Digital Sanskrit Buddhist Canon

2 atha duḥkhasatyaskandhaḥ

Technical Details
atha duḥkhasatyaskandhaḥ|
36 duḥkhasatyaskandhe rūpādhikāre
rūpalakṣaṇavargaḥ

(pṛ) pūrvamavādīḥ satyasiddhiśāstraṃ pravakṣyāmīti| idānīṃ vaktavyaṃ kiṃ tat satyamiti| (u) satyaṃ nāma catvāri [ārya] satyāni yaduta duḥkhaṃ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī patipat| pañcopādānaskandhā duḥkham| karmakleśāśca duḥkhasamudayaḥ| duḥkhakṣayo duḥkhanirodhaḥ| aṣṭāṅgikamārgo duḥkhanirodhagāminī pratipat| itīmaṃ dharmaṃ sādhayitumidaṃ śāstraṃ nibadhyate| tathāgataḥ svayamimaṃ dharmaṃ sādhayannapi sattvānāṃ tāraṇāya tatra tatra viprakīrṇaṃ deśitavān| caturaśītisahasrātmakaṃ dharmapiṭakaṃ sa saṃkṣipyovāca| tatra catvāri pratiśaraṇāni aṣṭau hetava [ityādi]| teṣāmarthaṃ kecidupekṣya nāvocan| kecit saṃkṣipyāvocan| athedānīṃ teṣāmarthaviniścayāya anusaṃkalayya vivakṣāmi|

(pṛ) yadbhavānāha-pañcopādānaskandhā duḥkhasatyamiti| ke te pañca| (u) rūpaskandhaḥ, vijñānaskandhaḥ, saṃjñāvedanāsaṃskāraskandhāḥ| rūpaskandho yaduta catvāri mahābhūtāni catvāri mahābhūtānyupādāya dharmāśca| catvāri mahābhūtāni tānyupādāya dharmāścābhisaṃkṣipya rūpamityucyate| catvāri mahābhūtāni pṛthivyaptejovāyavaḥ| rūparasagandhasparśānupādāya sidhyanti catvāri mahābhūtāni| tānyupādāya sidhyanti cakṣurādīni pañcendriyāṇi| teṣāṃ mithaḥ saṃsparśācchabdaḥ|

pṛthivīti| rūpādisamavāyaḥ kāṭhinyabahulaḥ pṛthivītyucyate| tathā snehabahulaḥ abdhātuḥ| ūṣmabahulastejodhātuḥ| ladhvīraṇabahulo vāyudhātuḥ| cakṣurindriyamiti rūpāṇi pratītya [utpannasya] cakṣurvijñānasyāśraya eva| [yastu] tatsabhāgaḥ anāśrayaḥ [tadapi] cakṣurindriyaṃ [tatsājātyāt]| tathānyānīndriyāṇyapi| rūpamiti| cakṣurvijñānasyālambanameva| tatsabhāgo'nālambanaṃ tu [tatsājātyāt] rūpam| rasagandhasparśā apyevam| eṣāṃ mithaḥ saṃsparśācchabdo bhavati||

rūpalakṣaṇavargaḥ ṣaṭtriṃśaḥ|

37 rūpanāmavargaḥ

(pṛ) uktaṃ khalu sūtre-yatkiñcana rūpaṃ sarvaṃ tat catvāri mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti| kasmāduktaṃ yatkiñcana rūpaṃ tatsarvamiti| (u) yatkiñcit tatsarvamiti vadan rūpalakṣaṇaṃ nirdhārayati nānyadastīti| tīrthikā hi vadanti pañca mahābhūtānīti| tatpratyākhyānāyāha catvāri [eva] mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti| catvāri mahābhūtāni prajñaptitaḥ santi| vyāpitvāt mahadityucyate| arūpadharmo'mūrtaḥ| amūrtatvāt apradeśaḥ| apradeśatvāt na mahān| audārikatvācca mahadityucyate| cittacaittānāñcādṛṣṭatvāt na mahattvam|

(pṛ) kasmāt pṛthivyādaya eva rūpaṃ na śabdaḥ| (u) sapratighā dharmā rūpamityucyante| śabdādayo'pi sapratighatvāt rūpam| na cittadharmādivat sākāratvāt rūpam| śabdādayo'pi sākāratvāt rūpamityucyeran| yatkiñcan pradeśāvaraṇaṃ hi ākāraḥ| (pṛ) rūpādaya aparikṣīyamāṇākārāḥ| śabdādināntu nāsti [tādṛśa] ākāraḥ| (u) śabdādayaḥ sarve sākārāḥ| sākāratvena sapratighāḥ sāvaraṇāḥ| ato bhittyāvaraṇe na śrūyate|

(pṛ) śabdādayo yadi sapratighāḥ| tadā nānyavastūnyādadyuḥ| yathā bhittyāvaraṇe na kasyacidavakāśo labhyate| (u) śabdasyātisūkṣmatvāt upādeyāstitā śakyate| yathā gandharasādayaḥ saukṣmyāt ekamākāraṃ yugapadāśrayante na mithaḥ pratighnanti| ataḥ śabdādayaḥ sāvaraṇāḥ sapratighā ityato rūpamityucyante| rūpyata iti rūpalakṣaṇam| yat chidyate bhidyate vihiṃsyata ityādi tat sarvaṃ rūpāśritam| etadviparītamarūpamiti nirdhāritam|

pūrvanivāsasthakuśalākuśalakarmāṇi nirūpayatīti rūpam| cittacaittān nirūpayatīti ca rūpam| varṇātmakañca rūpam|

rūpanāmavargaḥ saptatriṃśaḥ|

38 caturmahābhūtaprajñaptivargaḥ

(pṛ) catvāri mahābhūtāni prajñaptisantītyayamartho'siddhaḥ| keciddhi vadanti tāni dravyasantīti| (u) catvāri mahābhūtāni prajñaptitaḥ santi| kasmāt| bhagavān tīrthikebhyo'vocat-catvāri mahābhūtāni iti| tīrthikāḥ kecidvadanti rūpādireva mahābhūtaṃ bhavatīti yathā sāṃkhyādīnām| kecidvadanti rūpādi vihāyāsti mahābhūtam iti yathā vaiśeṣikādīnām| ata idaṃ sūtramavadhārayati rūpādyupādāya pṛthivyādi mahābhūtaṃ sidhyatīti| ato jñāyate mahābhūtāni prajñaptisantīti|

kiñcāha sūtram-khakkhaṭaḥ kharagataḥ pṛthivīdhātuḥ iti| ato na kharamātraṃ pṛthivī| laukikāśca sarve śraddadhante mahābhūtāni prajñaptisantīti| kasmāt| te hi vadanti pṛthivīṃ paśyāmi pṛthivīṃ jighremi (dharmi) pṛthivīṃ rasayāmi pṛthivīṃ spṛśāmi iti| sūtre coktaṃ yathā sparśavatī pṛthivī draṣṭavyā| pṛthivyādisarvāyata nagato'yaṃ puruṣaḥ paśyati rūpaṃ na kaṭhinyādi| kiñca puruṣo nirūpayati [idaṃ] pṛthivīrūpam, pṛthivīgandhaḥ, pṛthivīrasaḥ pṛthivīsparśa iti| na dravyasataḥ pṛthaṅ nirūpaṇamupalabhyate| vyāpitvāt mahadityarthaḥ| idaṃ lakṣaṇaṃ prajñaptisata ucyate| na kaṭhinyamātralakṣaṇasya| kiñcāha-pṛthivī abmaṇḍale pratiṣṭhitā iti| prajñaptisatī pṛthivī pratitiṣṭhati| na kāṭhinyamātrama| kiñcāha-ahamimāṃ mahāpṛthivīṃ dagdhvā vidhūmaṃ bhasmasātkariṣyāmīti| atra prajñaptisatīṃ pṛthivīṃ dahati na kāṭhinyamātraṃ dahati| rūpādibhyaḥ śraddadhante asti pṛthivī ityādi| na kāṭhinyamātrāt|

kūpopame coktam-āpo dṛśyante ca spṛśyante ceti| yadi sneha evāpaḥ| tadā na dvidhā varteran| kasmāt| bhagavānāha-pañcemānīndriyāṇi [nānāviṣayāṇi] nānyonyasya viṣayaṃ pratyanubhavanti| iti| kiñcāha bhagavān-aṣṭaguṇā āpaḥsusaṃsthitaṃ śītalaṃ mṛdu madhuraṃ śuci adurgandhaṃ pātuḥ prahlādanaṃ paridāhanivāraṇamiti| tatra yat susaṃsthitaṃ śītalaṃ sukumāraṃ tat sarvaṃ sparśāntargatam| madhuraṃ rasāntargatam| śuci rūpāntargatam| adurgandhaṃ gandhāntargatam| prahlādanaṃ paridāhanivāraṇañca tatprabhāvaḥ| eṣāmaṣṭānāṃ kalāpaḥ sāmānyamāpa ityucyate| ato jñāyate mahābhūtāni prajñaptisantīti| upādāya dharmāḥ sarve prajñaptisantaḥ na dravyasantaḥ| yathoktaṃ gāthāyām-

yathā hyaṅgasambhārādbhavati śabdo ratheti ca|
evaṃ skandheṣu satsveva bhavati sattveti saṃvṛtiḥ|| iti|

