Digital Sanskrit Buddhist Canon

1 pratyakṣam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1 प्रत्यक्षम्
tarkabhāṣā

pratyakṣam

maṅgalācaraṇam

guruṃ praṇamya lokeśaṃ śiśunāmalpamedhasām |

dharmakīrtimataṃ śrutyai tarkabhāṣā prakāśyate ||

pramāṇasāmānyalakṣaṇam

iha khalu prekṣāpūrvakāriṇo'rthijanāḥ sarvapuruṣārthasiddhinimittaṃ pramāṇamanusarantīti pramāṇamādau vyutpāddyate |

pramāṇaṃ samyagjñānamapūrvagocaram | pramīyate'rtho'neneti pramāṇam | tadeva samyagjñānam, sandehaviparyāsadoṣarahitatvāt | avisaṃvādakaṃ jñānaṃ loke samyag jñānamabhidhīyate | na ca saṃśayaviparyāsajñānayoravisaṃvādakatvamasti |yathā sthāṇurvā puruṣo veti jñānasya, marīcikāsu vā jalajñānasya | apūrvo gocaro asyetyapūrvagocaram | gocaro viṣayo ghaṭādiḥ | tasmādutpannaṃ tadarthaprāpaṇayogyaṃ jñānaṃ pramāṇam ||

pramāṇasya kāryam

nanu jñānaṃ kartṛ puruṣaṃ prayojyamartha karmabhūtaṃ yadi kadācinna prāpayati tatkathamaprāpakatvāt pramāṇaṃ syāt ? ucyate | na hi jñānena puruṣo gale pādukānyāyena balādarthe pravartayitavyaḥ | api tvevaṃbhūtamidaṃ vatusvarupaṃ nānyathetyanenākāreṇa niścayo janayitavyaḥ | sa cettena kṛtaḥ, etāvataivāsya prāmāṇyamaviruddham | puruṣastu tatra prayojanavaśāt pravartatāmṛte prayojanaṃ na pravartatām , artho vā yogipiśācādibhirapahriyatām | jñānasya kimāyātam ? ||

kṣaṇikaṃ sannapi pramāṇasya saṃgatiḥ

nanvavisaṃvādakatvena jñānasya prāmāṇyam | avisaṃvādakatvaṃ ca dṛṣṭārthaprāpaṇāt | na ca yad dṛṣṭaṃ tatprāpyate, kṣaṇikatvāt kiṃ ca , rupaṃ dṛṣṭa, prāpyate ca spraṣṭavyam | tato'nyad dṛṣṭamanyat prāpyata ityapratītaprāpaṇāt kathaṃ prāmāṇyamasya saṃgacchatām | na , yadi nāma vastuto'nyadeva prāpyate tathāpi dṛṣṭameva mayā prāptamityekatvādhyavasāyāt pratītaprāpaṇamabhidhīyate | yattu marīcikādijalajñānaṃ tadaprāpaṇayogyatvādapramāṇameva ||



arthakriyāsthitiḥ



nanvidaṃ prāpaṇayogyamidaṃ netyarthakriyā prāptimantareṇa niścetumaśakyam | jñānotpattimātreṇa tu na bhrāntābhrāntayorbhedo'vadhāryate | tataśca kathaṃ tatsamyagjñānamiti cet ? naiṣa doṣaḥ | yaddyapi jñānamātrodayād vaiśiṣṭyamanayoravadhārayituṃ na śakyate, tathāpi jñānaviśeṣodayāddyathaikasya vaiśiṣṭayaṃ tathocyate | tathā hi- yadi nāma mandabuddhirutpattivaśādavisaṃvādakatvaṃ jñānasya nāvadhārayituṃ samarthaḥ , tathāpi dāhapākāvagāhanasnānapānonmajjanāddyarthakriyāṃ dūrato'nubhavato narasya darśanenoccalad dhūmādidarśanena cāvadhārayati | amandabuddhistu paṭutarapratyakṣeṇaivāvadhārayati , na tvarthakriyāprāptyā |



yadyavisaṃvādalakṣaṇaṃ prāmāṇyaṃ tadā śrotrajñānasyādhigatārthāprāpakatvāt kathaṃ prāmāṇyamini cet ? na | arthasvarupapratītirhi prāmāṇyam | tacca bāhyārthakriyāprāptimantareṇāpi sambhavati | yaduktam-

pramāṇamavisaṃvādi jñānamarthakriyāsthitiḥ |

avisaṃvādanam iti|

śabdasya śrutimātreṇaiva caritārthatvāt śrutireva tatrārthakriyāsthitiḥ | yathā ravicandrāmbudacitrādīnāṃ darśanamevārthakriyāsthitiḥ | taduktam -

jñeyasvarupasaṃvittiriṣṭā tatra kriyāsthitiḥ iti|

prathamaṃ tu prekṣāvānarthakriyārthitayā jalānalādāvarthakriyāsandehādeva pravartate |

yadi nāma tasyaiva nāsti sandeho me vartata iti tathāpi sādhakabādhakapramāṇābhāvādyuktaḥ sandeho bhavan kena vāryate iti | tasmāt

sthitametat - āsāditanirantarārthakriyāvyavahārāt paṭutarapratyakṣodayādevārtha pravartate, mandabuddhistu tādrūpyānumānāditi |

ata eva tu pratyakṣasya svataḥ prāmāṇyam | kasyacittu parataḥ | yogijñānasya svasaṃvedanasya ca svata eva prāmāṇyam | anumānasya tu niścayātmakatvāt svata eva pramāṇyam |

