Digital Sanskrit Buddhist Canon

Caturthaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थः परिच्छेदः
caturthaḥ paricchedaḥ



uktā vimalā buddhaguṇāḥ| tatkarma jinakriyedānīṃ vaktavyā| sā punaranābhogataścāpraśrabdhitaśca samāsato dvābhyāmākarābhyā pravartata iti| anantaramanābhogāpraśrabdha buddhakāryamārabhya dvau ślokau|



vineyadhātau vinayābhyupāye

vineyadhātorvinayakriyāyām|

taddeśakāle gamane ca nityaṃ

vibhoranābhogata eva vṛttiḥ||1||



kṛtsnaṃ niṣpādya yānaṃ pravaraguṇagaṇajñānaratnasvagarbhaṃ

puṇyajñānārkaraśmipravisutavipulānantamadhyāmbarābham|

buddhatvaṃ sarvasattve vimalaguṇanidhiṃ nirviśiṣṭaṃ vilokya

kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām||2||



etayoryathākramaṃ dvābhyāmaṣṭābhiśca ślokaiḥ piṇḍārtho veditavyaḥ|

yasya yena ca yāvacca yadā ca vinayakriyā|

tadvikalpodayābhāvādanābhogaḥ sadā muneḥ||3||



yasya dhātorvineyasya yenopāyena bhūriṇā|

yā vinītikriyā yatra yadā taddeśakālayoḥ||4||



niryāṇe tadupastambhe tatphale tatparigrahe|

tadāvṛttau taducchittipratyaye cāvikalpataḥ||5||



bhūmayo daśa niryāṇaṃ taddhetuḥ saṃbhṛtidvayam|

tatphalaṃ paramā bodhirbodheḥ sattvaḥ parigrahaḥ||6||



tadāvṛtiraparyantakleśopakleśavāsanāḥ|

karuṇā tatsamudghātapratyayaḥ sārvakālikaḥ||7||



sthānāni veditavyāni ṣaḍetāni yathākramam|

mahodadhiravivyomanidhānāmbudavāyuvat||8||



jñānāmbuguṇaratnatvādagrayānaṃ samudravat|

sarvasattvopajīvyatvāt saṃbhāradvayamarkavat||9||



vipulānantamadhyatvādbodhirākāśadhatuvat|

samyaksaṃbuddhadharmatvāt sattvadhāturnidhānavat||10||



āgantuvyāptyaniṣpa ttestatsaṃkleśo'bhrarāśivat|

tatkṣiṃptipratyupasthānāt karuṇodvṛttavāyuvat||11||



parādhikāraniryāṇāt sattvātmasamadarśanāt|

kṛtyāparisamāpteśca kriyāpraśrabdhirā bhavāt||12||



yadanutpādānirodhaprabhāvitaṃ buddhatvamityuktaṃ tatkathamihāsaṃskṛtādapravṛttilakṣaṇādbuddhatvādanābhogāpratipraśrabdhamā lokādavikalpaṃ buddhakārya pravartata iti| buddhamāhātmyadharmatāmārabhya vimatisaṃdehajātānāmacintyabuddhaviṣayādhimuktisaṃjananārtha tasya māhātmye ślokaḥ|



śakradundubhivan meghabrahmārkamaṇiratnavat|

pratiśrutirivākāśapṛthivīvat tathāgataḥ||13||



asya khalu sūtrasthānīyasya ślokasya yathākramaṃ pariśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ|

