṅketikaduḥkhahetumajānānasya tatpratyayā apuṇyāḥ | pāramārthikaṃ duḥkhahetumajānānasya tatpratyayāḥ puṇyāneñjyāḥ | tasmātte'pyavidyāpratyayā ucyante || yadā lobhadveṣamohanidānaṃ karmoktaṃ tatkena kāraṇena mohanidānamevocyate | puṇyāpuṇyāneñjyakarmanidānādhikārataḥ | apuṇyameva tu karmalobhamohanidānaṃ || yadā cetanāsamutthāpitatvātkāyavākkarmaṇaḥ saṃskārapratyayā abhisaṃskārā kena kāraṇenāvidyāpratyayā evocyante | sakalasaṃskārasamutthānapratyayādhikārāt kliṣṭakuśalacetanotpattipratyayatvādhikārācca || yadā vijñānaṃ nāmarūpapratyayamapi kena kāraṇenāsminnarthe saṃskārapratyayamevocyate | saṃskārā vijñānasya saṃkleśakāḥ punarbhavākṣepakā abhinirvartakāśca | na tu nāmarūpamāśrayālambanata utpattipratyayamātratvāt || yadā nāmarūpaṃ mahābhūtānyupādāya sparśamapi kena kāraṇena vijñānapratyayamevocyate | vijñānasya tadabhinavotpattihetutvānmahābhūtāni sparśaśca kevalamutpannasya pratiṣṭhāheturbhavatyutpattikāle ca yadā ṣaḍ dhātūnpratītya mātuḥ kukṣau garbhasyāvakrāntiruktā kena kāraṇena vijñānadhāturevoktaḥ | sati hi vijñānadhātau niyataṃ mātuḥ kukṣau śukraśoṇitamahābhūtakukṣi cchidrāvaikalyātpradhāno vijñānadhāturiti kṛtvā sarvayonibhavotpattyadhikārācca || yadā ṣaḍāyatanamāhārapratyayamapi kena kāraṇena nāmarūpapratyayamevehoktaṃ | tadutpattikāraṇatvānnāmarūpasya | utpannasya ca sthityupastambhamātrakāraṇamāhāraḥ | yadā trikasamavāyapratyayaḥ sparśaḥ kena kāraṇena ṣaḍāyatanapratyaya evoktaḥ | sati ṣaḍāyatane tadanyadvayāvaikalyātṣaḍāyatanapradhānaṃ pradhānamiti kṛtvā dvayasaṃgrahācca ṣaḍāyatanasya ||



 



yadātmopakramikāḥ paropakramikā ṛtuvipariṇāmikā pūrvakarmāhṛtāśca vedanā upalabhyante kena kāraṇeneha sparśapratyayā eva paridīpitāḥ | samāsannakāraṇatvātsparśasya | sparśāhārakatvācca tadanyeṣāṃ pratyayānāṃ tā api vedanāḥ | sparśasambhavā nāntareṇa sparśamiti kṛtvā | yadā tṛṣṇāvidyāpratyayāpyuktā tatsthānīyaviṣayapratyayā ca kena kāraṇeneha vedanāpratyayaivoktā | yasmādvedanāvaśādviṣayasaṃyogaprārthanā pravartate tadupame viṣaye mohavaśāttu kevalaṃ tāsāṃ vedanānāṃ samudayāstaṅgādīnyathābhūtamaprajānantastataścittaṃ na nivārayanti ||



 



yadānuśayādaprahīṇāntasthānīyebhyaśca dharmasya upādānasya prabhavo bhavati kena kāraṇeneha tṛṣṇāpratyayamevopādānamucyate | yasmātprārthanājātaḥ paryeṣṭimāpadyamāno'nuśayaṃ ca prabodhayati tatsthānīyāṃśca dharmānākarṣayati | yadāpūrvamevāvidyāpratyayaḥ karmabhava uktaḥ,kena kāraṇena upādānapratyayo bhava ucyate | upādānabalena yasmāttadeva karma tasmiṃstasminnupapattyāyatane vijñānanāmarūpādyākarṣaṇa samarthaṃ bhavati | yadā śukraśoṇitādipratyayāpi jātiḥ kena kāraṇena bhavapratyayaivoktā | bhave sati niyataṃ tadanyapratyayāvaikalyasadbhāvāt sa eva pradhānaḥ pratyaya iti kṛtvā | yadā adhvaviṣamāparihāraparākramaṇādibhirapi pratyayairjarāmaraṇamupalabhyate | kena kāraṇeneha jātipratyayamevocyate | jātimūlatvātteṣāmapi pratyayānāṃ tatpratyayavaikalye'pi ca jātijarāmaraṇasya jātikṛtatvāt ||



