Digital Sanskrit Buddhist Canon

Prathamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमोऽधिकारः
Mahāyānasūtrālaṃkāraḥ (kārikā only)



||om||

namaḥ sarvabuddhabodhisatvebhyaḥ



prathamo'dhikāraḥ



arthajño'rthavibhāvanāṃ prakurute vācā padaiścāmalai-

rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|

dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu

śliṣṭāmarthagatiṃ niruttaragataṃ pañcātmikāṃ darśayan||1||



ghaṭitamiva suvarṇaṃ vārijaṃ vā vibuddhaṃ

sukṛtamiva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ|

vidita iva sulekho ratnapeṭeva muktā

vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti||2||



yathā bimbaṃ bhūṣāprakṛtiguṇavaddarpaṇagataṃ

viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt|

tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṃ

vibhaktārthastuṣṭiṃ janayati viśiṣṭāmiha satām||3||



āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat|

dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca] jñeyaḥ||4||



rājeva durārādho dharmo'yaṃ vipulagāḍhagambhīraḥ|

ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||



ratnaṃ jātyamanarthaṃ[rghaṃ]yathā 'parīkṣakajanaṃ na toṣayati|

dharmastathāyamabudhaṃ viparyayātteṣayati tadvat||6||



ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|

bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||



pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|

adhmamanyanāvṛtajñānā upekṣāto na yujyate ||8||



vaikalyato virodhādanupāyatvāttthāpyanupadeśāt|

na śrāvakayānamidaṃ bhavati mahāyānadharmākhyam||9||



āśayasyopadeśasya prayogasya virodhataḥ|

upastambhasya kālasya yat hīnaṃ hīnameva tat||10||



svake 'vatārātsvasyaiva vinaye darśanādapi|

audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||



niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavānapi|

bālāśrayo matastarkastasyāto viṣayo na tat||12||



audāryādapi gāmbhīryātparipāko 'vikalpanā|

deśanā'to dvayasyāsmin sa copāyo niruttare||13||



tadasthānatrāso bhavati jagatāṃ dāhakaraṇo

mahā'puṇyaskandhaprasavakaraṇāddīrdhasamayam|

agotro 'sanmitro 'kṛtamatirapūrvā'citaśubha-

srasatyasmin dharme patati mahato 'rthādgata iha||14||



tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt

vicitrasyākhyānād dhruvakathanayogādbahumukhāt|

yathākhyānaṃ nārthādbhagavati ca bhāvātigahanāt

na dharme 'smiṃsrāso bhavati viduṣāṃ yonivicayāt||15||



śrutaṃ niśrityādau prabhavati manaskāra iha yo

manaskārājñānaṃ prabhavati ca tatvārthaviṣayam|

tato dharmaprāptiḥ prabhavati ca tasminmatirato

yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ||16||



ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam|

kasmād gabhīrārthavidāṃ na mokṣa ityetaduttrāsapadaṃ na yuktam||17||



hīnādhimuktaḥ sunihīnadhāto-

rhī naiḥ sahāyaiḥ parivāritasya|

audāryagāmbhīryasudeśite'smin

dharme'dhimuktiryadi nāsti siddham||18||



śrutānusāreṇa hi buddhimattaṃ

labdhvā'śrute yaḥ prakarotyavajñām|

śrute vicitre sati cāprameye

śiṣṭe kuto niścayameti mūḍhaḥ||19||



yathārute 'rthe parikalpyamāne

svapratyayo hānimupaiti buddheḥ|

svākhyātatāṃ ca kṣipati kṣatiṃ ca

prāpnoti dharme pratighāvatīva[pratighātameva]||20||



manaḥ pradoṣaḥ prakṛtipraduṣṭo-

['yathārute cāpi]hyayuktarūpaḥ|

prāgeva saṃdehagatasya dharme

tasmādupekṣaiva varaṃ hyadoṣā||21||



|| mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project