Digital Sanskrit Buddhist Canon

Prathamaṃ yogasthānam

Technical Details
Śrāvakabhūmiḥ

gotrabhūmiḥ

//[|] indriyaira vikalatā, āyatanagataḥ prasādaḥ, aparivṛttakarmāntatā [|]

tatra manuṣyatvaṃ katamat| yathāpīhaikatyo manuṣyāṇāṃ sabhāgatāyāṃ pratyājāto bhavati| puruṣaśca puruṣendriyeṇa [samanvāgato bhavati| idamucyate manuṣyatvaṃ [|]

āryā[ya]tane pratyājātiḥ katamā [|] yathāpīhai] katyo madhyeṣu [ja] napadeṣu pratyājāto bhavati pūrvvavadyāvadyatra gatiḥ satpuruṣāṇāmiyamucyate āryāyatane pratyājātiḥ [|]

indriyairavikalatā katamā [|] yathāpīhaikatyaḥ ajāto bhavatyaneḍaka iti vistaraḥ [|] aṃgapratyaṃgāvikalo vā yadrūpeṇāṃpratyaṃgāvaikalyena śrotrāvaikalyādikena bhavyaḥ kuśalapakṣasamudāgamāya [|] idamucyate indriyā vaikalyaṃ [|]

āyatanagataḥ prasādaḥ katamaḥ [|] yathāpīhaikatyena tathāgatapravedite dharmmavinaye śraddhā pratilabdhā bhavati| cetasaḥ prasādaḥ [|] ayamucyate āyatanagataḥ prasādastadāyatanaṃ tathāgatapravedito dharmavinayaḥ sarvveṣāṃ laukikalokottarāṇāṃ śukladharmāṇāmutpattaye [|] yā punaratra śraddhā, tena pūrvaga (4) menādhipatyena sa āyatanagataḥ prasādaḥ [|]

sarvvakleśamalakāluṣyāpanayanā aparivṛttakarmāntatā yena paṃcānāmānantaryāṇāṃ karmmaṇāṃ, tadyathā mātṛvadhāt pitṛvadhādarhadvadhātsaṃghabhedāttathāgatasyāntike duṣṭacittarucirotpādādanyatamānyatamadānantaryaṃ karma dṛṣṭa eva dharme na kṛtaṃ bhavati nādhyācaritamiya mucyate| aparivṛttakarmāntatā| itīmāni pañcānantaryāṇi karmmāṇi kṛtopacitāni [|] dṛṣṭa eva dharme parivartyābhavyo bhavati parinirvvāṇāyāryamārgasyotpattaye tasmādetāni parivṛttakarmāntatetyucyate| svayamevānena sa ātmabhāva ebhiḥ pañcabhiraṅgaiḥ sampādito bhavati| tasmādātmasampadi tyucyate|

parasampat katamā [|] tadyathā buddhānāmutpādaḥ, saddharmadeśanādeśitānāṃ dharmāṇāṃ avasthānamavasthitānāṃ cānupravarttanaṃ| parataśca pratyanukampā [|]

tatraḥ buddhānāmutpādaḥ katamaḥ [|] yathāpīhaikatyaḥ sarvvasarvvasatve (ttve) ṣu kalyāṇaṃ hitādhyāśayamutpādya prabhūtairduṣkarasahasrairmahatā ca puṇyajñānasambhāreṇa [ ] ātmabhāvapratilambhe bodhimaṇḍe niṣadya, pañcanivaraṇāni prahāya, caturṣu smṛtyupasthāneṣu sūpasthitacittaḥ, saptatriṃśad bodhipakṣyān dharmān bhāvayitvā [a]nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| ayamucyate buddhānā [mu] tpādaḥ| atītānāgatapratyutpanneṣvadhvasu evamevā [ ] [ kleśa ā yā] ta evaṃ buddhā bhagavanto loka utpadya tasyaiva ca śrāvakalokānukampāmupādāya catvāryāryasatyānyārabhya duḥkha [ ] sadbhirayañca dharmo niryāto, deśitaḥ, praśasto buddhaiśca buddhaśrāvakaiścā [ yamucyate buddhānāmutpādaḥ]|

deśitānāṃ dharmāṇāṃ avasthānaṃ katamat| deśite saddharme, pravartite dharmacakre, yāvacca buddho bhagavāṃ (vān) jīvati, tiṣṭhati ca, parinirvṛte ca buddhe bhagavati, yāvatā kālena pratipattirna hīyate, saddharmaśca nāntardhīyate [|] idamucyate saddharmasyāvasthānaṃ yāva [ vasthānaṃ veditavyaṃ] [|]

avasthitānāṃ dharmāṇāmanupravarttanaṃ katamat| yatta evādhigantāra [ḥ] saddharmasya, saddharmasākṣātkriyāyai bhavyāṃ pratibalatāṃ jānatāṃ viditvā yathādhigatāmevānulomikīmavavādānuśāsanīmanupravarttayantīdamucyate avasthitānāṃ dharmāṇāmanupravarttanaṃ||

parataḥ pratyanukampā katamā| parata ucyante dā yakadānapatayaḥ te yāni tasyānulomikāni jīvito padhāraṇāni taiḥ pratyanukampate (nte) yaduta cīvarapiṃḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiyamucyate parataḥ pratyanukampā||

kuśalo dharmacchandaḥ katamaḥ [|] yathāpīhaikatyastathāgatasya vā, tathāgataśrāvakasya vā antikāddharmaṃ śrutvā śraddhāṃ pratilabhate| sa tāṃ pratilabhya idaṃ saṃśikṣate| saṃbādho gṛhāvāso rajasāmāvāsaḥ| abhyavakāśaṃ pravrajya yanva(yannva) haṃ sarvaṃ kaḍa(la) travargaṃ, dhanadhānyahiraṇyaṃ cotsṛjya svākhyāte dharmavinaye samyagevāgārādanāgārikāṃ pravrajeyam| pravrajitvā (pravrajya) ca pratipattyā sampādayeyamiti| ya evamutpannaśchandaḥ kuśaleṣu dharmeṣvayamucyate kuśalo dharmachandaḥ (cchandaḥ)||

pravrajyā katamā [|] yā tameva kuśalaṃ dharmacchandamadhipatiṃ kṛtvā jñapticaturthena vākkarmaṇā upasampatkuśalairaśī (ḥśī) lasamādānaṃ vā [|] iyamucyate pravrajyā||

śīlasambaraḥ katamaḥ [|] sa tathā pravrajitaḥ śīlavān viharati, prātimokṣasamvarasaṃvṛtaḥ| ācāragocarasampannaḥ| aṇumātreṣvavadye ṣu bhayadarśī, samādāya śikṣate śikṣāpadeṣu [|] ayamucyate śīlasamvaraḥ||

indriyasamvaraḥ katamaḥ|| sa tameva śīlasamvaraṃ niśrityārakṣitasmṛtirbhavati| nipakasmṛtiḥ| smṛtyā [''] rakṣitamānasaḥ samāvasthāvacārakaḥ [|] sa cakṣuṣā rūpāṇi dṛṣṭvā| na nimittagrāhī bhavati, nānuvyaṃjanagrāhī yato[a]dhikaraṇama sya pāpakā, akuśalā dharmāścittamanusraveyusteṣāṃ samvarāya pratipadyate [|] sa śrotreṇa śabdāṃ (bdān), ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyāni (|), manasā dharmān vijñāya na nimittagrāhī bhavati nānuvyaṃjanagrāhī yato[a]dhikaraṇamasya pāpakā akuśalā dharmāścittamanusraveyusteṣāṃ samvarā [ya pratipadyate, rakṣati] mana indriyaṃ mana indriyeṇa samvaramāpadyate| ayamucyate indriyasamvaraḥ|

bhojane mātrajñatā katamā [|] sa tathā saṃvṛtendriyaḥ pratisaṃkhyāyāhāramāharati| na darpārthaṃ, na madārthaṃ, na maṇḍanārthaṃ, na vibhūṣaṇārthaṃ, yāvadevāsya kāyasya sthitaye, [yāpanāyai, brahmacaryānugrahāya] iti| paurāṇāṃ vedanāṃ prahāsyāmi, navāṃ ca notpādayiṣyāmi [|] yātrā ca me bhaviṣyati| balaṃca, sukhaṃ cānavadyatā ca, sparśavihāratā ceyamucyate bhojane mātrajñatā||

jāgarikānuyogaḥ katamaḥ| [sadivā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pari] śodhayati| sa divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhya, tato vihārānnirgamya, bahirvihārasya pādau prakṣālya, dakṣiṇena pārśvena siṃhaśayyāṃ kalpayatyālokasaṃjñī, smṛtaḥ, saṃprajānan, utthānasaṃjñāmeva manasi kurvvan sa rātryāḥ paścime yāme [laghu laghveva prativibudhya, caṃkramaniṣadyābhyā] māvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatīyamucyate pūrvvarātrāpararātraṃ jāgarikānuyuktatā [|]

saṃprajānadvihāritā katamā [|] sa tathā jāgarikānuyuktaḥ ati (bhi) kramapratikrame saṃprajānadvihārī bhavatyālokitavyavalokite, sāmmiñjitaprasārite, sāṃghāṭīcīvarapātradhāraṇe, aśitapītakhāditasvādite nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve samprajānadvihārī bhavati| iyamucyate samprajānadvihāritā||

prāvivekyaṃ katamat [|] sa ebhirdharmaiḥ parikarmmabhūmiṃ śodhayitvā viviktāni śayanāsanānyadhyāvasatyaraṇyāni, vṛkṣamūlāni, śūnyāgārāṇi, parvatakandaragiriguhāpalāla [puṃjā] (') bhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanādīnīdamucyate prāvivekyam||

nivaraṇaviśuddhiḥ katamā [|] so [a] raṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, paṃcabhyo nivaraṇebhyaścittaṃ viśodhayati| kāmacchandād vyāpādātstyānamiddhādauddhatyakaukṛtyādvicikitsāyāḥ [|] sa ebhyo nivaraṇebhyaścittaṃ viśodhya vinivaraṇaṃ samādhikalpatāyāmavasthāpayatīyamucyate nivaraṇa viśuddhiḥ|

samādhisanniśraya katamaḥ| sa pañcanivaraṇāni prahāya cetasopakleśa (cetasa upakleśa) karāṇi saṃkleśakarāṇi| viviktaṃ kāmairviviktampāpakairakuśalairdharmaiḥ savitarka savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati [|] savitarkasavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasampadya viharati| sa prītervirāgādupekṣako viharati smṛtaḥ saṃprajāna[n] sukhaṃ ca kāyena pratisamvedayate yat| tadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānamupasampadya viharati sa sukhasya ca prahāṇāt pūrvvameva saumanasyadaurmanasyayorastagamā (rastaṅgamā) daduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati| ayamucyate samādhisanniśrayaḥ[|]

so [a] nayā ['']nūpūrvyā uttarottarānviśiṣṭān viśiṣṭatarān viśiṣṭatamān pratyagrānātmasampatpūrvvān samādhi] saṃniśrayaparyavasānān samudānayati| evaṃ pariśuddhe citte paryavadāte anaṃgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniṃjyaprāpte sa ceccatvāryāryasatyānyārabhya teṣāṃ parijñāyai prahāṇāya sākṣātkriyāyai bhāvanāyai parato ghoṣamavavā dānuśāsanīṃ pratilabhate| evamasau bhavyo bhavati pratibalaśca yoganimittasya manaskārasyotpādanāya| ya (ta) tpūrvvikāyāśca samyagdṛṣṭeryayā catvāryāryasatyānyabhisamāgacchati| vimuktiñca paripūrayati| nirupadhiśeṣe ca nirvvāṇadhātau parinirvvāti| tatra yā samyagdarśanamupādāya vimuktiparipūriḥ| nirupadhiśeṣaparinirvvāṇaṃ cāyaṃ gotrasamudāgamo veditavyaḥ| tatrātmasampadamupādāya yāvatsamādhisanniśrayo [a]yaṃ | hīnaḥ samudāgamapratyayo veditavyaḥ| tatra yaḥ catuḥsatyadeśanāvavādādhipateyaḥ parato ghoṣaḥ, yaśca yoniśo manaskāraḥ| ayaṃ pradhānaḥ samudāgamapratyayo veditavyaḥ| idamucyate gotravyavasthānaṃ||

gotrasthasya pudgalasya katamāni liṃgāni| āha| yānyaparinirvvāṇadharmakasya liṃgāni| ( āha| yānyaparinirvvāṇadharmakasya liṃgāni|) tadviparyayeṇa gotrasthasya pudgalasya liṃgāni veditavyāni|

kāni punaraparinirvvāṇadharmakaliṃgāni yaiḥ samanvāgataḥ aparinirvvāṇadharmakaḥ| aparinirvvāṇadharmako [']yamiti vijñeyaḥ| bahūnyaparinirvvāṇadharmakaliṃgāni| (pradeśamātraṃ|) pradeśamātrantu nirdekṣyāmi| ihāparinirvvāṇadharmasya pudgalasyādita evāla [ ] tṛṣṇā sarvveṇa sarvvaṃ sarvvathā ca sarvvabuddhairāśrayasanniviṣṭā aprahāṇadharmiṇī bhavatyanutpādyā dūrāgatā pragāḍhasanniviṣṭā [idaṃ]| idaṃ prathama [ma] gotrakasthasya pudgalasya liṃgaṃ|| punaraparamagotrasthaḥ pudgalaḥ anekaparyāyeṇa saṃsāraguṇān vicitrān prabhūtāṃśca śrutvā nirvvāṇaguṇāṃścānekaparyāyeṇa vicitrān| prabhūtāṃśca śrutvā parīttamapi prapaṃce saṃsāradoṣadarśanamādīnavadarśanaṃ| saṃvegamātraṃ notpāditavānatītamadhvānamupādāya notpādayiṣyatyānāgata [madhvāna] mupādāya notpādayati [varta] mānamadhvānamupādāya parīttakalpamātrakamavaramātrakaṃ nirvvāṇe, tṛṣṇākṣaye, virāge, nirodhe guṇadarśanamuśansa (śaṃsa) darśanaṃ prasādamātrakamatītānāgatapratyutpannamadhvānamupādāya notpāditavānnotpādayiṣyati notpādayati| idaṃ dvitīyamagotrastha [sya pudgalasya] liṃgam| punaraparamagotrasthaḥ pudgalaḥ [anekaparyā] [yeṇa..............] gāmīduḥ [khā] patrāpyeṇa samanvāgato bhavati| yenāyamaghṛṇacittaścāsaṃkucitacittaśca prahṛṣṭacittaśca sarvvasyāyamadhyācarati| na ca kadācittani (nni) dānaṃ vipratisārī bhavati| nānyatra // [|] [idaṃ tṛtīyamagotrasthaṃ liṅgaṃ [|]puna] raparama gotrasthaḥ sarvvākāraparipūrṇṇe [a] sya (|) do [ṣa] yukte citre (tte) gamake duḥkhaṃ vā ārabhya, samudayaṃ vā, nirodhamvā, mārgamvā, saddharme deśyamāne na labhate cetasa āvarjanamātre karmaṇi, muktimātre [yadutātī] [tamadhvānamupādāyānāgatamadhvānamupādāya ya] duta pratyutpannamadhvānamupādāya| idaṃ caturthamagotrasthaṃ liṃgaṃ | punaraparamagotrasthaḥ pudgalaḥ sa cet kadācit karha (rhi)cit svākhyāte dharmavinaye pravrajati| sa rājā bhinirṇīto vā, co (cau) rābhinirṇīto vā, ṛ[ṇā] rto vā, ajīvikāmayabhīto vā, mā [rabhayabhīto vā, aśramaṇaḥ śramaṇaprati] jñaḥ, abrahmacārī brahmacārī (ri-) pratijñaḥ, atītānāgatapratyutpanneṣvadhvasvagotrasthasya pudgalasyaivameva pravrajyā veditavyā| na vā śikṣākāmasya pudgalasya pravrajyopasampadbhikṣubhāvaḥ| tadanena paryāyeṇānenābhisandhinā arthato nai [ryāṇikato [a]gotrasthaḥ pudgalaḥ pravrajita] iti saṃkhyāṃ gacchati| idaṃ pañcamamagotrasthasya pudgalasya liṃgam|| punaraparamagotrasthaḥ pudgalo yatkiṃcit kuśalaṃ karma karoti| kāyena, vācā, manasā vā tatsarvvaṃ bhavābhiprāyo vā, viśiṣṭamāyatipunarbhavamabhiprārthayamāno bhogābhiprāyo [vā bhavati| idaṃ ṣaṣṭhamagotrasthasya pudgalasya] liṃgaṃ| evaṃbhāgīyāni cāsya bahūni liṅgāni samvidyante yaiḥ samanvāgataḥ| aparinirvvāṇadharmako [a] parinirvvāṇadharmmaka iti saṃkhyāṃ gacchati||

tatra katame gotrasthāḥ pudgalāḥ| āha| asti gotrasthaḥ pudgalaḥ| gotra eva sthito, nāvatīrṇṇo na niṣkrāntaḥ [avatīrṇṇo na niṣkrāntaḥ, avatīrṇṇo niṣkrānto], mṛdvindriyo, madhyendriyaḥ, tīkṣṇendriyaḥ, rāgacarito, dveṣacarito, mohacaritaḥ| akṣaṇopapannaḥ| apramattaḥ, mithyāpratipannaḥ, amithyāpratipannaḥ, āvṛto [a]nāvṛtaḥ, dūre, antike [|] paripakvaścā [a] paripakvaśca, viśuddhaścāviśuddha [śca [|] ||

tatra katamo gotrastha eva pudgalaḥ| āha|] yathāpīhaikatyaḥ pudgalo lokottaradharmabījamohāgato bhavati| na ca punaradyāpi labhate satpuruṣasaṃsevāṃ vāgamya, saddharmaśravaṇaṃ vā, tathāgatapravedite dharmavinaye śraddhāṃ ca śīlaṃ ca samādadāti| na śrutamudgṛhaṇāti| na tyāgaṃ bṛṃhayati, na dṛṣṭimṛjūka [roti | ayamucyate gotrastha eva pudgalaḥ||

a]sya viparyayeṇa śuklapakṣeṇa gotrasthaścāvatīrṇṇaśca veditavyaḥ| ayantu viśeṣo no tu lābhī bhavatyāryamārgasya| tatphalasya ca kleśa visaṃyogasya||

katamo gotrasthaścāvatīrṇṇaśca niṣkrāntaśca|| etadevoktvā [a]yaṃ viśeṣaḥ [|] lābhī bhavatyāryamārgasya tatphalasya ca|| [|]

[tatra mṛdvindriyaḥ pudgalaḥ katamaḥ| yasya nātyarthaṃ jñeye vastunyālamba]ne atyarthaṃ dhandhavāhīnīndriyāṇi bhavanti| mandavāhīni vā [|] śrutamayena vā, cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṃprayuktāni| yaduta śraddhā, vīryaṃ, smṛtiḥ, samādhiḥ| prajñā vā [|] na samarthāni, na pratibalāni dharmmasya vā prativedhāyārthasya vāśuca prativedhāya| ayamucyate mṛdvindriyaḥ pudgalaḥ||

madhyendriyaḥ katamaḥ[|] yasya nātyarthaṃ jñeye vastunyālambane dhandhavāhīnīndriyāṇi sarvvaṃ pūrvvavadvistareṇa vaktavyamayamucyate madhyendriyaḥ pudgalaḥ||

tīkṣṇe[ndriyaḥ pudgalaḥ] katamaḥ [|] yasya pudgalasya jñeye vastunyālambane [a] dhandhavāhīnīndriyāṇi bhavanti| amandavāhīni [|] śrutamayena [vā, cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṃprayuktāni| yaduta śraddhā, vīryaṃ, smṛtiḥ,] samādhiḥ, prajñā vā [|] śaktāni bhavanti dharmasya prativedhāya, arthasya vā āśu ca prativedhāya| [tanu] vā [|] ayamucyate tīkṣṇendriyaḥ pudgalaḥ [|]

rāgacaritaḥ pudgalaḥ katamaḥ| yo raṃjanīye ālambane tīvrarāgaśca bhavatyāyatarāgaśca, ayamucyate [rāgacaritaḥ pudgalaḥ||

dveṣacaritaḥ pudgalaḥ katamaḥ| yaḥ pra] tighasthānīye ālambane tīvradveṣaśca bhavatyāyatadveṣaścāyamucyate dveṣacaritaḥ pudgalaḥ||

mohacaritaḥ pudgalaḥ katamaḥ| yo jñeye vastuni tīvramohaśca bhavatyāyatamohaścāyamucyate mohacaritaḥ pudgalaḥ||

akṣaṇopapannapramatta [mithyāpratipannāśca pudgalāḥ katame| akṣaṇo] papannāḥ pramattāmithyāpratipannānāvṛtā (pannā anāvṛtā) veditavyā [ḥ] ||

dūre pudgalaḥ katamaḥ| asti pudgalaḥ kāladūratayā nirvvāṇasya dūre| asti prayogadūratayā (|) tatra katamaḥ kāladūratayā dūre| anekairjātiśatairanekairjātiśatasahasraiḥ [aneka jātiśatasahasraiḥ] tataḥ paścād bhavyo [bhavatyāśupratyayalābhāya| parinirvvāṇāya| tatra| prayogadūratayā pu] dgalo gotra eva kevale sthito bhavati| nāvatīrṇṇaḥ| sa bhavyo bhavatyāśupratyayalābhāya| parinirvāṇāya[|] sa nirvvāṇāyānārabdhaprayogadūratayā [dūratvāt prayoga] kāladūratayā ayamucyate dūre pudgalaḥ|| āsanne pudgalaḥ| .............................

avatārabhūmiḥ

........... yaiḥ ṣaḍbhirbhavyo mṛdukuśalamūlasamanvāgato madhyakuśalamūlasamanvāgataḥ| adhimātrakuśalamūlasamanvāgataḥ| niṣṭhāprāyogiko, niṣṭhāgataśca|

tatra katamo bhavya eva pudgalaḥ| yo gotrasthāna (naṃ) cā (bhi) dhyāyi (yī) tatprathamatastathāgatapravedite dharmavinaye śraddhāṃ pratilabhate| yā ca dṛṣṭimṛjūkaroti|

tatra katamo mṛdukuśalamūlasamanvāgataḥ| yo gotrasthastena vā tathāgatapravedite dharmavinaye tatprathamataḥ śraddhā pratilabdhā bhavati| yāvad dṛṣṭi ṛjūkṛtā [|] ayamucyate mṛdukuśalamūlasamanvāgataḥ [|]

madhyakuśalamūlasamanvāgato gotrasthaḥ pudgalastatprathamatastathāgatapravedite dharmavinaye śraddhāṃ pratilabhya, yāvaddṛṣṭimṛjuṃ kṛtvā ekamvā (kaṃ vā), dve vā, sambahulāni vā janmānyabhinirvvarttayati| viśeṣāye(yai) ti|

ya [ḥ] paraiti| no caramamātmabhāvaṃ pratilabhate| yatra sthitaḥ parinirvvātyayamucyate| adhimātrakuśalamū lasamanvāgataḥ pudgalaḥ|

tatra katamo niṣṭhāprāyogikaḥ pudgalaḥ | yaḥ pudgalaścaramamātmabhāvaṃ pratilabhyāsravakṣayāya samyagavavādānuśāsanīṃ, saddharmaśravaṇaṃ vā pratilabhya samyageva prayujyate| na cādhmāyi (yī?) sarvveṇa sarvvaṃ sarvvathā pratipadyate| āsravakṣayamanuprāpnoti | na niṣṭhāṃ gacchatyayamucyate niṣṭhāprāyogikaḥ pudgalaḥ|

tatra niṣṭhāgataḥ pudgalaḥ katamaḥ [|] yaḥ samyagāveditaḥ samyaganuśiṣṭaḥ| yadutāsravakṣayāya tathā tathā pratipadyate| yat sarvveṇa sarvvaṃ sarvvathā āsravakṣayamanuprāpnoti| kṛtakṛtyo bhavati paramaśītībhāvaprāptaḥ [|] ayamucyate niṣṭhāgataḥ pudgalaḥ||

tatra bhavyajātīyaḥ pudgalo gotraṃ niśritya, gotraṃ pratiṣṭhāya mṛdūni kuśalamūlāni pratilabhate| avatīrṇṇaśca bhavati| so[a] vatīrṇṇo mṛdūni kuśalamūlāni niśritya, pratiṣṭhāya, madhyāni kuśalamūlāni pratilabhatetaiścātmānamparipācayati| sa tathā paripacyamāno madhyāni kuśalamūlāni niśritya pratiṣṭhāyādhimātrāṇi kuśalamūlāni pratilabhate| paripakvaśca bhavati| so [a]dhimātrakuśalamūlahetusamudāgatenā ['']tmabhāvapratilambhena yadā sambhārañca samudānayati| cittaikāgratāñca spṛśati| samyaktvañca nyāmamavakrāmati| strota āpattiphalamvā, sakṛdāgāmiphalaṃ vā [a]nāgāmiphalamvā sākṣātkaroti| no tvagraphalamarhatvaṃ(ttvaṃ) sākṣātkaroti| tadā niṣṭhāprāyogika ityucyate|

yadā tu sarvvakleśaprahāṇamarhatvaṃ (ttvaṃ) sākṣātkaroti| tadā niṣṭhāgato bhavati||

saiṣā sādimadhyaparyavasānā sarvvaśrāvakacaryā ṣaḍbhiḥ pudgalavyavasthānaiḥ sandarśitā bhavati| tatra gotreṇādi [ḥ] śrāvakacaryāyāḥ sandarśitaḥ| niṣṭhāyā (niṣṭhayā) paryavasānaṃ| tadanyena madhyaṃ saṃdarśitaṃ ||

tatrāvatīrṇṇānāṃ pudgalānāṃ kiṃ parimāṇaniyatastulyaśca sarvveṣāṃ kālo bhavati| parinirvvāṇāyā hosvidaparimāṇaniyataḥ| atulyaniścayaḥ sarvveṣāṃ kālo bhavati| na parinirvvāṇāya āho naiṣāṃ parimāṇaniyataḥ kālo nāpi tulyaḥ sarvveṣāmparinirvvāṇāya [|] api tu yathāyogameṣāṃ yathāpratyayalābhaṃ parinirvvāṇaṃ veditavyaṃ| keṣāṃciccireṇa, keṣāṃciccāticireṇa, keṣāṃcitpunaḥ kṣiprameva parinirvvāṇaṃ bhavatyapi tu yo gotrasthaḥ pudgalaḥ [sa] sarvvakṣipraṃ parinirvvāti| so[a] vaśyaṃ trīṇi janmānyabhi nirvarttayati| ekasminnavataratyekasmiṃ (smin) parimucyate| ekāsmiṃ(smin) janmani paripakvo bhavati| tatraiva ca parinirvvāti| no cet parinirvvāti| so [a]vaśyaṃ śaikṣakālaṃ karoti| parañca saptabhavānabhinirvvarttayatīdamucyate avatāravyavasthānaṃ|

avatīrṇṇasya pudgalasya katamāni liṃgāni| iha gotrasthaḥ pudgalaḥ avatīrṇṇamātra eva yadā janmāntaraparivarttenāpi smṛtisaṃpramoṣaṃ pratilabhate| āśāstari dharmmavinaye vā sati samvidyamāne [a]pi durākhyāte dharmmavinaye svākhyāte [a] pyanekaparyāyeṇa durākhyātasya dharmmavinayasya varṇṇaṃ stutimānuśansaṃ(śaṃsaṃ) śrutvā nāvatarati| na pravrajati| pravrajito[a] pyavatīrṇṇo laghu ladhveva pratyudāvarttakhe| prakṛtyaiva cāsya tatrārocakaḥ saṃtiṣṭhate| madhuni jātasyeva ca prāṇakasya śuktiprakṣiptasya kāmopabhogino vā karde(nde ?)ṇa, syandanikāyāmvā prakṣiptasya yathāpi tatpūrvvakeṇaiva hetubalādhānena svākhyātasya vā punardharmmavinayasya naiva varṇṇa [ṃ] stutimānuśansaṃ (śaṃsaṃ) śrṛṇoti vā kaṇḍati vā| alpamātramavaramātramvā śrutvā, aśrutvā vā laghu laghvevāvatarati pravrajati vā[|] tathā pravrajitaścāvatīrṇṇo na pratyudāvarttate| prakṛtyaiva cāsya tatra ruciḥ saṃtiṣṭhate| madhuprāṇakasya vā madhuni, kāmopabhogino vā praṇītāyāṃ kāmacaryāyāṃ| yathāpi tatpūrvvakeṇāpi hetubalādhānena| idaṃ prathamamavatīrṇṇasya pudgalasya liṅgam||

punaraparamavatīrṇṇaḥ pudgalaḥ (lo) na tāvadvisaṃyukto bhavatyapāyakṣaṇagamanīyaiḥ kleśaiḥ| na ca punarakṣaṇepūpapadyate| avatīrṇṇaṃ ca pudgalaṃ sandhāyoktaṃ bhagavatā|

samyagdṛṣṭiradhimātrā laukikī yasya vidyate|
api jātisahasrāṇi nāsau gacchati durgatim||