apūrvagocaram

tenāyamarthaḥ- prathamata eva yadvijñānaṃ viṣaye pravṛttaṃ tadeva pramāṇam , na tu tatraiva paścādbhāvi jñānāntaramapi , gṛhitagrāhitvena tasyāprāmāṇyāt | yathā ghaṭaṃ nirvikalpakena jñānena dṛṣṭvā paścāttasminneva viṣaye ghaṭo'yamiti savikalpakaṃ jñānaṃ smaraṇarupam , yathā vā parvatādau dhūmaṃ dṛṣṭvā vahniratretyanumānajñānānantaraṃ punarapi tatraiva vahniratretyanumānajñānam|

indriyādera apramāṇam

samyagjñānaṃ pramāṇamityukte sāmarthyājjaḍasvabhāvasyendriyādeḥ paricchedakatvābhāvāt prāmāṇyaṃ nirastam paricchedakatvaṃ hi boddhṛtvam |tacca jñānasyaiva nijarupam | tatkathamajñānātmana indriyādeḥ svarupaṃ bhavitumarhatīti ||

pramāṇasya dvaividhyam , pratyakṣaśabdanirvacanaṃ ca

tad dvividhaṃ pratyakṣamanumānaṃ ceti | pratigatamakṣaṃ pratyakṣam | akṣamindriyaṃ cakṣuḥ śrotraghrāṇajihvākāyākhyam | tasmādutpannaṃ jñānaṃ pratyakṣamabhidhīyate | nanu yadyakṣāśritaṃ jñānaṃ pratyakṣaṃ tadā mānasādi vakṣyamāṇaṃ jñānatrayamindriyādanutpatteḥ pratyakṣaṃ na syāt? atrocyate- pratigatamakṣamiti yaduktaṃ tatpratyakṣaśabdasyāvyutpattimātranimittaṃ pratipāditam | pravṛttinimittaṃ tu pratyakṣaśavdasāyārthasākṣātkāritvameva ruḍhivaśādavagantavyaṃ paṅkajavat | tataḥ svasaṃvedanādikamapi jñānaṃ svasaṃvedanarupamartha sākṣātkarotīti pratyakṣaśavdavācyaṃ siddhyatīti ||

anumānaśabdanirvacanam

mīyate'rtho'neneti mānam | anuḥ paścādarthe | paścānmānamanumānam | liṅgagrahaṇaliṅgaliṅgisambandhasmaraṇayoḥ paścāt yadvijñānaṃ parvatādau dharmiṇi parokṣavastvālambakaṃ tadevānumānaśabdenābhidhīyate | etacca ruḍhivaśādavagantavyam |

pramāṇasaṃkhyāvipratipattiḥ

dvividhavacanena ekaṃ trīṇi catvāri pañca ṣaḍhiti vipratipattayo nirasyante | tathā hi - pratyakṣamevaikaṃ pramāṇamiti cārvākaḥ| pratyakṣamanumānaṃ śābdaṃ ceti sāṃkhyaḥ|

pratyakṣamanumānamupamānaṃ śābdaṃ ceti naiyāyikaḥ | pratyakṣamanumānaṃ śāvdamupamānamarthapattiriti prābhākaraḥ | pratyakṣamanumānaṃ śābdamupamānamarthapattirabhāvaśceti mīmāṃsakaḥ|

dvividhavacanena dvitve prāpte pratyakṣamanumānaṃ ceti punaryaduktaṃ tadanyathādvitvanirāsārtham| tathā hi vaiyāka raṇo brūte pratyakṣaṃ śābdaṃ ceti pramāṇadvayam ||

cārvākābhimatānumānāpramāṇyanirasanam

tatra anumānasya prāmāṇyamavaśyamabhyupagantavyaṃ cārvākeṇeti pratipādyate | tathā hi - sa khalu pratyakṣalakṣaṇaṃ parapratipādanāya praṇayati | parasya ca buddhirna pratyakṣā | kiṃ tarhi kāyavāgvyāpārādikāryādanumeyā | tato'nena kāryaliṅgajamanumānaṃ balādabhyupagataṃ syāt | paralokaniṣedhāya cānupalambhākhyaṃ sādhanamācaṣṭe| ato'sau svayamevānumānena pramāṇena vyavaharati, nānumānaṃ pramāṇamiti ca bruvan kathaṃ nāma nonmattaścārvākaḥ syāt ?



śabdopamānārthāpatyabhāvānāṃ pramāṇāntaratvanirasanam



śābdaṃ ca jñānaṃ bāhyārthāvisaṃvādakatvena pramāṇameṣṭavyam | avisaṃvādakatvaṃ ca sambandhamantareṇa na saṃgacchate | na ca śabdānāṃ bāhyārthena saha kaścitsambandho'sti| tathā hi - śabdārthayoḥ sambandho bhavan tādātmyaṃ tadutpattirarvā bhavet | tatra na tāvāttādātmyaṃ śabdārthayoḥ , atyantabhedena pratibhāsanāt | tādātmyaṃ hyekatvamabhidhīyate bhinnapratibhāsayorapyekatve svīkriyamāṇe gavāśvādīnāmapyekatvaprasaṅgaḥ| nāpi tadutpattiḥ | nāpi tadutpattiḥ , anvayavyatirekābhāvāt | tasmāt tadutpattirityevaṃ vaktuṃ na śakyate | tathā hi - śabdavyāpāramantareṇa svahetoreva mṛtpiṇḍadaṇḍasalilakulālacakrādeḥ sakāśādutpadyamāno ghaṭādirartho dṛśyate | śabdo'pi bāhyārtha vinaiva puruṣecchāmātreṇa tālvādivyāpārādevotpadyate|