āha cānandaḥ-pratyayamayā dharmāḥ| ātmā cāviniścayasthānaṃ bhavati iti| ye vadanti karkaśādīni mahābhūtānīti| te karkaśādīni rūpādīnāmāśrayā iti manyante| tattu sāśrayayaṃ sādhiṣṭhānakamiti na tathāgataśāsanaṃ bhavet| ato jñāyate catvāri mahābhūtāni prajñaptisantīti|

dharmāṇāṃ saukṣmyasokumāryaślakṣṇatvādīni sarvāṇi sparśāyatanasaṃgṛhītāni| khakkhaṭādayaścatvāro dharmāḥ kimarthā bhavantiiti kevalaṃ mahābhūtārthā bhavati iti prāpyate| ekādicaturgrahāḥ sāvadyāḥ| ato jñāyate catvāri mahābhūtāni prajñaptimātrāṇi iti| vastudharmaḥ salakṣaṇaḥ prajñaptidharmaśca salakṣaṇaḥ| prajñapteśca ko'tiśaya iti paścādvakṣyate| ataścatvāri mahābhūtāni na dravyasanti||

caturmahābhūtaprajñaptivargo'ṣṭatriṃśaḥ

39 caturmahābhūtadravyasattāvargaḥ

(pṛ) catvāri mahābhūtāni dravyasanti| kasmāt| abhidharma uktam| khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ snehalakṣaṇo'bdhātuḥ ūṣmalakṣaṇastejodhātuḥ īraṇalakṣaṇo vāyudhāturiti| ataścatvāri mahābhūtāni dravyasanti| rūpādi bhautikaṃ rūpaṃ caturbhyo mahābhūtebhyaḥ samutpadyate| na prajñaptisan dharmaṃ janayati| khakkhaṭādinā ca catvāri mahābhūtāni nirucyante yat khakkhaṭaṃ kharagataṃ sā pṛthivīti| tasmāt khakkhaṭādīni dravyamahābhūtāni| kiñca sūtre dvābhyāmākārābhyāmucyate khakkhaṭaṃ kharagataṃ, snehaḥ snehagatam ityādi| ato jñāyate khakkhaṭaṃ vastudharmaḥ kharagataṃ prajñaptidharma iti| evamanyānyapi mahābhūtāni| tasmāt khakkhaṭādīni dravyamahābhūtāni| kharagatadharmastu vyavahārato mahābhūtam| ato'sti dvidhā mahābhūtaṃ dravyarūpaṃ prajñaptirūpamiti| kiñcoktamabhidharme-saṃsthānāyatanaṃ pṛthivī, khakkhaṭalakṣaṇaḥ pṛthivīdhāturiti| tathānyānyapi mahābhūtāni|

sūtre cāha bhagavān-yaccakṣuṣi [māṃsa] piṇḍe khakkhaṭaṃ kharagataṃ iyaṃ pṛthivī| yat snehaḥ snehagataṃ imā āpaḥ| yat ūṣma ūṣmagataṃ idaṃ tejaḥ| māṃsapiṇḍaṃ pṛthivī iti| asmin māṃsapiṇḍe bhagavānāha santi catvāri mahābhūtāni iti| khakkhaṭādīni dravyamahābhūtāni| tatsaṃsthānāni prajñaptimahābhūtānīti jñātavyam| kiñca bhagavānnāvocat vāyorāśrayo'stīti| ato jñāyate vāyurdravyamahābhūtamiti|

yadi kaścit brūyāt catvāri mahābhūtāni prajñaptisantīti| tadā mahābhūtalakṣaṇāni vinirbhaktāni syuḥ| yadi kharagataṃ pṛthivīti āpaḥ kharagatā iti tā api pṛthivī syuḥ| mṛtpiṇḍaḥ snehagata iti so'pi āpaḥ syāt| yathā jvarapīḍitasya kāya utkampyate| taptaḥ kāya eva tejaḥ syāt| tanna yujyate| ato na vaktuṃ śakyate kharagataṃ pṛthivī, khakkhaṭamātraṃ pṛthivīdhāturiti| tathānyāni mahābhūtānyapi|

sahajātatvāt catvāri mahābhūtāni avinirbhaktāni| yathoktaṃ sūtre yatkiñcidrūpaṃ sarvaṃ tat caturmahābhūtakṛtamiti| catvāri mahābhūtāni dravyasantīti vaktustānyavinirbhaktāni bhavanti| catvāri mahābhūtāni prajñaptisantīti vaktustāni vinirbhaktāni syuḥ| kasmāt| khararūpādyāśrayāḥ snehādyāśrayebhyo vinirbhaktāḥ| tathā ca sati cakṣurmāsapiṇḍe catvāri mahābhūtāni na syuḥ| tathā ca sūtravirodhaḥ| sūtrasyāvirodhaṃ kāmayānasya bhavataḥ catvāri mahābhūtāni dravyāṇi bhavanti|

yadbhavatā pūrvamuktam-tīrthikebhyaścatvāri mahābhūtānyavocaditi| tadayuktam| kasmāt| sarve hi tīrthikā vadanti catvāri mahābhūtāni rūpādibhirekāni yadi vonakānīti| vayantu vadāmaḥ spraṣṭavyāyatanaikadeśa ścatvāri mahābhūtānīti| ato'navadyam| kiñca vayaṃ vadāmaḥ pratyakṣadṛṣṭāni khakkhaṭādīni caturmahābhūtāni na tu vaiśeṣikāṇāmiva tānyapratyakṣadṛṣṭānyapi|

yaduktaṃ bhavatā khakkhaṭaṃ kharagatamiti| tatra asti dvidhāśrayārthaḥ| yathoktaṃ sūtre-rūpaṃ rūpādhikaraṇam iti| āha ca cittaṃ mahatāṃ dharmāṇāmāśraya iti| asminnartha uktam khakkhaṭameva svaragataṃ na punardhamāntaramiti| tathā ca ko doṣaḥ|

laukikāḥ sarve śraddadhante yāvadaṣṭaguṇā āpa iti yadbhavato vacanaṃ tat vyavahārānuvartanamātrato vadanti na dravyamahābhūtā [nuvartana]taḥ| kiñcoktaṃ bhavatā-upādāyadharmāḥ sarve prajñaptyātmakā iti| nedaṃ yujyate| kasmāt| uktaṃ hi sūtre-yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya dharmā iti| kaścidbhikṣurbhagavantaṃ pṛcchati-ka tat cakṣuriti| bhagavān pratyāha-cakṣu[rbhikṣo] catvāri mahāmūtānyupādāya rūpaprasāda iti| evaṃ daśāyatanānyapi| yattu sāśrayaṃ sādhiṣṭhānakaṃ iti| na tathā vadāmaḥ| dharme dharmo vartata iti mātraṃ vadāmaḥ|

yadbhavānāha-khakkhaṭādayaḥ kimarthā bhavantīti kevalaṃ mahābhūtārthā iti bhavanti iti prāpyate iti| khakkhaṭādayaḥ sārthakā yaduta khakkhaṭa lakṣaṇaṃ sandhatta iti| ablakṣaṇaṃ snehayatīti| tejolakṣaṇaṃ paripācayatīti| vāyulakṣaṇam abhinirvartayatīti| ataścatvāri mahābhūtāni dravyāṇi santi||

caturmahābhūtadravyasattāvarga ekonacatvāriṃśaḥ

40 tadaprāmāṇavargaḥ

atra pratibrūmaḥ| tadayuktam| catvāri mahābhūtāni prajñaptimātrāṇi| yadyapyuktaṃ bhavatā abhidharma uktaṃ-khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ| ityādi| na tadyujyate| kasmāt| bhagavān hi svayamāha-khakkhaṭaḥ kharagataśca pṛthivī iti| na khakkhaṭamātra[māha]| ato nāyaṃ samyag hetuḥ|