sa yadā adhimātreṣu kuśalamūleṣu pratiṣṭho bhavatyanupūrvveṇa paripākagamanīyeṣu tathā nākṣaṇeṣūpapadyate[|] na tvanyeṣu| idaṃ dvitīyamavatīrṇṇasya pudgalasya liṅgam|

punaraparamavatīrṇṇa[ḥ] pudgalaḥ buddhasya vā, dharmmasya vā, saṃghasya vā guṇāṃcchrutvā, anusmṛtya vā, labhate cetasaḥ prasādamudāraṃ, kuśalaṃ, naiṣkrabhyopasaṃhitaṃ, bhūyo bhūyastenālambanena, prasādadravacittatayā astraprapātādromāṃcā [dīni] pratilabhate idaṃ tṛtīyamavatīrṇṇasya pudgalasya (pudgalasya) liṅgam|

punaraparamavatīrṇṇaḥ pudgalaḥ prakṛtyaiva tīvreṇa hrīvyapatrāpyeṇa samanvāgato bhavati| yaduta sarvvasāvaddyasthānasattā (mu)dācāreṣvidaṃ caturthamavatīrṇṇasya pudgalasya liṅgam||

punaraparamavatīrṇṇaḥ pudgalaḥ chandiko bhavati| tīvracha (ccha)ndaḥ uddeśe, svādhyāye, paripṛcchāyāṃ, yoge, manasikāre, kiṃkuśalagaveṣī bhavati| idaṃ pañcamamavatīrṇṇasya pudgalasya liṅgam||

punaraparamavatīrṇṇaḥ pudgalaḥ sarvvakarmānteṣvanavadyeṣu sa [rvva sa]mādāneṣu kuśalapakṣaprayogeṣu dṛḍhārambhaśca bhavati sthirārambhaśca niścitārambhaśca yaduta samāgamāya [|] idaṃ ṣaṣṭhamavatīrṇṇasya pudgalasya liṅgam||

punaraparamavatīrṇṇaḥ pudgalaḥ mandaraja [ska] jātīyo bhavati| mandamandaṃ kleśaparyavasthānamutpādayati| na ca punaḥ prabandhaṃ sthāpayatyaśaṭhaśca bhavatyamāyāvī nihatamadamānāhaṃkāraguṇābhiniviṣṭo doṣadveṣṭā[|] idaṃ saptamamavatīrṇṇasya pudgalasya liṅgam||

punaraparamavatīrṇṇaḥ pudgalo'saṃlīnacitto bhavatyudareṣvadhigamyeṣu sthāneṣu nātmānamparibhavati| nāpratibalatāyāmavatarati| adhimuktibahulo bhavati| idamaṣṭamamavatīrṇṇasya pudgalasya liṅgam||

imānyevaṃbhāgīyāni prabhūtānyavatīrṇṇānāṃ pudgalānāṃ liṅgāni veditavyāni|| yeṣāmetat pradeśamātramākhyātaṃ||

punaretāni liṅgāni mṛdukuśalamūlasthasyāvatīrṇṇasya mṛdūni bhavanti| sachi(cchi) drāṇyanirantarāṇi apariśuddhāni[|] madhyakuśalamūlasthitasya madhyāni, adhimātrakuśalamūlasthitasyādhimitrāṇi, nirantarāṇi, pariśuddhānīmānyucyante avatīrṇṇasya pudgalasya liṅgāni| yailiṃgaiḥ samanvāgata[ḥ] avatīrṇṇa iti saṃkhyāṃ gacchati| api punaretāni gotrasthānāmavatīrṇṇānāñca pudgalānāṃ ānumānikāni liṅgāni veditavyāni| buddhā eva tu bhagavantaḥ paramapārami[tā] prāptāśca śrāvakāstāyinaḥ| tatra pratyakṣadarśinaḥ| suviśuddhena jñānadarśanena pratyanubhavanti| yaduta gotraṃ cāvatārañca [||]

avatīrṇṇāḥ pudgalāḥ katame [|] astyavatīrṇṇaḥ pudgalaḥ| avatīrṇṇa eva, na paripacyamāno, na paripakvo, na niṣkrāntaḥ|| asti paripakvo na niṣkrāntaḥ| asti niṣkrānto na paripakva eṣāṃ ca pūrvvavadvibhāgo veditavyaḥ|| ye[a]pi tadanye mṛdvindriyā dayaḥ pudgalāḥ| gotrabhūmau nirdiṣṭāḥ| teṣāmihāpi yathāyogaṃ vibhāgo veditavyaḥ [|]

tatra yaścāyamavatārasya svabhāvaḥ, yacca vyavasthānaṃ, yāni cemānyavatīrṇṇānāṃ liṅgāni| ye ceme avatīrṇṇāṃ pudgalāḥ tatsarvvamabhisaṃkṣipyāvatārabhūmirityucyate||

|| uddānam||

svabhāvastad vyavasthānaṃ liṅgaṃ pudgala eva ca|
avatārabhūmivijñeyā sarvvametat samāsataḥ||
||śrāvakabhūmā[va]vatārabhūmiḥ samāptā||

naiṣkramyabhūmiḥ

naiṣkramyabhūmiḥ katamā| āha[|] yacca laukikena mārgeṇa vairāgyagamanaṃ| yacca lokottareṇa mārgeṇa vairāgyagamanaṃ| yacca(yaśca) tayossambhāraḥ tadekatyamabhisaṃkṣipya naiṣkramyabhūmirityucyate|

laukikena mārgeṇa vairāgyagamanaṃ katamat| yathāpīhaikatyaḥ kāmadhātāvaudārikadarśī bhavati| prathama eva sa samāpattyupapattike dhyāne vivekaje prītisukhe śāntadarśī bhavati| sa tathādarśī tadbahulavihārī satkāyavairāgyamanuprāpnoti| prathamañca dhyānaṃ samāpadyate| evaṃ sarvvadhyānādūrdhvaṃ sarvvāsvadharimāsu bhūmiṣvaudārikadarśī bhavati| sarvvāsu coparimāyu bhūmiṣu śāntadarśī, sa tathādarśī tadbahulavihārī samāno yāvadākiñcanyāyatanādvairāgyamanuprāpnoti| naivasaṃjñānāsaṃjñāyatanaṃ ca samāpadyate[|] laukikena mārgeṇa vairāgyagamanaṃ nāstyata uttari nāto bhūyaḥ|

lokottareṇa mārgeṇa vairāgya gamanaṃ katamat| yathāpīhaikatyaḥ satpuruṣāṇāṃ darśī āryadharmeṣu kovidaḥ duḥkhamvā duḥkhato yathābhūtaṃ prajānāti| samudayamvā samadayataḥ| nirodhamvā nirodhataḥ| mārgamvā mārgataḥ| śaikṣeṇa jñānadarśanena samanvāgataḥ| tataścottari mārgaṃ bhāvayaṃstraidhātukebhyo darśanabhāvanāprahātavyebhyodharmebhya ātmānaṃ visaṃyojayati vimocayatyevaṃ cāsau traidhātukasamatikrānto bhavati| idamucyate lokottareṇa mārgeṇa vairāgyagamanam||

tatra sambhāraḥ katamaḥ| tadyathā ātmasvaparasampat (ātmasampat)| parasampat, kuśalaḥ (lo)dharma[c] chandaḥ, śīlasamvaraḥ, bhojane mātrajñatā, pūrvvarātrāpararātraṃ jāgarikānuyuktatā, saṃprajānadvihāritā, kalyāṇamitratā, saddharmaśravaṇacittaṃ (cintanā) a[na]ntarāyaḥ tyāgaḥ, śramaṇālaṃkāraśca itīme dharmā laukikalokottaravairāgya [gama]nāya sambhāra ityucyate| tatra yā cātmasampat, parasampat kuśalaśca dharmacha(ccha)nda eṣāṃ pūrvvavadvibhāgo veditavyaḥ| yaduktaṃ nihīne bījasamudāgamapratyaye|

tatra śīlasamvaraḥ katamaḥ[|] yathāpīhaikatyaḥ śīlavān viharati yāvat samādāya śikṣate śikṣāpadeṣu[|] kathaṃ ca śīlavān viharati| yāvat samādāya śikṣate śikṣāpadeṣu[|] (kathaṃ śīlavān viharati|) yathā samātteṣu śikṣāpadeṣu avipannakāyakarmāntaśca, bhavatyavipannakāyakarmāntaśca| akhaṇḍacārī, achi(cchi)dracārī evaṃ śīlavān bhavati||

kathaṃ prātimokṣasamvarasaṃvṛto bhavati| saptanairyāṇikaṃ śīlaṃ prātimokṣasamvara ityucyate| ta ete nikāyabhedena bahavaḥ samvarā bhavanti| asmiṃstvarthe bhikṣusamvaramadhiṣṭhāyāha pratimokṣasamvarasaṃvṛtaḥ|

kathamācārasampanno bhavati| yathāpi tadīryāpathamitikaraṇīya(yaṃ) vā, kuśalapakṣaprayogamvā adhiṣṭhāya lokānuvarttinā, lokānutkrāntena, vinayānuvarttinā, vinayānutkrāntena cācāreṇa samanvāgato bhavati|

tatra īryāpathādhiṣṭhāna ācāraḥ| kathaṃ na lokānu(ko) tkrānto [na] vina yotkrāntaḥ [|] yathāpi tadyatra caṃkramitavyaṃ| yathā caṃkramitavyaṃ[|] tatra yathā caṃkramyate (caṃkramate) yena na lokagarhito bhavati, na satāṃ, samyagratānāṃ, satpuruṣāṇāṃ, sahadhārmikāṇāṃ, vinayadharāṇāṃ, vinayaśikṣitānāmabadhyo bhavati| [a] garhyasthānīyaḥ| yathā caṃkrama evaṃ sthānaṃ, niṣadyā, śayyā veditavyā|

tatra itikaraṇīya ācāraḥ| kathaṃ na lokotkrānto bhavati| na vinayotkrānta iti karaṇīyamucyate| cīvarācchādanaṃ| uccāravastrāvaṃ| udakadantakāṣṭhaṃ| grāmapraveśaḥ| piṇḍapātanirhāraparibhogaḥ| pātranirmārda (rja)naṃ sthāpanaṃ ca| pādaprakṣālanaṃ ca| śayanāsanaprajñaptiḥ| tasyaiva cābhisaṃkṣepaḥ pātrakarmma cīvarakarmma iti| yadvā punarevaṃbhāgīyaṃ kiṃcittaditikaraṇīyamityucyate| tacca yathāyogaṃ yatra kalpayitavyaṃ, yathā ca kalpayitavyaṃ tatra tathā kalpayati| yena laukikānāmanabha (bhi) yojyo bhavatyavigarhitaḥ| vinayadharāṇāṃ [vinayaśikṣitānā] manapavādyo bhavatyavigarhitaḥ| samyagratānāṃ sahadhārmikāṇāmevamitikaraṇīyādhiṣṭhāna ācāro lokānutkrānto bhavati| vinayānutkrāntaśca||

tatra kuśalapakṣaprayogadhiṣṭhāna ācāraḥ[|] kathaṃ lokānutkrāntaśca bhavati, vinayānutkrāntaśca[|] kuśalapakṣaucyate[|] tadyathā svādhyāyagurūṇāṃ sāmīcīkarma, upasthā(pa) naṃ ca, tathā glānopasthānamanyo[a]nyamanukampācittamupasthāpya cchandadāna [sa]mu [ ]prayogaḥ, paripṛcchā, dharmaśravaṇadakṣasyānalasasya vijñānāṃ sabrahmacāriṇāṃ kāyena caiyā(ceryā) kṛtyakriyā, pareṣāṃ ca kuśalapakṣasamudāpanā, dharmadeśanā| pratisaṃlayanapraveśaparyaṅkanibandhāniṣadyā iti ya evaṃ bhāgīyā apyanye dharmā ayamucyate| kuśalapakṣaprayogaḥ [|] sa evaṃ kuśalapakṣaprayogo (gaṃ) yathāyogaṃ yathāparikīrtitaṃ| yatra kalpayitavyaṃ tatra tathā kalpayati| yena nānuyojyo bhavati| garhito laukikānāṃ vinayadharāṇāṃ, vinayaśikṣitānāṃ, samyagratānāṃ, satpuruṣāṇāṃ, sahadhārmikāṇāmayamucyate kuśalapakṣa prayogādhiṣṭhāna ācāra(ro) lokānutkrānto, vinayānutkrāntaśca[|] ya ebhirākāraiḥ sampanna ācāra iyamucyate ācārasampat| evaṃ cācārasampanno bhavati|

kathañca gocarasampanno bhavati| pañca bhikṣoragocarāḥ(|) katame pañca [|] tadyathā ghoṣo, veṣaṃ (veśyā-)pānāgāraḥ, rājakulaṃ, caṇḍālakaṭhinameva pañcamamiti| ya etāṃstathāgatapratikṣiptānagocarān varjayitvā anyatra gocare caratyanavadye tatra kālenaivaṃ gocarasampanno bhavati||

kathamaṇumātreṣvavadyeṣu bhayadarśī bhavati| aṇumātramavadyamucyate| kṣudrāṇu (nu) kṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate| teṣāṃ yādhyāpattiridamavadyamaṇumātraṃ| punastathā hi tasyā adhyāpatteralpakṛccheṇa vyuttiṣṭhate yena tadaṇumātramityucyate|

tatra kathaṃ bhayadarśī bhavati| sā hai vāha(so'ha) meṣāmadhyāpattihetorabhavyo vā syāmaprāptasya prāptaye, anadhi[gatasyādhi] gamāya, asākṣātkṛtasya sākṣātkriyāyai, apāyago vā syāmapāyagāmī, ātmā vā me apavadet, śāstā vā, devatā vā, vijñā vā, sabrahmacāriṇo [a] dharmatayā vigarhayeyuḥ| digvidikṣu ca me pāpako varṇṇakīrttiśabdaśloko [a] bhyudgacchetsa ebhyo dṛṣṭadharmasāṃparāyikebhyastaddhetukebhyo vi[śi]ṣṭebhyo dharmebhyo bhayadarśī bhavati| yena tāni kṣudrāṇu(nu) kṣudrāṇi śikṣāpadāni jīvitahetorapi na saṃdhibhyo vyāpadyate| kadācit karha(rhi) cit smṛtisaṃpramoṣādadhyāpannaḥ laghu laghveva yathādharmaṃ pratikaroti vyuttiṣṭhate[|] evamaṇumātreṣvavadyeṣu bhayadarśī bhavati|

kathaṃ samādāya śikṣate śikṣāpadeṣu| āha[|] pūrvvamanena prātimokṣasamvarasamādānajñapticaturthena karmmaṇā upasampadyamānena katipayānāṃ śikṣāpadānāṃ śarīraṃ śrutaṃ, sātirekaṃ ca tadanyaṃ divasaṃ śikṣāpadaśataṃ prātimokṣasūtroddiṣṭaṃ pratijñayevopagataṃ sarvvatra la (bdhā)ṣyāmīti (lapsyāmīti)| ācāryopādhyāyānāmantikācchrutvā ālaptakasaṃ laptakasaṃstutakamapriyakānāṃ(ṇām) adhbaramāsaṃgaprātimokṣasūtroddeśataḥ | tataśca tena sarvvaśikṣāsamādānāt prātimokṣasamvaraḥ pratilabdhastata uttarakālaṃ yeṣu śikṣāpadeṣu kuśalo bhavati| tāni tāvannādhyāpadyate| adhyāpannaśca yathādharmaṃ pratikaroti| yeṣu punaḥ śikṣāpadeṣu kuśalo bhavati| avyutpannabuddhiḥ| tāni pūrvvaṃ pratijñāsamādānena samādattānyetarhi vyutpattikauśalyatayā samādadāti| tebhyaḥ pūrvvaṃ yathāparikīrttitebhyaḥ sthānebhya ācāryasya vopādhyāyasya vā pūrvvavat| vyutpattikauśalyatayā ca punaḥ samādāya, yathānuśiṣṭaḥ anyūnamadhikaṃ śikṣate| te [ṣu guru] sthānīyavyapadiṣṭeṣu śikṣāpadeṣu aviparītagrāhī ca bhavatyarthasya vyaṃjanasya ca| evaṃ samādāya śikṣate śikṣāpadeṣvayaṃ tāvadvibhaṃgaḥ śīlasamvarasya vistarakṛtaḥ||

tatra katamaḥ samāsārthaḥ| tathāyaṃ samāsārthastrilakṣaṇa eva| śīlaskandhaḥ paridīpito bhagavatā, tadyathāavipraṇāśalakṣaṇaḥ, svabhāvalakṣaṇaḥ, svabhāvaguṇalakṣaṇaśca| yathā kathamiti yattāvadāha śīlavān viharatītyanena tāvadavipraṇāśalakṣaṇaṃ śīlasamvarasyākhyātaṃ|| yatpunarāha prāti mokṣasamvarasaṃvṛta iti| anena svabhāvalakṣaṇamākhyātaṃ| yatpunarāha| ācāragocarasampannaḥ| anena paramupanidhāya, tathā samādattasya prātimokṣasamvarasya guṇalakṣaṇamākhyātaṃ| tathāpi pare tāmācāragocarasampadamupalabhyāprasannāśca prasīdanti, prasannānāṃ ca bhavati bhūyobhāvaḥ| prasannāśca prasannādhikāraṃ kurvvanti| na ca manānsi (manāṃsi) pradūṣayanti| nāvvarṇaṃ niścārayantyanyathā śīlasampannasyācāragocarasampannasyāyaṃ parādhipateyo guṇa ānuśansā (ānuśaṃsā) ca bhavedetadviparyayeṇa vā (cā)sya doṣa eva bhavet| yatpunarāha| aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣu[|] anenā[']dhyātmādhipateyaguṇānuśansa(śaṃsa)lakṣaṇamākhyātaṃ| tatkasya hetoryadasyeda (ma)mācāragocarasampannaḥ parādhipateyaṃ guṇānuśansaṃ (śaṃsaṃ) pratilabheta| api ca| śīlaṃ vi pātayitvā (vipātya) taddhetustatpratyayamapāyeṣūpapadyate| abhavyatāmvā (tāṃvā) aprāptasya prāptaye pūrvvat| yatpunaraṇumātreṣvavadyeṣu bhayadarśī bhavati| prāgevādhi mātreṣvasamādāya ca śikṣate śikṣāpadeṣu tasmāttaddhetustatpratyayaṃ kāyasya bhedāt sugatāvupapadyate| bhavyo vā bhavatyaprāptasya prāptasya prāptaye pūrvva[va] danena kāraṇenā dhyātmādhipateyo (a)yaṃ śīlasamvarasya guṇānuśaṃsa ityucyate||

aparaḥ punaḥ paryāyaḥ [|] samāsato bhagavatā samādattaśīlatā paridīpitā, nairyāṇikaśīlatā ca, śīlabhāvanā ca [|] tatra yattāvadāha| śīlavānviharatītyanena samādattaśīlatā [''] khyātā| yat punarāha| prātimokṣasamvarasaṃvṛta ityanena nairyāṇikaśīlatā ākhyātā[|] tathā hi prātimokṣasamvarasaṃgṛhītaṃ śīlamadhiśīlaṃ śikṣetyucyate| adhiśīlaṃ ca śikṣāṃ niśritya, adhicittaṃ ca, adhiprajñaṃ ca śikṣāṃ bhāvayatyevamasau sarvvaduḥkhakṣayāya| niryāto bhavati| yadutādhiśīlaṃ pratiṣṭhāya pūvvaṃgamaṃ kṛtvā tasmāt prātimokṣasaṃvaro nairyāṇikaṃ śīlamityucyate| yatpunarāha| ācāragocarasampannaḥ aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣvanena śīlabhāvanā ākhyātā| ebhirākāraistatprātimokṣasamvaraśīlambhāvayitavyaṃ| evaṃ ca bhāvitaṃ subhāvitaṃ bhavatīti sa eṣa ekaḥ śīlasamvaraḥ ṣaḍākāradeśanāpratyupasthāno veditavyaḥ||

sa caiṣa śīlasamvaro daśabhirākārairvipanno veditavyaḥ| viparyayāddaśabhiścaiva kāraṇaiḥ sampannaḥ|

katamairdaśabhiḥ kāraṇairvipanno bhavati| ādita eva durgṛhīto bhavatyatilīno bhavatyanisṛto bhavati, pramādakausīdyaparigṛhīto bhavati| mithyā praṇihito bhavati| ācāravipattyā parigṛhīto bhavatyājīvavipattyā parigṛhīto bhavatyantadvayapatito bhavati|| anairyāṇiko bhavati| samādānaparibhraṣṭaśca bhavati||

tatra kathamādito durgṛhītaṃ śīlaṃ bhavati| yathāpī haikatyo rājābhinirṇṇīto vā, pravrajitaścaurābhinirṇṇīto vā, ṛṇārttovā, bhayārtto vā, vā, a(ā) jīvikābhayabhīto vā, na śrāmaṇyāya, na brāhmaṇyāya, nātmaśamāya, nātmadamāya, nātmaparinirvvāṇāyaivamādita [ḥ|] duḥgṛhīto (durgṛhītaṃ) bhavati|

kathamatilīno (naṃ) bhavati| yathāpīhaikatyaḥ alajjī bhavati mandakaukṛtyaḥ| śaithilikaḥ śithilakārī śikṣopadiṣṭe [a] yamatilīno (naṃ) bhavati||

kathamatisṛto (taṃ) bhavati| yathāpīhaikatyo durgṛhītagrāhī bhavatyasthānakaukṛtyaḥ| saukṛtyakaraṇīyeṣu sthāneṣu kaukṛtyāyamānaḥ [|] asthāne pareṣāmantike paribhavacittaṃ vā ākhyātaṃ votpādayati| pravedayatyevamatisṛtaṃ (bhavati)|

kathaṃ pramādakausīdyaparigṛhītaṃ bhavati| yathāpīhaikatyo [a] tītamadhvānamupādāyāpattimāpannaḥ [|] sā cānena smṛtisaṃpramoṣādekatyā na yathādharmaṃ pratikṛtā bhavati| yathā atītamadhvānamupādāya evamanāgataṃ vartamānamadhvānamupādāya yāmāpattimāpanno bhavati| sā cānena smṛtisaṃpramoṣādekatyā na yathādharmapratikṛtā bhavati| na ca pūrvvamevāpatterāyatyāmanadhyāpattaye tīvramautsukyamāpadyate| yannvahaṃ tathā tathā careyaṃ, yathā yathā caran viharaṃścāpattiṃ nādhyāpadyeya, tathā ca, tathā carati, viharati| yathāpattimadhyāpadyate| so [a]nena pūrvvāntasahagatenāparāntasahagatena, madhyāntasahagatena, pūrvakālakaraṇīyena sahānucareṇa pramādena samanvāgato nidrāsukhaṃ, śayanasukhaṃ, pārśvasukhaṃ ca svīkaroti| adakṣaśca bhavatyalasaḥ, anutthānasaṃpannaḥ, na kartā bhavati vijñānāṃ sabrahmacāriṇāṃ kāyena vaiyāpṛtyamevaṃ (vyāpṛtyaivaṃ) pramādakausīdyaparigṛhītaṃ bhavati||

kathaṃ mithyāpraṇihitaṃ bhavati| yathāpīhaikatyaḥ praṇidhāya brahmacaryaṃ carati| anenāhaṃ śīlena vā, bratena vā, tapasā vā, brahmacaryavāsena vā, devo vā syāṃ, devānyatamo vā, lābha satkārakāmo bhavati| parataḥ lābhasatkāraṃ prārthayate| lābhasatkārasya spṛhayati| evaṃ mithyāpraṇihitaṃ bhavati|

kathamācāravipattyā parigṛhītaṃ bhavati| yathāpīhaikatya īryāpathaṃ vādhiṣṭhāya itikaraṇīyambā kuśalapakṣaprayogaṃ vā lokotkrāntaśca bhavati| vinayotkrāntaśca pūrvvavadevamācāravipattyā parigṛhītaṃ bhavati|

kathamājīvavipattyā parigṛhītaṃ bhavati| yathāpīhaikatyo maheccho bhavatyasaṃtuṣṭaḥ, durmmoṣo, durgharajātīyaḥ [|] sa cādharmeṇa cīvaraṃ paryeṣate| na dharmeṇā [a'] dharmeṇa piṇḍapātaṃ, śayanāsanaṃ, glānapratyayabhaiṣajyapariṣkāramparyeṣate| na dharmeṇa[|]sa ca cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārahetoḥ ātmano guṇasaṃbhāvanānimittamaprākṛtaṃ tiṭhapita mīryāpathaṃ kalpayatyanuddhatendriyatāmacapalendriyatāṃ, śāntendriyatāñca pareṣāmupadarśayati| yenāsya pare guṇasaṃbhāvanā jātā dātavyaṃ kartavyaṃ manyante| yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān| dhvāṅkṣaśca bhavati, mukharaḥ| pragalbhaḥ, kelāyitā, nāmagotrodgṛhītā, bahuśruto bhavati| dharmadharo, lā[|]bhakāraṇādeva ca pareṣāṃ dharmaṃ saṃlapati, śrāvakabhāṣitaṃ vā, ātmano vā guṇān, bhūtānvā ki[ñcidvā] punaḥ samāropya svayameva vaktā bhavati| lāpayati vā parairanuttareṇa vā upadarśayitā, cīvarārthī vā, anyatamānyatamena vā śrāmaṇakena pariṣkāreṇārthī, prabhūtena vā, agratareṇa vā, avihanyamāno[']pi prākṛtasya cīvarasyopadarśayitā bhavati| asyecchan śrāddhā brāhmaṇagṛhapatayaḥ cīvareṇa vighātaṃ saṃlakṣayitvā (saṃlakṣya) prabhūtaṃ praṇītaṃ cīvaraṃ dātavyaṃ kartavyaṃ maṃsyate(nte)| yathā cīvaramevamanyatamānyatamaṃ śrāmaṇakaṃ jīvitapariṣkāraṃ śrāddhānāñca brāhmaṇagṛhapatīnāmantikādyathākāmaṃ vā alabhamānaḥ, asatsu vā [a]saṃvidyamāneṣu bhogeṣvalabhamāna evaṃcoparodhena yācate| niṣpiṣya niṣpiyāmi (pi)caināṃ paruṣayatyapi hīnamvā punarlabdhvā tathā saṃvidyamāneṣu bhogeṣu taṃ lābhaṃ mansa (maṃsa) yatyavasādayati| saṃmukhaṃ ca dātāraṃ dānapatiṃ, evaṃ cāha [|] haṃ bhoḥ, kulaputra, santyeke kulaputrāḥ kuladuhitaraśca ye tavāntikā nīcakulīnatarāśca [daridratarāśca] te punarevaṃ caivañca praṇītadāyino mana āpadāyinaśca| kasmāttvaṃ teṣāmantikāduccakulīnatarāścānyataraśca samāna eva samanāpa (mana āpa)dāyī, nāpraṇītaparīttadāyī ceti| ya ebhirākauraḥ kuhanāmbā niśritya, lapanāmvā, naimittikatāmvā, naiṣpeṣikatāmvā, lābhena lābhaṃ niścikīrṣatāṃ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān parataḥ paryeṣate| so[a]dharmeṇa[|] yaḥ punaradharmmeṇa so [a]sya bhavati mithyājīvaḥ| evaṃ tacchīlamājīvavipattyā parigṛhītaṃ bhavati|

kathamantadvayapatitaṃ bhavati| yathāpīhaikatyaḥ kāmasukhallikānuyukto bhavatyadhyavasitatāṃparaḥ| pratilabdhāndharmeṇa vā adharmeṇa vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān paribhuṅkte| ādīnavādarśī niḥsaraṇamaprajānannayamucyate eko[a]ntaḥ| punaraparamihaikatya ātmaklamathānuyukto bhavatyanekaparyāyeṇātmānamātāpayati, santāpayati| kaṣṭavratasamādāyī ca bhavati| tadyathā kaṇṭakāpāśrayo vā bhavati| bhasmādāyī musalāpāśrayaḥ| phalakāpāśrayo bhavati| utkuhakasthito bhavatyutkuhakaprahāṇayogamanuyuktaḥ [|] agniparicārako bhavati| yāvat trirapyagniṃ parica[rati] udakamadhyāhāro bhavati| yāvat trirapyudakamadhyāvai(va)hati| ekapādakaḥ sthitvā yataḥ sūryastataḥ parivartate| iti yo vā punarapyevaṃbhāgīya ātmakaklamathānuyogaḥ ayamucyate dvitīyo[a]ntaḥ| e[vamanta]dvayapatitaṃ bhavati|

kathamanairyāṇikaṃ bhavati| yathāpīhai katyaḥ śīlaṃ vā vratamvā dṛṣṭyā parāmṛśati| anenaiva śīlena vā vratena vā śuddhirbhaviṣyati| muktirniryāṇaṃ bhaviṣyatīti| sarvaṃ ca śīlamito bāhyānāṃ surakṣa(kṣi)tamapi suviśuddhamapi tadupamayā viśuddhyā anairyāṇikamityucyate| evamanairyāṇikaṃ bhavati|