atha tādātmyatadutpattibhyāmanya eva vācyāvācakatvalakṣaṇaḥ śabdārthayoḥ vāstavaḥ sambandhadho'sti | evaṃ tarhyasaṃketavido'pi puruṣasya śabdāduccaritānniyatā - rthapratītiḥ prāptā, yogyatā mātreṇaiva pradīpāt ghaṭādipratītivat na caitadasti|

tathā hi -abhinavo nālikeradvīpādāyātaḥ pumānagniśabdaṃ śrutvā'pyagniśavdānna kiñcidartha pratyetīti |

atha tāṃstān saṃketānapekṣya tattadarthapratyāyanayogya evāyaṃ śabdo jāyata ityucyate | tanna | na hyevamasya prāmāṇyamavatiṣṭhate | sarvatra saṃketasya yogyatvāt |tato na jñāyate kiṃ vivakṣitārthamāha, āhosvidanyaṃ veti |



astu vā anya eva kaścitsambandhaḥ | tathā ca so'pi kena sambandhena tayoḥ sambadhda iti praṣṭavyaḥ | anyena caturthena sambandheneti cet , caturtho'pi teṣu kena sambandhena sambaddhaḥ ? pañcamena kenaciccet , so'pi kenetyanavasthāyāṃ antyāsidhdau pūrveṣāmapyasiddhiḥ |



athāsambaddha eva śabdārthayoḥ samvandha iti cet | tanna | yo na sambaddhaḥ sa kathaṃ sambandho bhavati ghaṭasyeva paṭaḥ | atha vaktavyaṃ sambandhasya tādṛśa eva svabhāvaḥ, yena sambandhāntaranirapekṣa evaṃ paraṃ sambadhnāti? taduyuktam | pramāṇasidhde hi svabhāve nottaramabhidhīyate | yathāgnerevāyamīdṛśaḥ svabhāvo yaduta dāhakatvaṃ nāma nānyasyākāśādeḥ | sambandhasiddhau tu pramāṇaṃ kiñcinnirupayanto na paśyāmaḥ | na caivaṃ vaktavyaṃ śabdaśaktisvabhāvādeva śabdānāṃ niyatārthāvyabhicāritvamiti | tathā hi - yadi ghaṭa ityayaṃ śabdaḥ svabhāvādeva kambugrīvākāraṃ vārisaṃdhāraṇasamartha padārthamabhidadhāti, tatkathaṃ saṃketāntaramapekṣya puruṣecchayā turagādikamabhidadhyāt | na hi śālibījaṃ svahetoraṅkurajananasvabhāvamutpannaṃ saṃketāntamapekṣya gardabhaṃ janayituṃ samartha syāt | nāpyāptapraṇītaśabdānāṃ prāmāṇyamabhidhātumucitam | āptatvasyaiva niścetumaśakyatvāt | tathā hi - āptatvaṃ kṣiṇadoṣatvamucyate | kṣīṇadoṣatā ca paracittavṛttiḥ kācidabhidhīyate | paracittavṛttīnāṃ durlakṣyatvāt , kāyavāgvyāpārādikāryaliṅgasyānyathā'pi vṛttidarśanāt | sarāgā api vītarāgā iva ceṣṭanta iti nyāyātkathamāptatvaṃ niścīyatāmiti | samvandhadūṣaṇena ca vaidikaśabdānāṃ prāmāṇyaṃ nirastamiti pṛthaṅnoktam | kathaṃ tarhi sarvo'yamasandigdho laukiko vyavahāra iti cet | tathā tathā saṃketena vivakṣāvaśāditi na kācit kṣatiḥ | yathoktam ' vakturabhiprāyaṃ sūcayeyuḥ śabdā' iti ||



naiyāyikasammatasyopamānapramāṇasya nirasanam



naiyāyikasyopamānaprapañcaḥ | yaḥ pratipattā gāṃ jānāti na gavayam , sa ca apadiṣṭaḥ svāminā araṇyaṃ gatvā gavayamānayeti | sa ca gavayaśabdavācyamarthamajānāno vanecaramanyaṃ tajjñaṃ puruṣaṃ pṛṣṭavān , kīdṛśo gavaya iti | sa cāha yādṛśī gaustādṛśo gavaya iti|tasyāraṇyagatasya preṣyapuruṣasya atideśa vākyārthasmaraṇasahakāri gavayasārūpyajñānaṃ kartṛ ayamasau gavayaśabdavācyo'rtha iti pratipattiṃ falasvarupāṃ janayatpramāṇam | etaccāyuktam | yatprāmāṇyaṃ nāma viṣayavattayāṃ vyāptam | na cāsya nipuṇamapi nirupayanto viṣayaṃ saṃpaśyāmaḥ | tathā hi - samākhyā nāma sambandhaḥ tasya viṣayo varṇyate | sa ca paramārthato nāsti | dṛśyatve tasyānupalambhena bādhā | adṛśyatve tasya sattāsādhakaṃ pramāṇaṃ nekṣyate | kiṃ ca -sa hi sambandhaḥ sambadhibhyāṃ bhinno'bhinno vā |yadā bhinnastadā tayoḥ sambandhaḥ kena sambandheneti vācyam |