rūpādikaṃ caturbhyo mahābhūtebhyaḥ samutpadyata iti bhavaduktaṃ na yujyate| kasmāt| rūpādiḥ karmakleśānnapānamaithunarāgādibhyaḥ samutpadyate| yathoktaṃ sūtre-cakṣuḥ kimupādāya bhavati| karmopādāya bhavati| iti| kiñcāha-sukhāsaṅgasamudayādrūpasamudaya iti| yathā cānando bhikṣuṇīśikṣaṇāya bhaginīmāha-ayaṃ kāyaḥ āhārasambhūtaḥ tṛṣṇāsambhūto mānasambhūto maithunasambhūta iti| ato jñāyate rūpādi rna caturmahābhūtasambhūt iti| (pṛ) yadyapi rūpādi karmasambhūtam| tathāpi catvāri mahābhūtāni ca aṃśena hetavaḥ syuḥ| yathā karmavaśāt vrīhirbhavati| sa brīhirbījādyapekṣya ca prādurbhavati| tathā cakṣurādīnāṃ karmasambhūtatve'pi catvāri mahābhūtāni aṃśato hetavo bhavanti| (u) kadācit kiñcidvastu vināpi hetupratyayān utpadyate| yathā kalpāvasāne kalpādau ca mahatī vṛṣṭiḥ| tā āpaḥ kasmātsambhavanti| devānāmabhīpsitamanusmaraṇamātrāllabhyeta| yathā dhyānaniṣaṇṇasya bhadantasya cābhīpsitaṃ chandamanuvartate| asya ke pratyayāḥ| na[nu] karmamātram| yathā ca rūpasantānaḥ vyucchidya punaḥ pratisandhīyate| yo'rūpadhātāvupapadya punā rūpadhātāvupapadyate| rūpasyāsya kiṃ mūlam|

(pṛ) kasmāt kiñcit karmamātrādutpadyate kiñcittu bāhyapratyayamapekṣyotpadyate| (u) yaḥ sattvo'varakarmabalo bhavati| sa bījasāmagrīsāhāyyataḥ sādhayati| utkaṭakarmabalastu na bāhyapratyayamapekṣate tathā dharmā api syuḥ| kecit sakarmakāḥ| kecit sadharmakāḥ| keṣāñcidupapattyāyatanaṃ karmabalamātrāllabhyate| na bāhyapratyayamapekṣya| hetupratyayāpekṣī vadet bījamaṅkurādīnāṃ heturiti|

kasmāducyate khakkhaṭādimupādāya [rūpādi]rutpadyate| kenārthena khakkhaṭādito rūpādirutpadyate na rūpāditaḥ khakkhaṭādiḥ| tayośca sahajātatvāt kathamucyate khakkhaṭādimupādāya rūpādirbhavati| na rūpādimupādāya khakkhaṭādiriti| nahyekakālīnaryordharmayoranyonyahetutvaṃ bhavati| yathā śṛṅgadvayaṃ yugapajjāyamānam| na vaktuṃ śakyaṃ vāmadakṣiṇe hetū iti|

(pṛ) yathā pradīpaprakāśayorekakālikayorapi pradīpamupādāya prakāśa ityucyate| na prakāśamupādāya pradīpa iti| tathedamapi| (u) pradīpo na prakāśādanyaḥ| pradīpo hi rūpaṃ prakāśa iti dharmadvayasamavāyātmakaḥ| rūpameva prakāśa iti na pradīpaḥ pṛthagbhavati| evamasya dṛṣṭāntasya tathyaṃ na cintitavānasi| (pṛ) prakāśaḥ pradipādanyatra gacchatīti anyaḥ syāt| (u) nānyatra gacchati| idaṃ prakāśarūpaṃ pradīpa eva pratyakṣamupalabhyate| yadyanyatra gacchati| pradīpaṃ vihāyāpyupalabhyeta| na tūpalabhyate vastutaḥ| tadrūpaṃ na pradīpādanyaditi jñātavyam|

(pṛ) yugapajjāyamānayorapi dharmayorhetuphalabhāvo'sti| yathā sapratidhe vijñānasya cakṣūrūpaṃ hetupratyayo bhavati| na tu cakṣūrūpasya vijñānam| (u) na yujyate| cakṣurvijñānasya pūrvacittaṃ hetuḥ cakṣūrūpaṃ pratyayaḥ| pūrvaniruddhaṃ cittaṃ hetuḥ iti kathaṃ yugapajjāyamānaṃ bhavati| yo dharmo yaṃ hetumanuvartyotpadyate sa tasya hetuḥ| yaccittaṃ yadindriyāṇyupādāya bhavati sa tadupādāya dharmaḥ|

atha catvāri mahābhūtānyeva [na] rūpakarāṇi| [sarūpa] hetusambhūtatvāt| pratyakṣamupalabhāmaḥ khalu loke vastūni sarūpahetorjāyamānāni| yathā sāleśśālirbhavati, yavādyavaḥ| evaṃ pṛthivītaḥ pṛthivī bhavati nābādayaḥ| evaṃ rūpādrūpaṃ bhavati ityevamādi|

(pṛ) dṛśyate sa kiñcidvastu asarūpahetorjāyata iti| yathā vyākīrṇagopurīṣakūṭe kṛmirjāyate| śṛṅgakūṭe tṛṇaṃ prarohati| (u) na vayaṃ vadāmaḥ asarūpahetorna jāyata iti| kintu sarūpahetau ca sati jāyata iti vadāmaḥ| tasmāducyate rūpādibhyo rūpādayo jāyante na caturmahābhūtebhya eva jāyanta iti| ato nābadhāraṇaṃ bhavati rūpādayaścaturmahābhūtebhya eva jāyanta iti|

khakkhaṭādinā catvāri mahābhūtāni nirūpyanta iti yadavocadbhavān| tadayuktam| kasmāt| niyataiḥ khakkhāṭādilakṣaṇaiḥ catvāraḥ saṅghātā vibhaktavyāḥ| saukumāryādestu aniyataḥ kadācit khakkhaṭabahule saṅghāte vartate| kadācitsnehabahule saṅghāte vartate| ato nānena [saukumāryādinā] saṅghātā vibhaktavyāḥ| tathānyairapi| khakkhaṭādīnāṃ sparśaviśeṣāḥ saukumāryādaya ucyante| kimiti| yadi snehena utpattisvabhāvenāpi sukumārasūkṣmaślakṣṇāni bhavanti| khakkhaṭalakṣaṇabahulatvāt khakkhaṭaṃ kharamaudārikaṃ karkaśamityevamādi bhavati| ataḥ khakkhaṭādimātreṇa catvāraḥ saṅghātā vibhajyante| yathoktaṃ sūtre-khakkhaṭā [di]gatānīti caturṇāṃ mahābhūtānāṃ vibhāgā nirdiśyanta iti| ato jñāyate khakkhaṭagatadharmaḥ pṛthivīdhātuḥ na tu khakkhaṭamātralakṣaṇa iti| tasmāt khakkhaṭalakṣaṇaṃ pṛthivīprasādhanaheturityucyate| pṛthivīprasādhane ca khakkhaṭatvaṃ pradhānahetuḥ| ataḥ pṛthakkṛtyocyate| tathānyāni lakṣaṇānyapi [vaktavyāni]| saṃjñākriyāyai yat kiñcan khakkhaṭaṃ kharagataṃ sarvaṃ tat pṛthividhātuḥ| kecidvadanti kevalaṃ khakkhaṭalakṣaṇaṃ pṛthivīdhāturiti| tatpratyākhyānāya bhagavānāha-khakkhaṭaṃ kharagataṃ pṛthivīdhāturiti| anyadapyevam| khakkhaṭalakṣaṇasaṅghāte khakkhaṭasya bāhulyāt dvidhā'sti vyavahāraḥ| sarveṣu saṅghāteṣu khakkhaṭādisparśāḥ santi| yat khakkhaṭaṃ kharagataṃ sa pṛthivīdhātuḥ| yat snigdhaṃ snigdhagataṃ sa āpodhātuḥ| yat uṣṇaṃ uṣṇagataṃ sa tejodhātuḥ| khakkhaṭaṃ pṛthivīprasādhanasya pradhānaheturityatastatra pṛthivīti nāma| prajñaptitaḥ prasiddhe hetau prajñaptitaḥ saṃjñā bhavati yathā vadanti-paśyāmyahaṃ vṛkṣasya chettāraṃ puruṣamiti|