kathaṃ samādānaparibhraṣṭaṃ bhavati| yathāpīhaikatyaḥ sarvveṇa sarvvamalajjī bha bhavati nirapekṣaḥ| śrāmaṇye sa ca bhavati| duḥśīlaḥ pāpadharmā antaḥ pūtiravasrutaḥ kaśambodakajātaḥ| śaṃkhasvarasamācāraḥ| aśramaṇa[ḥ] śramaṇapratijñaḥ abrahmacārī brahmacāripratijña evaṃ samādānaparibhraṣṭaṃ bhavati|

ebhirdaśabhiḥ kāraṇairvipanna (nnaṃ)śīlaṃ śīlavipattirityuktā bhagavatā [|]

apica śīlābhyasanamapyuktaṃ bhagavatā [|]da(ta)cca ebhyaḥ kāraṇebhyo dvābhyāṃ kāraṇābhyāṃ veditavyam| yā cānairyāṇikatā, yaśca samādānabhraṃśaḥ tadanyaiśca kāraṇaiḥ śīlavipattireva veditavyā| eṣāmeva ca kṛṣṇapakṣavyavasthitānāṃ kāraṇānāṃ viparyayeṇa śuklapakṣyaḥ kāraṇaiḥ śīlasampattirveditavyā| śīlaviśuddhiśca[|] kvacit punarbhagavatāśīlaṃ mūlārthenoktaṃ| yathoktaṃ—

supratiṣṭhitamūla [ḥ] syāccittasyopaśame rataḥ|
saṃyuktā ca visaṃyuktā dṛṣhyādṛṣhyāryapāpayeti gāthā||

kvacidalaṃkāra śabdenoktaṃ| yathoktaṃ śīlālaṃkārasampanno bhikṣurvvā bhikṣuṇī vā akuśalaṃ prajahāti kuśalaṃ bhāvayati| kvacidanulepanaśabdenoktaṃ| yatrāha| śīlānulepanasampanno bhikṣurvvā bhikṣuṇīveti pūrvvavat| kvacidgandhaśabdenoktaṃ| asti taddānaṃ yadgandhajātaṃ yasyānuvātamapi gandho vāti prativāma(ta)mapyanuvātamapi gandho vāti| kvacit sucaritaśabdenoktaṃ| yatrāha| kāyasucaritasyeṣṭo vipāko dṛṣṭe dharme abhisaṃparāye ca evaṃ vāksucaritasya [|] kvacitsamvaraśabdenoktam| yatrāha| dātā dānapatiḥ śīlavān bhavati| samvarasthāyī āgamadṛṣṭiḥ phaladarśī| apicoktaṃ| śīlavān viharati| prātimokṣasamvarasaṃvṛta iti vistaraḥ|

kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam| pratiṣṭhārthaṃ ādhārārtho mūlārthaḥ| taccaitacchīlaṃ sarvveṣāmeva laukikalokottarāṇāṃ [śuddhānā] manavadyānāmagryāṇāṃ pravarāṇāṃ sukhāhārāṇāṃ, pratiṣṭhāsthānīyaṃ cotpattaye, pratilaṃbhāya tasmānmūlaśabdenocyate| tadyathā pṛthivī pratiṣṭhā bhavatyādhāra[stṛṇagu] lmauṣadhivanaspatīnāmutpattaye evameva śīlambistareṇa pūrvvavadvācyam|

kena kāraṇena śīlamalaṃkāraśabdenākhyātaṃ| āha| yāni tadanyāni bhūṣaṇāni tadyayā harṣamvā, kaṭāhā vā, keyūrā vā, mudrikā vā, jātarūparajatamālā vā tāni yāvadayaṃ dahro bhavati| śiśu[ḥ] kṛṣṇakeśaḥ pratyagrayauvanasamanvāgataḥ tāvadasya vibhūṣaṇāni prāvṛtāni śobhāmātrāṃ janayanti| na tvevaṃ punarjīrṇṇasya, vṛddhasya, mahallasyāśītikasya vā, nāvatikasya vā, śaṇḍadantasya, palitaśiraso, nānyatra tairvibhūṣaṇaiḥ prāvṛtaiḥ sa viḍamvita iva khyāti| ārogyavyasane vā, bhogavyasane vā, jñātivyasane vā pratyupasthite na śobhate| śīlaṃ punaḥ sarvveṣāṃ sarvvakālañca śobhākāraṃ bhavati| tasmādalaṃkāraśabdenocyate||

kena kāraṇenaśīlamanulepanaśabdenoktam| tatra bahukuśalamanavadyaṃ śīlasamādānaṃ sarvvadauḥśīlyasamādānahetukaṃ kāyaparidāhaṃ cittaparidāhaṃ apanayati| gharmābhitaptasya uttamagrīṣmaparidāhe kāle pratyupasthite candanānulepanaṃ vā karpūrānulepanaṃ vā anena kāraṇena śīlamanulepanaśabdenocyate||

kena kāraṇena śīlaṃ gandhajātaśabdenocyate| śīlavataḥ khalu puruṣapudgalasya digvidikṣu kalyāṇaḥ (ṇaṃ) kīrttiyaśaḥ śabdaśloko niścarati| vividhānāmvā mūlagandhajātānāṃ, sāragandhajātānāmvā, puṣpagandhānāmvāteritānāṃ digvidikṣu mana āpo gandho niścarati| anena kāraṇena śīlaṃ gandhajātaśabdenocyate||

kena kāraṇena śīlaṃ sucaritaśabdenocyate| sukhagāminī eṣā caryā svargagāminī sugatigāminī eṣā caryā| tasmāt sucariṃtamityucyate||

kena kāraṇena śīlaṃ samvaraśabdenocyate| nivṛttisvabhāva eṣa dharmo nivṛttilakṣaṇo viratisvabhāvaḥ| tasmāt samvaraśabdenocyate| asya khalu śīlasamvarasya trividhā pratyavekṣā pariśuddhinimittaṃ [|] katamā trividhā [|] yaduta kāyakarmapratyavekṣā, vākkarmapratyavekṣā, manaḥkarmapratyavekṣā|

[tatra ca punaretāni] karmāṇi pratyavekṣamāṇa[ḥ]śīlasamvaraṃ pariśodhayati| yatkarma kāyena praṇihitaṃ bhavati karttuṃ tadeva pratyavekṣate| kinnu vyābādhikaṃ me etat kārya karma ātmanā antarāyaḥ

pareṣā [maku] śalaṃ duḥkhodayaṃ duḥkhavipākamāhosvidavyābādhikaṃ me etat kāyakarmātmanaḥ pareṣāṃ kuśalaṃ sukhodayaṃ sukhavipākaṃ sa cetsa evaṃ pratyavekṣamāṇo jānāti vyābādhikaṃ me etatkāyakarmātmano vā, parasya vā akuśalaṃ [rāgodayaṃ, rāgavipākaṃ, sa cetsa evaṃ pratyavekṣamāṇo na ca] rati| tatkarma na karoti| nānuprayacchati| sa cetpunarjānātyavyābādhikaṃ me etat kāyakarma kuśalaṃ pūrvvavata sa karoti| tat kāyena karma na pratisaṃharati, anuprayacchati| yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṃ bhavati| tadapyabhīkṣṇaṃ pratyavekṣate| kintu vyābādhikaṃ me etat pūrvvavat| sa vijñānāṃ sabrahmacāriṇāṃ sacet sa e[vaṃ] pratyavekṣamāṇo [jānāti vyābādhikaṃ] me etat karmma pūrvvavat| savijñānāṃ sabrahmacāriṇāmantike pratisaṃharati| anuprayacchati| yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṃ bhavati| tadapyabhīkṣṇaṃ pratyavekṣate [|] kinnu vyābādhikaṃ me etat pūrvvavat| savijñānāṃ sabrahmacāriṇā[mantike] sacet sa evaṃ pratyavekṣamāṇo jānāti vyābādhikaṃ me etat karma pūrvvavat [|] sa vijñānāṃ sabrahmacāriṇāmantike pratideśayati, yathādharma pratikaroti| sa cet punarevaṃ pratyavekṣamāṇo jānātyavyābādhikaṃ me etat kāyakarma pūrvvavat [|] sa tenaiva prītiprāmodyenāhorātrānuśikṣī bahulamviharatyevamasya tatkāyakarma supratyavekṣitaṃ ca bhavati| suviśodhitaṃ ca| yadutātītānāgatapratyutpanneṣvadhvasu[|] yathā kāyakarma evaṃ vākkarma veditavyaṃ| atītān saṃskārān pratītyotpadyate manaḥ| anāgatān, pratyutpannān saṃskārān pratītyotpadyate manaḥ| tanmano[a]bhīkṣṇaṃ pratyavekṣate [|] kinnu vyābādhikaṃ me etanmanaḥ pūrvvavat| yāvannotpādayati| pratisaṃharati, nānuprayacchati| tanmanaskarma [|] śuklapakṣeṇa punarutpādayati, na pratisaṃharati, anuprayacchatitanmanaskarma| evamanena tanmanaḥ karma pratyavekṣitaṃ bhavati| supariśodhitaṃ| yadutātītānāgatapratyupanneṣvadhvasu [|] tatkasya hetoratīte [a]pyadhvani anāgate[a]pipratyutpanne [a]pi ye kecicchramaṇā vā, brāhmaṇā vā, kāyakarma, vākkakarma, manaskarma pratyavekṣya pariśodhya, pariśodhya, bahulaṃ vyāhārṣuḥ, sarvve te evaṃ pratyavekṣya, pariśodhya ca [|] yathoktaṃ bhagavatā āyuṣmantaṃ rāhulamārabhya|

kāyakarmātha vākkarma manaskarma ca rāhula|
abhīkṣṇaṃ pratyavekṣasva smaran buddhānuśāsanam||

etacchrāmaṇakaṃ karma atra śikṣasva rāhula|
atra te śikṣamāṇasya śreya eva na pāpakam||

tatra yadevaṃ vicinoti tat kāyakarma, vākkakarma, manaskarma kiṃ vyābādhikaṃ me iti vistareṇa pūrvvavadiyaṃ pratyave [kṣaṇā] [|] yatpunarekatyaṃ pratisaṃharati pratideśayatyekatyamanuprayacchati| tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṃ viharatīyamucyate pariśodhanā [|]

tatraivaṃ pariśuddhasya śīlasamvarasya daśānuśansā(śaṃsā) veditavyā [ḥ|] katame daśa| iha śīlavāṃ (vān) viharati puruṣapudgalaḥ śīlaviśuddhimātmanaḥ pratyavekṣamāṇaḥ aviprati [sāraṃ pra] tilabhate| avipratisāriṇaḥ prāmodyaṃ pramuditacittasya prītirjāyate| prītamanasaḥ kāyaḥpraśrabhyate| praśrabdhakāyaḥ sukhaṃ vedayate| sukhitasya cittaṃ samādhīyate| samāhitacitto yathābhūtaṃ prajānāti| yathābhūtaṃ paśyati| yathābhūtaṃ jānan paśyannirvidyate [|]nirvviṇṇo virajyate, virakto vimucyate, vimuktasya vimukti [ḥ] smṛtirjñā(vimuktijñā)nadarśanaṃ bhavati| yāvannirupadhiśeṣe nirvvāṇadhātau parinirvvāti| yacchīlavān puruṣapudgalaḥ śīlaviśuddhaydhiyateyamavipratisāraṃ pratilabhate| anupūrvveṇa yāvannirvāṇagamanāyāyaṃ prathamaḥ śīlānuśansaḥ (śaṃsaḥ)| punaraparaṃ śīlavāṃ (vān) puruṣapudgalaḥ maraṇa kālasamaye pratyupasthite, kṛtaṃ etanme sūktaṃ ta [......] (sucaritaṃ) kāyena vācā manasā na kṛtaṃ etanme duścaritaṃ kāyena pūrvvavat| iti yā gatiḥ| kṛtapuṇyānāṃ kṛtakuśalānāṃ kṛtabhayabhīrūprāṇānāṃ tāṃ gatiṃ pretya gamiṣyāmīti dvitīyamavipratisāraṃ pratilabhate (|) sugatigamanāya, avipratisāriṇo hi puruṣapudgalasya bhadrakaṃ maraṇaṃ bhavati| bhadrikā kālakriyā bhadrako[a]bhisamparāyaḥ| ayaṃ dvitīyaḥ śīlānuśansaḥ (śaṃsaḥ)||

punaraparaṃ śīlavataḥ puruṣapudgalasya kalyāṇo varṇṇaḥ kīrtiryaśaḥ [ḥ] śabdaśloko niścarati| ayaṃ tṛtīyaḥ śīlānuśansaḥ (śaṃsaḥ)||

punaraparaṃ śīlavān puruṣapudgalaḥ sukhaṃ svapiti sukhaṃ pratiyujyate| niṣparidāhena kāyena cittena cāyaṃ caturthaḥ śīlānuśansaḥ (śaṃsaḥ)|

punaraparaṃ śīlavāṃ (vān) puruṣapudgalaḥ supto [a]pi devānāṃ rakṣyo bhavati| ayaṃ pañcamaḥ śīlānuśansaḥ (śaṃsaḥ)||

punaraparaṃ śīlavān puruṣapudgalaḥ na śaṃkī bhavati| parataḥ pāpasya, na bhīteśca saṃtrastamānasaḥ [|] ayaṃ ṣaṣṭhaḥ śīlānuśansaḥ (śaṃsaḥ)||

punaraparaṃ śīlavāṃ(vān) puruṣapudgalaḥ badhakānāṃ pratyarthikānāmapi pra--trāṇāṃ chidraprāpto[a]pi rakṣyo bhavati| sarvadāyaṃ puruṣapudgala iti viditvā mitratāmvā['']padyante (te)madhyamasthatāmvā [|]ayaṃ saptamaḥ śīlānuśansaḥ||

punaraparaṃ pūrvvabahvāsthānānāṃ yakṣāṇāṃ nivāsikānāmamanuṣyāṇāṃ chidraprāpto[a]pi rakṣyo bhavati| yaduta tadeva śīlamadhipatiṃ kṛtvā [|] ayamaṣṭamaḥ śīlānuśansaḥ (śaṃsaḥ)||

punaraparaṃ śīlavān puruṣapudgalaḥ dharmeṇālpakṛcchreṇa parato lābhaṃ labhante (labhate)| yaduta cīvarapiṇḍapātaśaya nāsanaglānapratyayabhaiṣajyapariṣkārānyaduta śīlādhikā (ka) raṇahetoḥ satkṛtaśca bhavati| gurukṛto rājñāṃ rājāmātrāṇāṃ naigamajānapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānāṃ [|] ayaṃ navamaḥ śīlānuśansaḥ (śaṃsaḥ)||

punaraparaṃ pūrvvavatsarvvapraṇidhānāni samṛdhyanti| sa cedākāṃkṣate kāmadhātau kṣatriyamahāsālakulānāṃ, brāhmaṇamahāsālakulānāmvā, gṛhapatimahāsālakulānāṃ vā cāturmahārājakāṇi kānāmvā (cāturmahārājikāṇāṃ vā) devānāṃ, trā (tra) yastriṃśānāmvā, yāmānāṃ, tuṣitānāṃ, nirmāṇaratīnāṃ, paranirmitavaśavarttināṃ devānāṃ sabhāgatoyopapaho (sabhāgatāyāmupapanno) yathāpi tadviśuddhatvācchīlānāṃ samadānāṃ atyarthajātaṃ dhyānāni ca samāpadya dṛṣṭe dharme sukhaṃ vihareyaṃ| rūpopamānāṃ ca devānāṃ sabhāgatāyopapadyeya (yāmupasampadyeya) vihare [ya eta]dyaśa etacca śīlavato vītarāgasya praṇidhānaṃ samṛdhyati| sa cedākāṃkṣate| .......... vimokṣā............ syādvopasampadya vihareyaṃ| ārūpyopagatānāmvā devā [nāṃ sa] bhāgatāyo (yāmu)papadyeya pūrvvavat|| sa cedākāṃkṣate atyantaniṣṭhanirvvāṇamadhigaccheyamityadhigacchati|| (tadgati) śuddhatvācchīlānāṃ sarvvatra ca vītarāgasya [|] ayaṃ daśamaḥ śīlānuśaṃso veditavyaḥ||

nirdiṣṭaḥ śīlaskandho vibhāgaśaḥ, nirdiṣṭā vipattisampattiḥ| nirdiṣṭāni paryāyanāmāni| nirdiṣṭā pariśuddhipratyavekṣā, nirdiṣṭo[a]nuśaṃsaḥ||

sa eṣa sarvvākāraparipūrṇṇaḥ śīlasamvaraḥ saṃbhāraparigṛhīta ākhyātaḥ kathimo (to) vivṛtaḥ prakāśito yatrātmakāmaiḥ śrāmaṇyabrāhmaṇyakāmaiḥ kulaputraiḥ śikṣitavyaṃ||

||uddānaṃ||

vibhaṃgastrividho jñeyaḥ sampad daśavidhā bhavet|
paryāyaśca ṣaḍākāro viśuddhistrividhā matā|
anuśanso (śaṃso) daśavidhaḥ eṣo[']sau śīlasamvaraḥ||

indriyasamvaraḥ katamaḥ| yathāpīhaikatyaḥ indriyairguptadvāro viharatyārakṣitasmṛtirnipakasmṛtiritti vistaraḥ| tatra kathamindriyairguptadvāro viharatyārakṣitasmṛtirbhavati| nipakasmṛtiriti vistareṇa yāvadrarakṣati mana indriyaṃ mana indriyeṇa [|] sa evaṃ samāpadyate| evamindriyairguptadvāro viharati|

tatra kathamārakṣitasmṛtirbhavati| yathāpīhaikatyenendriyaguptadvāratāmevādhipatiṃ kṛtvā śrutamudgṛhītaṃ bhavati| cintitamvā punarbhāvitamvā| tena ca śrutacintābhāvanādhipateyā smṛtiḥ pratilabdhā bhavati| sa tasyā eva smṛteḥ pratilabdhāyāḥ asaṃpramoṣārthamadhigamārthamavināśārthaṃ kālena kālaṃ tasminneva śrute yogaṃ karotyabhyāsaṃ karoti, cintāyāṃbhāvanāyāṃ yogamabhyāsaṃ karoti| na bhavati sa sta prayogā yi-kṛta prayoga evamanena tasyā [ḥ]śrutasamudāgamatā(gatā) yāścintā-samudāgatāyāḥ smṛteḥ kālena kālaṃ śrutacintābhāvanāyogakriyāyā ārakṣā kṛtā bhavati| evamārakṣitasmṛtirbhavati|

kathaṃ nipakasmṛtirbhavati| sa tasyāmeva smṛtau nityakārī ca bhavati| [niryāṇakārī ca bhavati]| tatra yā nityakāritā iyamucyate sātatyakāritā| tatra yā niryāṇakāritā iyamucyate satkṛtyakāritā| sa evaṃ sātatyakārī satkṛtyakārī nipakasmṛtirityucyate| sa tathārakṣitasmṛtirbhavati| tathā tāṃ smṛtiṃ na saṃpramoṣayati| sa tathānipakasmṛtirbhavati| tathā tasyāmevāpramuṣitāyāṃ smṛtau balādhānaprāpto bhavati| yena śakto bhavati pratibalaśca rūpāṇāmabhibhavāya śabdānāṃ, gandhānāṃ, rasānāṃ, spraṣṭavyānāṃ, dharmāṇāmabhibhavāya|

kathaṃ smṛtyā [''] rakṣitamānaso bhavati| cakṣuḥ pratītya rūpāṇi cotpadyate| cakṣurvi [jñānaṃ, ca]-kṣurvijñānānantaramutpadyate| vikalpakaṃ manovijñānaṃ yena vikalpakena manovijñānena priyarūpeṣu rūpeṣu saṃrajyate| apriyarūpeṣu rūpeṣu vyāpadyate [|] sa bhā (tā) mevādhipatiṃ kṛtvā tasmādayoniśo vikalpāt saṃkleśasamutthāpakāttasmāt saṃrakṣati| yathā saṃkleśo notpadyate| evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ manaḥ pratītya dharmāścotpadyate manovijñānaṃ| tacca manovijñānamasyāyoniśevikalpasahagataṃ saṃkleśasamutthāpakaṃ| yena priyarūpeṣu dharmeṣu saṃrajyate| apriyarūpeṣu dharmeṣu vyāpadyate| sa tasmādayoniśovikalpāt saṃkleśasamutthāpakāttanmānasaṃ rakṣatyevamasya saṃkleśo notpadyate| evaṃ smṛtyārakṣitamānasobhavati|

kathaṃ samāvasthāvacārako bhavati| samāvasthocyate| upekṣā kuśalā vā, avyākṛtā vā [|] sa tasmādayoniśo vikalpāt saṃkleśasamutthāpakāt tanmānasaṃ rakṣitvā kuśalāyāmvā upekṣāyāmavyākṛtāyāmvā avacārayati| tenocyate samāvasthāvacārakaḥ| evaṃ samāvasthāvacārako bhavati|

kathaṃ punastasmādayoniśo vikalpasaṃkleśasamutthāpakān mānasaṃ rakṣati| na nimittagrāhī bhavati| teṣu rūpeṣu, śabdeṣu, gandheṣu, raseṣu, spraṣṭavyeṣu, dharmeṣu nānuvyaṃjanagrāhī bhavati yato [a]dhikaraṇamasya pāpakā akuśalā

dharmāścittamanusraveyuḥ| sa cet punaḥ smṛtisaṃpramoṣāt kleśapracuratayā vā vivarjayato [a]pi nimittagrāhama (ho') nuvyaṃjanagrāha [ḥsa] mutpadyate eva| pāpakā akuśalāto duḥgṛhīto (pāpakādakuśalato durgṛhīto) bhavati ke (ye) dharmā anusarantyeva| cittaṃ teṣāṃ samvarāya pratipadyate| ābhyāṃ dvābhyāmākārābhyāṃ tasmāt saṃkleśasamutthāpakādayoniśovikalpāttanmānasaṃ rakṣitaṃ bhavati||

kathaṃ ca punastanmānasamābhyāmākārābhyāṃ saraṃkṣya kuśalāyāmvā upekṣāyāmavadhārayatyavyā kṛtāyāmvā [|] dvābhyāmevākārābhyāṃ [|] katamābhyāṃ dvābhyāṃ [|] yathāha rakṣati cakṣurindriyaṃ cakṣurindriyeṇa samvaramāpadyate| yathā cakṣurindriyaṃ cakṣurindriyeṇa samvaramāpadyate| me (e)vaṃ śrotraghrāṇajihvākāyāṃ (yān), rakṣati mana indriyaṃ mana indriyeṇa samvaramāpadyate| ābhyāṃ dvābhyomākārābhyāṃ kuśalāyāmvā, avyākṛtāyāmvā upekṣāyāṃ tanmānasameva cārayati||

kathaṃ cakṣurvijñeyeṣu rūpeṣu na nimittagrāhī bhavati| nimittagrāha ucyate| yaccakṣurvijñānagocaro rūpe tasya gocarasya grāhī bhavati| cakṣurvijñānena [|] evaṃ nimittagrāhī bhavati| yaduta cakṣurvijñeyeṣu rūpeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu rūpeṣu aparā jāti[r] nimittaṃ| sa cet punastaṃ gocaraṃ parivarjayati| cakṣurvijñānasyaivaṃ na (ca) na nimittagrāhī [bha] vati| cakṣurvijñeyeṣu rūpeṣvevaṃ śrotra ghrāṇajihvākāyamanovijñeyeṣu dharmeṣu [|]

kathaṃ nānuvyaṃjanagrāhībhavati| cakṣurvijñeyeṣu rūpeṣu[|] anuvyaṃjanagrāha ucyate| yasteṣvevacakṣurvijñeyeṣu rūpeṣu cakṣurvijñānasyaiva samanantarasahotpannasya vikalpakasya manovijñānasya yo gocaraḥ saṃrāgāya vā, saṃdveṣāya, vā saṃmohāya vā taṃ gocaraṃ parivarjayati| notpādayati tadālambanaṃ| tanmanovijñānamevaṃ nānuvyaṃjanagrāhī bhavati| yaduta cakṣurvijñeyeṣu rūpeṣu [|] evaṃ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu aparā jātirnimittagrāhasyānuvyaṃjanagrāhasya ca| tatra nimittagrāho yaccakṣuṣā rupāṇyābhāsagatāni tajjaṃ manaskāraṃ saṃmukhīkṛtya paśyati [|] tatrānuvyaṃjanagrāhaḥ| tānyeva rūpāṇi cakṣuṣā ābhāsagatāni tajjaṃ manasikāraṃ saṃmukhīkṛtya paśyati| apitu parato[a]nusravapūrvvakaṃ śrṛṇoti| santyevaṃ rūpāṇyevaṃ rūpāṇi cakṣurvijñeyāni rūpāṇīti yāni tāni tadanugatāni nāmāni padāni vyaṃjanāni [yānya] dhipatiṃ kṛtvā, yāni niśritya pratiṣṭhāyāyaṃ puruṣapudgalaḥ yathāśrutāni cakṣurvijñeyāni rūpāṇi vikalpayatyayamucyate| anuvyaṃjanagrāhaḥ [|] yathā cakṣurvijñeyeṣu rūpeṣu, evaṃ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu veditavyaḥ| sa punarayaṃ nimittagrāho [a]nuvyaṃjanagrāhaśca asti yannidānamasya yadadhikaraṇaṃ yadadhipateyaṃ asya pāpakā akuśalā dharmāścittamanusravanti| asti yacca tannidānaṃ ca tadadhikaraṇaṃ ca tadadhipateyaṃ pāpakā akuśalā dharmā ścittamanusravanti| tatra yo[a]yaṃ nimittagrāho [a]nuvyaṃjanagrāho ayoniśogrāhaḥ yannidānaṃ yadadhikaraṇaṃ yadadhipateyamasya pāpakā akuśalā dharmāścittamanusravanti| tadrūpamasau nimittagrāhamanuvyaṃjanagrāhaṃ ca parivarjayati|

pāpakā akuśalā dharmāḥ katame [|] rāgaḥ, rāgasamutthāpitaṃ kāyaduścaritaṃ, vāgduścaritaṃ, manoduścaritaṃ| dveṣo, mohaḥ [|], mohasamutthāpitaṃ ca kāyaduścaritaṃ, vāgduścaritaṃ, manoduścaritamima ucyante pāpakā akuśalā dharmāḥ|

kathamete cittamanusravanti| yadālambanaṃ cittamanovijñānamutpadyate| gacchati pratisarati| tadālambanāstadālambanāstena cittamanovijñānena saṃprayuktāḥ [ḥ] kāyavāṅmanoduścaritasamutthāpakā [s] te rāgadveṣamohā utpadyante, gacchanti pratisaranti| tenocyante (te) cittamanupravanti||

evaṃ tāvannimittagrāheṇānuvyaṃjanagrāheṇa ca ya utpadyate, saṃkleśaścakṣurvijñeyeṣu rūpeṣu yāvanmanovijñeyeṣu dharmeṣu so[a]sya notpadyate nimittagrāhamanuvyaṃjanagrāhaṃ ca parivarjayataḥ [|] sa cet punaḥ smṛtisaṃpramoṣādvā, kleśapracuratayā vā, ekākino [a]pi viharataḥ pūrvadṛṣṭāni cakṣurvijñeyāni rūpāṇyadhipatiṃ kṛtvā pūrvvānubhūtāṃ (tān) śrotraghrāṇajihvākāyamanovijñeyān dharmānadhipatiṃ kṛtvotpadyante pāpakā akuśalā dharmā[s] tānutpannānadhivāsayati, prajahāti, viśodhayati, vyantīkaroti| tenocyate teṣāṃ samvarāya pratipadyate|

sa yeṣu rūpeṣu cakṣuḥ prerayitavyaṃ bhavati| yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu manaḥ prerayitavyaṃ bhavati| teṣu tathā prerayati| yathā na saṃkliśyate| evamanena tasmāt saṃkleśānmana [indriyaṃ] rakṣitaṃ bhavati| tenocyate rakṣati mana indriyaṃ| yeṣu punaścakṣurvijñeyeṣu rūpeṣu cakśurindriyaṃ na prerayitavyaṃ bhavati| yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dha[rmeṣu] mana indriyaṃ na prerayitavyaṃ bhavati| teṣu sarvveṇa sarvvaṃ sarvvathā na prerayati| tenocyatecakṣurindriyeṇa samvaramāpadyate| tenocyate yāvanmana indriyeṇa samvaramāpadyate| ayaṃ tāvadvibhaṃgo vistareṇendriyasamvarasya vijñeya [ḥ]|

samāsārthaḥ| yena ca saṃvṛṇoti, yataśca saṃvṛṇoti, yathā ca saṃvṛṇoti, yā cāsau saṃvṛtiḥ| tatsarvvamekatyamabhisaṃkṣipyendriyasamvara ityucyate|

tatra kena saṃvṛṇoti [|]yā ārakṣitā ca smṛtistayā saṃvṛṇoti [|]

kiṃ saṃvṛṇoti [|] cakṣurindriyaṃ saṃvṛṇoti| śrotraghrāṇajih vākāyamanaindriyaṃ saṃvṛṇoti| idaṃ saṃvṛṇoti|