śakrapratibhāsatvāditi|

viśuddhavaiḍūryamayaṃ yathedaṃ syānmahītalam|

svacchatvāttatra dṛśyeta devendraḥ sāpsarogaṇaḥ||14||



prāsādo vaijayantaśca tadanye ca divaukasaḥ|

tadvimānāni citrāṇi tāśca divyā vibhūtayaḥ||15||



atha nārīnaragaṇā mahītalanivāsinaḥ|

pratibhāsaṃ tamālokya praṇidhiṃ kuryurīdṛśam||16||



adyaiva na cirādevaṃ bhavemastridaśeśvarāḥ|

kuśalaṃ ca samādāya varteraṃstadavāptaye||17||



pratibhāso'yamityevamavijñāyāpi te bhuvaḥ|

cyutvā divyupapadyeraṃstena śuklena karmaṇā||18||



pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ|

evaṃ ca mahatārthena bhuvi syātpratyupasthitaḥ||19||



tathā śraddhādivimale śraddhādiguṇabhāvite|

sattvāḥ paśyanti saṃbuddhaṃ pratibhāsa svacetasi||20||



lakṣaṇavyañjanopetaṃ vicitreryāpathakriyam|

caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam||21||



bhāṣamāṇaṃ śivaṃ dharma tūṣṇīṃbhūtaṃ samāhitam|

citrāṇi prātihāryāṇi darśayantaṃ mahādyutim||22||



taṃ ca dṛṣṭvābhiyujyante buddhatvāya spṛhānvitāḥ|

taddhetuṃ ca samādāya prāpnuvantīpsitaṃ padam||23||



pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ|

evaṃ ca mahatārthena lokeṣu pratyupasthitaḥ||24||



svacittapratibhāso'yamiti naivaṃ pṛthagjanāḥ|

jānantyatha ca tatteṣāmavandhyaṃ bimbadarśanam||25||



taddhi darśanamāgamya kramādasminnaye sthitāḥ|

saddharmakāyaṃ madhyasthaṃ paśyanti jñānacakṣuṣā||26||



bhūryadvatsyāt samantavyapagataviṣamasthānāntaramalā

vaiḍūryaspaṣṭaśubhrā vimalamaṇiguṇā śrīmatsamatalā|

śuddhatvāttatra bimbaṃ surapatibhavanaṃ māhendramarutā-

mutpadyeta krameṇa kṣitiguṇavigamādastaṃ punariyāt||27||



tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ

puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ|

vaiḍūryasvacchabhute manasi munipaticchāyādhigamane

citrāṇyutpādayanti pramuditamanasastadvajjinasutāḥ||28||



yathaiva vaiḍūryamahītale śucau

surendrakāyapratibimbasaṃbhavaḥ|

tathā jagaccittamahītale śucau

munīndrakāyapratibimbasaṃbhavaḥ||29||



bimbodayavyayamanāvilatāvilasva-

cittapravartanavaṃśājjagati pravṛttam|

lokeṣu yadvadavabhāsamupaiti bimbaṃ

tadvanna tatsaditi nāsaditi prapaśyet||30||



devadundubhivaditi|

yathaiva divi devānāṃ pūrvaśuklānubhāvataḥ|

yatnasthānamanorūpavikalparahitā satī||31||



anityaduḥkhānairātmyaśāntaśabdaiḥ pramādinaḥ|

codayatyamarān sarvānasakṛddevadundubhiḥ||32||



vyāpya buddhasvaraṇaivaṃ vibhurjagadaśeṣataḥ|

dharma diśati bhavyebhyo yatnādirahito'pi san||33||



devānāṃ divi divyadundubhiravo yaidvat svakarmodbhavo

dharmodāharaṇaṃ munerapi tathā loke svakarmodbhavam|

yatnasthānaśarīracittarahitaḥ śabdaḥ sa śāntyāvaho

yadvat tadvadṛte catuṣṭayamayaṃ dharmaḥ sa śāntyāvahaḥ||34||



saṃgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanaṃ

dundubhyāḥ śabdahetuprabhavamabhayadaṃ yadvat surapure|

sattveṣu kleśaduḥkhapramathanaśamanaṃ mārgottamavidhau

dhyānārūpyādihetuprabhavamapi tathā loke nigaditam||35||



ākāśavaditi|

niṣkiṃcane nirābhāse nirālambe nirāśraye|

cakṣuṣpathavyatikrānte'pyarūpiṇyanidarśane||73||



yathā nimnonnataṃ vyomni dṛśyate na ca tattathā|

buddheṣvapi tathā sarva dṛśyate na ca tattathā||74||