 



eṣāṃ dvādaśānāmaṅgānāṃ katyaṅgāni kleśavartma | kati karmavartma | kati duḥkhavartma | trīṇi kleśavartma| dve karmavartma avaśiṣṭāni duḥkhavartma ||



 



kati hetubhūtānyeva | ādyamekaṃ | kati phalabhūtānyeva | paścimamekaṃ | kati hetuphalabhūtāni | avaśiṣṭāni ||



 



punarasya ca praśnasyānyo visarjanaparyāyaḥ | trīṇi hetuphalabhūtānyeva | dve phalabhūte eva | avaśiṣṭāni hetuphalabhūtāni draṣṭavyāni ||



 



kati pratyekalakṣaṇāni | kati saṃsṛṣṭalakṣaṇāni | trīṇi pratyekalakṣaṇāni | saṃskārādīnyaṅgāni saṃsṛṣṭalakṣaṇāni ||



 



kena kāraṇena saṃskārā bhavaśca saṃsṛṣṭalakṣaṇaṃ | dvidhānirdiṣṭaṃ | iṣṭāniṣṭaphaladānato gatinirvartanasāmarthyabhedācca ||



 



kena kāraṇena vijñānanāmarūpaṣaḍāyatanaikadeśasaṃsṛṣṭalakṣaṇaṃ tridhā nirdiṣṭaṃ | saṃkleśakālādhikārāt | niṣekakālādhikārāt | pravṛttikālādhikārataśca ||



 



kena kāraṇena vijñānādīni vedanāvasānāni jātijarāmaraṇāni ca dvidhākhyātāni | pṛthagduḥkhavastulakṣaṇavikhyāpanārthamākṣepābhinirvṛttiprabhedapradīpanārthaṃ ca ||



 



pratītyasamutpāde katamaḥ pratigamārthaḥ | yadutpannānāmanavasthānārthaḥ | prativigamārthaḥ | katamaḥ saṅgamārthaḥ | yaḥ sāmagrīsamavadhānārthaḥ | pratyayānāṃ katama utpādārthaḥ | yaḥ pratyayasāmagrīparigṛhītānāṃ navanavaprabhavārthaḥ | katamaḥ pratītyasamutpādaḥ | katamā pratītyasamutpannatāyā utpattidharmatā | saṃskārāṇāmayaṃ pratītyasamutpādaḥ | yā punarutpannataiva sā pratītyasamutpannatetyucyate | katyaṅgāni duḥkhapratyayasaṃgṛhītāni dṛṣṭadhārmikaduḥkhāya ca | dve jātirjarāmaraṇaṃ ca | kati duḥkhasatyasaṃgṛhītānyevāyatyāmeva ca duḥkhāya | vijñānādīni vedanāvasānāni bījabhūtāni | kati samudayasatyasaṃgṛhītāni | avaśiṣṭāni ||



 



avidyā saṃskārāṇāṃ kiṃ sahabhāvena pratyayaḥ athānantaraniruddhaḥ pratyayaḥ | atha ciraniruddhaḥ pratyayaḥ | tridhā pratyayo draṣṭavyaḥ | sahabhāvena saṃskārasthānīyeṣu dharmeṣvāvaraṇapratyayaḥ | yadarthaṃ saṃskārānutthāpayati tadajñānataḥ | saṃjananapratyayo'nantaraniruddhaḥ kudṛṣṭipramādasahagatenājñānena | āyatyāṃ tadutpattyanukūlaṃ santatyavasthāpanācciraniruddho'pyākṣepapratyayo draṣṭavyaḥ |



 



saṃskārā vijñānasya kathaṃ triprakārapratyayatayā draṣṭavyāḥ | bījabhāva paribhāvanayā sahabhāvapratyayaḥ | tadūrdhvaṃ tadvaśavartanatayā saṃjananapratyayo'nantaraniruddhaḥ āyatyāṃ phalābhi nirvartitākṣepatayā ākṣepapratyayaḥ ||



 



yathā saṃskārā vijñānasya pratyayaḥ | evaṃ vijñānaṃ nāmarūpasya | nāmarūpaṃ ṣaḍāyatanasya | ṣaḍāyatanaṃ sparśasya sparśo vedanānām | vedanā tṛṣṇāyāḥ |



 



kathaṃ triprakārapratyayatayā draṣṭavyāḥ | sahabhāvato'dhyavasānapratyayatayā draṣṭavyāḥ | tadanantaraṃ tadvaśena paryeṣṭyādi kriyānupravartanatayā saṃjananapratyayaḥ | āyatyāṃ taddurvimocya santatyavasthānācciraniruddho'pyāvedya pratyayaḥ ||