kutaḥ saṃvṛṇoti| priyarūpā ['] priyarūpebhyo rūpebhyaḥ śabdebhyo yāvaddharmebhyo[a]taḥ saṃvṛṇoti (saṃvṛṇoti)|

kathaṃ saṃvṛṇoti| na nimittagrāhī bhavati nānuvyaṃjanagrāhī yato[a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti| teṣāṃ samvarāya pratipadyate| rakṣatīndriyamindriyeṇa| samvaramāpadyate| ityevaṃ saṃvṛṇoti|

kā punaḥ saṃvṛtiḥ| yataḥ smṛtyā [''] rakṣitamānaso bhavati| samāvasthāvacārakaḥ| iyamucyate saṃvṛtiḥ|

punaraparaḥ samāsārthaḥ [|] yaścasamvaropāyaḥ| yacca samvaraṇīyamvastu, yā ca saṃvṛtiḥ| tadekatyamabhisaṃkṣipyendriyasamvara ityucyate|

tatra katamaḥ samvarovā (saṃvaropāyaḥ) [|] yadāha ārakṣitasmṛtirbhavati, nipakasmṛtiriti cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyaṃjanagrāhī, yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyaṃjanagrāhī| yato[a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti| teṣāṃ samvarāya pratipadyate| rakṣatīndriyamindriyeṇa samvaramāpadyate| ayamucyate samvaropāyaḥ|

samvaraṇīyaṃ vastu katamat [|] cakṣūrūpaṃ caivaṃ yāvanmanodharmāścedamucyate samvaraṇīyaṃ vastu|

tatra saṃvṛtiḥ katamā [|] yadāha| smṛtyārakṣitamānaso bhavati| samāvasthāvacāraka itīyamucyate saṃvṛtiḥ|

sa khalvayamindriyasamvaraḥ samāsato dvividhaḥ| pratisaṃkhyānabalasaṃgṛhī[to bhāvanābalaṃsaṃgṛhī] taśca|

tatra pratisaṃkhyānabala saṃgṛhīto yena viṣyeṣvādīnavaṃ paśyati| no tu tamādīnavaṃ vyapakarṣati| prajahāti| tatra [bhā] vanābalasaṃgṛhīto yena viṣyeṣvādīnavaṃ paśyati, taṃ ca punarādīnavaṃ vyapakarṣati| prajahāti| tatra pratisaṃkhyānabalasaṃgṛhītenendriyasamvareṇa viṣayālambanaṃ kleśaparyavasthānaṃ notpādayati, na saṃmukhīkaroti| na caivāśa (śra) yasanniviṣṭamanuśayaṃ pra[jahā]ti, samudghātayati| tatra bhāvanābalasaṃgṛhīte[ne]ndriyasamvareṇa viṣayālambanaṃ ca kleśaparyavasthānaṃ notpādayati, na sammukhīkaroti| sarvvadā sarvakālamāśrayasanniviṣṭaṃ cānuśayaṃ prajahāti| samudghātayati| ayamviśeṣaḥ, ayamabhiprāyaḥ| ida[ma] nākaraṇaṃ pratisaṃkhyānabalasaṃgṛhītasya bhāvanābalasaṃgṛhītasya cendriyasamvarasya| tatra yo [a]yaṃ pratisaṃkhyānabalasaṃgṛhīta indriyasamvaro [a]yaṃ saṃbhāramārgasaṃgṛhītaḥ [|] yaḥ punarbhāvanābalasaṃgṛhīta indriyasamvaraḥ| sa vairāgyabhūmipatito veditavyaḥ||

bhojane mātrajñatā katamā| yathāpīhaikatyaḥ pratisaṃkhyāyāhāramāharati| na dravārthaṃ, na maṇḍanārthaṃ, na vibhūṣaṇārthamiti vistareṇa pūrvvavat|

kathaṃ pratisaṃkhyāyāhāramāharati| pratisaṃkhyocyate yayā prajñayā kabaḍaṃkārasyāhārasyādīnavaṃ samanupaśyatyādīnavadarśanena vidūṣayitvā (vidūṣyā) bhyavaharati||

tatpunarādīnavadarśanaṃ katamat| yaduta yasyaiva kabaḍaṃkārasya paribhogānvayo vā, vipariṇāmānvayo vā, paryeṣaṇānvayo vā|

paribhogānvaya ādīnavaḥ (katamaḥ) [|] yathāpīhaikatyo yasmin samaye āhāramāharati varṇṇasampannamapi, gandhasampannamapi, rasasampannamapi, supraṇītamapi [|] tasya kabaḍaṃkāra āhāraḥ samanantarakṣipta eva āsye yadā dantayantracūrṇṇitaśca, lālāvisaraviklinnaśca bhavati| lālāpariveṣṭitaśca bhavati| sa tasmin samaye kaṇṭhanālīpraluṭhitaśca bhavati| sa yāsau pūrvvikā, purāṇā manāpatā (na āpatā) tāṃ sarvveṇa sarvvaṃ vijahāti| parāṃ ca vikṛtimāpadyate| yasyāṃ ca vikṛtau vartamānaśchanditakopamaḥ khyāti| tadavasthaṃ cainaṃ sa cedayaṃ bhoktā puruṣapudgalaḥ sa cedākārato manasi kuryāt samanusmarennāsya sarvveṇa sarvvamanyatrāpi tāvadavipariṇate, praṇīte bhojane bhogakāmatā santiṣṭheta| kaḥ punarvvādastatra tadavastha iti ya ebhirākauraranekavidhairanayā ['']nupūrvyā bhojanaparibhogamadhipatiṃ kṛtvā yā [']sau śubhā varṇṇanibhā antarīyate, ādīnavaśca prādurbhavati aśū(śu)cisaṃgṛhītaḥ [|] ayamucyate paribhogānvayaḥ| ādīnavaḥ| yaduta āhāre|

tatra katamo vipariṇāmānvaya ādīnava āhāre| tasya tamāhāramāhṛtavatastu[ṣṭava] taḥ yadā vipariṇamati rātryā madhyame vā yāme, paścime vā yāme, tadā sa rudhiramānsa(māṃsa) snāyvasthitvagādīnyanekavidhāni bahunānāprakārāṇi| asmin kāye aśucindravyāṇi vivardhayati saṃjanayati|

arthataśca| atipariṇataścādhobhāgī bhavati| yadasya divase śocayitavyaṃ ca bhavati| tena ca yaḥ spṛṣṭo bhavati| hasto (tau) vā pādo (dau) vā, anyatamā nyatamajvā (maṃvā) aṃgapratyaṃgaṃ, bahirdhā gupyanīyaṃ (gopanīyaṃ) bhavatyātmanaḥ pareṣāṃ ca (|) tannidānāścāsyotpadyante| kāye bahavaḥ kāyikā ābādhāḥ| tadyathā gaṇḍaḥ, piṭakaḥ, dadrū, vicarcikā, kaṇḍū[ḥ], kuṣṭhaḥ, kiṭibhaḥ, kivāso (kilāso), jvaraḥ kāsaḥ śothaḥ, śoṣāpasmāra (śoṣo'pasmāra), āṭakkaraṃ, pāṇḍurogaḥ, rudhiraṃ, pittabhagandara itīme cānye bhairaṃbhagaṃyā ([a]pyevaṃbhāgīyāḥ) kāye kāyikā ābādhā utpadyante| bhuktamvā[a]sya vipadyate| yenāsya kāye viṣūcikā santiṣṭhate| ayamucyate vipariṇāmācca ya ādīnavo yaduta āhāre|

tatra katamaḥ paryeṣaṇānna (nva)yaādīnava āhāre| paryeṣaṇānvaya ādīnavo[a]nekavidha[ḥ]-samudānanākṛtaḥ| ārakṣākṛtaḥ| snehaparibhraṃśakṛtaḥ| atṛptikṛtaḥ| asvātantryakṛtaḥ duścaritakṛtaśca|

tatra katama ādīnava āhāre [|] samudānanā kṛtaḥ [|] yathāpīhaikatyaḥ āhārahetorāhāranidānaṃ śīte śītena hanyamānaḥ, uṣṇe uṣṇena hanyamānaḥ, utsahate, ghaṭate, vyāyacchate| kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā, lipigaṇanāvyasanasaṃkhyāmudrayā[a]nekavidhena śilpasthānakarmasthānenāpratilabdhasya vā['']hārasya pratilambhāya, upacayāya vā[|] yathā āhārasye (syai) vamāhāranidānasya [|] tasyaivamutsahato, ghaṭata(to), vyāyacchata (ḥ), sa cette karmāntā vipadyante| sa taṃ nidānaṃ (tannidānaṃ) śocati klāmyati, paridevate| urastāḍayati| krandati-saṃgo vā[mā] māpadyate| moho bata me svāyāso[a]tiphala iti| ayamu (yaṃ samu) dānanā sahagataḥ ādīnavo yaduta āhāre [|]

sa cetsaṃpadyate sa tasyārakṣādhikaraṇahetostīvramautsukyamāpadyayate| kaccinme bhogā rājñā vā apahriyeraṃścaurairvvā, agninā vā dahyerannudakena vā uhyeyuḥ| kuniha(hi)tā vā nidhayaḥ praṇaśyeyuḥ kuprayuktā vā karmāntāḥ pralujyeran, apriyo(yā)vā dāyādā adhigaccheyuḥ| kulevā kulāṃgāra utpadyeta| yastānbhogānanayena vyasanamāpādaye[da]yamārakṣāsahagata ādīnavo yaduta āhāre|

katama ādīnava[ḥ] snehaparibhraṃśakṛtaḥ| yathāpi tadāhāranidānamāhārādhikaraṇahetormātā putrasyāvarṇṇambhāṣate| putro mātyaḥ (mātuḥ), pitā putrasya, putro (traḥ) pituḥ, bhrātā bhaginyā, bhaginī bhrātuḥ| sahāyakaḥ| sahāyakasya| prāgeva jano janasya [|] te (|) cānyo [']nyaṃ vigṛhītā bhavanti, vivādamāpannāstathāudārā brāhmaṇakṣatriyagṛhapatimahāsālā āhārādhikaraṇahetorevaṃ vigṛhītāvivādamāpannāḥ anyo[']nyaṃ pāṇinā praharanti| loṣṭhenāpi, daṇḍenāpi, śastreṇāpi praharantyayamucyate snehaparibhaṃśakṛta ādīnavaḥ|

tatra katamaḥ| atṛptikṛta ādīnavaḥ| yathāpi tadrājānaḥ kṛtiyā (kṣatriyā) mūrddhābhiṣiktāḥ, sveṣu grāmanigamarāṣṭrarājadhānīṣu asaṃtuṣṭā viharanta ubhayato[a]bhyūhakāni saṃgrāmānīkāni pratisaranti| śaṃkhai(ḥ) kampa (mpya) mānaiḥ, paṭāhairvādyamānaiḥ, iṣubhiḥ kṣipyamāṇairvividhaiste tatra bhrāntenāśvena sārdhaṃ samāgacchanti|| bhrāntena hastinā, sthena, pattinā sārdhaṃ samāgacchanti| iṣubhiḥ śaktibhirvvā apakṛttagātrā maraṇamvā ni (vi)gacchanti| maraṇamātraṃ vā duḥkhamayamucyate| atṛptikṛta ādīnava iti yo vā punarapyevaṃbhāgīyaḥ||

tatra katamaḥ| asvātantryakṛta ādīnavaḥ| yathāpi tadrājñaḥ pauruṣeyā āvarodhikāni nagarāṇyanupraskandataḥ (nte)| taptenāpi ti (tai) lenāvasicyante| taptayā vasayā, taptayā gomayalo (lau)hikayā, taptena tāmreṇa, taptenāyasā, iṣubhiḥ santibhi (śaktibhi)ścāpakṛttagātrā maraṇaṃ vā ni (vi) gacchanti| maraṇamātrakaṃ vā duḥkhaṃ| ayamucyate asvātantrayakṛta ādīnava iti yo vā punarapyevaṃbhāgīyaḥ|

tatra [katamo] duścaritakṛta ādīnavaḥ [|] yathāpi tadekatyenāhāranidānaṃ prabhūtaṃ kāyena duścaritaṃ kṛtaṃ bhavatyupacitaṃ, yathā kāyenaivamvācā, manasā[|] sa ca ya (thā kā)ya ābādhiko bhavati, duḥkhito, bāḍhaglānaḥ, tasya tatpūrvvakaṃ kāyaduścaritaṃ vāṅmanoduścarita(taṃ), parvvatānāṃ vā parvvatakūṭānāmvā, sāyāhne[yā]cchayā(cchāyā) avalambate| avyā(dhya)valambate| abhipralambate| [tasyai]vaṃ bhavati| kṛtaṃ bata me pāpaṃ, na kṛtaṃ bata me puṇyaṃ, kāyena vācā, manasā, so [a]haṃ yā gati [ḥ] kṛtapāpānāṃ[tāṃ] gatiṃ pretya gamiṣyāmīti| vipratisārī kālaṃ karoti| akālañca kṛtvā'pāyeṣūpapadyate| yaduta narakeṣu, tiryakpreteṣu[|] ayamucyate duścarita kṛta ādīnavaḥ|

tasyaivambhavati| ityayamāhāra[ḥ] paryeṣa(ṣya)māṇo[a]pi sādīnavaḥ| paribhujyamāno [a]pi sādīnavaḥ| paribhukto [a]pi pariṇāma ādīnavaḥ| evamasti punarasyāhārasya kācidanuśansa (śaṃsa) mātrā sā punaḥ katamā| āhārasthitiko [a]ya(yaṃ) [kāya] āhāraṃ niśritya tiṣṭhati| nā[']nāhāra iyamasyānuśansa(śaṃsa)mātrā [|]

evamāhārasthitiko[a]yaṃ kāyaṃ(ḥ) suciramapi tiṣṭhan varṣaśatamvā tiṣṭhati| kiṃcidvā punarbhūyaḥ samyak parihriyamāṇaḥ| asti cāsyārvāguparatiḥ| tatra yaḥ(ye)kāyasthitimātre pratipannāḥ na te supratipannā[ḥ] kāye kāyasthitimātrakena (ṇa) saṃtuṣṭā na (na) te asaṃtuṣṭā, na ca punaste āhārakṛtaṃ paripūrṇamanavadyamanuśansaṃ (śaṃsaṃ) pratyanubhavanti| ye punarnakāyasthitimātrakeṇa (na) saṃtuṣṭā[ḥ] kāyasthitimātrake pratipannā, na te supratipannā, api tu tāmeva kāyasthitiṃ niściṃ[tya] (niśritya) brahmacaryaṃ (rya)samudāgamāya pratipannāḥ, supratipannāḥ, ta eva ca punaḥ paripūrṇṇamanavadyamanuśansaṃ (śaṃsaṃ) pratyanubhavanti| tanme pratimaṃ syād yada(d)vā pratyavareṇa āhārānuśansa (śaṃsa) mātrakeṇa saṃtuṣṭo vihareyaṃ| na me pratirūpaṃ syādyadahaṃ bālasabhāgatāṃ bālasahadhārmikatāmadhyāpadyeyamevamāhāre sarvvākāraṃ paripūrṇṇamādīnavaṃ jñātvā sa itaḥ pratisaṃkhyāyā ['']dīnava darśī, niḥsaraṇānveṣī cāhāraniḥsaraṇārthameva putramāṃ(mān) so dharmamāhāramāharati|

tasyaivaṃ bhavati| evamete dāyakadānapatayaḥ kṛcchreṇa bhogān samudānīya, mahāntaṃ paryeṣaṇākṛtamādīnavaṃ pratyanubhavantaḥ, prapīḍya, prapīḍya, tvaṅmānsa (māṃsa)śoṇitamasmākamanuprayacchanti| ya [ete] [a]nukampāmupādāya viśeṣaphalārthinaḥ tasyāsmākaṃ tathā pratilabdhasya piṇḍapātasyāyamevaṃ rūpo[a]nurūpaḥ paribhogaḥ syādyadahaṃ tathā paribhūtamātmānaṃ (|) sthāpayitvā paribhuṃjīya, yathā teṣāṃ kārāḥ kṛtā atyarthaṃ mahāphalā [ḥ] syurmahānuśaṃsā, mahādyubha(ta)yo, mahāvistārāḥ, candropamaśca kulānyupasaṃkrameyaṃ vyavakṛṣya kāyaṃ, vyavakṛṣya cittaṃ, hnīmānapragalbhaḥ, anātmotkarṣī aparapansī, yathāsvena lābhena citta (sucittaḥ) syāṃ, sumanāḥ, evaṃ parasyāpi lābhena citta (sucittaḥ) syāṃ sumanā, evaṃ cittaśca punaḥ kulānyusaṃkrameyaṃ| tatkuta etallabhyaṃ pravrajitena parakuleṣu yadvadatra pare me māna (naṃ) dadatu| satkṛtya, mā asatkṛtya, prabhūtaṃ mā stokaṃ, praṇītaṃ mā lūhaṃ, tvarita [ṃ] mā gatvaṃ (baddham)| evaṃ caritasya me kulānyusaṃkramataḥ sa cet pare na dadyustenāhaṃ na teṣāmantike āghātacittatayā pratighacittatayā vyavadīyeyaṃ| na ca punastannidānaṃ kāyasya bhedādapāyopapattyā vighātamāpadyeya (yaṃ)| yaduta tāmevāghātacittatā (tāṃ) [pratighacittā] madhipatiṃ kṛtvā sa cedasatkṛtya na satkṛtya, sa cetstokaṃ na prabhūtaṃ| sa cellūhaṃ na praṇītaṃ, sa cedvaddhaṃ na tvaritaṃ dadyuḥ| da (ta)yāhamāghātacittatayā, pratighacittatayā ca vyavadīyeyamiti vistareṇa pūrvvavat| imaṃ cāhaṃ kabaḍīkāramāhāraṃ niśritya tathā tathā pratipadyeya(yaṃ), tāñca mātrāṃ prativedhyeyaṃ| yena me jīvitendriyanirodhaśca na syānnaca piṇḍakena klāmyeyaṃ| brahmacaryānugrahaśca me syādevaṃ ca me śrava(ma)ṇabhāve, pravrajitabhāve sthitasyāyaṃ piṇḍa pātaparibhogarūpaśca| pariśuddhaścānavadyaśca syādebhi[rākā]raiḥ sa pratisaṃkhyāyāhāramāharati|

āhāraḥ punaḥ katamaḥ [|] catvāra āhārāḥ [|] kabaḍaṃkāraḥ, sparśo, manaḥsaṃcetanā, vijñānaṃ cāsmiṃstvarthe kabaḍaṃkāra āhāro'bhipretaḥ| sa punaḥ katamastadyathā manthā vā ['pūpā] vā odanakulmāṣamvā, sarpistailaṃ, phaṇitaṃ, māṃsaṃ, matsyā, vallūrā, lavaṇaṃ, kṣīraṃ, dadhi, navanītamitīmāni cānyāni caivaṃ rūpāṇyupakaraṇāni yāni kavaḍāni kṛtvā [a]bhyavahriyante| tasmāt kabaḍaṃkāra ityucyate|

āharatīti bhuṃkte| pratiniṣevatyabhyavaharati, khādati, bhakṣayati| svādayati, pibati, cūṣatīti paryāyāḥ[|]

na dravārthamiti| yaścaite (ye caite) kāmopabhogina ityarthaḥ| yāharanti (ya āharanti) yadvayamāhāreṇa prīṇitagātrāḥ saṃtarpitagātrāḥ pratyupasthite sāyāhnakāle samaye, atikrāntāyāṃ rajanyāṃ, maulībaddhikābhiḥ sārddhaṃmalābu-romaśabāhubhiḥ kandukastanibhirnārībhiḥ (kandukastanībhirnārībhiḥ) krīḍato (nto), ramamāṇāḥ, paricārayan (nta), auddhatyaṃ dravaṃ prāviṣkariṣyāma iti[|] drava eṣa ārye dharmavinaye yadutakāmarāgopasaṃhitā, maithunopasaṃhitā [ḥ] pāpakā akuśalā dharmā, vitarkā, yairayaṃ khādyamāno, bādhyamāna, uddhatendriyo bhavatyanuddhatendriyaśca, drutamānasaḥ, plutamānasaḥ, asthitamānaso [a]vyupaśāntamānasaḥ, teṃ punaratyantamāhāramāharanto dravārthamāharantītyucyate|

śrutavāṃstvāryaśrāvaka[ḥ] pratisaṃkhyānabalika ādīnavadarśī niḥsaraṇaṃ prajānaṃ (nan) paribhuṃkte| na tathā yathā te kāmopabhogino bhuṃjante| tenāha-na dravārthaṃ na madārthaṃ, na maṇḍanārthaṃ na vibhūṣaṇārthamiti| yathāpi ta eva kāmopabhogina ityartha māhāramāharanti| adya vayamāhāramāhṛtavanto yaduta prabhūtañca tṛptito yathāśaktyābalaṃ| snigdhaṃ ca, vṛṣyañca, bṛṃhaṇīyañca, varṇṇasaṃpannaṃ, gandhasampannaṃ, rasasampannaṃ| endhābhūte (aindhībhūte), nirgatāyāṃ rajanyāṃ śaktā bhaviṣyāmaḥ| pratibalā, vyāyāmakaraṇo (ṇā), yaduta atartkāyā (ātatīkriyayā) vā, nirghātena, vyāyāmaśilayā vā, ulloṭhanene (na) vā, pṛthivīkhātena vā, bāhuvyāyāmena vā, pādāvaṣṭambhanena vā, plavanena vā, (a) laṃghanena vā [|] tatra vyāyāmena bāha(hu)ñca punarvyāyāmaṃ niśritya balavantobhaviṣyāmaḥ| (a)vyāyatagātrā, dīrghaṃ cārogāḥ, cirakālaṃ cāsmākaṃ yauvanamanuvartakaṃ bhaviṣyati, no tu tvaritaṃ (|) virūpakaraṇī jarā dehamabhibhaviṣyantī (tī) ti| cirataraṃ ca jīviṣyāma iti| prabhūtabhakṣaṇe ca pratibalā bhaviṣyāmaḥ| bhuktaṃ ca (bhuktaṃ) samyakpariṇamiṣyati| doṣāṇāṃ cāpaca (kṣa)yaḥ kṛto bhaviṣyati| ityārogyamadārthaṃ, [yauvana] madārthaṃ, jīvitamadārthaṃ paribhuṃjate|

teṣāṃ punarevaṃ bhavati| kṛtavyāyāmā vayaṃ snātrasaṃvidhānaṃ kariṣyāmo, yaduta-śucinā toyena gātrāṇi prakṣāliṣyāmaḥ| prakṣālitagātrāśca keśāni ca (keśāṃśca) prasādhayiṣyāmaḥ| vividhena cānulepanena kāyamanupalipya (-manulipya) vividhairvastrairvividhairmālyairvividhairalaṃ [kāraiḥ] kāyaṃ bhūṣayiṣyāmaḥ| tatra yat snānaprasādhanānulepanamidamucyate| teṣāṃ maṇḍanaṃ|

tathā maṇḍanajātānāṃ yadvastramālyābharaṇadhāraṇamidamucyate| vibhūṣaṇamiti| maṇḍanārthaṃ vibhūṣaṇārthaṃ paribhuṃja[to[']ta] evaṃ (paribhuṃjanto'ta evaṃ) madamattā maṇḍanajātivibhūṣitagātrāḥ| madhyāhnasamaye, sāyāhna samaye vā, bhaktasamaye tṛṣitā bubhukṣitāśca, pareṇa harṣeṇa, parayā nandyā, pareṇāmodena| ādīnavadarśino niḥsaraṇamaprajānanta (nto)yathopapannamāhāramāharanti| yāvadeva punaḥ punardravārthaṃ, maṇḍanārthaṃ, vibhūṣaṇārtha ca[|]

śrutavāṃstvāryaśrāvakaḥ| pratisaṃkhyānabalika ādīnavadarśī niḥsaraṇaṃprajānan paribhuṃkte| na tu tathā yathā te kāmopabhoginaḥ paribhuṃjate| nānyatremamasaṃniveṣaṇāprahātavyamāhāraṃ pratiniṣevamāṇa eva prahāsyāmīti| yāvadevāsya kāyasya sthitaye iti bhuktvā nā['] bhuktvā yaśca jīvitasya kāyasthitirityucyate| so[a]hamimamāhāramāhṛtya jīviṣyāmi, na mariṣyāmīti āhārati| tenāhaṃ (ha) yāvadevāsya kāyasya sthitaye|

kathaṃ yāpanāyai āharati| dvividhā yātrā-asti kṛcchreṇa astyakṛcchreṇa[|] kṛcchreṇa yātrā katamā[|] yadrūpamāhārato jighatsā daurbalyaṃ vā bhavati| duḥkhito vā bāḍhaglānaḥ| adharmeṇa vā piṇḍapātaṃ paryeṣate, na dharmeṇa| raktaḥ paribhuṃkte, saktaḥ, gṛddho, grathito, mūrchito[']dhyavasito [a]dhyavasāyamāpannaḥ| guruko vāsya kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣamaḥ, yenāsya dhandhaṃ cittaṃ samādhiyate (dhīyeta)| kṛcchreṇa vā āśvāsa-praśvāsāḥ pravartante| styānamiddhaṃ vā cittaṃ paryavahīya (paryavanahyatīya) mucyate kṛcchreṇa yātrā|

akṛcchreṇa yātrā katamā [|] yathāpi tadrūpamāhāramāharato yathā jighatsā daurbbalyaṃ vā na bhavati| nābhyadhiko bhavati| duḥkhito vā bāḍhaglānaḥ| dharmeṇa vā piṇḍapātaṃ paryeṣate, na vā [a]dharmeṇa| surakto vā paribhuṃktesaktaḥ (paribhuṅkate'saktaḥ), agṛdhraḥ, agrathitaḥ, anadhyavasito [a]nadhyavasāyamāpannaḥ, na cāsya kāyo guruko bhavati| karmaṇyo bhavati| prahāṇakṣamaḥ| yenāsya tvaritaṃ cittaṃ samādhīyate| alpakṛcchreṇāśvāsapraśvāsāḥ pravarttante| styānamiddhaṃ cittaṃ na paryavana(hya)tīyamucyate alpakṛcchreṇa yātrā|

tatra yā kṛcchreṇa yātrā tayā jīvitasthitirbhavati| kāyasya sāvadyā sasaṃkliṣṭā[|] tatra yeyamalpakṛcchreṇa yātrā tayā jīvitasthitirbhavati (|) kāyasya [|] sā ca punaranavadyā| asaṃkliṣṭā [|] tatra śrutavānāryaśrāvakaḥ| sāvadyāṃ saṃkliṣṭāṃ yātrāmparivarjayati| anavadyāmasaṃkliṣṭāṃ yātrāṃ gacchati| pratiṣevate| tenāha yāpanāyai|

sā punaranavadyā asaṃkliṣṭā yātrā yā pūrvvamuktā| tāṃ kathaṃ yāpayati| āha| yadyayaṃ jighatsoparataye, brahmacaryānugrahāya iti, paurāṇāṃ ca vedanāṃ prahāsyāmi navāñca notpādayiṣyāmi| yātrā ca me bhaviṣyati| balaṃ ca, sukhaṃ cānavadyatā ca, sparśavi [hāra]tā ceti| evaṃ pratiṣevamāṇaḥ anavadyāmasaṃkliṣṭāṃ yātrāṃ kalpayati|

kathaṃ ca punarjighatsoparataye āharati [|] pratyupasthite bhaktasamaye, utpannāyāṃ kṣudhāyāṃ, yadā paribhuṃkte tasyaiva kṣutparyavasthānasya jighatsādaurbalyasya ca prativigamāya tāñca mātrāṃ paribhuṃkte| yathāsya bhuktavataḥ akāle punarjighatsādaurbalyanna bādhate| sāyāhnasamaye vā, abhi(ti?) krāntāyāmvā rajanyāṃ, śvobhūte, pratyupasthite bhaktasamaye[|] evaṃ jighatsoparataye āharati|

kathaṃ brahmacaryānugrahāyārati| tāṃ mātrāṃ paribhuṃkte tadrūpamāhāramāharati| yenāsya kuśalapakṣe prayuktasya dṛṣṭa eva dharme bhuktasamanantaraṃ tasminneva vā divase agurukaḥ kāyo bhavati| karmaṇyaśca bhavati, prahāṇakṣamaśca, yenāsya tvaritatvaritaṃ cittaṃ samādhīyate| alpakṛcchreṇāśvāsapraśvāsāḥ pravartante| styānamiddhaṃ cittaṃ na paryavanaha(hya)ti| yenāyaṃ bhavyo bhavati| pratibalaśca| kṣipramevāprāptasya prāptaye, anadhigatasyādhigamāya, asākṣātkṛtasya sākṣātkriyāyai| evaṃ brahmacaryānugrahāyāharati||