sambandhāntarakalpanāyāmanavasthā | athābhinnastadā sambandhināveva kevalau | na samākhyā nāma sambandhaḥ kaścit | atha sambaddhabuddhijanakatvaṃ sambandhaḥ | tanna yuktam | yataḥ sambaddhāvetāviti buddhiḥ svahetubalāt sambaddhavastudvayādapi sambhāvyamānā na sambandhāntaramākṣiptuṃ prabhavati||



mīmāṃsakasammatasyopamānapramāṇasya nirasanam



evaṃ mīmāṃsakopavarṇitasyāpi prāmāṇyaṃ nirākartavyam | tathā hi, sādṛśyaviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyamupamānasya viṣayastena varṇyate | na ca sadṛśavastuno'tiriktaṃ sādṛśyaṃ vyavasthāpayituṃ śakyate, pramāṇenāpratītatvāt | tathā hi - yadi sadṛśādatiriktaṃ sādṛśyaṃ dṛśyaṃ syāt tadā dṛśyānulambhagrastametat | athādṛśyaṃ tadā tatpratibadhdaliṅgābhāvāt anumānādapi kathaṃ tatsidhdiḥ | sādṛśyapratyayastu svahetostathotpannena sadṛśavastunā'pi kriyamāṇo ghaṭata iti na tatpratyayādapi tatsiddhiryuktā | upamānādeva sādṛśyasiddhiriti cet ? na | yataḥ pramāṇāntarasiddhayoreva sādṛśyapiṇḍaoyoryo viśeṣaṇaviṣeṣyabhāvastasyopamānaviṣayatvaṃ tena vādinā parikaldhdapyate | tatkathaṃ sādṛśyamātrasyāpyupamānāt siddhiriti||

arthāpattipramāṇanirasanam

arthāpatterapi prāmāṇyaṃ pṛthaṅnopapadyate| tathā hi pratyakṣādipratīto yo'rthaḥ sa yena vinā nopapadyate tasyārthasya kalpanamarthāpattirityarthāpatterlakṣaṇam | atredaṃ cintyate - yo'sau pramāṇadṛṣṭo'rthaḥ , tasya yadi parikalpyamānena parokṣārthena saha kaścittādāmyalakṣaṇaḥ tadutpattilakṣaṇo va pratibandho'sti tadā svabhāvaliṅgajā kāryaliṅgajā vā'sau pratipattirityarthāpattiranumānameva | atha nāsti pratibandhaḥ , tadānīmarthāpattiḥ pramāṇameva na bhavati, asambandhāt ghaṭātpaṭapratītivaditi ||

abhāvapramāṇanirasanam

abhāvasya svarupameva tāvannopalabhāmahe, kuta eva tasya prāmāṇyaṃ bhaviṣyati | tathā hi - pratyakṣādipramāṇānāmanutpattirabhāvākhyaṃ pramāṇaṃ mīmāṃsakairabhidhīyate | tatra keyamanutpattiḥ ? kiṃ prasajyavṛtyā pramāṇānutpattimātram ? atha paryudāsavṛtyā vastvantaram? vastvantaramapi jaḍarupaṃ, jñānarupaṃ vā? jñānamapi kiṃ jñānamātram ekajñānasaṃsargivastuno jñānaṃ vā ? tatra na tāvat prasajyarupo'bhāvo yujyate | tasya sarvaśaktiśūnyatvāt paricchedakatvaṃ vā kathaṃ bhavet ? ata eva kenāpi na tatpratidyate| yadāha paṇḍitacakracūḍāmaṇiḥ-

nābhāvaḥ kasyacitpratipattiḥ pratipattiheturvā |

tasyāpi kathaṃ pratipattiḥ iti|

nāpi jaḍarupam , jaḍasya paricchedakatvābhāvāt | na hi jaḍarupaṃ śakaṭādikaṃ ghaṭaṃ paricchinattīti kvāpi dṛṣṭaṃ śrutaṃ veti | nāpi jñānamātram , deśakālasvabhāvaviprakṛṣṭasyāpi sumeruśaṃkhacakravartipiśācāderapi jñānamātrādabhāvapramāṇādabhāvaprasaṅgāt| athaikajñānasaṃsargibhūtalādivastujñānamabhāvo'bhidhīyate tadā pratyakṣaviśeṣasyaivābhāvapramāṇanāmaka raṇānnāsmākaṃ kācid vipratipattiriti | sthitametat- pratyakṣamanumānaṃ ceta dvividhameva pramāṇamiti||



pratyakṣalakṣaṇam



tatra pratyakṣaṃ kalpanāpoḍhamabhrāntam | pūrvoparamanusandhāya śabdasaṅkīrṇākārā pratītirjalpākārā vā kalpanā | yathā vijñapuruṣasya so'yaṃ ghaṭa iti pratītiḥ| bālamūkatiryagādīnāmantarjalpākārā parāmarśarupā vā pratītiḥ | tathā coktam -

abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā ||iti||

nanu bālamūkādīnāmantarjalpākāraṃ kalpanājñānamastīti kuto niścetavyamiti ceta, vikalpakāryādiṣṭāpādānaparihārāt | dṛṣṭaṃ cedaṃ kārya bālamūkādau , īptisatārthasvīkaraṇamanīpsitārthatyajanaṃ nāma | bālamūkādivijñānasya kalpanātva sūcanena bhattoktālocanājñānaṃ savikalpakamiti pratipāditaṃ bhavati| kiṃ punaḥ kāraṇaṃ kalpanāvibhramātmakaṃ ca jñānaṃ pratyakṣaṃ na syāditi ceta ? na | arthasvarupasākṣākāri hi jñānaṃ pratyakṣamiti sarvoṣāṃ prasiddham | na ca kalpanāvibhramāvartharupaṃ sākṣātkartu samarthau | tathā hi - arthagrāhakaṃ jñānamarthasya kāryam | artho hi grāhyatvāt jñānasya kāraṇam | yathoktam -