 



tṛṣṇopādānasya kathaṃ triprakārapratyayatayā pratyayaḥ | chandarāgasahagatatvāttadupādānīyeṣu dharmeṣu ruciniveśanapratyayatvātsahabhāvapratyayaḥ | tadanantaraṃ tadvaśavartanātsaṃjananapratyayaḥ | taddurvimocya santatyavasthāpanācciraruddho'pyābādhapratyayaḥ ||



 



upādānaṃ bhavasya kathaṃ triprakārapratyayatayā pratyayaḥ | sahabhāvatastasya karmaṇastadgatyāvarjanatayā sahabhāvapratyayaḥ | tadbalena tasminnupapattyāyatane tadvijñānādyākarṣaṇapratyayatayā anantaraniruddhaḥ saṃjananapratyayaḥ | dhātunirvartanasāmarthyapratyayatayā ābedhapratyayaściraniruddho'pi ||



 



bhavo jāteḥ kathaṃ triprakārapratyayatayā pratyayaḥ | sahabhāvapratyayo bījabhāvaparibhāvanatayā | anantaraṃ tadvaśānuvartanatayā saṃjananapratyayaściraniruddho'pi tatphalanirvṛtyābedhaprattyayaḥ | yathā bhavo jāterevaṃ jātirjarāmaraṇasya pratyayatvena draṣṭavyā | bhavasya dvidhā vyavasthānaṃ | pradhānāṅgatastathopādānaparigṛhītasya karmaṇo yathāpūrvanirdiṣṭaṃ sakalāṅgataḥ karmaṇo vijñānādīnāṃ ca vedanāvasānānāṃ bījabhūtānāmupādānaparigṛhītānāṃ bhavato vyavasthānaṃ draṣṭavyaṃ |



 



kimeṣāṃ bhavāṅgānāmetadeva karma yaduta saṃskārādīnāṃ jarāmaraṇāvasānānāmanupūrvapratyayatvamathānyadapi kiñcit | etacca sve sve gocare ca sarveṣāṃ yathāyogaṃ vṛttirdvitīyaṃ karma draṣṭavyaṃ | kimavidyā kevalānāṃ saṃskārāṇāṃ pratyayo yathānyeṣāmapyaṅgānāṃ | avidyā yāvajjarāmaraṇasyāpi pratyayaḥ samāsannapratyayārthena punaḥ saṃskārāṇāmeva nirdiṣṭā ||



 



evamavaśiṣṭāṅgāni yathāyogaṃ draṣṭavyāni ||



 



na tu punaradharāṇāmaṅgānāmuparimeṣu pratyayatvaṃ | kena kāraṇena | yathoparimaprahāṇāyoparimaprahāṇe yatraḥ kriyate tatprahāṇe'dharimaprahāṇamiti kṛtvā naivamuparimaprahāṇāyādharimaprahāṇe | tasmāttāvantyeva tatpratyayāni draṣṭavyāni |



 



kathamasminsatīdaṃ bhavatītyucyate | aprahīṇātpratyayāt tadanyotpādārthena | kathamasyotpādādidamutpadyata ityucyate | anityātpratyayāttadanyotpādārthena |



 



kena kāraṇena jātyāṃ satyāṃ jarāmaraṇaṃ bhavati | jātipratyayaṃ ca jarāmaraṇamityucyate | yāvadavidyāsaṃskārāśca anenaiva vyapadeśena nirīhātpratyayāttadanyotpādārthena ||



 



kena kāraṇena jātyāṃ satyāṃ jarāmaraṇaṃ nānyatra jātipratyayaṃ jarāmaraṇamucyate | evaṃ yāvadavidyā saṃskārāśca | anenaiva vyapadeśena svasāntānikātpratyayāt svasantāna eva tadanyotpādārthena ||



 



ye dharmā avidyāpratyayena saṃskārā api te | ye vā saṃskārā avidyāpratyayā api te syuḥ | saṃskārā nāvidyāpratyayā anāsravā anivṛtāvyākṛtāśca kāyavāṅmanaḥsaṃskārāḥ syuravidyāpratyayā na saṃskārāḥ | saṃskārasaṃgṛhītaṃ bhavāṅgaṃ sthāpayitvā yāni tadanyāni bhavāṅgāni | avidyāpratyayāśca bhavanti puṇyā'puṇyānejyāḥ kāyavāṅmanaḥsaṃskārāḥ etānākārān sthāpayitvā ca caturthī koṭiḥ | itīyaṃ catuṣkoṭikā | yatsaṃskārapratyayaṃ vijñānamapi tat | yadvā vijñānaṃ saṃskārapratyayamapi tatsyāt | saṃskārapratyayaṃ na vijñānaṃ | vijñānaṃ sthāpayitvā tadanyāni bhavāṅgāni | vijñānaṃ na saṃskārapratyayaṃ yadanāsravamanivṛtāvyākṛtaṃ ca | vipākajaṃ sthāpayitvā | vijñānaṃ ca saṃskārapratyayaṃ ca yatpaunarbhavikaṃ bījabhūtaṃ phalabhūtaṃ vā | etānākārān sthāpayitvā caturthī koṭiḥ ||