kathaṃ paurāṇāṃ vedanāṃ prahāsyāmītyāharati|
tathāpi tadatītamadhvānamupādāya| amātrayā vā paribhuktambhavatyapaśyamvā (pathyaṃ vā), apariṇate (taṃ) vā, yenāsya vividhaḥ kāyika ābādhaḥ samutpanno bhavati| tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ] kilāsa iti vistareṇa pūrvvavat| tasya cābādhanidānā utpadyante śārīrikā vedanā duḥkhāstīvrāḥ, kharāḥ, kaṭukā, amanāpā (amana āpā) [ḥ|] tasyābādhasyopaśamāya tāsāṃ ca tannidānānāṃ duḥkhānāṃ vedanānāmupaśamāya hitaṃ paśyamanu (pathyamanu) kūlamānulomikaṃ vaidyopadiṣṭena vidhinā bhaiṣajyaṃ pratiṣevate [|] sāṃpreyaṃ cāhāramāharati| yenāsyotpannasyābādhasya tannidānānāṃ ca duḥkhānāṃ vedanānāṃ prahāṇaṃ bhavatyevaṃ paurāṇāmvedanāṃ prahāsyāmītyāhāramāharati| sa varttamānamadhvānamupādāya sukhī, arogo, balavānnāmātrayā vā paribhuṃkte| apathya tā apariṇate, kāye nāsyāgatamadhvānamupādāya (cāsyānāgatamadhvānamupādāya) śvo vā, uttaraśvo vā, viṣūcikā vā kāye saṃtiṣṭheta| anyatamānyatamo vā kāye kāyika ābādhassamutpadyeta| tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ], kilāsa iti vistareṇa pūrvvavat| yannidānā utpadyeranchā (ñchā) rīrikā vedanā[ḥ] pūrvvavat| evaṃ ca navāṃ vedanāṃ notpādayiṣyāmītyāharati|

kathaṃ yātrā me bhaviṣyati| varṇaṃ ca sukhaṃ cānavadyatāṃ(tā) ca| sparśavihāratā cetyāharati| yattāvad bhukto jīvatītyevaṃ yātrā bhavati| yatpunarjighatsādaurbalyamu(ma)panayati| evamasya varṇṇaṃ bhavati| yatpunaḥ paurāṇāṃ vedanāṃ prajahāti| navāṃ co (ca no) tpādayatyevamasya sukhaṃ bhavati| yat punardharmeṇa piṇḍapātaṃ paryeṣṭyāraktaḥ (paryeṣyā[']raktaḥ), asaktaḥ iti vistareṇa pūrvvavadevamanavadyatā bhavati| yatpunarbhuktavato na gurukaḥ kāyo bhavati, karmaṇyaśca bhavati, prahāṇakṣamo vistareṇa pūrvvavadevamasya sparśavihāratā bhavati| tenāha pratisaṃkhyāyāhāramāharati| na dravārthaṃ, na madārthaṃ, na maṇḍanārthamiti| vistareṇa pūrvvavadayaṃ tāvad bhojane mātrajñatāyā vistaravibhāgaḥ|

samāsārthaḥ punaḥ katama[ḥ] āha[|] yaśca (yañca) paribhuṅakte| yathā ca paribhuṃkte| yaduta kabaḍaṃkāramāhāraṃ, manthā vā, [a]pūpā vā, odanakulmāṣaṃ vā vistareṇa pūrvvavat|

kathaṃ paribhuṃkte| pratisaṃkhyāya paribhuṃkte| na dravārthaṃ, na madārthaṃ na maṇḍanārthamiti vistareṇa pūrvvavat|

punaraparaṃ (ḥ) samāsārthaḥ [|] pratipakṣaparigṛhītaṃ ca paribhuṃkte| kāmasukhallikānta (vi) varjitañca| ātmaklamathāntavivarjitañca bahmacaryānugrahāya| yadāha| pratisaṃkhyāyāhāramāharati|

kathaṃ kāmasukhallikāntavivarjitaṃ| yadāha| na dravārthaṃ, na madārthaṃ, na maṇḍanārtha, na vibhūṣaṇārthamiti|

kathamātmaklamathāntavivarjitaṃ| yadāha [|] jighatsoparataye, paurāṇāṃ ca vedanāṃ prahāsyāmi| navāñca notpādayiṣyāmi| yātrā ca me bhaviṣyati| balaṃ ca sukhaṃ ceti|

kathaṃ bahmacaryānugrahāya paribhuṃkte| yadāha| brahmacaryānugrahāya| anavadyatā ca| sparśavihāratā ca me bhaviṣyatīti|

punaraparaḥ samāsārthaḥ [|] dvayamidaṃ bhojanaṃ, cābhojanaṃ ca| tatrābhojanaṃ yat sarvveṇa sarvvaṃ sarvvathā kiṃcinna paribhuṃkte| abhuṃjānaśca mriyate| tatra bhojanaṃ dvividhaṃ| samabhojanaṃ, viṣamabhojanaṃ ca| tatra samabhojanaṃ| yannātyalpaṃ nātiprabhūtaṃ, nāpathyaṃ, nāpariṇatena saṃkliṣṭaṃ| tatra viṣamabhojanaṃ| yadya(da) tyalpamatiprabhūtaṃ ca| apariṇate (taṃ) vā, apathyaṃ vā, saṃkliṣṭaṃ vā paribhuṃkte| tatra samabhojane nātyalpabhojane jighatsādaurbalyamanutpannaṃ (|) notpādayati| utpannaṃ prajahāti| tatra nātiprabhūtabhojane (na) [sama]viṣamabhojanena gurukaḥ kāyo bhavatyakarmaṇyaḥ aprahāṇakṣamo vistareṇa pūrvvavat| tatra pariṇatabhojanena, samabhojanena paurāṇāṃ ca vedanāṃ prajahāti| navāñca notpādayiṣyatyevamasya yātrā bhavati| balaṃ ca, sukhaṃ ca, asaṃkliṣṭabhojanena| samabhojanena anavadyatā ca bhavati| sparśavihāratā ca|

tatrātyalpabhojanaṃ yena jīvati| atiprabhūtabhojanaṃ| yenāsya gurubhārādhyākrāntaśca kāyo bhavati| na ca kālena bha(bhu)ktampariṇamati| tatrāpariṇatabhojanena viṣūcikā kāye saṃtiṣṭhate| anyatamānyatamo vā kāye kāyika ābādhaḥ (|) samutpadyate| yathā apariṇatabhojanenaivamapathyabhojanena [|] tatrāyamapathyabhojane viśeṣaḥ [|] doṣaḥ pracayaṃ gacchati| kharaṃ vā['']bādhaṃ spṛśati| tatra saṃkliṣṭabhojanena adharmeṇa piṇḍapātaṃ paryeṣya raktaḥ paribhuṃkte| sakto, gṛddho, grathita iti vistareṇa pūrvvavat| iti yaḥ samabhojanaṃ ca paribhuṃkte| viṣamabhojanaṃ ca parivarjayati| tasmād bhojane samakārītyucyate| bhojane samakāritaiṣā ebhirākaurarākhyātā, uttānā, vivṛtā, saṃprakāśitā| yaduta pratisaṃkhyāyāhāramāharati| na dravārthaṃ, na madārthaṃ, na maṇḍanārthaṃ, na vibhūṣaṇārthamiti vistareṇa pūrvvavat|

tatra yastā(yattā)vadāha| pratisaṃkhyāyāhāramāharati| na dravārthaṃ, na madārthaṃ, na maṇḍanārthaṃ, na vidū(bhū)ṣaṇārthaṃ(|), yāvadevāsya kāyasya sthitaye, yāpanāyai, anena tāvadabhojanaṃ na (ca)pratikṣipati| yatpunarāha| jighatsoparataye, brahmacaryānugrahāya vistareṇa yāvat sparśavihāratāyai, anena viṣamabhojanaṃ pratikṣipati|

kathaṃ ca punarvviṣamabhojanaṃ (punaratiprabhūtabhojanaṃ) pratikṣipati| yattāvadāha brahmacaryānugrahāyānenātiprabhūtabhojanaṃ pratikṣipati| yadāha[|]paurāṇāṃ ca vedanāṃ prahāsyāmi (|), navāṃ ca notpādayiṣyāmītyanenā['] pariṇata-bhojanata me (tāma) pathyabhojanatāṃ ca pratikṣipati| yadāha| yātrā ca me bhaviṣyati, balaṃ cānenātyalpabhojanatāṃ pra(tāmapra)bhūtabhojanatāṃ ca darśayati (pratikṣipati)| yadāha| sukhaṃ ca me bhaviṣyatītyanena pariṇatabhojanatāṃ ca darśayati [|] yadāha (|) sukhaṃ ca me bhaviṣyatīti pathyabhojanatāṃ ca darśayati| yadāha| anavadyatā ca me bhaviṣyati, sparśavihāratā cetyanenāsaṃkliṣṭabhojanatāṃ darśayati| yosāvadharmeṇa piṇḍapātaṃ paryeṣya raktaḥ paribhuṃkte| sakto vistareṇa pūrvvavat| sa saṃkliṣṭaśca paribhuṃkte, sāvadyatā cāsya bhavati| tasyaiva ca kuśalapakṣaprayuktasya pratisaṃlayane, yoge, manasikāre, svādhyāye, arthacintāyāṃ ta eva pāpakā akuśalā vitarkāścittamanuvasravanti ye[a]sya taṃ nityāṃ (tannityāṃ), tatpravaṇāṃ, tatprābhorāṃ (tatprābhārāṃ) cittasantatiṃ pravarttayanti| yenāsya sparśavihāreṇa (sparśavihāro na) bhavati| sā ceyaṃ dvividhā sparśavihāratā atiprabhūtabhojanaparivarjanācca yenāsya na gurukaḥ kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣama iti vistareṇa pūrvvavat| aparenā (ṇā) svādākaraṇād yenāsya vitarkasaṃkṣobhakṛtāṃ (tā) asparśavihāratā na bhavati| tadevaṃ sati sarvvairebhiḥ padairbhojane samakāritā vyākhyātā bhavati| iyamucyate bhojane mātrajñatā|| vistarataḥ saṃkṣepataśca||

pūrvvarātrāpararātraṃ jāgarikānuyuktatā katamā| tatra katamaḥ pūrvvarātraḥ (-mat pūrvarātram)| katamo-(mada) pararātraḥ (tram)| katamojāgarikāyogaḥ| katamā jāgarikāyogasyānuyuktatā| tatrāya (yaṃ)-(tredaṃ) sāyāhnaṃ ardharātraḥ (traṃ), sāyāhnaṃ sūryāstaṃgamanamupādāya yo rātryāḥ pūrvvabhāgaḥ, sotirekaṃ prahāraṃ (sā'tirekaḥ praharaḥ)| tatrāyaṃ jāgā(ga)rikāyogaḥ| yadāha| divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| pariśodhya, bahi[r]vihārasya pādau prakṣālya vihāraṃ praviśya dakṣiṇena pārśvena śayyāṃ kalpayati| pāde pādamādhāya ālokasaṃjñī smṛtaḥ| saṃprajāna (n) utthānasaṃjñāmeva manasi kurvvan, sa rātryāḥ paścime yāmelaghu laghveva prativibudhya caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| tatreyaṃ jāgarikānuyogasyānuyuktatā| yathāpi tadbuddhasya bhagavataḥ śrāvakajāgarikāyogasya śrotā| tatra śikṣitukāmo bhavati| yathābhūtasyāsya yajjāgarikāyogamārabhya buddhānujñātaṃ jāgarikānuyogaṃ sampādayiṣyāmīti yaśchando, vīyaṃ (vīryaṃ), vyāyāmo, niṣkramaḥ| parākramasthānaprārambhaḥ| utsāha utsūḍhiraprativāṇiścetasaḥ| saṃgrahaḥ sāvadyaṃ (dyaḥ) |

tatra kathaṃ caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| divā ucyate| sūya(rya) syābhyudgamanasamayamupādāya yāvadastagamanasamayā [c], caṃkrama ucyate| āyatāni (āyatanāni) (|) vipulamāpite pṛthivīpradeśe gamanapratyāgamanapra[yoga] yuktaṃ| satkāyakarmaniṣadyā ucyate| yathāpīhaikatyo maṃcevā, pīṭhe vā, tṛṇasaṃstare vā niṣīdati| paryaṅkamābhujya| ṛjuṃ kāyaṃ praṇidhāyābhimukhīṃ smṛtimupasthāpya [|] āvaraṇānyucyante pañca nivaraṇāni| āvaraṇīyā dharmā ye nivaraṇasthānīyā dharmā nivaraṇāparakāste punaḥ katame| kāmachando (kāmacchando), vyāpāda [ḥ], styāna (naṃ), middhauddhatyaṃ, kaukṛtyaṃ, vicikitsā, [a]śubhatā, pratighanimittamandhakāraḥ, jñātijanapadāmaravitarkapaurāṇasya ca hasitakrīḍitarasitaparivāritasyānusmṛtiḥ, trayaścādhvānaḥ| tryadhvagatā cāyoniśo dharmacintā [|]

ebhyaḥ kathaṃ caṃkramaṇacittaṃ pariśodhayati| katibhyaśca pariśodhayati [|] styānamiddhātsyānamiddhāhārakāccāvaraṇāt pariśodhayati| ālokanimittamanena sādhu ca, suṣṭhu ca, sugṛhītaṃ bhavati| sumanasikṛtaṃ, suja (ju)ṣṭaṃ| supratividdhaṃ| sa ālokasahagatena, suprabhāsasahagatena cittena channe vā, abhyavakāśe vā, caṃkrame caṃkramyamāṇaḥ (caṃkramamāṇaḥ), anyatamānyatamena prasadanīyenālambanena cittaṃ saṃdarśayati| samuttejayati| saṃpraharṣayati| yaduta buddhānusmṛtyā vā, dharmasaṃghaśīlatyāgadevatānusmṛtyā vā, (|) kāye vā punaranena styānamiddhādīnavapratisaṃyuktā dharmāḥ śrutā bhavantyadgṛhītā, dhṛtāḥ| tadyathā sūtraṃ, gū(ge)yaṃ, vyākaraṇaṃ, gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśā, yeṣu styānamiddhamamanekaparyāyeṇa vigarhitaṃ, vijugupsitaṃ [|] styānamiddhaprahāṇaṃ punaḥ (|)stutaṃ, varṇṇitaṃ, praśastaṃ [|] tān teṣāṃ vistareṇa svareṇa svādhyāyaṃ karoti| pareṣāmvā prakāśayatyarthamvā cintayati| tulayatyupaparīkṣate, diśo vā vyavalokayati| caturnakṣatragrahatārāsu vā dṛṣṭiṃ dhārayatyudakena mukhamākledayati| evamasya tatstyānamiddhaparyavasthānaṃ anutpannaṃ ca notpadyate, utpannaṃ ca prativigacchatyevamanena tasmādāvaraṇīyā[d] dharmāccittaṃ pariśodhitaṃ bhavati|

tatra niṣadyayā katamebhya āvaraṇīyebhyo dharmebhyaḥ [cittaṃ] pariśodhayati| kāmacchandād, vyāpādādauddhatyakaukṛtyādvicikitsāyā stadāhārakebhyaśca dharmebhyaḥ [|] sa utpanne vā kāmacchandaparyavasthāne prativinodanāyānutpanne vā dūrīkaraṇāya, niṣadya, paryaṅkamābhujya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ (khīṃ) smṛtimupasthāpya, vinīlakaṃ vā, vipūyakamvā, vima(bha)drāma (tma) kamvā, vyādhmātakamvā, vi [khādi]takamvā, vilohitakamvā, asthiṃ (asthi) vā, śaṃkalikāṃ vā, anyatamānyatamaṃ vā bhadrakaṃ samādhinimittaṃ manasi karoti| ye vā dharmāḥ kāmarāgaprahāṇamevārabhya kāmarāgaprahāṇāyodgṛhītā bhavanti| dhṛtā, vacasā parijitā, manasā anvīkṣitā [ḥ], dṛṣṭyā supratividdhā [ḥ], tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti vistareṇa pūrvvavat| ye anekaparyāyeṇa kāmarāgaṃ, kāmacchandaṃ, kāmālayaṃ, kāmaniyantiṃ, kāmādhyavasānaṃ vigarhanti, vivarṇṇayanti| vijugupsayanti| kāmarāgaprahāṇamanekaparyāyeṇa stuvanti| varṇṇayanti, praśansa(śaṃsa)yanti| tāṃ (tān) dharmāṃstathā niṣaṇṇo[a]yoniśo manasi karotyevamasyānutpannaṃ ca kāmacchandaparyavasthānaṃ notpadyate| utpannaṃ ca kāmacchandaparyavasthānaṃ prativigacchati|

tatra vyāpāde ayamviśeṣaḥ| tathā niṣaṇṇo maitrīsahagatena cittenāvaireṇāsaṃpathenāvyābādhena, vipulena, mahadgatenāpramāṇena subhāvitenaikāṃ diśamadhimucya smāritvopa (smṛtvopa-)sampadya viharati| tathā dvitīyāṃ, tathā tṛtīyāṃ, tathā caturthīmityūrdhvamadhastiryaksarvvamanantaṃ lokaṃ smāritvā (smṛtvā)upasampadya viharati| śeṣaṃ pūrvvavat|

tatrauddhatyakaukṛtye viśeṣaḥ| tadyathā niṣaṇṇe adhyātmameva cittaṃ sthāpayati| saṃsthāpayati| samviṣodayati (saṃviśodhayati)| ekotīkaroti| samādhatte| śeṣaṃ pūrvvavat|

tatra vicikitsānivaraṇe viśeṣaḥ| tathā sanniṣaṇṇaḥ| atītamadhvānaṃ nāyoniśo manasikaroti| anāgataṃ pratyutpannamadhvānaṃ nāyoniśo manasikaroti| kiṃ nvahamabhūvamatīte[a]dhvani konvahamabhūvaṃ| āhosvinnāhamatīte[a]dhvani ko nvahamabhūvaṃ| kathaṃ nvahamabhūvamadī (tī)te [']dhvani [|] ko nvahaṃ bhaviṣyāmi| anāgate[a]dhvani, kathaṃ bhaviṣyāmyanāgate [a]dhvani, ke santaḥ ke bhaviṣyāmaḥ| ayaṃ satva(sattvaḥ) kuta āgataḥ| itaścyutaḥ kutragāmī bhaviṣyati| sa ityevaṃ rūpamayoniśomanasikāraṃ varjayitvā yoniśo manasi karoti| atītamadhvānamanātī(ga)taṃ pra[tyutpanna]mapyadhvānaṃ [|] sa dharmamātraṃ paśyati| vastumātraṃ| sacca sataḥ, asaccāsataḥ| hetumātraṃ, phalamātraṃ, nāsadbhūtaṃ samāropaṃ karoti| na sadvastu nāśayatyapaca(va)dati| bhūtaṃ bhūtato jānāti| yadutānityato vā, [duḥkhato] vā, śūnyato vā, [anātmato vā], anityeṣu, duḥkheṣu, śūnyeṣu, anātmasu dharmeṣu sa evaṃ yoniśo manasi kurvvan, buddhe[a]pi niṣkāṅkṣo bhavati, nirvicikitsaḥ| dharme, saṃghe, duḥkhe, samudaye, nirodhe, mārge, hetau, hetusamutpanneṣu dharmeṣu niṣkāṅkṣo bhavati| nirvicikitsaḥ| śeṣaṃ pūrvvavat|

tatra vyāpāde vaktavyaṃ| yo[a]nena pratighaṃ pratighanimittaṃ cārabhya, tasya ca prahāṇāya, dharmā udgṛhītā iti vistaraḥ [ḥ|]

auddhatyakaukṛtye vaktavyaṃ| anenauddhatyakaukṛtyamārabhya tasya ca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvvavat|

vicikitsāyāmvaktavyaṃ| ye anena vicikitsāmārabhya tasyāśca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvvavadityanena kāmacha(ccha)ndanivaraṇād vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇā[c] cittaṃ viśodhitaṃ bhavati| tadāhārakebhyaśca dharmebhya āvaraṇīyebhyastenāha caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati|

yā caiṣā dharmādhipateyā āvaraṇīyebhyo dharmebhyaścittasya pariśodhanā [|] asti punarātmādhipateyā, lokādhipateyā cāvaraṇīyebhyo dharmebhyaścitta pariśodhanā [|]

ātmādhipateyā katamā| yathāpi tadutpanne anyatamānyatamasminnivaraṇe ātmata eva pratirūpatāmviditvā, utpannaṃ nivaraṇaṃ nādhivāsayate (ti)| prajahāti, vinodayati, vyantīkaroti| tena nivaraṇenātmānaṃ na jñāyamānaḥ, cetasa upakleśakareṇa, prajñādaurbalyakareṇa, vighātapakṣyeṇaivamasāvātmānamevādhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati|

kathaṃ lokamadhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| ihāsyā (sya) nivaraṇe samutpanne, utpattikāle vā pratyupasthite| evaṃ bhavatyahaṃ cedanutpannaṃ nivaraṇamutpādayeyaṃ, śāstā me apavaded, devatā api, vijñā api, sabrahmacāriṇo[a]dharmatayā vigarhayeyuriti| sa lokamevādhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| ihāsya nivaraṇe samutpanne, utpattikāle vā pratyupasthite, evaṃ bhavatyahaṃ cedanutpannaṃ nivaraṇamutpādayeyaṃ| śāstā me apavaded, devatā api| vijñā api, sabrahmacāriṇo[a]dharmmatayā vigarhayeyuriti| sa lokamevādhipatiṃ kṛtvā, anutpannaṃ ca nivaraṇaṃ notpādayati, utpannaṃ ca prajahāti | evaṃ lokamadhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| śayanāsanapratiguptyarthaṃ punarlokācārañcānuvṛtto bhaviṣyatīti yāvadrātryāḥ prathame yāme caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhya bahirvihārasya pādau prakṣālayati| prakṣālya, vihāraṃ praviśya, śayyāṃ kalpayati| yāvadeva svasyo (yau)pacayikānāmmahābhūtānāṃ upacayāya[|]upacito[a]yaṃ kāyaḥ karmaṇyataraśca bhaviṣyati| anukūlataraśca sātatyenai[ka]pakṣye kuśalapakṣaprayoge|

kenakāraṇena pārśvena śayyāṃ kalpayati| siṃhasya prāṇinaḥ sādharmyeṇa [|]kiṃ punaratra sādharmyaṃ [|]siṃhaḥ prāṇaṃ (prāṇī)sarvveṣāṃ tiryagyonigatānāṃ prāṇināṃ vikrānta, utsāhī, dṛḍhaparākramaḥ| bhikṣurapi jāgarikānuyukta ārabdhavīryo viharati| vikrānta, utsāhī, dṛḍhaparākramaḥ| atastasya siṃhopamaiva śayyā pratirūpā bhavadi(ti), no tu pretaśayyā, devaśayyā, na kā[ma] bhogaśayyā| tathā hi te sarvva eva kusīdā, hīnavīryā, ca(ma)ndabalaparākramāḥ| api tu dharmmataiṣā yaddakṣiṇena pārśvena siṃhopamāṃ śayyāṃ kalpayato na tathā gātrāṇāṃ vikṣepo bhavati| na ca śayānasya smṛtisaṃpramoṣo bhavati| na ca gāḍhaṃ svapiti| pāpakāṃśca svapnāṃ (pnān) na paśyati| anyathā tu śayyāṃ kalpayato viparyayeṇa sarvve doṣā veditavyāḥ| tenāha dakṣiṇena pārśvena śayyāṃ kalpayati|

ālokanimittamanena sūdgṛhītaṃ bhavati| sumanasikṛtaṃ| sujuṣṭaṃ, supratividdhaṃ| yadeva manasi kurvvan sa prabhā sahagatena cittena śayyāṃ kalpayati| suptasyāpi cāsya yena na bhavati cetasaḥ [|] andhakārāyitatvamevamālokasaṃjñīśayyāṃ kalpayati|

kathaṃ smṛta[ḥ] śayyāṃ kalpayati| ya (ye) anenadharmā[ḥ]śrutā bhavanti| cintitā, bhāvitā vā, kuśalā arthopasaṃhitāstadanvayā[a]sya smṛtiryāvatsvapanakālānuvarttinī bhavati| yathāsya suptasyāpi ta eva dharmā jāgrato vā abhilapanti, teṣveva ca dharmeṣu taccittaṃ bahulamanuvicarati| iti yathāsmṛtyā yathāsmṛtaḥ| kuśalacittaśayyāṃ kalpayati| avyākṛtacitto vā[|] evaṃ smṛtaḥ śayyāṃ kalpayati|

kathaṃ saṃprajānanto (jānan) śayyāṃ kalpayati| suptasyāsya tathā smṛtasya yasminsamaye[a]nyatamānyatamenopakleśena cetasaḥ saṃkleśo bhavati| sa utpadyamānameva taṃ saṃkleśaṃ samyageva prajānāti, nādhivāsayati, prajahāti, pratividhyati| pratyudāvarttayati mānasaṃ| tenocyate saṃprajānaṃ(nan) śayyāṃ kalpayati|

kathamutthānasaṃjñāmeva manasikurvvan śayyāṃ kalpayati| sa vīryasaṃpragṛhītaṃ cittaṃ kṛtvā śayyāṃ kalpayati| supratibuddhikayā suharṣakta (suhṛṣṭacitta)stadyathā āraṇyako mṛgaḥ| no tu sarvveṇa sarvvaṃ viddhamavakramaṇanimnaṃ cittaṃ karoti| tatpravaṇaṃ| na tatprābho (bhā)ramapi (|) cāsyaivaṃ bhavati| aho batāhaṃ buddhānujñātāṃ jāgaritāṃ (kāṃ)sarvveṇa sarvvaṃ sarvvathā sampādayeyamiti| tasyāśca sampādanārthaṃ tvāśaṃsena, rasena, prayogeṇa, chandagato viharatyabhiyuktaśca [|] api cāsyaivaṃ bhavati| yathāhamadya jāgarikārthamārabdhavīryo vyahārṣaṃ, kuśalānāñca dharmāṇāṃ bhāvanāyai, dakṣo[a]nalasa, utthānasampannaḥ, śvaḥ prabhāte, nirgatāyāṃ ca rajanyāṃ, bhūyasyā mātrayā ārabdhavīryo vihariṣyāmi utthānasampanna iti| tatraikayā utthānasaṃjñayā gāḍhaṃ svapiti| yenāhaṃ (yaṃ) śaknoti laghu laghveva utthānakāle utthātuṃ, na kālātikrāntaṃ pratibudhyati| dvitīyayotthānasaṃjñayā buddhānujñātāṃ siṃ[haśa]yyāṃ kalpayatyanyūnāmanadhikāṃ| tṛtīyayotthānasaṃjñayā chandaṃna sransa(sraṃsa)yati| sati smṛtisaṃpramoṣe, satyuttaratrottaratra samādānāya prayukto bhavati| evamutthānasaṃjñāmeva manasi kurvvan śayyāṃ kalpayati|

sa rātryāḥ paścime yāme laghu laghveva prativibudhyāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatīti| paścimo yāma uccate| yo[a]pararātraḥ sātirekapraharaṃ (raḥ)| sa cāyamālokasaṃjñī smṛtaḥ| saṃprajāna[n], utthānasaṃjñāmeva manasi kurvvan, madhyamaṃ yāmaṃ sātirekaṃ praharaṃ middhamavakrāmayitvā (krāmya), yasmiṃ (smin) samaye vyuttiṣṭhate| tatra tasmiṃ (smin) samaye vyuttiṣṭhate| karmaṇyakāyo bhavati| utthāya, nādhimātreṇa styānamiddhaparyavasthānenābhibhūtaḥ| yenāsyottiṣṭhato dhandhāyitatvaṃ vā syānmaṃdā yitacca(tva)mvā, ālasyakausīdyamvā[|] asati vā punastasmindhandhāyitatve, mandāyitatve, ālasyakausīdye, laghu laghvevotthānaṃ bhavatyābhogamātrādeva no saṃgrāmaṃ vā kṛtvā āvaraṇīyebhyo dharmebhyaḥ pariśuddhiḥ pūrvvavadvedi tavyāḥ (vyā)| ayaṃ tāvatpūrvvarātrāparaṃrātraṃ jāgarikānuyogasya vistaravibhāgaḥ|

samāsārthāḥ punaḥ katame| iha jāgarikāyogamanuyuktasya puruṣapudgalasya catvāri samyakkaraṇīyāni bhavanti| katamāni catvāri| yāvajjāgrati (gati) tāvatkuśalapakṣaṃ na riṃcati| sātatyenai[ka]pakṣyakuśaladharmabhāvanāyāṃ kālena ca śayyāṃ kalpayati| nākālena| suptaścāsaṃkliṣṭacitto middhamavakrāmayati| na saṃkliṣṭacittaḥ [|] kālena ca prativibudhyate(ti)| notthānakālamativartate| itīmāni catvāri samyakkaraṇīyānyāramya bhagavatā śrāvakāṇāṃ jāgarikānuyogo deśitaḥ|