bhinnakālaṃ kathaṃ grāhyamiti cet grāhyatāṃ viduḥ|

hetutvameva yuktijñā jñānākārārpaṇakṣamam ||iti||

kalpanājñānamarthamantareṇa vāsanāmātrādevopajāyamānaṃ kathamarthasya kāryaṃ syāt , arthena saha anvayavyatirekābhāvāt | na hi yadantareṇāpi yadbhavati tattasya kāryam , atiprasaṅgāt | yadi punaḥ kalpanājñānamarthādupajāyeta , tenāpi tadā ghaṭādirartho dṛśyeta | tataścāndhasyāpi rupadarśanaprasaṅgaḥ, na cāsti | ata evoktam -

śābdyāṃ buddhāvarthasya pratyakṣa iva pratibhāsābhāvād nāsti kalpanāyā arthasākṣātkāritvam iti||

etena yaduktaṃ pareṇaḥ

na so'sti pratyayo loke yaḥ śabdānugamādṛte |

anuviddhamiva jñānaṃ sarva śabdena bhāsate||iti||

tannirastam | tathāhi - ghaṭe purovartini uccāryamāṇe tatsamīpavarti bhūtalādijñānamuccāraṇarahitamanubhūyata eva | na ca tathā tatra śabdānugato'sti | na ca vikalpadvayaṃ sakṛditi nyāyāt ||

bhrāntajñānam

bhrāntamapi jñānaṃ nārthasākṣātkāri | bhrāntaṃ hyarthakriyāsamarthae vastuni viparyastamucyate | arthakriyākṣamaṃ ca vastusvarupaṃ deśakālākāraniyataṃ, tatkathaṃ viparītapratibhāsinā bhrāntena jñānena sākṣātkriyate | yadāha ācāryaḥ-

'timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam'||iti||

etena kāmalinaḥ śukle śaṃkhe pītapratibhāsi jñānaṃ , bhramādalātādau cakrādinirbhāsi jñānaṃ , gacchantyāṃ nāvi sthitasya caladavṛkṣādibhrāntijñānaṃ , gāḍhamarmaprahārahatasya jvalatstambhādipratibhāsi jñānaṃ ca , na pratyakṣamityuktaṃ bhavati |

nanu yadi nāma tajjñānaṃ na pratyakṣaṃ kathaṃ tato vastuprāptiriti cet? na tato vastuprāptiḥ | kiṃ tarhi , jñānāntarādeveti kecit |

pratyakṣasya cāturvidhyam

taccaturvidhaṃ- indriyajñānaṃ mānasaṃ svasaṃdanaṃ yogijñānaṃ ceti |

indriyapratyakṣam

cakṣurādīndriyapañcakāśrayeṇotpadyamānaṃ bāhyarupādipañcaviṣayālambanamindriyapratyakṣam | tatra cakṣurvijñānaṃ rupaviṣayam | śrotravijñānaṃ ca śabdaviṣayam | ghrāṇavijñānaṃ gandhaviṣayam | jihvāvijñānaṃ rasaviṣayam | kāyavijñānaṃ sparśaviṣayam|

indriyapratyakṣasya vyapadeśaḥ

indriyapratyakṣamiti vyapadeśasyāsādhāraṇakāraṇatvaṃ nimittam| yathā bherīśabdo yavāṅkara iti | idaṃ ca pratyakṣaṃ yatraiva svānurupaṃ vikalpaṃ janayati tatraiva pramāṇam , sāṃvyāvahārika pramāṇādhikārāditi ||



mānasapratyakṣam

svaviṣayānantaraviṣayasahakāriṇendriyajñānena samanantarapratyayena janitaṃ manovijñānaṃ mānasam | svaśabdenendriyajñānamabhimatam , svasya viṣayo bāhyo ghaṭādiḥ, svaviṣayasyānantaraḥ , svaviṣayānantaraḥ indriyajñānaviṣayādanyo ghaṭādirdvitīyakṣaṇaḥ | tena sahakāriṇā saha militvā , indriyajñānenopādānena samanantarapratyayasaṃjñakena yajjanitaṃ tanmānasaṃ pratyakṣamucyate | tato yaduktaṃ pareṇātraḥ

' gṛhītagrāhitvamandhabadhirādyabhāvo yogijñānasyāpi mānasatvaprasaṅgaḥ avyavahāritvaṃ ca ' iti |

tannirastam | tathā hi - dvitīyakṣaṇagrahaṇāt gṛhītagrāhitvasya nirāsaḥ | indriyajñānajanitaṃ hi mānasam | andhādīnāṃ rupādiviṣayālambanakamindriyajñānameva nāsti , kutastajjanitaṃ mānasaṃ bhaviṣyati ? ato nāstyandhabadhirādyabhāvadoṣaḥ |samanantarapratyayaviśeṣaṇena yogijñānasya mānasapratyakṣaprasaṅgo nirastaḥ| samanantarapratyayaśabdaḥ svasantānavartinyupādānajñāne ruḍhyā prasidhdaḥ | tato bhinnasantānavartiyogijñānamapekṣya pṛthagjanacittānāṃ samanantarapratyayavyapadeśo nāstīti| avyavahāritvaṃ punarasya dūṣaṇaṃ nopapadyate, sūkṣmakālabhāvitvena pṛthagjanairdurlakṣyatvāt | vyavahārāṅgetvena cānabhyupagamāt | āgamaprasiddhaṃ hi mānasapratyakṣam | na tvasya niścāyakaṃ kiñcidasti | yathoktaṃ bhagavatā-