dvābhyāmākārābhyāmiti yadavocaḥ| tadayuktam| yadi vyavahārabhaṅgīmanusṛtya tattvaṃ bhavati| tadā dvādaśāyatanādīni tattvāni na syuḥ| ataścakṣuḥ pratītya rūpañcotpadyate cakṣurvijñānamitīdamatattvaṃ syāt| vyavahārabhaṅgayā abhāvāt| idañca mithyāśāstraṃ syāt| kiñca tathāgate tejovatī samādhimupasampanne tatkāyā dvividhāni jvālārūpāṇi niścaranti| tatra kimitti tejo dhāturna bhavati| rūpādīnā tejaḥ sidhyati natūṣmamātralakṣaṇataḥ| kiñcāha bhagavān-kāyo'yaṃ karaṇḍaka iti| tatra nakhalomakeśādayaḥ samṛddhāḥ santi| yathoktaṃ sūtre-santi kāye'smin nakhalomakeśādaya iti| ato nakhalomakeśādayaḥ pṛthivīdhātuḥ| na hi dhatuvādo'stīti dravyadharmo bhavati| uktañcabīja sūtre yataḥ pṛthivīdhātuḥ syāt nābdhātuḥ na bījāni vṛddhiṃ [virūḍhiṃ vipulatā] māpadyanta iti| tatra kiṃ pṛthivīdhātuḥ yaduta prajñaptitaḥ kṣetram, na tu khakkhaṭamātralakṣaṇam| āpo'pi prajñaptitaḥ na snehamātralakṣaṇam| ekasya dharmasya dravyatvaṃ prajñaptitvamiti dviprakāro'pi nopalabhyate| kasmāt, rūpādīni dravyāṇi| cakṣurādīni prajñaptitaḥ santi| mahābhūtāni tu dravyataśca prajñaptitaśca santīdaṃ mithyāśāstram| ṣaḍdhātu sūtre ca bhagavānāha-keśalomanakhādīni pṛthivīdhāturiti| hastipadopamasūtre coktam-keśā lomā nakhā ityādīni ayamucyate pṛthivīdhāturiti| kenārthena dhāturdravyaṃ na prajñaptirityucyate| na ca so'rthaḥ sūtrārūḍhaḥ|

yadavādīḥ bhagavānāha-yaccakṣurmāsapiṇḍe khakkhaṭaṃ kharagataṃ iyaṃ pṛthivī ityādi| vacanenānena bhagavān pradarśayati pañcendriyāṇi catvāri mahābhūtānyupādāya bhavanti iti| kecidvadanti ahaṅkārasambhūtamindriyamiti| kecidvadanti mahābhūtavyatiriktamindriyamastīti| kecidvadanti indriyāṇi nānāsvabhāvajāni yaduta pṛthivīmahābhūtāt sambhūtaṃ ghrāṇamityādi| tatpratyākhyānāya bhagavānāha-cakṣurādīndriyāṇi caturmahābhūtasamavāyātmakāni śūnyānyavastūni iti| vikalpaḥ prajñapterhetuṃ pratyayaṃ sādhayati| [sā] prajñaptirapi nāsti| asmin māṃsapiṇḍe santi catvāro bhāgāḥ khakkhaṭaṃ kharagatamityādi vacanena bhagavān pradarśayati sarvapadārthāḥ caturmahābhūtasambhūtā iti|

bhagavānnāvocat-dvayorāśrayo'stītyato dravyamahābhūtaṃ [vāyu]riti yadavocaḥ| tadayuktam| kasmāt| vāyorlaghutvaṃ viśiṣṭaṃ lakṣaṇaṃ na laghugatadharmaḥ| pṛthivyādīnāṃ khakkhaṭagatadharmādayo viśiṣṭāḥ vāyostu na tathā| laghugatadharmaścālpa iti nāvocat| yadavādīḥ catvāri mahābhūtāni prajñaptisantīti vaktuḥ tanmahābhūtalakṣaṇāni vinirbhaktāni syuriti| tadayuktam| yat khakkhaṭaṃ kharagataṃ caturmahābhūtasambhūtaṃ [sa] pṛthivīdhātuḥ| na tūcyate'nyadvastu lakṣaṇasyāśraya iti| yo dharmo lakṣaṇādanya na sa āśrayaḥ| ayameva lakṣaṇasya [a]vinirbhāgaḥ| (pṛ) yadutpadyamānaṃ na sa āśrayo bhavati| āśrayo hi [yat]anyadvastu [tat] āśrayatāmupayāti| (u) āśraya iti saṃjñāyate nānyadvastu lakṣaṇasyāśraya iti| utpadyamānasya pravibhāgāt| yathā vadanti ākāśaṃ sarvagāmīti| vastutastu nāsti tat yadgacchati|

yaduktaṃ bhavatā catvāri mahābhūtāni sahajātānīti| tadayuktam| yathā ātape kevalaṃ rūpayuktaḥ sparśa upalabhyate nānye dharmaḥ| candrikāyāṃ kevalaṃ rūpayuktaḥ śītasparśa upalabhyate nānye dharmāḥ| tasmānna sarveṣu padārtheṣu caturmahābhūtāni santi| tadyathā kiñcidvastu nīrasaṃ yathā suvarṇavajrādi| kiñcidvastu nirgandhaṃ yathā suvarṇarajatādi| kiñcidvastu nīrūpaṃ yathā gṛha[prāsāda]dharma| kiñcidvastu nirūṣma yathā candra[kānta]ādi| kiñcidvastu niśśītam yathā teja ādi| kiñcidvastu īraṇalakṣaṇaṃ yathā vāyvādi| kiñcidvastu nirīraṇaṃ yathā pāṣāṇaghaṇḍaḥ| evaṃ kiñcidvastu niṣkarkaśam| kiñcinnisneham| kiñcinnirūṣma| kiñcinnirīraṇam| ataścatvāri mahābhūtāni nāvinirbhāgavartīni|

(pṛ) bāhyaiḥ kāraṇairmahābhūtānāṃ svabhāva āvirbhavati| yathā suvarṇapāṣāṇādau dravalakṣaṇaṃ teja apekṣyāvirbhavati| apsu kāṭhinyalakṣaṇa atiśaityamupādāyodbhavati| vāyau śītoṣmalakṣaṇa aptejasī upādāyodbhavati| tṛṇavṛkṣeṣu īraṇalakṣaṇaṃ vāyuṃ prāpyodbhavati| tasmāt pūrvavartinaḥ svabhāvāḥ pratyayamapekṣodbhavanti| ataścatvāri mahābhūtāni na vinirbhāgalābhina iti jñāyate| yadi purvamasan [sa] svabhāvaḥ| kathamudbhavet| (u) tathā cet vāyau kadācidgandho'stīti gandho vāyugataḥ syāt| yathā vāsitatailagandhastailagataḥ| natvidaṃ yujyate| na hi mahābhūtebhyo bhautikaṃ rūpamutpadyate| yathā snehāt sneho bhavati| tathā rūpādrūpaṃ bhavati| yadi [tāni] avinirbhāgavartīni| tadā satkāryaṃ syāt| yathā kanyāyāṃ putraḥ anne'medhyādiḥ| na vayaṃ brūmaḥ satkāryam| yadyapi nāsti payasi dadhi| tathāpi dadhi payasa utpadyate| evaṃ kiṃ saṃjñānusmaraṇavikalpena yaduta catvāri mahābhūtāni sahajātāni apṛthagbhāgavartīnīti||

tadapramāṇavargaścatvāriṃśaḥ

41 pūrvatanasiddhāntaprakāśanavargaḥ

pūrvaṃ yadavādīḥ-na vayaṃ brūmaḥ catvāri mahābhūtāni rūpādibhirekāni yadi vānekāni ityato'navadyam iti| tadayuktam| kasmāt| tīrthikāḥ sarve siṣādhayiṣantītyata ścaturṇāṃ mahābhūtānāmekatvanānātve udāharanti| ato bhagavān prajñaptau catarṇāṃ mahābhūtānāmudāhṛtatvāt teṣāmarthamupadiśati| tathā no cet na brūyāt| laukikāḥ svabhāvataḥ pṛthivyādimahābhūtāni jānanto'pi na vidanti [teṣāṃ] vastubhāvam| ata upadeśaṃ karoti| nopadiśati hastādi| yadi khakkhaṭādibhiścatvāri mahābhūtāni bhavanti iti| ka upakāro bhavet|