kathaṃ ca punardeśitaḥ| yattāvadāha[|] divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati| evaṃ rātryāḥ prathamayāmami (i)tyanena tāvat prathamaṃ samyakkaraṇīyamākhyātaṃ| yaduta yāvajjāgrati (garti)tāvat kuśalapakṣaṃ na riṃcati| sātatyenai[ka]pakṣyakuśaladharmmabhāvanāyāṃ| yasmāt punarāha| bahirvihārasya pādau prakṣālya, vihāraṃ praviśya, dakṣiṇena pārśvena śayyāṃ kalpayati| pāde pādamādhāyetyanena dvitīyaṃ samyakkaraṇīyamākhyātaṃ| yaduta kālena śayyāṃ kalpayati| nākālena| yatpunarāha| ālokasaṃjñī smṛtaḥ| saṃprajāna[n], utthānasaṃjñāmeva manasi kurvvan, śayyāṃ kalpayatītyanena tṛtīyaṃ samyakkaraṇīyamākhyātaṃ| yaduta asaṃkliṣṭacitto middhamavakrāmayati(kramate)| na saṃkliṣṭacitta iti| yat punarāha rātryāḥ paścime yāme laghu laghveva prativibudhya āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatītyanena caturthaṃ samyakkaraṇīyamākhyātaṃ| yaduta kālena prativibudhyati| notthānakālamativartate| iti tatra yaduktamālokasaṃjñī smṛtaḥ, saṃprajānan, vyutthānasaṃjñāmeva manasi[kurvva]n śayyāṃ kalpayatīti| ato dvavābhyāṃ kāraṇābhyāṃ asaṃkliṣṭacitto middhamavakrāmayati| yaduta smṛtyā, saṃprajanyena, dvābhyāṃ punaḥ kāraṇābhyāṃ kālena prativibudhyate| no tu kālamativartate| yadutālokasaṃjñayā, utthānasaṃjñayā ca| kathaṃ punaḥ kṛtvā kuśalamālambanaṃ parigṛhya svapiti| saṃprajanyena, tasmāt, kuśalādā lambanāccyavamānaṃ, saṃkliśyamānaṃ cittaṃ laghu laghveva samyakprajānāti| evamasyābhyāṃ dvābhyāṃ kāraṇābhyāmasaṃkliṣṭacittasya śayyā bhavati| tatrālokasaṃjñayā, utthānasaṃjñayā ca| na gāḍhaṃ svapiti| nāsya dūrānugataṃ tanmiddhaparyavasthānaṃ bhavati| ityābhyāṃ dvābhyāṃ kāraṇābhyāṃ kālena [prati]vibudhyate(ti)| notthānakālamativartate| ayaṃ jāgarikānuyogasya samāsārtho(rthaḥ)[|]yaśca pūrvvako vistaravibhāgaḥ, yaścāyaṃ samāsārthaḥ| iyamucyate pūrvarātrāpararātraṃ jāgarikānuyuktā||

saṃprajānadvihāritā katamā| yathāpīhaikatyaḥ abhikramapratikrame saṃprajānadvihārī bhavati| ālokitavyavalokite, saṃmiṃjita(sāmmiñjita) prasārite, saṃghāṭīcīvarapātradhāraṇe| aśite, pīte, khādite, svādite, niṣaṇṇe, śayite, jāgṛte, pra[la]pite, tūṣṇīṃbhāve, nidrāklamavinodane saṃprajānadvihārī bhavati|

tatra katamo[a]bhikramaḥ| pratikramaḥ katamaḥ| abhikramapratikrame samprajānadvihāritā [katamā]|

tatrābhikramaḥ[|] yathāpīhaikatyo grāmamvā upakrāmati| grāmāntaramvā, kulamvā, [kulāntaramvā, vihāramvā], vihārāntaramvā [|]

tatra pratikramaḥ| yathāpīhaikatyaḥ grāmāntarāmvā (grāmādvā) pratinivarttate| grāmāntarādvā, kulādvā, kulāntarādvā, vihārādvā, vihārāntarādvā[|]

tatra saṃprajānadvihāritā (yāḥ)|| abhikrama[mā]ṇe (ṇo) abhikramāmīti samyageva prajānāti| atra mayā abhikramitavyaṃ| atra mayā punarnābhikramitavyamiti| samyageva prajānati| ayamvā me abhisaṃkramaṇakālaḥ ayaṃ nābhisaṃkramaṇakāla iti| samyageva prajānāti| idamasyocyate saṃprajanyaṃ [|]sa cettena saṃprajanyena samanvāgataḥ| abhikramamāṇaḥ prajānātyabhikramāmīti| yatra cānenābhikramitavyaṃ bhavati| tatra cābhikramati| kālena cābhikramati nākālena| yathā cābhikramitavyaṃ| yadrūpayā [ca] ya(rya)yā ācāreṇākalpena īryāpathena tathā abhikramatīyamasyocyate saṃprajānādvihāritā yadutābhikramapratikramaḥ (mayoḥ)|

tatra katamadālokitaṃ, katamad vyavalokitaṃ| katamā ālokitavyavalokita saṃprajānādvihāritaḥ (tā)| tasyāsya pūrvaparikī [rttiteṣu dhamaṣu] abhikramataḥ, pratikramataśca yadabuddhipūrvakamacchandapūrvakaṃ| a[ntare]ṇa cakṣuṣā rūpadarśanamidamucyate ālokitaṃ|

yatpunarupasaṃkrāntasya buddhipūrvvakaṃ prayatnapūrvvakaṃ, kṛtyapūrvvakaṃ cakṣuṣā rūpadarśanaṃ, tadyathā rājñā(jñāṃ) rājyā(jā)mātrāṇāṃ, naigamānāṃ, jānapadānāmvā, brāhmaṇānāmvā, dhanināṃ, śreṣṭhināṃ, sārthavāhānāṃ, tadanyeṣāmbāhyakānāṃlayanānāṃ, mārutānāmavarakāṇāṃ, pra(prā)sādānāṃ, harmyatalānāmiti| yadvā punaranyeṣāṃ lokacitrāṇāṃ darśanamidamucyate| vyavalokitaṃ|

yatpunarālokitaṃ ca vyavalokitaṃ ca svalakṣaṇataḥ samyageva prajānāti| yathā āloki(kayi)tavyaṃ, yathā vyavalokayitavyaṃ tadapisamyageva prajānāti| idamasyocyate saṃprajanyaṃ[|] sa tena saṃprajanyena samanvāgataḥ| sacedavalokayamāno jānātyavalokayāmīti| yaccāvalokayitavyaṃ vyavalokayitavyaṃ tadālokayati vyavalokayati| yadā ālokayitavyaṃ, vyavalokayitavyaṃ| tadā ālokayati, vyavalokayati[|] yathā ālokayitavyaṃ vyavalokayitavyaṃ tathā ālokayati, vyavalokayati| iyamasyocyate| saṃprajānadvihāritā| yadutālokitavyavalokite[|]

tatra katamat saṃmiji(sammiñji)taṃ, katamat prasāritaṃ, katamā saṃmiji(sammiñji)taprasārite saṃprajānadvihāritā| sa tathā ālokayamāno, vyavalokayamānaśca| abhikramapūrvakaṃ, pratikramapūrvakañca, yatpādau vā sammiṃjayati, prasārayati| bāhū vā saṃmi(miṃ)jayati| prasārayati| hastau vā saṃmi(miṃ)jayati, prasārayati| ityanyatamānyatamamvā aṃgapratyaṃgaṃ sammiñjiyati| prasārayatīdamucyate| saṃmi(miṃ)jita prasāritaṃ[|]sacet saṃmi(miṃ)jitaprasāritaṃ svalakṣaṇataḥ prajānāti saṃmi(miṃ)jitavyaṃ| prasāritavyañca| samyageva prajānāti| yādi ca saṃmi(miṃ)ji(jayi)tavyaṃ, yadā prasāri(rayi)tavyaṃ tadapi samyageva prajānāti| yathā ca saṃmi(miṃ)ji(jayi)tavyaṃ, yathā prasāri(rayi)tavyaṃ, tadapi samyageva prajānāti, idamasyocyate saṃprajanyaṃ|

sa tena saṃprajanyena samanvāgataḥ| sa cet saṃmija(sammiñja)yamānaḥ(yan), prasārayamāṇaḥ(yan)| jānāti| saṃmi(miṃ)jayāmi| prasārayāmīti| yacca saṃmi(miṃ)jayitavyaṃ prasārayitavyaṃ saṃmi(miṃ)jayati, prasārayati| yadā ca saṃmi(miṃ)jayitavyaṃ, prasārayitavyaṃ tadā saṃmi(miṃ)jayati, prasārayati, iyamasyocyate| saṃprajānadvihāritā yaduta saṃmiṃji(sammiñji)ta prasārite||

tatra katamat saṃghāṭīdhāraṇaṃ| katamaccīvaradhāraṇaṃ, katamat, pātradhāraṇaṃ, katamā(mat)sāṃ(saṃ)ghāṭīcīvarapātradhāraṇaṃ(ṇe)| saṃprajānadvihāritā|

yattāvadasya jyeṣṭhaṃ cīvaraṃ ṣaṣṭhikhannamvā (khaṇḍaṃ vā) navatikhannamvā(khaṇḍaṃ vā), dviguṇasīvitamvā, ekaguṇasīvitamvā iyamucyate sāṃghāṭī (saṃghāṭī)[|] tasya prāvaraṇaṃ paribhogaḥ| samyageva pariharaṇaṃ dhāraṇamityucyate|

yatpunarasya madhyamvā, kanīyo vā, ādhiṣṭhānikamvā cī[varaṃ] atirekacīvaraṃ vā| ādhiṣṭhānikaṃ vā| cīvaraṃ atirekacīvaramvā vikalpanārhaṃ vikalpayati taccīvaramityucyate| tasya prāvaraṇaṃ paribhogaḥ| samyageva pariharaṇaṃ dhāraṇamityucyate| yatpunarasyādhiṣṭhānāni kamā(rmā)yasamvā, mṛnmayamvā bhaikṣabhojanamidamucyate| pātraṃ, tasya paribhogaḥ| samyageva pariharaṇaṃ dhāraṇamityucyate|

sa cetpunarayaṃ tāṃ sāṃ (saṃ)ghāṭīṃ, cīvaraṃ, pātraṃ, dhāraṇamvā svalakṣaṇataḥ samyageva prajānāti| yacca sāṃ (saṃ) ghāṭīcīvarapātradhāraṇaṃ| kalpikaṃ, akalpikaṃ vā, tadapi samyageva prajānati| yadā ca sāṃ(saṃ)ghāṭīcīvarapātradhāraṇaṃ dhārayitavyaṃ (karttavyaṃ)| tadā samyageva prajānāti| yathā ca dhārayitavyaṃ, tadapi samyageva prajānāti| idamasyocyate| saṃprajanyaṃ| sa tena saṃprajanyena samanvāgataḥ| sacet sāṃ(saṃ)ghāṭī(ṭīṃ), cīvaraṃ, pātraṃ dhārayamāṇo jānāti dhārayāmīti| yacca dhārayitavyaṃ taddhārayati| yadā ca dhārayitavyaṃ tadā dhārayati| yathā ca dhārayitavyaṃ tathā dhārayatīyamasyocyate saṃprajānadvihāritā| yaduta sāṃ(saṃ) ghāṭīcīvarapātradhāraṇe|

tatra katamadaśitaṃ| katamatpītaṃ| katamat khāditaṃ| katamatsvāditaṃ| katamā aśitapītakhāditāsvādite [ṣu]saṃprajānadvihāritā| yaḥ kaścit piṇḍapātaparibhogaḥ sarvvaṃ tadaśitamityucyate| tasya punardvidhā bhedaḥ khāditaṃ; svāditaṃ ca| tatra khāditaṃ| manthā vā, [a]pūpā vā, odanakulmāṣamveti yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasaṃdhāraṇamidamucyate khāditamaśitamapītaṃ|

svāditaṃ katamat| tadyathā kṣīraṃ, dadhi, navanītaṃ, sarpistailaṃ, madhu, śo(phā)ṇitaṃ, mānsaṃ (māṃsaṃ), matsyā, vallūrā, lavaṇaṃ, vanaphalamvā, bhakṣa(kṣya)prakāraṃ vā idamucyate svāditamaśitamapi (pī)taṃ||

yatpunaḥ pīyate khaṇḍarasaṃ(so)vā, śarkarārasamvā (so vā), kāṃcikamvā, dadhimaṇḍamvā| śuktamvā, takramvā, antataḥ pānīyamapi [|] idamucyate pītaṃ|

sa cedaśitapītakhāditāsvāditaṃ svalakṣaṇataḥ samyageva prajānāti| yaccāśitavyaṃ, pātavyaṃ, khāditavyaṃ, svādi(dayi)tavyaṃ tadapi samyageva prajānāti| yadā cāśitavyaṃ, pātavyaṃ khāditavyaṃ, svādi (dayi)tavyaṃ tadeva (tadapi) samyageva prajānāti| yathā cāśitavyaṃ, pātavyaṃ, khāditavyaṃ| svādi(dayi)tavyaṃ| tadapi samyageva prajānāti| idamasyocyate saṃprajanyaṃ[|]

sa tena saṃprajanyena samanvāgataḥ aśamānaḥ (aśan), pibamānaḥ (piban), khādamānaḥ (khādan), svādayamānaḥ (svādayan) sa cejjānāti| aśnāmi, pibāmi, khādāmīti| yaccāśitavyaṃ, pātavyaṃ, khāditavyaṃ, tadaśnātiyāvatsvādayati| yadā cāśitavyaṃ (yāva)tsvādayitavyaṃ| tadā aśnāti, svādayati| yathā cāśitavyaṃyāvatsvādayitavyaṃ tathā [a]śnāti| yāvatsvādayitavyami (yāvatsvādayatī)yamasyocyate yāvat saṃprajānadvihāritā| yadutāśitapītakhāditāsvādite [ṣu] [||]

tatra katamadgataṃ, katamat sthitaṃ, katamanniṣaṇṇaṃ| katamacchayitaṃ| katamajjāgṛtaṃ| katamadbhāṣitaṃ, katamattū(mastū)ṣṇīmbhāvaḥ| katamā nidrāklamaprativinodanā| katamā gate, sthite, niṣaṇṇe śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve, nidrāklamavinodanā [yāṃ] saṃprajānadvihāritā| yathāpīhaikatyaścaṃkrame caṃkramyate(mate), sahadharmikāṇāṃ copasaṃkrāmati| adhvānaṃ vā pratipadyate| idamasyocyate gataṃ| yathāpīhaikatyaścaṃkrame vā tiṣṭhati, sahadhārmikāṇāṃ vā puratastiṣṭhati| ācāryāṇāmupādhyāyānāṃ gurūṇāṃ gurusthānīyānāṃ idamucyate sthitaṃ| yathāpīhaikatyo maṃce, vā, pīṭhe vā, tṛṇasaṃstaraṇe vā, sanniviśati vā, sanniṣīdati vā| paryaṅkamābhujya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ (khīṃ) smṛtimupasthāpyedamucyate| niṣaṇṇaṃ| yathāpī haikatyo bahirvihārasya pādau prakṣālya, vihāraṃ praviśya, dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati| pāde pādamādhāya, mañce vā, pīṭhe vā, tṛṇasaṃstarake(ṇe) vā, araṇye, vṛkṣamūle vā, śūnyāgāre vā [|] idamucyate śayitaṃ|

yathāpīhaikatyo divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatyevaṃ rātryāḥ prathame yāme, paścime yāme[|] idamucyate jāgṛtaṃ|

yathāpīhaikatyastathā jāgarikānuyuktaḥ anuddiṣṭāṃśca dharmānuddiśati| paryavāpnoti| tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti| vistareṇa pūrvvavat| uddiṣṭeṣu ca dharmeṣu vacasā paricayaṃ karoti| yaduta vistareṇa svādhyāyakriyayā, pareṣāṃ vā vistareṇa saṃprakāśayati| kālena kālamālapati| pratisaṃmodaya[ti vi]jñaiḥ sabrahmacāribhissārddhaṃ, tadanyairvvā gṛhasthairyāvadevodyojanaṃ pariṣkārārthamidamucyate| bhāṣitaṃ|

yathāpīhaikatyo yathāśrutānāṃ, yathā parya[vā] taptānāndharmāṇāmmanasā parijitānāṃ, ekākī rahogato [a]rthaṃ ci[ntaya]ti, tulayatyupaparīkṣate| pratisaṃlīno vā punaḥ bhavatyadhyātmameva cittaṃ sthāpayati| damayati[|]śamayati| vyupaśamayati| ekotīkaroti| samādhatte[|]vipaśyanāyāmvā yogaṃ karotyayamucyate tūṣṇīmbhāvaḥ|

yathāpīhaikatyaḥ grīṣmasamaye pratyupasthite, uttaptagrīṣmaparidāhe kāle vartamāne, uṣṇana vā bādhyate| śrānto vā bhavati| klāntasyotpadyate| akāle nidrāklamaḥ svapitukāmataḥ (tā)| ayamucyate nidrāklamaḥ|

sa cet punarayaṃ gataṃ yāvannidrāklamavinodanaṃ| tatsvalakṣaṇataḥ samyageva prajānāti| yatra ca gantavyaṃ yāvannidrāklamaḥ prativinodayitavyaḥ| tadapi samyageva prajānāti| yadā ca gantavyaṃ| yāvadyathā nidrāklamaḥ| prativinodayitavyaḥ| tadapi samyageva prajānāti| yathā ca gantavyaṃ bhavati| yatra (yathā) ca yāvannidrāklamaḥ| prativinodayitavyaḥ tadapi samyageva prajānāti| idamasyocyate saṃprajanyaṃ [|]

sa tena saṃprajanyena samanvāgataḥ| gacchan yāvannidrāklamaḥ (maṃ) prativinodayan sa cejjānāti| (gacchāmi) gacchāmi yāvat (n) nidrāklamaṃ prativinodayāmi| yatra ca gantavyaṃ bhavati| yatra ca yāvannidrāklamaḥ prativinodayitavyo bhavati| tadā gacchati| tadā yāvannidrāklamaṃ prativinodayati| yathā ca gantavyaṃ bhavati| yathā yāvannidrāklamaḥ| prativinodayitavyo bhavati| tathā gacchati| tathā yāvat| nidrāklamaṃ prativinodayatīyamasyocyate (|) [ ][|]

saṃprajānadvihāritāyā[ḥ] katamā ānupūrvvo, katamā ca stutibhāvanā, yathāpīhaikatyo yaṃ yameva grāmaṃ vā nigamamvopa[ni]śritya viharati| tasyaivaṃ bhavati| mayā khalvayaṃ grāmo vā, nigamo vā piṇḍāyopa[saṃ]kramitavyaḥ| piṇḍāya caritvā, punareva vihāraṃ[prati]niṣkramitavyaṃ[|]

santi(|) punaratra kulāni grāme vā, nagare vā, yāni mayā nopasaṃkramitavyāni| tāni punaḥ katamāni| tadyathā| ghoṣaṃ(ṣaḥ), pānāgāraṃ, veśyaṃ, rājakulaṃ, caṇḍālakaṭhinamiti| yāni vā punaḥ kulānyekāntena pratihatānyapratyudāvarttāni[|] santi ca punaḥ kulāni yāni mayopasaṃkramitavyāni| tadyathā kṣatriyamahāsālakulāni vā, brāhmaṇamahāsālakulāni vā, naigamakulāni vā, jānapadakulāni vā, dhanikulāni vā, śreṣṭhikulāni vā, sārthavāhakulāni vā mayopasaṃkramitavyāni, tāni nātisāyamupasaṃkramitavyāni| tānivikālaṃ, na ca kāryavyagreṣu dāyakadānapatiṣu, na krīḍāratimaṃḍanayogamanuyukteṣu, na grāmyadharmāya pravṛtteṣu, na kupiteṣu[|] tathā copasaṃkramitavyāni yathopa saṃkramannahanna bhrāntena hastinā sārdhaṃ samāgaccheyaṃ, na bhrāntena sthena, punaḥ caṇḍenāśvena, na caṇḍayā gavā, na caṇḍena kukkureṇa, na gahanaṃ, na kaṇṭakāvāṭaṃ vā mardeyaṃ| na śvabhre, palvale, prapāte prapateyaṃ| na syandikāyāṃ, na gūthakaṭhillacandropamaśca kulānyupasaṃkrameyaṃ| hrīmānapragalbhaḥ vyavakṛṣya kāyaṃ, vyavakṛṣya cittaṃ, na lābhakāmo na satkārakāmaḥ| yathā svena lābhena sucittaḥ, sumanāstathā parasyāvipralābhena sucittaḥ, sumanāḥ ananyotkarṣī, aparapaṃsakaḥ| anukampācitto, dayācittaḥ| evaṃ ca punarupasaṃkramitavyāni| tatkuta etallabhyaṃ pravrajitena parakuleṣu yaddadatu me pare, mā vā dadatu, yāvattvaritaṃ mā dhandhamiti vistareṇa [|] upasaṃkramya ca me [mayā]pratigrahe mātrā karaṇīyā| na ca lābhahetoḥ kuhanā karaṇīyā| lapanā, naimittikatā, naiṣpeṣikatā, lābhena lābhaniścikīrṣatā karaṇīyā(ḥ)| sa ca lābhaḥ araktena paribhoktavya[ḥ], asaktenāgṛddhenāgrathitenāmūḍhitena, anadhyavasitenādhyavasāyamāpannena[|]yāni ca rūpāṇi tatropasaṃkramatā upasaṃkrāntena vā draṣṭavyāni bhavanti| tānyekatyāni draṣṭavyāni| tatra yāni na draṣṭavyāni teṣu utkṣiptacakṣuṣā bhavitavyaṃ| susaṃhṛtendriyeṇa, yāni punardraṣṭavyāni teṣu sūpasthitāṃ smṛtimupasthāpya[|]

kathaṃ rūpāṇi [punā] rūpāṇi nāvalokayitavyāni| tadyathā na narttako, na hāsako, na lāsaka iti[|] yadvā punaranyaccāvaraṇajātaṃ nṛtte vā, gīte vā, vādite vā pravṛttaṃ [|] tathā mātṛgrāmo viśeṣeṇa punaḥ śiśurudāravarṇṇo ra[ñjanī]ya iti yāni ca punā rūpāṇi dṛṣṭāni brahmacaryopaghātibhiḥ brahmacaryāntarāyāya, pāpakānāṃ cākuśalānāmvitarkāṇāṃ samudācārāya samvartteran| tadrūpāṇi rūpāṇi nāvalokayitavyāni, na vyavalokayitavyāni [|]

kathaṃ rūpāṇi punā rūpāṇi draṣṭavyāni| tadyathā jīrṇṇamvā, vṛddhamvā, mahallakamvā, khuru khuru praśvāsakāyaṃ, purataḥ prābho (bhā) rakāyaṃ daṇḍabhavaṣṭabhya, pravepamānakāyena ābādhikamvā, duḥkhitambāḍhaglānaṃ, ādhmātapādamādhmātahastamādhmātodaramādhmātamukhaṃ, pāṇḍukavivarṇṇaṃ, dadrūlamvā, kacchū(ṇḍū) lamvā, kuṣṭhitamvā, duḥkhitahatagātraṃ| pakvagātramupahatendriyaṃ| mṛtamvā kālagataṃ, ekāhamṛtamvā, dvāhamṛtamvā, saptāhamṛtamvā| kākaiḥ kuraraiḥ khādyamānaṃ, gṛddhaiḥ, śvabhiḥ, śrṛgālairvvividhairvvā tiryagjātigataiḥ prāṇibhirbhakṣyamāṇamarhniyamāṇamvā, maṃce āropyopari vitānena prasāritena, puna(ra)ḥ pṛṣṭhataśca mahājanakāyena rodamānena, krandamānena, tasmā (syā) vakīrṇṇapramuktakeśena, tathā śokajātaṃ, duḥkhajātaṃ| paridevajātaṃ| daurmanasyajātaṃ, upāyāsajātaṃ yanmayā draṣṭavyamityevaṃ rūpāṇi cānyāni caivaṃbhāgīyāni rūpāṇi draṣṭavyāni| yāni brahmacaryānugrahāya, kuśalānāṃ ca vitarkāṇāṃ samudācārāya (ṃ) samvarttante| na kāyapracālakamupasaṃkrāmitavyaṃ, na bāhupracālakaṃ, na śīrṣapracālakaṃ, noccagmikayā na hastāvalagnikayā, na soḍḍhakkikayā, nānanujñātena| nā (ā)sane niṣattavyaṃ| nā[a]pratyavekṣyāsanaṃ, na sarvvakāyaṃ samavadhāya, na pāde pādamādhāya, na sakthi sakthinā, nābhisaṃkṣipya pādau, nābhivikṣipya pādau, nodguṇṭhikayā kṛ(vṛ)tena, nocca(ddha?) stikayā, na vitasti kayā, na paryastikayā, parimaṇḍalaṃ cīvaraṃ prāvṛtya, nātyutkṛṣṭaṃ, nātya[pakṛ]ṣṭaṃ, na hamdhī (sti)śuṇḍakaṃ, na tālavṛntakaṃ, na nāgaphalakaṃ| na kulmāṣapiṇḍikaṃ prāvaritavyaṃ, nānāgate khādanīye pātramupanāmayitavyaṃ, na ca khādanīyabhojanīyasyopari kāra[yitavyaṃ]| nā[']nāstīrṇṇe pṛthivīpradeśe prapāte prābho (bhā?) re pātraṃ sthāpayitavyaṃ, sāvadānaṃ (ḥ) piṇḍapātaṃ (taḥ) paribhoktavyaṃ (vyaḥ)| no(na o)danena snāpikaṃ pratichā(cchā)dayitavyam| na sūpikenodenamatittinikāyogamanuyuktena (sūpikena, na odanena, na tittinikāyogamanuyuktena) paribhoktavyaṃ, nātisthūlaṃ, nātiparīttaṃ parimaṇḍalayā ['']lopamālopayitavyaṃ (ālopa ālopayitavyaḥ)| na hastāvalehakaṃ (kaḥ), na pātrāvalehakaṃ (kaḥ)| na hastasaṃthūnakaṃ (kaḥ), na pātrasaṃthūnakaṃ(kaḥ)| na kabaḍacchedakaṃ (kaḥ)piṇḍapātaṃ(taḥ) paribhoktavyaṃ(vyaḥ)|| vihāragatenāpi me (mayā) tebhyaḥ kulebhyaḥ pratyāgatena, (pratyāgatena) pratiniṣkrāntena, divā vā, rātrau vā, prātipudgalike caṃkrame caṃkramitavyam| na parakṣye (parokṣe)| aviśvāsya, apravāritena, anuddiṣṭena, śrāntakāyena, klāntakāyena, nauddhatyābhinigṛhīte citte kuśalapakṣaprayuktenāmanasikārānugatenāntargatairindriyairabahirgatena mānasena, nātidrutaṃ, nāticapalaṃ, naikāntena gamanapratyāgamanapratisaṃyuktena, kālena kālaṃ gacchatā, kālena kālaṃ tiṣṭhatā, tathā sve vihāre| sve parigaṇe, svakyāṃ kuṭikāyāṃ, uddeśikāyāṃ, prātipaudgalikāyāṃ, na parapakṣyāyāmaviśvāsyāyāmapravāritāyāṃ, tathā maṃce vā, pīṭhe vā, tṛṇasaṃstarake (ṇe) vā, araṇye vā, vṛkṣamūle vā, śūnyāgāre vā, niṣattavyaṃ| paya(rya)ṅkamābhujya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ(khīṃ)smṛtimupasthāpya, rātryā madhsame yāme svapitavyam| divāpūrvakañca(śca) yāmaṃ(maḥ)kuśalapakṣeṇātināmayitavyaṃ(vyaḥ)| evaṃ ca punaḥsvapitavyaṃ [|]|

