Digital Sanskrit Buddhist Canon

Dvitīyo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयोऽधिकारः
dvitīyo'dhikāraḥ



śaraṇagamanaviśeṣasaṃgrahaślokaḥ |



ratnāni yo hi śaraṇapragato'tra yāne

jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṃ] gatānām|

sarvatragābhyupagamādhigamābhibhūti-

bhedaiścaturvidhamayārthaviśeṣaṇena||1||



yasmādādau duṣkara eṣa vyavasāyo

duḥsādho'sau naikasahasrairapi kalpaiḥ|

siddho yasmātsattvahitādhānamahārtha-

stasmādagre yāna ihāgraśaraṇārthaḥ||2||



sarvān sattvāṃstārayituṃ yaḥ pratipanno

yano jñāne sarvagate kauśalyayuktaḥ|

yo nirvāṇe saṃsaraṇe'pyekaraso'sau [saṃsṛtiśāntyekaraso'sau]

jñeyo dhīmāneṣa hi sarvatraga evam||3||



śaraṇagatimimāṃ gato mahārthāṃ

guṇagaṇavṛddhimupaiti so'prameyām|

sphurati jagadidaṃ kṛpāśayena

prathayati cāpratimaṃ mahā[rdhaṃ]dharmam||4||



|| mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project