 



anenānusāreṇa yathāyogaṃ yāvatsparśapratyayādveditāccatuṣkoṭikā draṣṭavyā || yā vedanāpratyayā sarvā sā tṛṣṇā | yā tṛṣṇā sarvā sā vedanāpratyayā | atrāpi cātuṣkoṭikaḥ syāt | tṛṣṇā na vedanāpratyayā | uttare vimokṣe yā prārthanā yāṃ ca tṛṣṇāṃ kuśalaṃ niśritya tṛṣṇāṃ prajahāti | vedanāpratyayā vedanāpratyayā na tṛṣṇā | vidyāsaṃsparśajāṃ vedanāṃ pratītya ye tadanye dharmā utpadyante | yāni ca tadanyāni bhavāṅgāni | vedanāpratyayā ca tṛṣṇā ca kliṣṭā tṛṣṇā avidyāsaṃsparśajaveditapratyayā || etānākārānsthāpayitvā caturthī koṭiḥ ||



 



yattṛṣṇāpratyayaṃ tatsarvaṃ tadupādānaṃ | yadvā upādānaṃ sarvatṛṣṇāpratyayaṃ | atra paścātpadakaṃ draṣṭavyaṃ yattāvadupādānaṃ sarvaṃ tattṛṣṇāpratyayaṃ syāttu tṛṣṇāpratyayaṃ nopādānaṃ | upādānaṃ sthāpayitvā tadanyāni bhavāṅgāni | ye ca kuśalāṃ tṛṣṇāṃ pratītya ārabdhavīryādayaḥ kuśalā dharmā utpadyante ||



 



ya upādānapratyayaḥ sarvaḥ sa bhavaḥ | yo vā bhavaḥ sarvaḥ sa upādānapratyayaḥ | yastāvadbhavaḥ sarvo'sāvupādānapratyayaḥ | syāttūpādānapratyayo na bhavaḥ | bhavaṃ sthāpayitvā tadanyāni bhavāṅgāni ||



 



yā yā bhavapratyayā sarvā sā jātiḥ | yā vā jātiḥ sarvā sā bhavapratyayā | yā tāvajjātiḥ sarvā sā bhavapratyayā | syāttu bhavapratyayā na jātiḥ | jātiṃ sthāpayitvā yajjarāmaraṇaṃ paścimaṃ bhavāṅgaṃ |



 



yajjātipratyayaṃ sarvaṃ tajjarāmaraṇaṃ | yadvā jarāmaraṇaṃ sarvaṃtajjātipratyayaṃ | yattāvajjātimaraṇaṃ sarvaṃ tajjarāpratyayaṃ | syāttu jātipratyayaṃ na jarāmaraṇaṃ | vyādhirapriyasaṃyogaḥ priyavinābhāva icchāvighātastatsamutthitāśca śokaparidevaduḥkhadaurmanasyopāyāsāḥ ||



 



eṣāṃ bhavāṅgānāṃ kati samyagdṛṣṭisaṃgṛhītasya mārgasyāṅgāni prādhānyena vibandhabhūtāni | avidyā tatsamutthitāśca manaḥsaṃskārā bhavaikadeśaśca vibandhabhūtaḥ ||



 



yathā samyagdṛṣṭerevaṃ samyaksaṃkalpasya samyagvyāyāmasya samyagvyāyāmasya samyagvākkarmāntājīvānāṃ kāyavāksaṃskārā bhavaikadeśaśca vibandhabhūtaḥ | samyaksmṛteḥ samyaksamādheścāvaśiṣṭāni vibandhabhūtāni draṣṭavyāni ||



 



eṣāṃ bhavāṅgānāṃ katyaṅgānyekāntena saṃkleśapakṣyāṇi kati saṃkleśavyavadānapakṣyāṇi | catvāryekāntena saṃkleśapakṣyāṇi | tadanyāni saṃkleśavyavadānapakṣyāṇi | jātiryāpāyeṣvakṣaṇeṣu vā tadanyeṣu vā sā saṃkleśapakṣyā | yā punardevamanuṣyeṣvakṣaṇavivarjiteṣu jātiḥ sā saṃkleśavyavadānapakṣyā draṣṭavyā | śeṣāṇi tvaṅgāni yathāyogaṃ tadubhayapakṣyāṇi draṣṭavyāni ||