ālokasaṃjñinā smṛtena saṃprajā[nā]nena, utthānasaṃjñāmeva manasi kurvatā, rātryā[ḥ]paścime yāme laghuladhveva prativibudhya, bhāṣye vā, svādhyāyakriyāyāṃ vā yogaḥ karaṇīyaḥ| prahāṇe vā, pratisaṃlayane, dharmacintāyāṃ, lokāyatāśca maṃtrā vivarjayitavyāḥ (|) citrākṣara[-|]ścitrapadavyaṃjanā, anarthopasaṃhitā ye nābhijñāyai, na sambodhāya, na nirvāṇāya samvartante| ye vā punardharmāstathāgatabhāṣitā, gaṃbhīrā, gaṃbhīrābhāsā[ḥ], śūnyatāpratisaṃyuktā, idaṃpratyayā(yatā)pratītyasamutpādānulomāste satkṛtyodgṛ(dgra)hītavyāḥ| dṛḍhañca, sthirañca, sūdgṛhītāśca, na nāśayitavyāḥ| pratipattyā [ḥ] sampādanārthaṃ, na lābhasatkāra hetoḥ[|]te ca punardharmā vacasā suparijitāḥ kartavyāḥ| na ca saṃgaṇikayā atināmayitavyaṃ, na karmārāmatayā, na bhāṣyārāmatayā, kālena ca kālamupasthitayā smṛtyā vijñāsya(ssa)brahmacāriṇaḥ, ālapitavyāḥ, saṃlapitavyāḥ, pratisaṃbodhayitavyāḥ, paripṛcchana[jātī]yena ca bhavitavyaṃ, kiṃkuśalagaveṣiṇā|| anupalaṃbhacittena, mitavādinā, yuktabhāṇinā, praśāntabhāṇinā ca|| pareṣāṃ dhā(dha)rmyāṃ kathāṃ kathayitvā tvakāmena tūṣṇīṃbhāvena ca ye pāpakā akuśalā vitarkā nātitarkayitavyāḥ| na cāyoniśodharmacintāyuktena|

evaṃ rūpā anena bahavo dharmā udgṛhītā bhavanti| dhṛtā, vacasā parijitā, manasā cānvīkṣitā [ḥ]| dṛṣṭyā suprativiṣṭāḥ (viddhāḥ)| evaṃ bahuśruto bhavati|

kathamadhigantā bhavati| lābhī bhavatyanityasaṃjñāyāḥ, anitye duḥkhasaṃjñāyā, duḥkhe'nātmasaṃjñāyāḥ, āhāre pratikūlasaṃjñāyā, vilohitakasaṃjñāyā, vikṣiptakasaṃjñāyā, asthisaṃjñāyāḥ, śūnyatāpratyavekṣaṇasaṃjñāyā[|] lābhī bhavati (|) prathamasya dhyānasya, dvitīyasya, tṛtīyasya, caturthasyākāśānantyā yatanavijñānānantyāyatanā['']kiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanasya, maitryāḥ, karuṇāyā, upekṣāyā, muditāyāḥ, srota āpattiphalasya, sakṛdāgāmiphalasyānāgāmiphalasya ca, dviviṣayasya, pūrvvenivāsasya, divyasya śrotrasya, cyutyupapādasya, cetaḥparyāyasyārhattvasyāṣṭavimokṣadhyāyitvasya[|]śakto bhavati| pratibalaśca pareṣāṃ tribhiḥ prātihāryairavavadituṃ| ṛddhiprātihāryeṇa, ādeśanāpratihāryeṇa, anuśāsanāprātihāryeṇa[|] evamadhigantā bhavati|

kathamanukampako bhavati| pareṣāmantike kāruṇiko bhavati| dayāpannaḥ, arthakāmo bhavati| hitakāmaḥ, sukhakāmaḥ, sparśakāmaḥ, yogakṣemakāmaḥ[|] evamanukampako bhavati|

kathamapratikhinnamānaso bhavati| va(ra)tisaṃdarśako bhavati| samādāpakaḥ, samuttejakaḥ saṃpraharṣakaḥ, ājñāsī catasṛṇāmparṣadāṃ, dharmadeśanāyai dakṣo bhavatyanalasa, utthānasampannaḥ| ārabdhavīrya, ārabdhavīrya jātīyaḥ[|] evamaparikhinnamānaso bhavati|

kathaṃ kṣamāvān bhavati| ākruṣṭo na pratyākrośati | roṣito na pratiroṣayati| vādito na prativādayati| maṇḍito na pratimaṇḍayati| [anena dānapratyarthādāna(pratyādāna)samo bhavati] pragāḍheṣvapi bandhaneṣu, rodhaneṣu, tāḍaneṣu, tarjaneṣu, che(cche)daneṣu, ātmāparādhī bhavati| karmavipākañca pratisarati| na pareṣāmantike kupyati| nāpyanuśayaṃ vahati| iti vimānito [a]pi, vivarṇṇito[a]pi, vijugupsito [a]pi, na vikṛmimāpadyate| nānyatrārthāyaiva cetayate kṣamaśca bhavati| śīta[syo]ṣṇasya, jighatsāyā, pipāsāyā, daṃśamaśakavātātapasarīsṛpasampannānāṃ, parato duruktānāṃ, durāgatānāṃ(nāṃ), patanapakṣāṇāṃ, śārīrikāṇāṃ vedanānāṃ, duḥkhānāṃ, tīvrāṇāṃ, kharāṇāṃ, kaṭukānāṃ, a[mana]āpānāṃ, prāṇahāriṇīnāṃ kṣamo bhavatyadhivāsanajātīyaḥ| evaṃkṣamāvān bhavatya[sā]viti||

kathaṃ viśārado bhavati| asaṃlīnacittaḥ[|] parṣadi dharmaṃ deśayati| agadgadasvaraḥ, asaṃpramuṣitasmṛtipratibhānaḥ| na cāsya śāradyahetoḥ, śāradyanidānaṃ bhayamvā ājapati, samāviśati, nāpi kampābhyāṃ svedo mucyate, rogaklamebhyo vā[|] evaṃ viśārado bhavati|

kathaṃ vākkaraṇenopeto bhavati| pauryā(ryayā)vācā samanvāgato bhavati| valgūnyavispa(valgunyā, vispa)ṣṭayā, vijñeyayā, śravaṇīyayā, apratikūlayā, aniśritayā, (a)paryāptayā[|] evamvākkaraṇenopeto bhavati| kalyāṇavādī|

sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati| smārakaḥ, avavādakaḥ, anuśāsako, dharma deśakaḥ ||]

kathaṃ codako bhavati| yadutādhiśīle ca śīlavipattyā, adhyācāre ācāravipattyā, dṛṣṭena, śrutena, pariśaṃkayā codayati| bhūtena, nābhūtena, kālena nākālenārthopasaṃhitena nānā(na)rthopasaṃhitena, ślakṣṇena, na paruṣeṇa, mitravattayā, na dveṣāntareṇa[|] evaṃ codako bhavati|

kathaṃ smārako bhavati| āpattimvā smārayati| dharmaṃ cā(vā)rthamvā[|]

kathamāpattiṃ smārayati| yathāpi tadāpatti madhyāpadyamānaḥ smarati| tamenaṃ smārayati| āyuṣmannamuṣmindeśe, amuṣmin, vastuni, amuṣmin kāle, evaṃ rūpaṃ, caivaṃ kālamāpanna ityevamāpattiṃ smārayati|

kathaṃ dharmaṃ smārayati| yathāpi tacchrutānudgṛhītān dharmānekākī smarati| smartumicchati| tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti vistareṇa pūrvvavanna smarati| tamena (naṃ)smārayati| utsmāraṇikāmvāsyānuprayacchati| āpṛcchanaparipṛcchanikāṃ vā, evaṃ dharmāna smārayati|

kathaṃ dharma (arthaṃ) smārayati| yathāpi nathāṃ (cārthān) vismārayati (vismarati)| tamenaṃ smārayati| punarapi pratinavīkaroti| uttānī karoti| deśayati, saṃprakāśayati| yaccāpi kuśalamarthopasaṃhitaṃ, brahmacaryopasaṃhitaṃ| ciraka(kṛ)taṃ, cirabhāṣitamapyanusmārayitā bhavati| evaṃ smārako bhavati|

kathamavavādako bhavati| prāvivekye pratisaṃlayane, yoge, manasikāra(re), śamathavipaśyanāyāṃ kālena kālamānulomikaṃ avavādaṃ pravarttayati| kālena ca kālaṃ tatpratisaṃyuktāṃ kathāṃ karoti| tadyathā cetovinivaraṇasāṃpreyagāminīṃ śīlakathāmvā, prajñākathāmvā, vimuktikathāmvā, alpecchakathāmvā, vimuktijñānadarśanakathāmvā, saṃtuṣṭikathāmvā, prahāṇakathāṃ, virāgakathāṃ, nirodhakathāṃ, apacayakathāṃ, asaṃsargakathāṃ, idaṃpratyaya[tā pra]tītyasamutpādānulomān(māṃ)kathāṃ karoti| evamavavādako bhavati|

kathamanuśāsako bhavati| dharmeṇa, vinayena, samanuśāstuḥ śāsane ācāryo vā bhavati| upādhyāyo vā, sahadhārmiko vā, gururvvā, gurusthānīyo vā, anyatamānyatamasminnadhikaraṇe atisṛtaṃ, vyatikrāntaṃ viditvā| kālena kālamavasādayati| daṇḍakarmama(rmā)nuprayacchati| praṇāmayati cainaṃ| punarapi ca dharmeṇa samayepratisaṃstarasāmīcīsaṃjñaptiṃ pratigṛhaṇāti| saṃrohakaśca bhavati| karaṇīye cākaraṇīye bhāvyācārānadhyācārān adhyācīrṇṇe (carite) anadhyācīrṇṇe (carite) ca śāstyanuśāstyevamanuśāsako bhavati|

kathaṃ ca dharmadeśako bhavati| kālena kālaṃ pūrvakālakaraṇīyāṃ kathāṃ karoti| tadyathā dānakathāṃ, śīlakathāṃ, svargakathāṃ, kāmeṣvādīnava niḥsaraṇaṃ, vyavadānapakṣāndharmān vistareṇa saṃprakāśayati| kālena kālaṃ caturāryasatyapratisaṃyuktāṃ kathāṃ kathayati| duḥkhaṃ vā ārabhya, samudayamvā, nirodhamvā, phalamvā, saparipākāya (sattvasaṃkleśāya?) vā, satva(ttva) vyavadānāya vā, saddharmasya vā cirasthitaye, yuktaiḥ padavyaṃjanaiḥ, sahitairānulomikairānucchavikairaupāyikaiḥ, pratirūpaiḥ, pradakṣiṇairnipakasyāṃgasaṃbhāraistāṃ ca punaḥ kathāṃ kālena karoti| satkṛtyānusandhimanupatitāṃ | harṣayan, rocayannanu(yannu)tsāhayannanavasādayaṃśca yuktāṃ, sahitāṃ, avyavakīrṇṇāṃ, yathādhārmikīṃ, yathāparṣanmaitracitto, hitacittaḥ, anukampācittaḥ| aniśrito lābhasatkāraślokena cātmānamutkarṣayati| na parānpaṃsa(paṃsa)yatyevaṃ dharmadeśako bhavati|

yaścaibhiraṣṭābhi(ḥ) (samanvāgato) raṃgaiḥ samanvāgato bhavati| evaṃ ca kālena kālaṃ codako bhavati, smārakaḥ| avavādānuśāsakastasmāt kalyāṇamitra[m]ityucyate| ayaṃ tāvat kalyāṇamitratāyā vistaravibhāgaḥ [|]

samāsārthaḥ punaḥ katamaḥ [|] sa cedayaṃ mitrasuhṛdanukampakaḥ ādita eva hitakāmo bhavati| sukhakāmaśca[|]tacca punarhitasukhaṃ yathābhūtaṃ prajānāti| aviparyasto bhavatyaviparītadṛṣṭiḥ, pratibalaśca bhavatyupāyakuśalaḥ| yadutāsyaiva hitasukhasya samudāgamāyosaṃhārāya dakṣaśca bhavatyanalasa, utthānasampanna, ārabdhavīryajātīyaḥ| yaduta tameva hitasukhopasaṃhāramārabhya[|] ebhiścaturbhiḥ kāraṇaiḥ sarvvākāraparipūrṇṇaḥ(ṃ)| samāsataḥ kalyāṇamitro (traṃ) veditavyaḥ (vyam)| ayaṃ ca punaḥ kalyāṇamitratāyāḥ samāsārthaḥ|| yaśca pūrvvo vistaravibhāgaḥ, yaścāyaṃ samāsārtha iyamucyate kalyāṇamitratā||

saddharmaśravaṇacintanā katamā| saddharma ucyate buddhaiśca buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ satpuruṣairākhyātaḥ| deśita uttāno vivṛtaḥ| saṃprakāśitaḥ| sa punaḥ katamaḥ| tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti vistareṇa pūrvvavat| dvādaśāṃgavacogataṃ saddharma ityucyate|

tatra sūtraṃ katamat| yattatra tatra bhagavatā tāṃstān (tāni tāni) vineyācaritāni cārabhya skandhapratisaṃyuktā vā kathā kṛtā, dhātupratisaṃyuktāvā kathā kṛtā, dhātusaṃgaṇasaṃyuktā vā, āyatanapratisaṃyuktā vā| pratītyasamutpādapratisaṃyuktā vā, āhārasatyasthiti [prati] saṃyuktā vā, śrāvakapratyekabuddhatathāgatapratisaṃyuktā vā| smṛtyupasthānasamyakprahāṇadhi(rdhi)pādendriyabalabodhyaṃgamārgāṃgapratisaṃyuktā| aśubhā, ānāpānasmṛtiśikṣā[']vetyaprasādapratisaṃyuktā kathā kṛtā[|] sā ca kathā saṃgītikāraiḥ parigṛhya śāsanacirasthitaye, yathā yogamanupūrvveṇa racitā, anupūrvveṇa samāyuktā| pratirūpairnāmakāyapadavyaṃjanakāyairyaduta teṣāṃ teṣāmarthānāṃ sūcanāyai kuśalānāmarthopasaṃhitānāṃ buddhacaryopasaṃhitānāmidamucyate sūtraṃ[|]

geyaṃ katamat| yasyānte paryavasāne gāthā abhigītā, yacca sūtraṃ neyārthamidamucyate [geyaṃ]|

vyākaraṇaṃ katamat| yasmiṃchrāvake (yasmiñchrāvake)bhyo [a]bhyatītakālagato (tau)upapattau vyākriyate| yacca sūtraṃ nītārthamidamucyate| vyākaraṇaṃ[|]

gāthā katamā| yā na gadyena bhāṣitā| apitu pādopanibandhena dvipadā vā, tripadā vā, catuṣpadā vā, paṃcapadā vā, ṣaṭpadā vā iyamucyate gāthā||

udānā katamā| yatpudgalasya nāma gotramaparikīrtayitvā (kīrttya), uddiśya bhāṣitamāyatyāmvā saddharma sthitaye, śāsana sthitaye ca| iyamucyate udānā||

nidānaṃ katamat| yatpudgalasya nāmagotramparikīrtayitvā (kīrttya) uddiśya bhāṣitam| yacca vinayapratisaṃyuktaṃ sotpattikaṃ sanidānaṃ prātimokṣasūtramidamucyate [nidānaṃ][|]

avadānaṃ katamat| yatsadṛṣṭāntakamudāhataṃ| yena dṛṣṭāntena yasya prakṛtasyārthasya vyavadānaṃ bhavatīdamucyate| avadānaṃ|

vṛttaṃ katamat| yatkiṃcitpūrvvayogapratisaṃyuktamidamucyate vṛttakaṃ||

jātakaṃ katamat| yadatītamadhvānamupādāya tatra tatra bhagavataḥ cyutyupapādeṣu bodhisattvacaryā duṣkaracaryā| ākhyātā[|] idamucyate jātakaṃ||

vaipulyaṃ katamat| yatra bodhisattvānāṃ mārgo deśyate| anuttarāyai samyak saṃbodhaye| daśabalānāvaraṇajñānasamudāgamāya[|] idamucyate vaipulyaṃ||

adbhutādharmāḥ katame| yatra buddhānāñca, buddhaśrāvakāṇāṃ ca, bhikṣūṇāñca, bhikṣuṇīnāñca, śikṣamāṇānāṃ, śrāmaṇekī (rī)ṇāmupāsikānāṃ, sādhāraṇā[']sādhāraṇāśca tadanyaprativiśiṣṭāścā['']ścaryā[']dbhutasammatā guṇaviśeṣā ākhyātā ime ucyante adbhutā dharmāḥ||

upadeśāḥ katame[|] sarvvamātṛkā abhidharmaḥ sūtrāntaniṣkarṣaḥ| sūtrāntavyākhyānamupadeśa ityucyate|

taccaitad dvādaśāṃgavacogatamasti sūtramasti vinayaḥ, astyabhidharmaḥ| tatra yattāvadāha| sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānavṛttakajātakavaipulyādbhutadharmā iti| idaṃ tāvatsūtraṃ| yatpunarāha| nidānamityayamucyate| vinayaḥ| yatpunarāha| upadeśā iti| ayamucyate| abhidharmaḥ|

taccaitad dvādaśāṃ [gaṃśru]taṃ piṭakatrayasaṃgṛhītaṃ| sadbhiḥ samyaggatairdeśitaṃ| saddharma ityucyate| tasya śravaṇaṃ| saddharmaśravaṇaṃ[|] tatpunaḥ katamat| yathā pīhaikatyaḥ sūtradharo vā bhavati| vinayadharo vā| mātṛkādharo vā, sūtravinayadharo vā, sūtrābhidharmadharo vā, vinayamātṛkādharo vā| idamucyate saddharmaśravaṇaṃ| tatpunaḥ| śravaṇaṃ dvividhaṃ| vyaṃjanaśrama(va)ṇamarthaśravaṇaṃ ca|

cintanā katamā| yathāpīhaikatyastāneva yathāśrutāndharmānekākī rahogataḥ| ṣaḍacintyāni sthānānitadyathā, ātmacintāṃ, sattvacintāṃ, lokacintāṃ, satvā(ttvā)nāṃ karmavipākacintāṃ, dhyāyināṃ dhyāyiviṣayaṃ, buddhānāṃ buddhaviṣayaṃ varjayitvā svalakṣaṇataḥ| sāmānyalakṣaṇataśca cintayati|

sā punaḥ cintā dvividhā gaṇanākārāsaha gaṇanāyogena dharmeṇa| tulanākārama(rā), yuktyā guṇadoṣaparīkṣaṇākārā[ca][|] sa cetskandhapratisaṃyuktāṃ deśanāṃ cintayati| sa cedanyatamānyatamānyatamāṃ pūrvvaniviṣṭāṃ deśanāṃ cintayatyābhyāṃ cintayati| yathā punaḥ kathami tirūpamucyate| daśa rūpīṇyāyatanānīti| yacca dharmāyatanaparyāpannaṃ rūpaṃ sa ca rūpaskandhaḥ, tisro vedanā vedanāskandhaḥ| ṣaṭ saṃjñākāyāḥ saṃjñāskandhaḥ| ṣaṭ cetanākāyāḥ cetanāskandhaḥ| ṣaḍ vijñānakāyā vijñānaskandha ityevaṃ gaṇanāsaṃkhyākārāṃ skandha [gaṇanāṃ] cintayatyuttarottaraprabhedena yena vā punarasyāḥ saṃkhyāgaṇanā kārāyāścintāyā apramāṇaḥ praveśanayo veditavyaḥ|

kathaṃ yuktyupaparīkṣākārayā cintayā skandhadeśanāṃ cintayati| catasṛbhiryuktibhirupaparīkṣate| katamābhiścatasṛbhiryadutāpekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā| dharmatāyuktyā||

apekṣāyuktiḥ katamā| dvividhā apekṣā utpatyapekṣā prajñaptyapekṣā ca| tatrotpattyapekṣā yairhetupratyayaiḥ skandhānāṃ prādurbhāvo bhavati| tasyāṃ skandhotpattau te hetavaste, pratyayā apekṣyante| yairnāmakāyapadakāyavyaṃjanakāyaiḥ skandhānāṃ prajñaptirbhavati| tasyāṃ skandhaprajñaptau te nāmapadakāyavyaṃjanakāyā apekṣyante| iyamucyate skandheṣūtpattyapekṣā| prajñaptyapekṣatā (kṣā)ca| yā cotpattyapekṣā| yā ca prajñaptyapekṣā sā yuktiryoga upāyaḥ| skandhotpattaye| skandhaprajñaptaye tasmādapekṣāyuktirityucyate|

kāryakāraṇayuktiryā [ta]dutpannānāṃ skandhānāṃ svena hetunā svena pratyaryena tasmiṃstasmin svakāryakaraṇe viniyogastadyathā| cakṣuṣā rūpāṇi draṣṭavyāni| śrotreṇa śabdā[ḥ] śrotavyāḥ| yāvanmanasā dharmā vijñeyā iti| rūpeṇa cakṣuṣo gocare avasthātavyaṃ| śabdena śrotrasya, evaṃ yāddharmairmanasa iti| yadvā punaranyadapyevaṃbhāgīyaṃ| tatra tatra dharmāṇāmanyo[a]nyaṃ kāryakāraṇe pratiyuktiryoga upāya iyamucyate| kāryakāraṇayuktiḥ|

upapattisādhanayuktiḥ katamā[|] anityā[ḥ]skandhā iti, pratītyasamutpannā, duḥkhā[ḥ], śūnyā, anātmāna iti tribhiḥ pramāṇairupaparīkṣate yadu(ta)tāptāgamena, pratyakṣeṇānumānena ca[|]ebhistribhiḥ pramāṇairūpapattiyuktaiḥ satāṃ hṛdayagrāhakairvyavasthāpanā sādhanā kriyate| yaduta skandhānityatāyā vā, pratītyasamutpannatāyā vā, duḥkhatāyā [ḥ], śūnyatāyā, iyamucyate upapattisādhanayuktiḥ|

dharmatāyuktiḥ katamā| kena kāraṇena tathābhūtā ete skandhā[ḥ], tathābhūto lokasanniveśaḥ kena kāraṇena kharalakṣaṇā pṛthivī, dravalakṣaṇā āpaḥ, uṣṇalakṣaṇaṃ tejaḥ [ḥ], samudīraṇalakṣaṇo vāyuḥ, (|) anityāḥ, skandhā [ḥ], kena kāraṇena śāntaṃ nirvvāṇamiti| tathā rūpaṇalakṣaṇaṃ rūpaṃ| anubhavalakṣaṇā vedanā, saṃjānanalakṣaṇā saṃjñā, abhisaṃskaraṇalakṣaṇāḥ saṃskārāḥ, vijānanālakṣaṇaṃ vijñānamiti| prakṛtireṣāṃ dharmāṇāmiyaṃ svabhāva eṣa īdṛśaḥ| dharmataiṣā caiva cāsau dharmatā| saivātra yuktiryoga upāyaḥ [|] evaṃ vā etat syāt| anyathā vā, naiva vā syāt, sarvvatraiva ca dharmataiva pratiprasaraṇadharmataiva yuktiḥ| cittanidhyāyanāya, cittasaṃjñāpanāya iyamucyate dharmatāyuktiḥ|

evaṃ catasṛbhiryuktabhiḥ skandhadeśanā upaparīkṣyata iti| yāvatpunaranyā kāciddeśanā iti yā evamābhyāṃ dvābhyāmākārābhyāṃ gaṇanāsaṃkhyākārā ca yuktyupaparīkṣaṇākārā ca samyagupanidhyāyanā tasyāstasyā deśanāyāiyamucyate| saddharmaśravaṇacinta[nā]||

anantarāyaḥ katamaḥ [|] anantarāyo dvividhaḥ| adhyātmamupādāya bahirdhā ca[|] tatrādhyātmaṃ bahirdhā copādāyāntarāya(yaṃ)vakṣyati| tadviparyayeṇa[|] nantarāyo veditavyaḥ|

adhyātmamupādāyāntarāyaḥ katamaḥ| yathāpīhaikatyaḥ pūrvvameva kṛtapuṇyo bhavati| saukṛtatvāt puṇyānāṃ ca lābhī bhavati| kālena kālamānulomikāṃ (kānāṃ, keṣu)jīvitapariṣkārāṇāṃ (reṣu)| yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ (reṣu) tīvrarāgo bhavatyāyata (na)rāgaḥ| tīvradveṣaḥ āyata(na)dveṣaḥ| tīvramoha āyata(na)mohaḥ| pūrvvaṃ vānenā ['']bādhasaṃvarttanīyāni karmāṇi kṛtāni bhavanti| yaddhetorābādhabahulo bhavati| dṛṣṭa eva dharme viṣamacārī bhavati| yo (ye)nāsyābhīkṣṇaṃ vāto vā kupyati, pittamvā, śleṣmamvā, viṣūcikā vā kāye santiṣṭhate| bhojanaguruko bhavati| bahvartho, bahukṛtyo, gaṇasannipātabahulo bhavati| karmārāmo vā, bhāṣyārāmo vā, nidrārāgaḥ (maḥ), saṃgaṇikārāmaḥ| ātmasaṃpragrāhakaścapalaḥ, pramattaḥ kudeśavāsī vā| ityevaṃbhāgīyā antarāyā adhyātmamupādāya veditavyāḥ|

bahirdhopādāyāntarāyāḥ katame[|] tathāpi tadasatpuruṣāpāśrayaḥ| yato na labhate kālena kālamānulomikīmavavādānuśāsanīṃ [|] kudeśe vā vasati| yatrāsya vāsa(saṃ)kalpayato divā vāgraviloko(vogro raverāloko) bhavati| prabhūtaḥ, rātrau vā[|] uccaśabdo, mahāśabdomahājanakāyasya nirghoṣaḥ| tīvrakaṭukaśca vātātapasaṃsparśo, manuṣyādapi bhayamayamevaṃbhāgīyo bahirdhāpāyā(rdhopādāyā)ntarāyo veditavyaḥ| ayaṃ tāvadvistaravibhāgasyā(gaḥ)||

samāsārthaḥ punaḥ katamaḥ| samāsatastrividho [a]ntarāyaḥ| prayogāntarāya[ḥ], prāvivekyāntarāya[ḥ] | pratisaṃlayanā ntarāyaśca|

tatra prayogāntarāyo yenāntarāyeṇa samava[hitena] saṃmukhībhūtenāśakto bhavatyapratibalaḥ sarvveṇa sarvvaṃ kuśalapakṣaprayoge[|]sa punaḥ katamaḥ| yadā[''] bādhako bhavati, bāḍhaglānaḥ, abhīkṣṇamasya vāto vā kupyate, pittamvā, śleṣmamvā (ṣma vā), viṣūcikā vāsya kāye santiṣṭhate[|] api tvasya daśati vṛściko vā, śatapadī vā, manuṣyo vainaṃ viheṭhayatyamanuṣyo vā[|]na ca lābhī bhavati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmayamevaṃbhāgīyaḥ prayogāntarāyo veditavyaḥ|

prāvivekyāntarāyaḥ katamaḥ [|] yadbhojanaguruko bhavati, bahvartho, bahukṛtyo, bahukaraṇīyaḥ, karmārāmaratiṃ rato bhavati| teṣu teṣvitikaraṇīyeṣu prasṛtamānasaḥ| bhāṣyārāmo bhavati| śaktaḥ pratibalaḥ san| prāvivekyaprahāṇe, pratisaṃlayane, bhāvanāyāmuddeśamvādhyāyamātrakena(ṇa) saṃtuṣṭo nidrārāmo bhavati| styānamiddhaparyavasthitaḥ, kusīdajātīyo nidrāsukhaṃ, pārśvasukhaṃ, śayanasukhaṃ ca svīkaroti| saṃgaṇikārāmo bhavati sārdhaṃ gṛhasthapravrajitaiḥ| rājakathāmvā karoti| corakathāṃ vā, annakathāṃ vā, pānakathāṃ vā, vastukathāṃ vā, veśyākathāṃ vā, vīthīkathāmvā janapadamahāmātrākhyānakathāmvā, samudrākhyānakathāmvā [|] ityevaṃ bhāgīyayā anarthopasaṃhitayā kathayā kālamatināmayati| tatra cābhi ra (ma) to bhavatyabhīkṣṇeṇa(na)gaṇasannipātabahulo bhavati| teṣu teṣvadhikaraṇeṣu vyākṣiptamānaso bhavati| vyākulamānasaḥ| saṃsargārāmo bhavati| gṛhasthapravrajitānāmasamavahitānāṃ ca viyogaṃ gacchati| prapaṃcārāmo bhavati| prapaṃcarataḥ avakramaṇīyeṣu pūrvvaṃgamaḥ, prāvivekyeṣu nikṣiptadhuraḥ| idamevaṃbhāgīyo(ima evaṃ bhāgīyā) dharmāḥ pravivekāntarāyo veditavyaḥ| yaiḥ samavahitaiḥ saṃmukhībhūtairna sukaraṃ bhavatyaraṇyavanaprasthāni prāntāni śayanāsanānyadhyāvasituṃ| araṇyāni vā vṛkṣamūlāni vā śūnyāgārāṇi vā[|]

pratisaṃlayanāntarāyaḥ katamaḥ[|] tadyathā pratisaṃlayanamucyate śamatho vipaśyanā ca| tatrāsti śamathāntarāyaḥ| asti vipaśyanāntarāyaḥ| tatra śamathāntarāyaḥ pra[bhinnaḥ]adeśavāsaśca| yathāsya pramattasya styānamiddhaṃ vā cittaṃ paryavanahati| śamathamātramvā āsvādayati| līnatvāya vā cittamupanāmayati| andhakārāyitatvaṃ vā cetaso bhavati| yadrūpeṇa cādeśavāsena| manuṣyakṛto vā parataḥ saṃghaṭṭo bhavati| yenāsya cittambahirdhā vikṣipyate[|] ayaṃ śamathāntarāyaḥ| pratisaṃlayanāntarāyo veditavyaḥ|

vipaśyanāntarāyaḥ katamaḥ| yadutātmasaṃgrāhaścāpalyañca|

tatrātmasaṃgraho yathāpi tadahamasmyuccakulaḥ pravrajitaḥ| alīnaḥ| anye ca na tathetyātmānamutkarṣayati| saṃgṛhṇāti| parāṃśca pansa(paṃsa)yati| evamāḍhyakulapravrajitaḥ, adīnaḥ, evamabhirūpo darśanīyaḥ, prāsādika, evaṃ bahuśrutaḥ, sannicayaḥ| evamahamasmin kalyāṇavākyo vākkaraṇenopetaḥ, anye ca bhikṣavo na tatheti| ātmānamutkarṣayati| saṃpragṛhṇāti| parāṃśca pansa(paṃsa)yati| sa ātmānaṃ saṃpragṛhṇātyete bhavanti| bhikṣavaḥ, sthavirā, ratijñā, abhyavatīrṇṇabrahmacaryāḥ, tānna kālena kālaṃ paripṛcchati| paripraśnīkaroti| te cāsya na kālena kālamavivṛtāni ca sthānāni vivṛṇvanti| vivṛtāni ca sthānāni vivṛṇvanti| na ca gambhīramarthapadaṃ| sādhu ca suṣṭhu ca prajñayā pratividhya saṃprakāśayanti yāvadeva jñānadarśanasya viśuddhaye| evamasya sa ātmasaṃgrahaḥ|