' dvābhyāṃ bhikṣavo rupaṃ gṛhyate, cakṣuṣā tadākṛṣṭenamanasā ca ' iti ||

nanu ca vyavahārānupayuktamupadarśayituṃ kiṃ prayojanam , īdṛglakṣaṇayuktaṃ yadi mānasaṃ pratyakṣaṃ syāt , na kaściddoṣaḥ syādityāgamasyāpi viśuddhiranena pratipāditeti prayojanam ||

svasaṃvedanapratyakṣam

cittacaittānāṃ svasaṃvedanatvasamarthanam

sarvacittacaittānāmātmasaṃvedanaṃ svasaṃvedanam | cittaṃ vastumātragrāhakaṃ jñānam | citte bhāvāḥ caittāḥ , vastuno viśeṣarupagrāhakā sukhaduḥkhopakṣālakṣaṇāḥ | teṣāṃ sarvacittacaittānāmātmā saṃvidyate yena rupeṇa tatsvarupamātmasvarupasākṣatkāritvāt svasaṃvedanaṃ pratyakṣaṃ kalpanāpoḍhamabhrāntaṃ cocyate|

atra kecidāhuḥ -na ca cittacaittānāṃ svasaṃvedanaṃ ghaṭate , svātmani kriyāvirodhāt | na ca suśikṣito'pi naṭavaṭuḥ svaskandhamāroḍhuṃ śaknoti | na hi tīkṣṇā'pyasidhārā svamātmānaṃ chinatti | na hi prajjvalito'pi vahniskandha ātmānaṃ dahati | tathā cittacaittamapi kathamātmānaṃ vedayatu vedyavedakabhāvo hi karmakartṛbhāvaḥ |

karmakartṛtvaṃ ca loke bhedenaiva prasiddham , vṛkṣasūtradhārayoriva | atrocyate , na karmakartṛbhāvena vedyavedakatvaṃ jñāne varṇyate | kiṃ tarhi ? vyavasthāpyavyavasthāpakabhāvena |

yathā pradipa ātmānaṃ prakāśayati tathā jñānamapi jaḍapadārthavilakṣaṇaṃ svahetoreva prakāśasvabhāvamupajāyamānaṃ svasaṃvedanaṃ vyavasthāpyate | tathā coktam -

vijñānaṃ jaḍarupebhyo vyāvṛttamupajāyate|

iyamevātmasaṃvittirasya yā'jaḍarupatā ||iti||

alaṅkārakāreṇāpyuktam -

kalpitaḥ karmakartrādiḥ paramārtho na vidyate |

ātmānamātmanaivātmā nihantīti nirucyate ||iti||



na ca cittacaittānāṃ jñānāntareṇa prakāśyatvaṃ yujyate | tathā hi - na tāvatsamānakālabhāvinā jñānāntareṇa cittacaittaṃ prakāśyata iti ghaṭate, upakāryopakārakatvābhāvāt , savyetaragoviṣāṇayoriva | nāpi bhinnakālabhāvinā , kṣaṇikatvāt , prakāśitavyasyaivābhāvāt | api ca yadi jñānaṃ svasaṃvedanaṃ na syāt , tadā jñāto'rtho iti durghaṭaḥ syāt , ' nāgṛhītaviśeṣaṇā budhdirviśeṣye varttate ' iti nyāyāt | tathā hi -artho viśeṣyaḥ , jñāta iti viśeṣaṇam , jñāto jñānena viśeṣita iti | jñānaṃ cetsvayaṃ na bodharupeṇa pratītaṃ , tatkathaṃ jñānena viśeṣito'rthaḥ pratīyatām | na hi daṇḍāgrahaṇe daṇḍino grahaṇaṃ yuktisaṅgatam | yaccoktaṃ trilocanena -



cakṣuṣo'grahaṇe'pi cākṣuṣaṃ rupaṃ pratīyate , tathā

jñānānavabodhe'pi jñāto'rtha iti ghaṭiṣyate ||iti||



tadasādhu | prastute'nupayogāt | na hi cakṣū rupasya viśeṣaṇam | kiṃ tarhi ? cakṣurvijñānāsaṃvedane kathaṃ jñāyatāmiti codyamakṣatameva ||

yatpunarjñānasya parokṣatvapratipādanāya bhaṭṭenoktam -

yathā ca rupādiprakāśanyathānupapatyā indriyasidhdiḥ , tathā jñānasyāpi sidhdiriti|