asti dvidhā āśrayārtha ityuktvā mahābhūtāni dravyāṇīti yadavocaḥ| tatra na pratīmo-ayamāśrayārthaḥ, [ta]danyo yaḥ sa prajñaptisan iti| [aṣṭaguṇā āpa iti] vyavahārānuvartanato vadanti na tu dravyamahābhūtā[nuvartana]ta iti yadvacanaṃ tadayuktam| kasmāt| yadi vā pravacane yadi vā loke na hetupratyayairvinā rūpādiṣu caturmahābhūta saṃjñāṃ kurvanti| yathā loke vadanti paśyāmyahaṃ puruṣamiti| rūpādiṣu hi puruṣa iti saṃjñā na hetupratyayairvinā bhavati| yo vināpi sudṛḍhahetupratyayaiḥ saṃjñāṃ karoti so'śvaṃ dṛṣṭvā puruṣa ityāhvayet| vastutastu na tathā| kasmācchabde pṛthivīti na vadanti| laukikāḥ sadā [pṛthag] vadanti pṛthivīti śabda iti| na kadācidapi vadanti śabdaḥ pṛthivīti| yo vinā sudṛḍhahetupratyayaiḥ saṃjñāṃ karoti| sa śabdaṃ pṛthivīti āhvayet| vastutastu na tathā| tasmādrūpādayaścatvāro dharmā [eva] pṛthivī| pṛthivībhāge['pi] pṛthivīti saṃjñā bhavati| yathārūpamidaṃ prajñapterhetuṃ sādhayati tatra puruṣa iti saṃjñā| vṛkṣeṣu vanamiti saṃjñā| bhikṣuṣu saṅgha iti saṃjñā| evaṃ rūpādiṣu dharmeṣu catvāri mahābhūtānīti saṃjñāṃ vadanti|

yadavocaḥ-yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya siddhā [dharmā] iti| nedaṃ sūtraṃ yuktam| yathā bhavatāṃ śāsane bhautikaṃ rūpaṃ na kasyacijjanakam| tathā mama śāsane'pi prajñaptau na [tat]kasyacit janyam| ata idaṃ sūtraṃ na bhavet| asti cettasyārtho'nyathayitavyaḥ| yadavādīḥ-catvāri mahābhūtānyupādāya bhautiko rūpaprasādaḥ cakṣuriti| tadayuktam| caturṇāṃ mahābhūtānāṃ samavāyaḥ prajñaptau cakṣurityucyate| prajñaptisanti catvāri mahābhūtāni rūpam| tadrūpaprasādaścakṣuḥ| yadyupyuktaṃ bhavatā dharme dharmo vartate nirāśrayo niradhiṣṭhātā ceti| [tatra yo dharmaḥ] sa evāśrayaḥ adhiṣṭhātā ca| yena vartate sa āśrayaḥ| yasmin dharme tiṣṭhati so'dhiṣṭhātā| yadavocaḥ-khakkhaṭalakṣaṇaṃ “saṃghatta” ityādi| nedaṃ yujyate| na khakkhaṭalakṣaṇaṃ kevalaṃ dhatte| api tu hetupratyayasāmagrīñcāpekṣate| tathānyānyapi| tasmāccatvāri mahābhūtāni prajñaptisanti||

pūrvatanasiddhāntaprakāśanavargaṃ ekacatvāriṃśaḥ|

42 khakkhaṭalakṣaṇāsattāvargaḥ

(pṛ) yadāha bhavān-khakkhaṭabahulo rūpādi [samavāyaḥ] pṛthivīmahābhūtamityataḥ pṛthivyādayaḥ prajñaptisanta iti| nedaṃ yujyate| kasmāt| khakkhaṭadharma eva nāsti| kiṃ punaḥ prajñaptisatī pṛthivī| (1) yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduḥ| ato jñāyate khakkhaṭalakṣaṇamaniyatamiti| (2) alpatarakāraṇena ca khakkhaṭabuddhirbhavati| aṇūnāṃ viśliṣṭasamavāye mṛduriti buddhirbhavati| saṃśliṣṭasamavāye khakkhaṭamiti| ato'niyatam| (3) nahyekasmin dharme sparśadvayaṃ bhavati| yena khakkhaṭaḥ kāyaḥ mṛduḥ kāya iti buddhirbhavet| ato'niyataṃ khakkhaṭalakṣaṇam| (4) aniyatā khakkhaṭatā mṛdutā cānyonyamapekṣyāsti| yathā kambalamapekṣya paṭaṃ mṛdu bhavati| paṭamapekṣya kambalaṃ karkaśaṃ bhavati| na hi [tāttviakaḥ] sparśadharmaḥ anyonyamapekṣyāsti| (5) suvarṇapāṣāṇe cakṣuṣā draṣṭurjñāyate idaṃ khakkhaṭamiti| na hi sparśaścakṣuṣopalabhyate| ato nāsti khakkhaṭatā| anenaiva kāraṇena mṛdvādayaḥ sparśā api na santi||

khakkhaṭalakṣaṇāsattāvargo dvipaṃñcāśaḥ|

43 khakkhaṭalakṣaṇasattāvargaḥ

atrocyate| dravyasat khakkhaṭalakṣaṇam| yadyapyāha bhavān-yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduriti (1)| tadayuktam| kasmāt| nahyastyasmākaṃ dravyato mṛtpiṇḍaḥ| bahūnāṃ dharmāṇāṃ kalāpaḥ prajñaptyā mṛtpiṇḍa ityucyate| alpatarakāraṇena ca khakkhaṭabuddhirbhavatīti yadavocaḥ (2)| na tadyujyate| mama saṃśliṣṭasaṃṅghātāṇuṣu idaṃ khakkhaṭalakṣaṇaṃ labhyata iti asti khakkhaṭatā| asaṃśliṣṭeṣu tanmṛdulakṣaṇaṃ labhyate, ityato nāsti doṣaḥ| yo dharma upalabhyate| sa evāstītyucyate| yadapyuktaṃ-nahyekasmin dharme sparśadvayamastīti (3)| tadayuktam| upalabhyante kilāsmābhiḥ ekasminneva dharme bahavaḥ sparśāḥ khakkhaṭo'pi mṛdurapīti| yadapyuktam-khakkhaṭatā mṛdutā cānyonyamapekṣata iti nāsti niyateti (4) tannayujyate| yathā hrasvadīrghatvādi anyonyamapekṣyāpyasti| yathā sitopalārasamāsvādayiturasitopalārasaḥ kaṭurbhavati| harītakīrasamāsvādayiturasitopalāraso madhuro bhavati| yadyanyonyāpekṣaṇānnāsti| tadā rasa eva na syāt| (pṛ) asitopalāyāṃ dvividho'sti rasaḥ madhuraḥ kaṭuriti| (u) [tarhi]paṭe'pi dvau sparśau staḥ khakkhaṭo mṛduśceti|

pāṣāṇadarśane khakkhaṭatā jñāyata iti yaduktam| tadayuktam| na hi cakṣuṣā jñeyā khakkhaṭatā| sparśapūrvakamanumīyate| yathāgniṃ dṛṣṭvā ūṣma jñāyate iti noṣma dṛśyaṃ bhavati| yathā puruṣaḥ kambalaṃ dṛṣṭvā saṃśete kimidaṃ kaṭhinaṃ kiṃ vā mṛdu iti| ataḥ sparśo na cakṣuṣā dṛśyaḥ| ataḥ santi khakkhaṭādayaḥ sparśāḥ|

atha khakkhaṭādayo dravyasantaḥ| kasmāt| vikalpacittasyotpādakatvāt| yadi nāsti khakkhaṭatā| tadā kiṃ vikalpyeta| khakkhaṭaḥ [sva] cittasya pratyayaṃ karoti| yatra takṣṇādi karmāntaraṃ kriyate| mṛdusnidghalakṣaṇaviruddhaṃ yat tat khakkhaṭamityucyate| sandhāraṇasya pratyayatvāt khakkhaṭam| karādīn pratihantīti khakkhaṭam| pratyakṣataḥ khalu jānīma idaṃ khakkhaṭamiti| pratyakṣaparijñāte ca vastuni na hetupratyayāpekṣāsti| loke tadvastu khakkhaṭamityākhyāyate| tathānyānyapi| ato jñāyate'sti khakkhaṭamiti||

khakkhaṭalakṣaṇasattāvargastricatvāriṃśaḥ|

44 caturmahābhūtalakṣaṇavargaḥ

(pṛ) asti khakkhaṭadharma iti jñātamevāsmābhiḥ| parantu paśyāmastapte suvarṇe dravatvam| āpo ghanībhūtāḥ karakāḥ| kimidaṃ suvarṇaṃ khakkhaṭatvāt pārthivam| kiṃ vā dravatvādāpyam| (u) asti pratyekaṃ svalakṣaṇam| yo dharmaḥ khakkhaṭaḥ kharagataḥ sa pṛthivīdhātuḥ| yaḥ snigdhaḥ snigdhagataḥ so'bdhātuḥ| (pṛ) suvarṇaṃ khakkhaṭaṃ sat [tejaso yogāt] dravībhavati| āpaḥ snigdhā atiśaityāt karakā bhāvanti iti kathaṃ mahābhūtāni na svalakṣaṇaṃ jahati| yathāha sūtram-caturṇāṃ mahābhūtānāṃ lakṣaṇaṃ kadācit vikāryaṃ catvāraḥ śrāddhā nānyathopalabhyante| iti| (u) nāsmākaṃ khakkhaṭato dravo bhavati| snigdhaṃ vā khakkhaṭaṃ bhavati| kintu khakkhaṭo dravasya hetuṃ karoti| snigdhañca khakkhaṭasya hetuṃ karoti| ato na jahāti svalakṣaṇam|