 



katamasyāmavidyāyāmasatyāṃ saṃskārā na bhavanti | katamasyā avidyāyā nirodhātsaṃskāranirodhaḥ | triprakāraparyavasthānasamutthānānuśayasthāyinyā avidyāyā nirodha iti | avidyānirodhādavidyānirodhe tannirodhācca tannirodhe sati tataḥ saṃskāranirodhaḥ ||



 



katameṣu saṃskāreṣvasatsu vijñānaṃ na bhavati | katama saṃskāranirodhādvijñānanirodhaḥ | ye saṃskārāḥ svasantāne kṛtanirodhā anutpāditapratipakṣāśca | apica manaḥsaṃskāreṣu satsu kāyavāksaṃskārāḥ | tatastasminsati tadbhāve tatpratyayaṃ vijñānaṃ | tasminnasati tadabhāve tatsākalyanirodhādvijñānanirodho draṣṭavyaḥ ||



 



katamasmin vijñāne'sati nāmarūpaṃ na bhavati | katamavijñānanirodhācca punaḥ nāmarūpanirodhaḥ | bījabhūte vijñāne'sati phalabhūtaṃ vijñānaṃ na bhavati | tadubhayanirodhātpunastadubhayanāmarūpanirodhaḥ ||



 



yathā vijñānanāmarūpayornayastathā yathāyogamavaśiṣṭānāmaṅgānāṃ draṣṭavyo yāvad vedanāvasānāt | yathā'vidyāpratyayānāṃ saṃskārāṇāmevaṃ tṛṣṇāpratyayasyopādānasya upādānapratyayasya ca bhavasya draṣṭavyaḥ ||



 



yathā saṃskārapratyayasya vijñānasyaivaṃ bhavapratyayāyā jāterdraṣṭavyaḥ | yathā vijñānapratyayānāṃ nāmarūpādīnāṃ tathā jātipratyayasya jarāmaraṇasya ||



 



katamasyāṃ vedanāyāmasatyāṃ tṛṣṇā na bhavati | katamavedanānirodhācca punastṛṣṇānirodhaḥ | yathā saṃskārapratyayasya vijñānasya tathāsyāpi nayo draṣṭavyaḥ ||



 



yo'sāvaṣṭamukhaḥ pratītyasamutpāda uktasteṣāṃ kati mukhāni dvādaśāṅgapratītyasamutpādaprabhāvitāni | kati na | trīṇi mukhāni tatprabhāvitāni | dve ekadeśaprabhāvite | ekaṃ sakalāṅgaprabhāvitaṃ | avaśiṣṭāni na prabhāvitāni | vijñānotpattimukhaṃ karmasvakatāmukhaṃ caikadeśaprabhāvite | sattvalokapravṛttimukhaṃ punaḥ sakalāṅgaprabhāvitaṃ || pratītyasamutpādamajānānasya katyādīnavā draṣṭavyāḥ || pañca | ātmadṛṣṭirbhavati | pūrvāntasahagatāni dṛṣṭigatānyutpādayati | yathā pūrvāntasahagatānyevamaparāntasahagatāni pūrvāntāparāntasahagatāni sthāmaśaḥ parāmarśasthāyī sopādānaḥ saparitāpanaḥ | na dṛṣṭe dharme parinirvātyayaṃ pañcama ādīnavaḥ || jānānasya katyanuśaṃsā draṣṭavyāḥ | etadviparyayeṇa pañcaivānuśaṃsā draṣṭavyāḥ | eṣāṃ dvādaśānāmaṅgānāṃ katyaṅgāni dravyamasti | āha nava | kati na dravyamasti | yānyavaśiṣṭāni | katyekadravyasvabhāvāni | pañca | kati nānādravyasvabhāvāni | avaśiṣṭāni | kati jñeyāvaraṇāni | ekaṃ | kati duḥkhanirvartakāni | pañca | kati duḥkhagarbhāṇi | pañcaiva | kati duḥkhānyeva | dve | kati hetubhāvanirdeśyāni | kati phalabhāvanirdeśyāni | kati hetuphalavyāmiśrabhāvanirdeśyāni | ṣaṭ prathamāni avidyāmupādāya yāvatsparśāt | tṛṣṇopādānabhavāśca hetubhāvanirdeśyāḥ | paścime dve phalabhāvanirdeśye | vedanāvyāmiśranirdeśyā sāmparāyikī ca sparśapratyayā hetubhūtā dṛṣṭadhārmikī ca | tṛṣṇāyāḥ pratyayāt phalabhūtā | te come sparśapratyaye kṛtvā vyāmiśre nirdiśyete ||