pṛthivīvaditi|

sarve mahīruhā yadvadavikalpāṃ vasuṃdharām|

niśritya vṛddhiṃ vairūḍhiṃ vaipulyamupayānti ca||75||



saṃbuddhapṛthivīmevamavikalpāmaśeṣataḥ|

jagatkuśalamūlāni vṛddhimāśritya yānti hi||76||



udāharaṇānāṃ piṇḍārthaḥ|

na prayatnamṛte keściddṛṣṭaḥ kurvan kriyāmataḥ|

vineyasaṃśayacchittyai navadhoktaṃ nidarśanam||77||



sūtrasya tasya nāmnaiva dipitaṃ tatprayojanam|

yatraite nava dṛṣṭāntā vistareṇa prakāśitāḥ||78||



etacchratamayodārajñānālokādyalaṃkṛtāḥ|

dhīmanto'vatarantyāśu sakalaṃ buddhagocaram||79||



ityartha śakravaiḍūryapratibimbādyudāhṛtiḥ|

navadhodāhṛtā tasmintatpiṇḍārtho'vadhāryate||80||



darśanādeśanā vyāptirvikṛtirjñānaniḥsṛtiḥ|

manovākkāyaguhyāni prāptiśca karuṇātmanām||81||



sarvābhogaparispandapraśāntā nirvikalpikāḥ|

dhiyo vimalavaiḍūryaśakrabimbodayādivat||82||



pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā|

dṛṣṭāntaḥ śakrabimbādiḥ prakṛtārthasusiddhaye||83||



ayaṃ ca prakṛto'trārtho navadhā darśanādikam|

janmāntardhimṛte śāsturanābhogāt pravartate||84||



etamevārthamadhikṛtyodāharaṇasaṃgrahe catvāraḥ ślokāḥ|

yaḥ śakravaddundubhivat payodavad

brahmārkacintāmaṇirājaratnavat|

pratiśrutivyomamahīvadā bhavāt

parārthakṛdyatnamṛte sa yogavit||85||



surendraratnapratibhāsadarśanaḥ

sudaiśiko dundubhivad vibho rutam|

vibhurmahājñānakṛpābhramaṇḍalaḥ

spharatyanantaṃ jagadā bhavāgrataḥ||86||



anāsravādbrahmavadacyutaḥ padā-

danekadhā darśanameti nirmitaiḥ|

sadārkavajjñānaviniḥsṛtadyuti-

rviśuddhacintāmaṇiratnamānasaḥ||87||



pratirava iva ghoṣo'nakṣarokto jinānāṃ

gaganamiva śarīraṃ vyāpyarūpi dhruvaṃ ca|

kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ

jagata iha samantādāspa daṃ buddhabhūmiḥ||88||



kathaṃ punaranenodāharaṇanirdeśena satatamanutpannā aniruddhāśca buddhā bhagavanta utpadyamānā nirudhyamānāśca saṃdṛśyante sarvajagati caiṣāmanābhogena buddhakāryāpratipraśrabdhieriti paridīpitam|



śubhaṃ vaiḍūryavaccitte buddhadarśanahetukam|

tadviśuddhirasaṃhāryaśraddhendriyavirūḍhitā||89||



śubhodayavyayāddhuddhaṃpratibimbodayavyayaḥ|

munirnodeti na vyeti śakravaddharmakāyataḥ||90||



ayatnāt kṛtyamityevaṃ darśanādi pravartate|

dharmakāyādanutpādānirodhādā bhavasthiteḥ||91||



ayameṣāṃ samāsārtha aupamyānāṃ kramaḥ punaḥ|

pūrvakasyottareṇokto vaidharmyaparihārataḥ||92||



buddhatvaṃ pratibimbābhaṃ tadvanna ca na ghoṣavat|

devadundubhivat tadvanna ca no sarvathārthakṛt||93||



mahāmeghopamaṃ tadvanna ca no sārthabījavat|

mahābrahmopamaṃ tadvanna ca nātyantapācakam||94||



sūryamaṇḍalavat tadvanna nātyanta tamo'paham|

cintāmaṇinibhaṃ tadvanna ca no durlabhodayam||95||



pratiśrutkopamaṃ tadvanna ca pratyayasaṃbhavam|

ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat||96||



pṛthivīmaṇḍalaprakhyaṃ tatpratiṣṭhāśrayatvataḥ|

laukyalokottarāśeṣajagatkuśalasaṃpadam||97||



buddhānāṃ bodhimāgamya lokottarapathodayāt|

śuklakarmapathadhyānāpramāṇārūpyasaṃbhava iti||98||



iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatakṛtyakriyādhikāraścaturthaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ||4||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project