tathā hi tatra bhāṣyam -

na hi kaścidajñāte'rthe budhdimupalabhate | jñāte tvanumānādavagacchati iti||

vārtikaṃ ca -

tasya jñānaṃ tu jñātatāvaśāt |iti|

jñātatā ca viṣayaprākaṭyamucyate | tadapi cāyuktam | prākaṭyasyāpi jñānāt pṛthaktve viṣayarupatāyāṃ vyaktau jaḍarupatā , jaḍasya prakāśāyogāt | viṣayādarthāntaratve jaḍatāyāṃ tasyāpi svataḥ prakāśāyogāt | prākaṭayāntareṇa nu prakāśane'navasthā syāt | jñānasvabhāvatve prākaṭayasyāpi parokṣatvaprasaṅgaḥ | tato'vaśyaṃ jñānasya svasaṃvedanatvamabhidheyam | anubhavaprasidhdaṃ ca svasaṃvedanatva kathamapahnuyeta ? taduktam -

apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhdayati | iti|

alaṅkārakāro'pyāha -

parokṣaṃ yadi tat jñānaṃ jñātamityeva tatkutaḥ |

parokṣasya svarupaṃ kastasya lakṣayituṃ kṣamaḥ ||iti||

nanu sarvajñānānāṃ svasaṃvedanapratyakṣatve ghaṭo'yamityādivikalpajñānasya nirvikalpakatvaṃ, pītaśaṅkhādijñānasyābhrāntatvaṃ ca kathaṃ na bhavet ? ucyate - vikalpajñānamapi svātmani nirvikalpameva | ghaṭo'yamityanena bāhyamevārtha vikalpayati , na tvātmānam | taduktam -

śabdārthagrāhi yadyatra jñānaṃ tattatra kalpanā |

svarupaṃ ca na śabdārthastatrādhyakṣamato'khilam ||iti||

bhrāntamapyātmanyabhrāntaṃ svaprakāśarupeṇaivāvabhāsanāt | asadviṣayatvācca bhrāntirucyate | taduktam -

svarupe sarvamabhrāntaṃ pararupe viparyayaḥ |iti||

tasmādanyathā prakāśāsidhdeḥ yadyamī prakāśante , tadā svahetoreva prakāśasvabhāvādutpannāḥ santaḥ prakāśanta iti svīkartavyam ||



yogipratyakṣanirupaṇam

bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti | yogaḥ samādhiḥ , cittaikāgratālakṣaṇaḥ | niśśeṣavastutatvavivecikā prajñā| yogo'syāstīti yogī | yogino yat jñānaṃ tatpratyakṣam | kīdṛśaṃ taditi cet ? bhūtārthabhāvanāprakarṣaparyantajam |bhūtārthaḥ pramāṇopapannārthaḥ | bhāvanā punaḥ punaścetasi samāropaḥ | bhūtārthabhāvanāprakarṣaparyantājjātaṃ yadvijñānaṃ tat kalpanāpoḍhabhrāntam | bhūtārthaścaturāryasatya duḥkhasamudayanirodhamārgasaṃjñakam , pañcaskandhasvabhāvaṃ kṣaṇikaśūnyanirātmakaduḥkhādirupatayā pratipattavyam | yatsat tat kṣaṇikamityādyanumānena pramāṇopapannamupagantavyamiti ||



nanu bhāvanā vikalpaḥ , vikalpaścāvastuviṣayaḥ , tatkathaṃ vastunaḥ sphuṭībhāvo bhavatu | kathaṃ vā vikalpo nirvikalpatāṃ vrajet ? kṣaṇikaṃ ca citaṃ kathamekāgrībhavati? viśeṣaśca kasya kena vā kriyatām ? śarīrī ca rāgādivirahānmuktaśceti sarvamasaṃgatam | atrocyate - avastuviṣayo'pi vikalpo vastvadhyavasyatīti bhāvanāto vastuna evātra sphuṭībhāvaḥ | na ca vikalpa eva nirvikalpakaḥ, kiṃ tu vikalpānnirvikalpakasyodayaḥ | anubhavasidhdaṃ caitat bhāvayatāṃ nirvikalpakapratibhāsanaṃ , kāmaśokādivat | na hi dṛṣṭe kiñcidanupapannaṃ nāma | kṣaṇikamapi cittaṃ sajātīyakṣaṇeṣu grahaṇapravīṇatvāt ekāgramucyate | kṣaṇikatvanaiva viśeṣotpattiḥ , na tu nityatvena , nityasyānādheyātiśayatvāt yaduktam -



nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati|

tasya śaktiraśaktirvā yā svabhāvena saṃsthitā|

nityavādapi kiṃ tasya kastāṃ kṣapayituṃ kṣamaḥ ||iti||

yattu śarīritve sukhaduḥkhayorbhāvādanugrahanigrahāt śarīrī rāgādivirahānmukta śceti vighaṭanamuktaṃ , tadayuktam | na hi śarīraṃ rāgādihetuḥ , kiṃ tu avidyā | anitye nityamiti , anātmanyātmeti , duḥkhe sukhamiti, aśucau śuciteti , caturvipayāsasvabhāvā mithyopalabdhiḥ | ata eva viṣayasukhatṛṣṇā syāt | ātmānaṃ nityaṃ paśyata eva sukhābhikāṅkṣaṇādisukhaheturātmīyaḥ syāt | eṣu cā''saṅgo rāgaḥ | etatpratibandhāśca dveṣādayaḥ | tasmādavidyaiva mūlaṃ rāgāderna tu śarīram | satyapi śarīre yadyavidyā na syāt , kuta eva rāgādiyogāḥ ? tasmājjīvaccharīre satyapi avidyāvirahāt sarvasaṅgavirahalakṣaṇā muktirvītarāgāṇāṃ bhavatīti sarvaṃ susthitam |