(pṛ) abhidharma uktam-apāṃ lakṣaṇaṃ sneha iti| kecidvadanti drava apāṃ lakṣaṇamiti| uktaṃ sūtre-syandanamapāṃ lakṣaṇamiti| kiṃ pāramārthikaṃ tattvam| (u) dravasnehasyandanāni apāṃ nāmāntarāṇi| (pṛ) apāṃ karma dravaścakṣuṣā dṛśyamāno dharmaḥ| ato drava eva [lakṣaṇam] na tu snehaḥ syandanaṃ vā| (u) snehasyandanābhyāṃ dravo bhavati| snigdhaṃ hi adhomukhaṃ yāti| ato dravaḥ syandaḥ| snehasyandau cāpāṃ lakṣaṇam| dravastu apāṃ karma|

(pṛ) laghusamudīraṇatvaṃ vāyorlakṣaṇamuktam| [tatra] laghutvamanyat samudīraṇatvamanyat| laghutvaṃ sparśāyatanasaṅgṛhītam| samudīraṇatvaṃ rūpāyatanasaṅgṛhītam| kimidānīṃ vāyurdharmadvayātmakaḥ sambhavati| (u) laghutvaṃ vāyorlakṣaṇam| samudīraṇatvaṃ vāyoḥ karma| karmaṇā saṃyujya [lakṣaṇa]muktam| (pṛ) nāsti samudīraṇalakṣaṇam| sarvadharmāṇāṃ kṣaṇikatvāt| nānyatra prāptirasti| anyatra prāptirhi samudīraṇamucyate| prāptigamanasamudīraṇānāmekārthatvāt| (u) karmeti kevalaṃ lokasatyato vadāmaḥ na tu paramārthataḥ laghudharmamupādāya deśāntare jananadharmaḥ karmeti saṃjñāṃ labhate| tasminneva samaye gacchatītyucyate| (pṛ) laghutvamaniyatalakṣaṇam| kasmāt| anyonyamapekṣya satvāt| yathā daśapalaṃ vastu viṃśatipalavastvapekṣya laghu pañcapalavastvapekṣa tu guru| (u) gurutvaparimāṇadharmaścittādi dharmamupādāya anyonyamapekṣya cāsti| yathā kaściddharmaḥ anyamapekṣya dīrghaḥ| kaścittu dharmo'nyamapekṣya hrasvaḥ| sāmānyalakṣaṇantu [yat] cittamupādāyāsti tadeva lakṣaṇam| yadi laghutvadharmo'nyonyāpekṣitatvānnāsti| etadādyapi na syāt| na tu tadyujyate| ato'nyonyāpekṣikatvaṃ na samyagdhetuḥ|

kiñca laghutvaṃ nānyonyāpekṣaṇādasti| kintu atulyamasti| atulyaṃ vastu yathā dṛtimadhyagato vāyuḥ| ato nāpekṣyāsti| kevalaṃ gurutvadharma āpekṣikaḥ| vigatagurukaṃ vastu atulyam| (pṛ) yadyatulyaṃ vastu laghu ityucyate| gurutvavarjitā anye rūpādayo dharmā atulyatvāt laghavaḥ syuḥ| tattu na yujyate| ato bhavaduktaṃ na laghulakṣaṇama| (u) na vayamaṅgīkurmo rūpādīn vihāya dharmāntaraṃ guru bhavatīti| rūpādaya eva dharmāḥ kecit tulyasvabhāvā utpadyante| yathā khakkhaṭamakhakkhaṭaṃ balamabalaṃ navaṃ purāṇamupacitamanucitaṃ kṣīṇamakṣīṇaṃ sthūlaṃ sūkṣmam ityādayaḥ| te'pi na rūpādīn vihāya santi| evaṃ gurulakṣaṇamapi| ayaṃ rūpādisaṅghāto yadi pārthiva āpyo vā| tadā tulyo bhavet| yadi vāyavīyastaijaso vā| tadā na tulyaḥ syāt|

(pṛ) yadi gurutvadharmo na rūpādīn vihāyāsti| laghatvamapi rūpādīn vihāyana syāt| (u) satyamevam| rūpādīn vihāya nāsti pṛthag laghutvam| kintu rūpādigaṇakalāpo laghurbhavati| (pṛ) maivam| gurulaghutvavikalpo'vaśyaṃ kāyendriyeṇeṣyata ityato na gururlaghuḥ rūpādisaṅghātaḥ| (u) te ca khakkhaṭādayaḥ kadācit cakṣuṣā kadācit śrotrādīnā vikalpyante| te ca khakkhaṭādayaḥ padārthā na rūpādīn vihāya santi| tathā gururlaghurapi| [tatra] yadyapi kāyendriyaṃ vyāpriyate| na [tāvatā] punastat lakṣaṇāntaraṃ bhavati| na ca kāyendriyamaspṛśya kāyavijñaptimutpādayati| idaṃ gurutvalakṣaṇaṃ kāyenāspṛṣṭamapi [tasya] vijñaptimutpādayati| yathā gurudravye dravyāntargatāpekṣayāpi tadgurutvaṃ jñāyate| (pṛ) na tasmin samaye jñāyata idaṃ gurulakṣaṇamiti| (u) yathā parihitavastraḥ puruṣo'spṛṣṭo'pi jñāyate [ayaṃ] balavān abalavān iti| tathā gururlaghurapi| kasmāt| vividhebhyaḥ sparśebhyo vividhāḥ kāyavijñaptayo bhavanti| yathā kadācidāvedhapīḍanābhyāṃ kaṭhinasukumāra [sparśa] vijñaptirjāyate| kadācidutkṣepaṇakampanābhyāṃ gurulaghuvijñaptirjāyate| kadācidādānasaṃsparśābhyāṃ dṛḍhabalbajavijñaptirbhavati| kadācit saṃsparśapratighātābhyāṃ śītoṣṇavijñaptirbhavati| kadācinmārjanaparāmarśābhyāṃ karkaśaślakṣṇavijñaptirbhavati| kadācidabhiṣavasaṃmardābhyāṃ balīyastundilavijñaptirbhavati| chedanavedhanābhyāṃ daṇḍāghātena vā dhātvantaravijñaptirbhavati| kecitsparśāḥ sadākāyagatāḥ na śītoṣṇādivat bāhyamapekṣyāgāminaḥ yaduta praśrabdhisukhaṃ styānaprakarṣaḥ astyānaprakarṣaḥ rogo viśeṣovā kāyataikṣṇyaṃ kāyamāndyam ālasyagurutā mūrchā unmādaḥ pakṣavāyujṛmbhaṇabubhukṣāparitarṣaṇaparitarpaṇasukhāsukhalolupatājaḍatādayaḥ sparśāḥ| [te] pratyekaṃ pṛthak pṛthagvijñaptijanakāḥ|