 



katyaṅgāni iṣṭāniṣṭaphalanirvartakāni | katyaṅgānyātmabhāvaphalanirvartakāni | pūrvakāṇi ṣaṭpūrvaphalanirvartakāni | paścimakāni trīṇi paścimaphalanirvartakāni ekaṃ tadubhayaphalanirvartakaṃ ||



 



kati sukhavedanāsahagatāni | dve aṅge sthāpayitvā tadanyāni | kati duḥkhavedanāsahagatāni | tānyeva | sthāpitaṃ caikamaṅgaṃ | katyaduḥkhasukhavedanāsahagatāni | sukhavadatrāpi nayo draṣṭavyaḥ || katyavedanāsahagatāni | ekamaṅgaṃ yatsthāpitaṃ ||



 



katyaṅgāni vipariṇāmaduḥkhatayā saṃgṛhītāni | sukhavedanāsahagatāni yaccāvedanāsahagatamaṅgaṃ tasya ca pradeśaḥ || kati duḥkhaduḥkhatayā saṃgṛhītāni | yāni duḥkhasahagatāni yaccāvedanāsahagatamaṅgaṃ tasya ca pradeśaḥ || kati saṃskāraduḥkhatayā saṃgṛhītāni | yāni tāvadvipariṇāmaduḥkhaduḥkhatayā saṃgṛhītāni saṃskāraduḥkhatayāpi tāni | syāttu saṃskāraduḥkhatayā saṃgṛhītāni na tadanyābhyāṃ duḥkhatābhyāṃ | yānyaduḥkhāsukhasahagatāni yaccāvedanāsahagatamaṅgaṃ tasya ca pradeśaḥ || kiṃ sarvopapattisamāpattiṣu sarvāṇyaṅgānyupalabhyante samudācārataḥ | āha nopalabhyante | asaṃjñikaṃ nirodhasamāpattyasaṃjñisamāpattyośca rūpīṇyupalabhyante nārūpīṇi ārūpyeṣūpapannasya punararūpīṇyupalabhyante na rūpīṇi ||



 



syādaṅgāni niśrityāṅgavivekaṃ pratilabheta | āha | syādekadeśatatkālavivekaṃ na sakalāṅgapratyaṅgavivekaḥ | ūrdhvabhūmikānyaṅgāni niśrityādhobhūmikānāṃ ||



 



kati kliṣṭānyaṅgāni katyakliṣṭāni | trīṇi kliṣṭāni avaśiṣṭāni dvividhāni | akliṣṭānāṃ tu kuśalānivṛtāvyākṛtabhedena dvidhābhedo draṣṭavyaḥ ||



 



kati kāmapratisaṃyuktāni | sarvāṇi samagrāṇi samuditāni | kati rūpapratisaṃyuktāni | sarveṣāmekadeśaḥ | kathaṃ tatra jarā draṣṭavyā | yaḥ saṃskārāṇāṃ śaikṣāṇi-nāśaikṣāṇi | saṃvāṇi | purāṇībhāvo jarjarībhāvaḥ || yathā rūpapratisaṃyuktānyevamārūpyapratisaṃyuktāni | kati śaikṣāṇi | na kānicit || katyaśaikṣāṇi | na kānicit || kati naiva śaikṣāṇi nāśaikṣāṇi | sarvāṇi ||



 



yānyaṅgāni kuśalasāsravāṇi tāni kiṃ na śaikṣāṇi | pravṛttipatitatvāt na yujyate | śaikṣasya tu kuśalasāsravā dharmāḥ pravṛtivairodhikā vidyāpratyayāśca | kati srotaāpannasya prahīṇāni vaktavyāni | sarveṣāmekadeśo natu sākalyena kiñcit ||



 



yathā srotaāpannasyaivaṃ sakṛdāgāminaḥ || katyaṅgānyanāgāminaḥ prahīṇāni vaktavyāni | sarvāṇi kāmāvacarāṇi | rūpārūpyāvacarāṇāṃ tvaniyamaḥ ||



 



katyaṅgānyarhataḥ prahīṇāni vaktavyāni | sarvāṇi traidhātukāvacarāṇi ||



 



[sūtrāntasaṃgrahaḥ]



 



katibhirnirdeśaiḥ pratītyasamutpādo nirdiśyate teṣu teṣu sūtrānteṣu | samāsataḥ ṣaḍbhiḥ | anulomanirdeśena pratilomanirdeśena ekadeśāṅganirdeśena sakalāṅganirdeśena kṛṣṇapakṣanirdeśena śuklapakṣanirdeśena ||