pratyakṣasya svalakṣaṇāviṣayatvasamarthanam



tasya viṣayaḥ svalakṣaṇam | tasya caturvidhasya pratyakṣasya svalakṣaṇaṃ viṣayo boddhavyaḥ | svalakṣaṇamityasādhāraṇaṃ vastusvarupaṃ deśakālākāraniyatam | etenaitaduktaṃ bhavati- ghaṭādirudakādyāharaṇasamartho deśakālākāraniyataḥ puraḥ prakāśamāno'nityatvādyanekadharmāntarodāsīnaḥ pravṛttiviṣayaḥ sajātīyavijātīyavyāvṛttaḥ svalakṣaṇamityarthaḥ |



ayogānyogavyavacchedayoḥ bhedaḥ



nanu yadi svalakṣaṇameva pratyakṣasya viṣayo na sāmānyaṃ tadānīṃ dhūmadahanasāmānyayorvyāptiḥ kathaṃ pratyakṣeṇa gṛhyatām ? nāyaṃ doṣaḥ | yato'yogavyavacchedena svalakṣaṇaṃ tasya viṣaya eva , na tvanyayogavyavacchedena svalakṣaṇameva tasya viṣaya iti | kiṃ tarhi , sāmānyamapyasya viṣayaḥ |



pramāṇa phala vyavasthā



dvividho hi pramāṇasya viṣayaḥ grāhyo'dhyavaseyaśca | tatra pratyakṣasya pratibhāsamānaṃ svalakṣaṇam eko grāhyaḥ | adhyavaseyastu pratyakṣapṛṣṭhabhāvino vikalpasya pratibhāsamānaṃ sāmānyameva | tacca sāmānyaṃ dvividham , ūrdhvatālakṣaṇaṃ tiryaglakṣaṇaṃ ceti | tatraikasyāmeva ghaṭādivyaktau sajātīyavyāvṛttāyāmanekakṣaṇasamudāyaḥ sāmānyaṃ ūrdhvatālakṣaṇaṃ sādhanapratyakṣasya viṣayaḥ | vijātīyavyāvṛttāstvanekavyaktayaḥ tiryaksāmānyaṃ vyāptigrāhakapratyakṣasya viṣayaḥ | anumānasya tu sāmānyaṃ grāhyaṃ , adhyavaseyastu svalakṣaṇameva | pratyakṣasya svalakṣaṇaviṣayapratipādane paroktāḥ ṣaṭ padārthā na viṣayā ityuktam yathā - avayavidravyaṃ , guṇaḥ, karma, sāmānyaṃ, viśeṣaḥ, samavāyaśceti| na caiṣāṃ pratyakṣe jñāne pratibhāso'sti | na cāpratibhāsamāno viṣayo yujyate, atiprasaṅgāt | tathā hi - ghaṭādau paridṛśyamāne pūrvāparādibhāgaṃ vihāya nānyatkiñcidekamavayavidravyamupalabhāmahe | yadāha nyāyaparameśvaraḥ -

bhāgā eva hi bhāsante sanniviṣṭāstathā tathā|

tadvānnaiva punaḥ kaścidvibhāgaḥ sampratīyate ||iti||

evaṃ guṇakarmādīnāṃ ca duṣaṇaṃ pratyetabyam ||

pramāṇaphalāvabodhaḥ



nanu pramitirupāṃ kriyāṃ phalabhūtāṃ niṣpādayajjñānaṃ pramāṇamiti prasiddham | tatra kā'sau pramitiḥ , yāṃ janajjñānaṃ pramāṇamiti cet ? ucyate -iha nīlāderarthāt jñānaṃ dvirupamutpadyate nīlākāraṃ , nīlabodhasvabhāvaṃ ca | tatrānīlākāravyāvṛtyā nīlākāraṃ jñānaṃ pramāṇam | anīlabodhavyāvṛtyā nīlabodharupaṃ pramitiḥ | saiva phalam | yathoktam -

arthasārupyamasya pramāṇam ,

arthādhigatiḥ pramāṇaphalam | iti||

etacca vikalpapratyayena bhinnaṃ vyavasthāpyate paramārthatastu nāstyeva bhedaḥ | yathoktam -

tadeva pratyakṣaṃ jñānaṃ pramāṇafalam | iti||



pramāṇatatphalayorabhedaḥ



sākāraṃ cedaṃ jñānameṣṭavyam | yadi punaḥ sākāraṃ jñānaṃ neṣyate , tadā'nākāratvena sarvatra viṣaye tulyatvāt vibhāgena viṣayavyavasthā na sidhyati| yatpunaḥ kecidāhuḥ-pūrvaṃ jñānaṃ pramāṇaṃ uttaraṃ jñānaṃ pramāṇaphalamiti , tanna yuktam | tathā hi prathamakṣaṇabhāvi tāvajjñānaṃ pramāṇaphalabhūtasya dvitīyajñānasyānutpatteḥ ,phalabhūtajñānotpattau ca pūrvasya kṣaṇikatvena vināśāt kathaṃ ghaṭādiviṣayaṃ jñānaṃ pramāṇaṃ bhavati ? nāpi samānakālabhāvi jñānaṃ phalamucitam , upakāryopakārakatvābhāvāt , savyetaragoviṣāṇayoriva |[tasmāt paramārthataḥ pramāṇaphalayornāsti bhedaḥ| kālpanikastu vyāvṛttikṛto bhedaḥ vikalpabuddhau vyavasthāpyate] ||



iti tarkabhāṣāyāṃ pratyakṣaparicchedaḥ prathamaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project