(pṛ) yat gurulaghulakṣaṇaṃ sa rūpādisaṅghāta eva| kathaṃ tadrūpādīnāṃ kāyavijñaptiṃ prati pratyayatvam| (u) na rūpādisaṅghātasya kāyavijñaptiṃ prati pratyayanavyāpāraḥ| kevalaṃ tadavayavasparśaḥ kāyavijñaptiṃ prati pratyayaḥ| yathā khakkhaṭākhakkhaṭatvādayo rūpādisaṅghātavartino'pi cakṣuṣā dṛṣṭvā jñātuṃ śakyante| yathā ca praśrabdhisukhādayo rūpādisaṅghātātmakakāyenāpi vijñāya vikalpyante| tathedamapi|

yadi gururlaghuḥ sparśamātram [ityabhyupagamyate] ko doṣaḥ kimanayā rūpādisaṅghātavikalpakriyayā| (u) yathā laukikā vadanti pratnadhānyaṃ pūtidhānyamiti| idaṃ pratnapūtila kṣaṇaṃ rūpādibhyo'nyat syāt| vastutastu na tathā| rūpādīnāṃ prāthamika utpādaḥ pratnamityucyate| yadīdaṃ pratnalakṣaṇaṃ rūpādisaṅghāta eva| kathaṃ gurulakṣaṇaṃ na tathā| (pṛ) yadi laghugurvādayo rūpādisaṅghātā eva| laghulakṣaṇañca vāyau tejasi ca vartate| tadā laghutvabahulo rūpādisaṅghāto vāyuḥ syāt| tathā cetteja eva vāyuḥ syāt| (u) yatna [ya]llakṣaṇabāhulyaṃ [tasya] tanmahābhūtamiti nāma| tejasi laghūṣmalakṣaṇañcāsti| ūṣmabahulamityatasteja ityucyate| na tu laghutvabāhulyādvāyurbhavati| vāyau laghutvamātramasti| na tūṣma| ato laghumātreṇākhyā bhavati| nāsmākaṃ laghumātreṇa vāyurbhavati| kiṃntu yo laghuḥ san samudīraṇasya hetuṃ karoti| sa vāyurityucyate| yathoktaṃ sūtre-laghusamudīraṇalakṣaṇo vāyuriti| tatra laghutvaṃ vāyorlakṣaṇaṃ samudīraṇatvaṃ vāyoḥ karma|

(pṛ) vāyuḥ parvatamapi avamūrdhayati| yadi| laghudravyam| kathaṃ tathā kuryāt| (u) vāyuḥ sthūlaḥ san baliṣṭho bhavati| tathā prabhāvakṣamo bhavati| yathā kadācidvāyuralpakaṃ tṛṇaṃ kampayati| kadācitparvatamunmūlayati| īdṛśaṃ vāyoḥ karmeti jñātavyam|

(pṛ) pṛthivyādimahābhūtāni kimaviśeṣeṇa rūparasagandhasparśasaṅghātāḥ| (u) nāsti niyamaḥ| yathā pṛthivyāṃ santi rūparasagandhasparśāḥ| kadācit kevalaṃ rūpasparśau staḥ yathā suvarṇajatādiṣu| apsu kadācit rūparasagandhasparśāḥ santi| kadācit trayo rūparasasparśāḥ santi tejasi kadācit rūparasagandhasparśāḥ santi| kadācit trayo rūpagandhasparśāḥ santi| kadācitkevalaṃ rūpasparśau staḥ| ato nāsti niyamaḥ|

(pṛ) vāyoḥ sparśaḥ kīdṛśaḥ| (u) śītoṣṇakaṭhinasukumārādayaḥ sparśāḥ yanmahābhūtasantatāvavinirbhāgavartinaḥ tasya mahābhūtasya sparśā iti jñātavyam| (pṛ) bhiṣajo vadanti vāyurūpaṃ kṛṣṇamiti| kiṃ pāramārthikam| (u) vāyuḥ kṛṣṇarūpasya hetuḥ| yathā vātarogiṇo mukhe tiktaraso'stīti na sa bhiṣagvavati vāyau raso'stīti| tadā vāyū rasasya heturiti bhavati| (pṛ) kecidvadanti vāyuḥ śīto na tu laghuriti| kiṃ paramārthikam| (u) nāsti yaḥ śītaḥ sa vāyuriti| yathā himaṃ śītaṃ sat na vāyurbhavati| vāyuśaityañcānyat| kasmāt| yathoṣṇavāyuranuṣṇāśītavāyuśca vāyurityākhyāyate| ato laghutvāśrayaḥ saṅghāto vāyurbhavati| kiñca rūparahitasparśādidharmajanano vāyuḥ| na tu [yat] śītaṃ [sa] vāyuḥ|

(pṛ) vāyu rūparasavattve ko doṣaḥ| (u) vāyau rūparasau nopalabhyete| sattve'pi saukṣmyānnopalabhyata iti vaktuścitta eva saṃjñānusmaraṇavikalpaḥ syāt yaduta vāyau rūparasau sta iti| natvidaṃ yujyate| na hi vayaṃ vadāmaḥ satkāryam| tasmāt yatphala upalabhyate nāvaśyaṃ taddhetau pūrvamasti| ayaṃ caturṇāṃ mahābhūtānāṃ paramārthaḥ siddhaḥ||

caturmahābhūtalakṣaṇavargaścatuścatvāriṃśaḥ|

45 indriyaprajñaptivargaḥ

(pṛ) cakṣurādīnīndriyāṇi kiṃ caturmahābhūtaiḥ sahaikāni utānyāni| (u) karmataścatvāri mahābhūtāni pratītya cakṣurādīnīndriyāṇi bhavanti| ataścaturmahābhūtebhyo nānyāni| cakṣurvikalpayan bhagavānevaṃ vacanamāha yaccakṣuṣi māṃsapiṇḍe khakkhaṭaṃ kharagataṃ sa pṛthivīdhāturiti| kasmāt| khakkhaṭādivikalpamātraṃ, na punaranyadasti cakṣuḥ| bhagavān cakṣuḥ śūnyamiti janānāṃ jijñāpayiṣayaivedṛśaṃ vacanamāha| tathā no cet cakṣuṣi khakkhaṭādikamanyadasti khakkhaṭādau vā anyadāsti cakṣuḥ [iti]khakkhaṭādīnāṃ vikalpe'pi nāsti kaścanopakāraḥ| ataḥ sarvāṇīndriyāṇi na caturmahābhūtebhyo'nyāni| ṣaḍdhātusūtre coktaṃ-ṣaḍdhāturayaṃ puruṣa iti| yadīndriyāṇi [na] caturmahābhūtebhyo'nyāni| tadā cakṣurādīni na puruṣapratyayā iti sidhyati| rūpādīnupādāya catvāri mahābhūtāni bhavanti| tathā śabdo'pi puruṣapratyaya iti sidhyet| ṣaḍdhātumātre puruṣa iti prajñapyate| ato jñāyata indriyāṇi na caturmahābhūtebhyo'nyānīti|

kaścidbhikṣurbhagavantaṃ pṛcchati katamaccakṣuriti| bhagavān pratyāha-catvāri mahābhūtānyupādāya rūpi anidarśanaṃ sapratighaṃ cakṣuḥ iti| ato na caturmahābhūtebhyo'nyaditi jñāyate| ayaṃ bhikṣustīkṣṇendriyaḥ prājñaḥ| tasya cakṣurādiṣu kāṃkṣā samapadyata| laukikāḥ sarve prajānanti rūpadarśanaṃ cakṣuryāvat sparśanaṃ kāya iti| tasya bhikṣoścakṣurādīndriyeṣu nāstīti śaṅkodapādi| kasmāt kecidācāryā vadanti pañcasvabhāvāḥ pañcendriyāṇīti| anye kecidvadanti ekasvabhāvā iti| [ato]'yaṃ bhikṣurbhagavataḥ śāsanamimāṃsayā bhagavantaṃ papraccha| pañcendriyāṇi caturmahābhūtamayānīti parididṛkṣayā bhagavān pratyāha-cakṣurbhikṣo [ādhyātmikamāyatana] catvāri mahābhūtānyupādāya rūpamanidarśanaṃ sapratighamiti| yo dharmo dravyasan na sa upādāyāsti| prajñaptimupādāya dharmaḥ prajñaptireva| yathā vṛkṣānupādāya vanam|

(pṛ) kecidvadanti rūpaprasādhanaṃ cakṣuriti| katamatpāramārthikam| (u) yatprasādhanaṃ tadaprasādhameva| karmahetujāni catvāri mahābhūtāni cakṣurādīndriyāṇītyākhyāyante| tathā nocet asya bhikṣoścakṣurādiṣu indriyeṣu śaṅkā naivocchidyeta| kasmāt| bhagavān prāha-cakṣurādīnindriyāṇi catvāri mahābhūtānyupādāya bhavantītyato'yaṃ bhikṣurjānāti adravyasan cakṣurdharma iti| ato jñāyate cakṣurādīni na caturmahābhūtebhyo'nyānīti| bhagavān cakṣuṣaḥ śūnyatvapradarśanāya tatra catvāri mahābhūtāni vikalpayati| yathā prajñayā aprapañcayitā vadati-ayaṃ kāyaḥ ṣaṭsu dhātuṣu vibhaktaḥ yat khakkhaṭaṃ kharagataṃ sa pṛthivīdhāturityādi pratyavekṣeteti| evaṃ pañcadhātubhyo viraktasya ekaṃ vijñānamātramasti| tadyathāpi godhātakasya| hastipadopamasūtre catvāri mahābhūtāni vikalpitāni na punaścakṣuḥ| yadyasti pṛthak cakṣuḥ, vikalpyeta| vātsaputrīyādaya abhidharmikā api īdṛśaṃ vacanaṃ kurvanti| aduṣṭatvāt śraddhātavyaṃ syāt|