āntarāyiko bhavati| yaduta vipaśyanāyāḥ[|] punaraparamalpamātrakasyāvaramātrakasya jñānadarśanamātrakasya sparśavihāramātrakasya lābhī bhavati| sa tena jñānamātrakeṇa| darśanamātrakeṇātmānamutkarṣayati| saṃpragṛhṇāti| sa ātmānaṃ saṃpragṛhṇaṃstāvatā saṃtuṣṭo bhavati nottari vyāyacchate| evamasyāntarāyaḥ

kṛto bhavati| ātmasaṃpragraheṇa yaduta vipaśyanāyāḥ (nayā)[|] capalo vā punaḥ anupaśāntendriyo bhavati| uddhatendriyaḥ, unnatendriyaḥ| sa dūṣitacittī bhavati| subhāṣitabhāṣī, duṣkṛtakarmakārī, na sthiraṃ dharmāṃścintayati| na dṛḍhaṃ cintayati| yena vipaśyanāṃ na pūrayati na viśodhayatyevamasya cāpalyaṃ| antarāyo bhavati| yaduta vipaśyanāyā iti|

dvau dharmau śamathāntarāyau| yaduta pramādaḥ, ādeśavāsaśca[|] dvau dharmau vipaśyanāntarāyau yadutātmasaṃpragrahaścāpalyañca| iti yaśca śamathāntarāyaḥ| yaśca vipaśyanāntarāyaḥ| ayamucyate pratisaṃlayanāntarāyaḥ|

ayaṃ ca punarantarāyasya samāsārtha iti| yaścāyaṃ samāsārthaḥ| yaśca pūrvvako vistaravibhāgaḥ| tadekatyamabhisaṃkṣipyāntarāya ityucyate| asya cāntarāyasya viparyayeṇā[na]ntarāyo veditavya iti| ya eṣāmantarā[yā]ṇāmabhāvo vigamaḥ asaṃgatirasamavadhāra (cara)[ṇa]mayamucyate [a][na]ntarāyaḥ||

tyāgaḥ katamaḥ| yaddānamanavadyaṃ cittālaṃkārārthaṃ, cittapariṣkārārthaṃ, yogasaṃbhārārthaṃ, uttamārthasya prāptaye dadāti|

tatra ko dadāti [kasmai dadāti kutra dadāti]kena ca dadāti| kathaṃ dadāti| kasmāddadāti| yenāsya dānama[na]vadyaṃ bhavati|| āha| dātā, dānapatirdadāti| ayamucyate dātā| yasya svakaṃ dīyate| tacca dātukāmasya, nādātukāmasya, ayamucyate dānapatiḥ|

tatra kutra dadāti| āha| caturṣu dadāti| duḥkhitāyoga(pa)kāriṇe| iṣṭāya, viśiṣṭāya ca|

tatra duḥkhitāyeti| kṛpaṇā vā, adhvagā vā, yācanakā vā, andhā vā, badhirā vā, anāthā vā, apratisaraṇā vā, upakaraṇavikalā iti| ye vā punaranye[a]pyevaṃbhāgīyā[ḥ|]

upakāriṇaḥ katame tadyathā mātāpitaraṃ (rau)āpāyakapoṣakaṃ (kau), samvardhakami(kāvi)ti| ye vā punaraṭavīkāntārāduttārayanti, durbhikṣādvā, paracakrabhayādvā, bandhanādvā| ābādhakādvā hitopadeśakāścāsya bhavanti| sukhopadeśakā, hitasukhopasaṃhārakā, utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ, sahanandinaḥ, sahaśokā, āpatsu caivaṃ na parityajanti iti ye vā punaranye[a]pyevaṃbhāgīyā ima upakāriṇaḥ|

iṣṭāḥ katame[|]ye saṃstutā[ḥ] | yeṣāmasyāntike bhavati| prema vā, gauravamvā, bhaktivādo vā, ālaptakāḥ, saṃstutakāḥ sapriyakāśca bhavanti| iti vā punaranye[a]pyevaṃbhāgīyā ima ucyate iṣṭāḥ||

viśiṣṭāḥ katame[|] te śrava(ma)ṇabrāhmaṇā[ḥ] sādhurūpasammatāḥ| avyābādhyāḥ avyābādhyaratāḥ, vigatarāgāḥ, rāgavinayāya pratipannāḥ, vigatadveṣā dveṣavinayāya pratipannāḥ| vigatamohā, mohavinayāya pratipannā iti| ye vā punaranye [a]pyevaṃ bhāgīyā ima ucyante viśiṣṭāḥ||

tatra kiṃ dadātītyāha| samāsataḥ sattvasaṃkhyātamasatva (ttva)saṃkhyātaṃ ca| vastu dadāti|

tatra sattvasaṃkhyātamvastu katamat| tadyathā putradānaṃ dāsīdāsakarmakarapau [ruṣe]yahastyaśvagaveḍakakukkuṭastrīpuruṣadārakadārikamiti| yadvā punaranyadapyevaṃ bhāgīyaṃ vastu| adhyātmamvā punarupādāya karacaraṇaśiromānsa(māṃsa)rudhiravasādīnyanuprayacchati| idamapi puruṣasaṃkhyātaṃ dānaṃ yatra bodhisattvabodhāḥ saṃdṛśyante| asmiṃtvarthe nedaṃ dānamabhipretaṃ| yeṣu tu sarvveṣvasyaiśvaryaṃ bhavati| vaśitā ca prabhaviṣṇutā ca| arhati ca tānsatvā (ttvā)n pareṣāṃ pratipādayituṃ| pratipādayaṃścātmānamanavadyaṃ karoti| na taddhetostatpratyayaṃ pare manānsi (nāṃ si) pradūṣayanti| ye ca satvā (ttvāḥ) pareṣu pratipāditā (ḥ)stena vyāpāditā bhavantīdamucyate anavadyaṃ satva(ttva)vastudānaṃ||

asattvasaṃkhyātamvastu katamat| tadyathā dhana vastu, dhānyavastu| deśa vastu|

tatra dhanavastu tadyathā maṇimuktāvaiḍūryaśaṃkhaśilāpravāḍā (lā)śmagarttapusāragaṇvajātarūparajatalohitikādakṣiṇāvarta miti| yadvā punaranyadapyevaṃ bhāgīyaṃ ratnamvā, hiraṇyamvā, rūpyamvā, vastramvā, bhāṇḍopaskaraṃ vā, gandhajātaṃ vā, mālyajātamvā, idamucyate dhanaṃ|

dhānyaṃ katamat| yatkiṃñcid bhojyaṃ vā, peyamvā, tadyathā yavā vā, śālirvā, godhūmā vā, kolā vā, kulatthā vā, tilā vā, māṣā vā, ikṣurasamvā (so vā), mṛdvīkārasamvā (so vā), iti yadvā punarapyevaṃbhāgīyamidamucyate dhānyaṃ||

deśavastu katamat| tadyathā kṣetravastu gṛhavastvāpaṇavastu, puṇyaśālāvihārapratiṣṭhāpanamiti| yadvā punaranyadapyevaṃbhāgīyamidamucyate deśavastu|

tatra yacca satva (sattva) saṃkhyātamvastu idaṃ dadātīti||

kena dadatīti| yā ca alobhasahagatā cetanā, cittābhisaṃskāro manaskarma| yacca tatsamutthāpitaṃ kāyakarma| vākkarma de[śa]vastuparityāgāya, svasaṃtāne vā[|]anena dadāti|

tatra kathaṃ dadātīti| śraddhayā dadāti| āgamadṛṣṭiḥ, phaladarśī, satkṛtya dadāti| praṇatacittaḥ svahastaṃ (hastābhyāṃ) dadāti| anapaviddha[ḥ] kālena dadāti| yadaitatpareṣāmupayogyaṃ syātparānanupahatya dadāti| dharmeṇa, samayena, asāhasena, samudānayitvā (samudānīya)śuci dadāti| praṇītaṃ kalpikaṃ dadāti| yena na pare sāvadyā bhavanti| nātmā[|] abhīkṣṇaṃ dadāti| vinīya sātma[yanmalaṃ] sannidhimalaṃ ca dānaṃ dadāti| pūrvvameva dānātsumanā dadacci(daṃści) ttaṃ prasādayati| datvā vā vipratisārī bhavati| evaṃ dadāti|

kasmāddadāti| āha| kāruṇyādvā dadāti| yaduta duḥkhiteṣu kṛtajñatāyā (tayā) dadāti| yaduta upakāriṣu premṇā, gauraveṇa, bhaktyā dadāti| yaduta iṣṭeṣu laukikalokāntaraviśeṣaprārthanayā dadāti| yaduta viśiṣṭeṣu [|] tasmāt| dadātītyucyate|

ebhirākārairato[']sya gṛhiṇo vā, pravrajitasya vā cittālaṃkārārthaṃ, cittapariṣkārārthaṃ| yogasaṃbhārārthamuttamārthasya prāptaye taddānamanavadyaṃ bhavati| ayamucyate tyāgaḥ||

śramaṇālaṃkāraḥ katamaḥ [|] tadyathaikatyaḥ śrāddho bhavati| aśaṭhaḥ| alpābādhaḥ, ārabdha [vīrya] jātīyaḥ prājño [a]lpecchaḥ, saṃtuṣṭaḥ| supoṣaḥ, suka (bha)raḥ, dhutaguṇasamanvāgataḥ prāsādiko, mātrajñaḥ| satpuruṣadharmasamanvāgataḥ| paṇḍitadharmasamanvāgataḥ| paṇḍitaliṃgasamanvāgataḥ| kṣamaḥ, sū(su)rataḥ, peśalaśca bhavati||

kathaṃ śrāddho bhavati| prasādabahulo bhavati| arthakalpanābahulaḥ| vimuktibahulaḥ chandikaśca kuśaleṣu dharmeṣu[|] sa śāstari prasīdati| na kāṃkṣati| na vicikitsati| śāstāraṃ satkaroti| gurukaroti| mānayati| pūjayati| satkṛtya, gurukṛtya, mānayitvā, pūjayitvā, niśritya, viharati| yathā śāstaryevaṃ dharme| sabrahmacāriṣu, śikṣāyāmavavādānuśāsanyāṃ, pratisaṃstare apramāde, samādhāvevaṃ śrāddho bhavati|

kathamaśaṭho bhavati| rujako bhavati rujakajātīyaḥ| yathābhūtamātmānamāviṣkarttā bhavati| śāsturantike, vijñānāñca, sabrahmacāriṇāmevamaśaṭho bhavati|

kathamalpābādho bhavati| arogajātīyaḥ| samayāsādhinyā grahaṇyā samanvāgato bhavati| nātyuṣṇayā, nātiśītayā, avyābādhā(dha)yā, jātusukhayā yayāsyāśitapītakhāditāsvāditā[ni] samyakyukhena paripākaṃ gacchantyevamalpābādho bhavati|

kathamārabdhavīryajātīyo bhavati| sthāmavānviharati| vīryavānutsāhī dṛḍhaparākramaḥ| nikṣiptadhuraḥ kuśaleṣu dharmeṣu dakṣaśca bhavatyanalasa utthānasampannaḥ [|] karttā bhavati| vijñānāṃ sabrahmacāriṇāṃ kāyena vaiyāpṛtyamevamārabdhavīryo bhavati|

kathaṃ prājño bhavati| dvidhā smṛtibuddhisampanno bhavati| adhandhe[ndriyaḥ], amūḍhendriyaḥ, aneḍakaḥ, pratibalaḥ, subhāṣitadurbhāṣitānāṃ dharmāṇāṃ arthamājñātumiti| sahajayāpi buddhyā samanvāgato bhavati| prāyogikayāpi buddhyā samanvāgato bhavati| evaṃ prājño bhavati|

kathamalpeccho bhavati| yāvadbhirguṇaiḥ samanvāgato bhavatyalpecchatāmādiṃ kṛtvā taiḥ parato jñātuṃ na samanveṣate| kaści(cci)nme(nmāṃ) pare na jānīyuḥ, alpeccha[ṃ] iti vā evaṃ guṇayukta ityevamalpecho bhavati|

kathaṃ saṃtuṣṭo bhavati| itaretareṣu cīvarapiṇḍapātena, śayanāsanena tuṣṭo bhavati, saṃtuṣṭaḥ, sa labdhvā cīvaraṃ lūhaṃ vā, praṇītamvā notkaṇṭhati| na paritasyati| labdhvā ca punaḥ araktaḥ paribhuṃkte| asakta iti vistareṇa pūrvvavat| yathā cīvaramevaṃ piṇḍapātaṃ (taḥ), śayanāsanamevaṃ tuṣṭo bhavati|

kathaṃ supoṣo bhavati| ātmā asyaikaḥ poṣyo bhavati| na tu pare tadyathā dārakā vā, manuṣyā veti| ye vā punaranye [a]pi kecidyeṣāmarthāya yā (yā ya)mparyeṣṭimāpadyate| pare caivaṃ dāyakadānapatayo duṣpoṣyamiti paśye (śyeyuḥ) (n | ra)evaṃ supoṣyo bhavati|

kathaṃ subharo bhavati| alpenāpi yāpayati| lūhe nāpi yāpayatyevaṃ subharo bhavati|

kathaṃ dhutaguṇasamanvāgato bhavati| piṇḍapātiko bhavati| sāvadānapiṇḍapātikaḥ| ekāsanikaḥ, khalu paścādbhaktikaḥ| traicīvariko, nāmatikaḥ, pānsu (pāṃsu) kūlikaḥ| āraṇyako, vṛkṣa mūlikaḥ ābhyavakāśikaḥ| śmāśāniko, naiṣadyikaḥ| yāthāsaṃstarikaḥ[|] ta ete piṇḍapātacīvaraśayanāsanamārabhya dvādaśakā[dhuta] guṇā bhavanti| trayodaśā (śa) vā [|]

tatra piṇḍapātikatvaṃ bhidyamānaṃ dvidhā bhavati| prāptapiṇḍapātikaśca, sāvadānapiṇḍapātika[ta]yā veśyānuveśyakulāni bhikṣitvā, paryaṭitvā (paryaṭya), yathālabdhaṃ yathopasampannaṃ piṇḍapātaṃ paribhuṃkte, no tu uccaiḥ śuṇḍāṃ praṇidhāya kulāni upasaṃkrāmati| ato[a]haṃ lapsye, praṇītaṃ khādanīyaṃ, bhojanīyaṃ, yāvadāptaṃ [|] tatra piṇḍapātikatvamaviśeṣeṇārabhya dvādaśa bhavanti| prabhedaṃ punaḥ ārabhya trayodaśa(ḥ) [|]

tatraikāsanikatvaṃ kathamat| ekasminnāsane niṣaṇṇoyāvatparibhoktavyaṃ| tāvatparibhuṃkte| vyutthitaśca punastasmādāsanānna paribhuṃkte| idamucyate| ekāsanikatvaṃ||

khalu paścādbhaktikatvaṃ katamat| bhojanārthaṃ niṣaṇṇa stāvat(n) na paribhuṃkte| yāvatsarvvabhojanaṃ pratīcchati| yāvatā jānāti śakṣyāmi yāpayituṃ| yataśca punarjānīte na me ata uttari bhojanena kṛtyaṃ bhaviṣyatīti| tataḥ sarvvaṃ parihṛtyārabhate| pa[ri]bhoktuṃ| evaṃ khalu paścādbhaktiko bhavati|

kathaṃ traicīvariko bhavati| tribhiśca cīvarairyāpayati, sāṃghāṭinā vā, uttarāsaṃgena, aṃtarvāsena ca| trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayatyevaṃ trai[cīva]riko bhavati||

kathaṃ nāmatiko bhavati|| yatkiṃciccīvaraṃ dhārayati| tricīvaramvā, atirekacīvaramvā sarvva tadaurṇṇikaṃ dhārayati| na tvanyaṃ (nyat)[|] evaṃ nāmatikaṃ dhārayati|

kathaṃ pānsu (pāṃsu) kūliko bhavati| yaccīvaraṃ parairmuktaṃ bhavati| ucchiṣṭaṃ, rathyāyāmvā, vīthyāmvā, catvare vā, śrṛṃgāṭake vā, pathi vā, utpathevā, uccārasaṃsṛṣṭamvā, prasrāvasaṃsṛṣṭamvā, uccāraprasrāvapūyarudhirakheṭāprakṣitaṃ vā[|] tato yadaśuci tadapīnaya, sāramādāya, śodhayitvā, sīvitvā, vivarṇṇīkṛtya dhārayatyevaṃ pānsu(pāṃsu) kūliko bhavati|

kathamāraṇyako bhavati| araṇye vanaprasthāni prāntāni śayanāsanāni adhyāvasati| yāni vyavakṛṣṭāni grāmanigamānāmevamāraṇyako bhavati||

kathaṃ vṛkṣamūliko bhavati| vṛkṣamūle vāsaṃ kalpayati| [vṛkṣa]mūlaṃ niśritya[|] evaṃ vṛkṣamūliko bhavati|

kathamābhyavakāśiko bhavati| abhyavakāśe vāsaṃ kalpayati| anavakāśe vivṛte da (de) śe [|] evamābhyavakāśiko bhavati|

kathaṃ śmāśāniko bhavati| śmaśāne vāsaṃ kalpayati yatra mṛtamṛto janakāyaḥ| abhinirhriyata evaṃ śmāśāniko bhavati||

kathaṃ naiṣadyiko bhavati| maṃce vā, pīṭhe vā, tṛṇasaṃstare vā niṣadyayā kālamatināmayati| no tu maṃcā (ma caṃ)vā, pīṭhaṃ vā, kuḍyamvā, (vṛkṣamūlaṃ) vṛkṣamūlamvā, tṛṇasaṃstaramvā,parṇṇasaṃstaramvā, niśritya pṛṣṭha vā (pṛṣṭhaṃ vā), pārśvamvā dadātyevaṃ naiṣadyiko bhavati|

kathaṃ yāthāsaṃstariko bhavati| yasmin tṛṇasaṃstare vā, parṇasaṃstare vā śayyāṃ kalpayati| tṛṇasaṃstaramvā, parṇṇasaṃstaramvā sakṛtyañcaiva saṃskṛtaṃ bhavati| tathaiva śayyāṃ kalpayati| no tu punarvikopayati| abhisaṃskaroti caivaṃ ya(yā)thāsaṃstariko bhavati|

kenaite dhutaguṇā ucyante tadyathā ūrṇṇā vā, karpāsaṃ vā, dhutaṃ bhavatyasaṃvṛttamiti| ta [cca ta]smin samaye mṛduca bhavati| laghu ca, karmaṇyaṃ ca, yaduta sūtrābhinirhāre vā, tūlāvahade (te?) (tūlābhinirhāre)vā [|] evameva ihaikatyasya piṇḍapātarāgeṇa piṇḍapāte cittaṃ saktaṃ bhavati| saṃsaktaṃ cīvararāgeṇa śayanāsanarā[geṇa]śayanāsane cittaṃ saktaṃ bhavati| saṃsaktaṃ| sa ebhirdhutaguṇairviśodhayati ṛjūkaroti| mṛdukarmaṇyamārjavamāsravamvidheyaṃ yaduta brahmacaryavāsāya tenocyante dhutaguṇā iti||

tatra piṇḍapātaprahīṇabhojanarāgasya prahāṇāya ekāsaniko bhavati| prabhūtabhojanarāgasya prahāṇāya nāmatiko bhavati| praṇītacīvararāgasya prahāṇāya nāmatiko bhavati| praṇītacīvararāgasya prahāṇāya traicīvariko bhavati| cīvare mṛdusaṃsparśarāgasya prahāṇāya pānsu(pāṃsu) kūliko bhavati| śayanāsanarāgaścaturvidhaḥ| tadyathā saṃsparśarāgaḥ| pratiśrayarāgaḥ| pārśvasukhaśayanasukharāgaḥ| āstaraṇapratyāstaraṇopacchādanarāgaḥ| tatra saṃsargarāgasya prahāṇāya āraṇyako bhavati| pratiśraya rāgasya prahāṇāya vṛkṣamūlikaḥ āmyavakāśikaḥ| śmāśāniko bhavati| api ca śmāśānikatvaṃ middhena rāgasya prahāṇāya bhavati| pārśvasukhaśayanāsanasukharāgasya prahāṇāya naiṣadyiko bhavati| āstaraṇapratyāstaraṇopacchāda[na]rāgasya prahāṇāya yāthāsāṃstariko bhavatyevaṃ dhutaguṇa samanvāgato bhavati|

kathaṃ prāsādiko bhavati| prāsādikenāti (bhi)kramapratikrameṇa samanvāgato bhavatyālokitavyalokitena saṃjimita (sāṃmiṃjita) prasāritena sāṃghāṭīcīvarapātradhāraṇenaivaṃ prāsādiko bhavati|

kathaṃ mātrajño bhavati| iha śrāddhā brāhmaṇagṛhapatayo vyarthaṃ pracārayati| yaduta cīvara piṇḍapāta śayanāsanaglānapratyayabhaiṣajyapariṣkāraistatra pratigra[heṇa] mātrāṃ jānāti| evaṃ mātrajño bhavati|

kathaṃ satpuruṣadharmasamanvāgato bhavati| uccakulapravrajito vā sannāḍhyakulapravrajito vā, abhirūpo vā, darśanīyaḥ, prāsādiko, bahuśrutopakaraṇenopetaḥ| anyatamānyatamasya vā jñānamātrasya darśanamātrakasparśavihāra sārthakasya lābhī sannetenātmānamutkarṣayati| parāṃśca pansa (paṃsa)yati| dharmānudharmapratipanno bhavatyevaṃ satpuruṣadharmasamanvāgato bhavati|

kathaṃ paṇḍitaliṃgasamanvāgato bhavati| karmalakṣaṇo bālaḥ, karmalakṣaṇaḥ paṇḍitaḥ| yathākathamiti bālo duścintitacintī bhavati| durbhāṣitabhāṣī, duṣkṛtakarmakārī, paṇḍitaḥ punaḥ sucintitacintī bhavati| subhāṣitabhāṣī, sukṛtakarmakārī [|] evaṃ paṇḍitaliṃgasamanvāgato bhavati|

kathaṃ kṣamo bhavati| ākruṣṭo na pratyākrośati| roṣito na pratiroṣayati| vādito na prativādayati| bhaṇḍito na pratibhaṇḍayati| sa cāyuṣmān kṣamo bhavati| śītasyoṣṇasya jighatsāyā[ḥ], pipāsāyāḥ, daṃśakamaśakavātātapasarīsṛpasaṃsparśānāṃ(ṇāṃ), parato duruktānāṃ, durāgatānāṃ, vacanapathānāṃ| śārīrikāṇāṃ vedanānāṃ, duḥkhānāṃ, tīvrāṇāṃ, kharāṇāṃ, kaṭukānāṃ, amana āpānāṃ prāṇahāriṇīnāṃ kṣamo bhavatyadhivāsanajātīyaḥ| evaṃ kṣamo bhavati|

kathaṃ (sū)surato bhavati| yathāpi tanmaitreṇa kāya karmmaṇā samanvāgato bhavati| maitreṇa vākkarmmaṇā, maitreṇa manaskarmaṇā, śāsturantike vijñānāṃ ca, sabrahmacāriṇāṃ, sādhāraṇaparibhogī ca bhavatyaparibhogī ca| bhavatyapratiguptabhojī| lābhairdhārmmikairdharmmapratilabdhaiḥ, pātragataiḥ, pātraparyāpannaiḥ śīlasāmānyagataśca bhavati| dṛṣṭisāmānyagataśca| sa ebhiḥ ṣaḍbhiḥ saṃrajanīyairdharmaiḥ (saṃraṃjanīyairdharmaiḥ) samanvāgataḥ priyakaraṇairgurukaraṇairsthavādakaraṇaiḥ sukhasaṃvāsyo bhavati| aviheṭhanajātīyaḥ| abhinandanti cainaṃ vijñāḥ| sabrahmacāriṇaḥ| ekavyavasāyaḥ| evaṃ sū(su)rato bhavati|

kathaṃ peśalo bhavati| vigatabhṛkuṭirbhavatyuttānamukhavarṇṇaḥ, smitasārddhaṃgamaḥpūrvvābhibhāṣī| priyavādī| saṃgrahaśīlaḥ| āttasantānaḥ [ḥ|] evaṃ peśalo bhavati|

sa ebhidharmaiḥ samanvāgato dharmmakāmo bhavati| guṇakāmaḥ| na lābhasatkārakīrtiślokakāmaḥ| na sa māropikayā mithyādṛṣṭyā samanvāgato bhavati| nāpyapa[vādi]kayā[|] asantaṃ dharmaṃ na samāropayati| santaṃ dharmaṃ nāpavadati| sa yattadbhavati| kathitaṃ kātheyaṃ, civā(hnā)kṣaraṃ, cihnapadavyaṃjanaṃ, lokāyatapratisaṃyuktaṃ| tannirarthakamiti| viditvā ārātparivarjayati| [na te]na dayate, na tena prīyate, tena cātmadaṃ [vā] nyī(cī)varaṃ dhārayati| gṛhasthaiḥ sārdhaṃ, saṃsargaṃ parivarjayanti (yati)| kleśavarddhanaṃ[|] āryaiḥ saha[saṃ]sargaṃ karoti| jñānaviśodhakaṃ [|] na ca mitrakulānikaroti| pratigṛhṇāti| sāme tato nidānaṃ bhaviṣyatyanekaparyāyeṇa vyākṣepād vyāpāro vā, teṣāmvā punarvipariṇāmādanyathībhāvādutpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti| utpannotpannāṃśca kleśopakleśānnādhivāsayati| prajahāti, vinodayati, vyantīkaroti| sā (tan)me ato nidānamutpadyate dṛṣṭadhārmikaṃ vā duḥkhaṃ, sāmparāyikaṃ veti| śraddhodayaṃ ca na vinipātayati| acyutaśīlaḥ| abhraṣṭavrataḥ, śraddhādeyaṃ paribhuṅkte| na ca śraddhādeyaṃ pratikṣipati| na śikṣāṃ pratyākhyāti| ātmadoṣāntaraskhalitagaveṣī vā bhavati| praticchannakalyāṇo vivṛtapāpakaḥ| paradoṣāntaskhaliteṣu nābhogaḥ saṃvidya[te] cāpattirnāpadyate| jīvitahetorapi| āpannaśca laghu laghveva yathādharmaṃ pratikaroti| itikaraṇīyeṣu ca dakṣo bhavatyanalasaḥ, svayaṃkārī, na parataḥ kāyaparicaryāṃ paryeṣate| buddhānāṃ ca buddhaśrāvakāṇāṃ ca, acintyamanubhāvaṃ, gaṃbhīrāṃ ca deśanāmadhimucyate| na pratikṣipati| tathāgatā eva janakāḥ paśyakā (draṣṭāro) nāhamiti| dṛṣṭvā na ca svayaṃ dṛṣṭiparāmarśasthāyī bhavatyasamaṃjasagrāhī, duḥpratiniḥsargamaṃntrī[|]sa ebhirguṇairyuktaḥ, evaṃ vihārī, evaṃ śikṣamāṇaḥ, śramaṇālaṃkāreṇālaṃkṛtaḥ śobhate, tadyathā kaścideva puruṣaḥ yuvā, mananajātīyaḥ, kāmopabhogī, snātānuliptaḥ| avavādavastuprāvṛtaḥ| vividhairbhūṣaṇairalaṃkṛtaḥ śobhate| tadyathā harṣairvvā, keyūrairvvā, aṃgulimudrikayā vā, jātarūparajata mālayā[vā|] evameva sa vividhaiḥ śramaṇālaṃkārairguṇairalaṃkṛto| bhāsate, tapati, virocate| tasmācchramaṇālaṃkāra ityucyate| ayamucyate śramaṇālaṃkāraḥ||

||uddānaṃ||

syādātmaparasampatticchandaḥ śīlendriyastathā|
bhojanaṃ caiva jāgaryā saṃprajānadvihāritā||

caiva tathā śravaṇacintanā (saddharmaśravaṇacintanā)|
anantarāyastyāgaśca alaṃkāreṇa paścimaḥ||

śraddhā aśaṭhaḥ alpābādhavīrya prajñā alpecchatā saṃtuṣṭiḥ supoṣatā[||]
subharatā dhutaprāṇādikamātratā kṣānti[ḥ] saurabhyapeśalā||

|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ
prathamaṃ yogasthānaṃ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project