 



gambhīraḥ pratītyasamutpāda ukto bhagavatā | kathaṃ gambhīro veditavyaḥ | daśabhirākāraiḥ pratītyasamutpādasya gambhīrārtho draṣṭavyaḥ | yadutānityārthaṃ duḥkhārthaṃ śūnyārthaṃ nairātmyārthaṃ cārabhya | tatrānityārthamārabhya svabījācca jāyante | parapratyayaṃ cāpekṣya parapratyayataśca jāyante | svabījaṃ cāpekṣya svabījātparapratyayataśca jāyante | na ca bījapratyayayostajjananaṃ prati kācidīhā vā ceṣṭā vā vyāpāro vā vidyate | naca bījapratyayayorīhā vā ceṣṭā vā vyāpāro vā vidyate | naca punastayorhetutvasāmarthyaṃ na vidyate | anādipratiṣiddhalakṣaṇāni cāṅgāni pratikṣaṇaṃ ca nava-nava-lakṣaṇāni pravartante | kṣaṇabhaṅguraśca pratītyasamutpādaḥ | avasthitaprakāratayā ca khyāti |



 



tatra duḥkhārthamārabhya duḥkhaikarasalakṣaṇāni cāṅgāni triprakāratayā ca khyānti | tatra śūnyārthamārabhya sattvakārakaduḥkhavirahitāni cāṅgāni tadavirahitānīva ca khyānti nirdiśyante ca ||



 



tatra nairātmyamārabhyāsvatantranairātmyalakṣaṇāni cāṅgāni ātmalakṣaṇataśca khyānti | nirabhilapyasvabhāvataśca paramārthataḥ | abhilāpataśca svabhāvo'sya nirdiśyate ||



 



katibhirjñānaiḥ pratītyasamutpādo jñātavyaḥ | dvābhyāṃ dharmasthitijñānena tattvajñānena ca | kathaṃ dharmasthitijñānena | yathā bhagavatā prajñaptaḥ prakāśitastathā jñātavyaḥ | kathaṃ tattvajñānena | yathā śaikṣā dṛṣṭapadāḥ paśyanti gambhīrārthena | yaduktaṃ | na haiva mayā pratītyasamutpādaḥ kṛto nāpyanyairapi tūtpādādvā tathāgatānāmanutpādādvā sthitaiveyaṃ dharmatā dharmasthitidharmadhāturiti | katamā dharmatā katamā dharmasthitiḥ katamo dharmadhātuḥ | yānādikālaprasiddhatā sā dharmatā | yathā prasiddhasya yukteḥ padavyañjanairvyavasthāpanādharmasthitiḥ | tasyāḥ sthiteḥ sā dharmatā hetuḥ | tasmāddheturityucyate ||



 



yaduktaṃ jātiścenna syādapi nu kasyacitkasmiṃścideva jātiḥ syāt | sarvaśo vā jātyāmasatyāṃ jātipratyayaṃ jarāmaraṇaṃ prajñāyeteti | kena kāraṇeneha svabhāvapratyayaḥ svabhāva uktaḥ | sabījaphala-jātyadhikārād vijñānādīni vedanāvasānānyaṅgāni tadapyarthato jātiḥ | yasmiṃśca sati paścāttānyeva phalabhūtāni bhavapratyayā jātirityucyate ||



 



evaṃ śiṣṭānyaṅgāni yathānirdiṣṭāni yathāyogaṃ draṣṭavyāni ||



 



yathā sarveṣāmaṅgānāṃ nānyonyapratyayatvamuktaṃ kena kāraṇena nāmarūpavijñānayoranyonyapratyayatvaṃ vyavasthāpyate | vijñānasya dṛṣṭe dharme nāmarūpapratyayatvāt | nāparūpasya punaḥ samparāye vijñānapratyayatvāt | tathāhi | mātṛkukṣau pratisandhikāle anyonyapratyayatvādvijñānapratyayairmātuḥ kukṣau śukraśoṇitarūpaṃ nāma parigṛhītaṃ kalalatvāya sammūrchate | tannāmapratyayañca punastadvijñānaṃ tatra pratiṣṭhāṃ labhate ||



 



kena kāraṇena bodhisattvasya kṛṣṇapakṣaṃ vyavalokayato vijñānātpratyudāvartate mānasaṃ na tvanyebhyo'ṅgebhyaḥ | yasmādetaddyamanyonyapratyayaṃ | tasya yathā vijñānapratyayaṃ nāmarūpapratyayaṃ vijñānaṃ vyavalokayato vijñānātpratyudāvṛttaṃ | tadanyeṣu tvaṅgeṣu na tathā pratyudāvṛttaṃ | tatraikatrānyonyapratyayatva saṃdarśanatayā tatpratyudāvṛttamityucyate | nivṛttipakṣe tu nāmarūpe na paunarbhavikasya vijñānasya nivṛttiheturyena paraḥ pratyavekṣitavān ||



 



kena kāraṇena svayaṃkṛtāni na parakṛtāni nobhayakṛtāni nāpyahetusamutpannānyetānyaṅgānyucyante | utpattyuttarasattvāt | pratyayasya ca nirīhatvāt | pratyayasāmarthya sadbhāvācca ||



 



kiṃ pratītyasamutpāde duḥkhāṅkurasthānīyaṃ kiṃ duḥkhāṅkuraparipālanasthānīyaṃ | kiṃ duḥkhavṛkṣasthānīyaṃ | avidyāsaṃskārapratyayā vijñānādayo vedanāvasānā aṅkurasthānīyāḥ | tṛṣṇādayo vedanāpratyayā bhavāvasānāḥ paripālanasthānīyā draṣṭavyāḥ | jātirjarāmaraṇaṃ ca duḥkhavṛkṣasthānīyaṃ draṣṭavyaṃ | katyaṅgāni vartisthānīyāni draṣṭavyāni | vijñānādīni vedanāvasānāni | katyaṅgāni snehasthānīyāni | avidyā saṃskārāḥ tṛṣṇā upādānaṃ bhavaśca | katyaṅgāni jvālāsthānīyāni draṣṭavyāni | jātirjarā maraṇaṃ ca |



 



kena kāraṇena kṛṣṇapakṣanirdeśataḥ pratītyasamutpāda ācaya ityucyate | kevalaṃ duḥkhaskandhāvasānaphalatvāt,sarveṣāmaṅgānāṃ pratyayaṃ ca tacca tadanyāṅgānugamanāttadanyeṣāmaṅgānāṃ ||



 



kena kāraṇena śuklapakṣanirdeśataḥ | pratītyasamutpādo'pacaya ityucyate | uttarottaraprahāṇaparihāṇataḥ | kevalaṃ duḥkhaskandhāpacayahetutvācca sarveṣāṃ ||



 



katyaṅgāni sahetukā dharmā ityucyante | prathamāni sapta katyaṅgāni sahetukaṃ duḥkhamityucyante | tadanyāni pañca | katīnāmaṅgānāṃ nirodha āsravakṣayaprabhāvitaḥ | trayāṇāṃ | katīnāmaṅgānāṃ nirodhaḥ pratyaya kṣayaprabhāvitaḥ | teṣāmeva trayāṇāṃ tadanyāṃgapratyayabhūtatvāt | katīnāmaṃgānāṃ nirodhaḥ vedanākṣayaprabhāvitaḥ prahīṇeṣu kleśeṣu skandhanirodhakāla ihaiva sarvaveditoparamādekasya ||



 



kena kāraṇena saptasaptatirvijñānāni pratītyasamutpādamadhiṣṭhāya vyavasthāpyante | sahetukasaṃkleśajñānodbhāvanārthaṃ ca svasantatau svayaṃkṛtakleśodbhāvanārthaṃ ca pūrvāntādaṅgānāmanādikālatvodbhāvanārthaṃ ca aparāntādaṅgānāṃ saṃkleśanivṛttyavakāśodbhāvanārthaṃ ca | aṅgāsaṃgṛhītasāsravaprajñāparijñodbhāvanārthaṃ ca | ekaikasminnaṅge saptaitāni kāraṇānyadhikṛtya saptasaptatirvijñānāni draṣṭavyāni ||



 



kena kāraṇena catuścatvāriṃśajjñānāni vyavasthāpyante | ekaikasminnaṅge caturāryasatyaparīkṣāmadhikṛtya catuścatvāriṃśadbhavanti ||



 



tatra kāmadhātau jāto bhūtaḥ kāmāvacareṇāśrayeṇordhvabhūmikaṃ cakṣuḥ śrotraṃ cābhinirharati | tena cādhobhūmikāni ca rūpāṇi paśyati | śabdāṃśca śṛṇoti | traidhātukāvacaraṃ punarmanastenaivāśrayeṇa saṃmukhīkarotyaparyāpannaṃ ca rūpārūpyadhātau jāto'dhobhūmikavarjyaṃ sarvaṃ saṃmukhīkaroti yathaiva kāmadhātauḥ ||



 



asya khalu trividhasya saṃkleśasya kleśasaṃkleśasya karmasaṃkleśasya janmasaṃkleśasya ca prahāṇāya ṣaḍvidho'bhisamayo veditavyaḥ | tadyathā | cintābhisamayaḥ śraddhābhisamayaḥ śīlābhisamayo'bhisamayajñānasatyābhisamayo'bhisamāntikajñānasatyābhisamayo niṣṭhābhisamayaśca ||



 



yogācārabhūmau savitarkā savicārā avitarkā vicāramātrā avitarkāvicārā bhūmiḥ samāptā || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project