(pṛ) pañcendriyāṇi caturmahābhūtebhyo'nyāni| kasmāt| cakṣurādīni cakṣurādyāyatanasaṃgṛhītāni| catvāri mahābhūtāni spraṣṭavyāyatanasaṃgṛhītāni| cakṣurādīnyādhyātmikāyatanāni| catvāri mahābhūtāni bāhyāyatanāni| cakṣurādīnīndriyāṇi, catvāri mahābhūtāni anindriyāṇi| cakṣurādīni bhautikarūpaprasādhanāni| na tathā catvāri mahābhūtāni| ato jñāyata indriyāṇi na caturmahābhūtāni|

(u) ekameva vastu pratyayavaśānnānocyate| yathā śraddhādīni pañcendriyāṇyapi saṃskāraskandha ityākhyāyante| yāni catvāri mahābhūtāni karmajāni cakṣurādisaṅgṛhītāni [tāni] ādhyātmikamāyātanam indriyam iti ca kathyante| tānyeva [indriya]prasādhanāni| yathā cakrādayaśśakaṭasādhanāni| cakrameva hi śakaṭam| tathedamapi|

(pṛ) maivam| yathā śraddhā nāma cittaprasādaḥ| anyā ca śraddhā anyat cittam| tathedamapi| (u) na yujyata [idam] yathā prasādamupādāya āpaḥ sphaṭikam| āpa eva prasannā āpa iti prasāda āpa eva| evaṃ pratilabdhaśraddhāsphaṭikaṃ cittastrotaḥ prasādaḥ| ayaṃ cittaprasādaśca cittameva| na vayamasmin śāstre vadāmaścittādanyadasti śraddheti| ato nāyaṃ dṛṣṭāntaḥ sambhavati| indriyāṇi ca prajñaptayaḥ| na ca prajñaptiḥ tatsādhanahetoranyeti vaktuṃ śakyate|

(pṛ) ekamityapi na vaktuṃ śakyate| (u) caturmahābhūtaprasādhita indriyamiti prajñapyate| na caturmahābhūtamātramidriyam| ato jñāyate indriyāṇi na caturmahābhūtebhyo'nyānīti||

indriyaprajñaptivargaḥ pañcacatvāriṃśaḥ|

46 indriyavikalpavargaḥ

(pṛ) indriyeṣu kiṃ mahābhūtaṃ nyūnaṃ kimadhikam| (u) na kiñcit nyūnamadhikaṃ vā| (pṛ) yadi sarvāṇi bhūta [mayā] ni| kasmātkiñcidrūpaṃ paśyati| kiñcinna paśyati| (u) sarvaṃ karmajam| karmajacākṣuṣacaturmahābhūtabalaṃ rūpaṃ paśyati tathānyānyapīndriyāṇi| (pṛ) yadi karmajam| kasmānnaikendriyeṇa sarvān viṣayān jānāti| (u) idaṃ karma pañcadhā vibhaktam| kiñcitkarma darśanasya hetuṃ karoti| yathā pradīpadānaṃ cakṣurindriyavipākam| tathā śabdādīnāmapi| karmaviśeṣāt indriyabalaṃ bhidyate| (pṛ) yadīdaṃ karmabalam| indriyāṇāṃ kāpekṣā| karmajaṃ vijñānamātraṃ sarvaviṣayān gṛhṇīyāt| (u) maivam| pratyakṣaṃ paśyāmaḥ khalu anindriyāṇāṃ vijñānaṃ notpadyata iti| tathā hi yathāndho na paśyati| na badhiraḥ śṛṇoti| pratyakṣadṛṣṭe vastuni nirarthikā pratyayatā syāt| naitaddūṣaṇaṃ bhavati| dharmatā ca tathā-ya indriyavirahitāḥ teṣāṃ vijñānaṃ notpadyata iti| na bāhyāni catvāri mahābhūtāni anindriyāṇi janayanti iti dharmatā tadapekṣeta| indriyālaṅkṛtāḥ sattvānāṃ kāyā ityataḥ karmajam| yathā dhānyakāraṇakarmapratilambhāt dhānyaṃ bījāṅkurakāṇḍanālapatrāṇyapekṣyāpi kramaśo jāyate| evamidamapi|

(pṛ) kasmānna tathā cittam| yathā cakṣurvijñānaṃ cakṣurindriyakaṃ samanantaraniruddhacittamupādāya ca bhavati| cittantu samanantaraniruddhacittamātrendriyakam| na punarasti cakṣurādīnāmiva indriyāyatanam| vaktavyaśca pratyayaḥ| (u) niyatānāṃ pañcaviṣayāṇāṃ niyatāni pañcavijñānāni santi| naivaṃ cittasya| cittadharmaśca tathā syāt-yat samanantaraniruddhacittendriyakaṃ bhavati nānyatkiñcidapekṣata iti| yathātītānāgatadharmā asanto'pi manasa ālambanāni bhavanti| cittacaittā apyevamitīdamapi yujyate| idañca bhavatāṃ siddhāntena samam| bhavatāṃ siddhāntaśca-rūpādiviṣayeṣu vijñānamindriyamapekṣyotpadyate|

samanantaraniruddhacittamapekṣya manovijñānamutpadyata iti|

(pṛ) yadi manovijñānasya na punarindriyamasti| kutrāśritya bhavati| (u) caturmahābhūtakāyamāśritya bhavati| (pṛ) ārūpyadhātau ka āśrayaḥ| (u) ārūpyadhātuvijñānasya na kaścanāśrayo'sti| dharmateyaṃ yannirāśrayaṃ tiṣṭhatīti| kasmāt| lakṣaṇaviśeṣāt| manovijñānameva jānāti asti nāstīti| rūpiṇa āśrayo bhavati| arūpamapi tiṣṭhatīti ārūpyadhātāvapi nirāśrayaṃ tiṣṭhati| pratyayasāmagryā vijñānamutpadyate| yathoktaṃ sūtre-manaḥ pratītya dharmāṃśca manovijñānamutpadyata iti| asya ka āśrayaḥ| nāsti tu puruṣāṇāmiva bhittyādiḥ| sarve dharmāḥ prakṛtipratiṣṭhāḥ||

indriyavikalpavargaḥ ṣaṭcatvāriṃśaḥ|

47 indriyāṇāṃ samabhūtatāvargaḥ

(pṛ) tīrthikā vadanti-pañcendriyāṇi pañcabhūtebhyo jātānīti| kiṃ paramārthikam| (u) na [tebhyo jātāni]| kasmāt| ākāśasyābhāvāt| idañca dīpitameva| tasmānna pañcabhūtebhyo jātāni|

(pṛ) tīrthikā vadanti-cakṣuṣi tejomahābhūtaṃ bahulam| kasmāt| karmasārūpyahetoḥ| pradīpadānamupādāya cakṣurlabhate| yathokta sūtre-paṭaṃ datvā rūpaṃ labhate| annaṃ datvā rūpaṃ labhate| annaṃ datvā balaṃ labhate| yānaṃ datvā sukhaṃ labhate| pradīpaṃ datvā cakṣurlabhate| iti| ataścakṣuṣi tejomahābhūtaṃ bahulam| cakṣuścālokamapekṣya paśyati| ālokavigataṃ na paśyati| ato jñāyate tejomahābhūtaṃ bahulamiti| tejaśca sudūraṃ prakāśayati| saprabhatvāt cakṣuḥ sudūraṃ rūpaṃ pratihanti| vadanti ca mriyamāṇasya cakṣuḥ sūryaṃ pratigacchatīti| ato jñāyate sūryo mūlaprakṛtiriti| cakṣurniyamena rūpameva paśyati| rūpañca taijasamityataḥ punarātmabhāvameva paśyati| evamākāśapṛthivyabvāyava indriyato nyūnādhikāḥ| mriyamāṇasya śrotramākāśaṃ pratigacchati| śrotraṃ niyamena śabdaṃ śṛṇoti| śabdaścākāśa[gataḥ]| evanyānyānyapi| ata indriyeṣu mahābhūtāni nyūnādhikāni bhavanti| [na samāni]| iti|

atrocyate| yadbhavānavocat-karmasārūpyahetoriti| tadayuktam| kasmāt| kiñciddarśanaṃ saphalaṃ vinā karmasārūpyahetoḥ| yathā vadanti-annaṃ datvā pañcavastu-vipākān labhata iti| yadi cakṣuṣi tejo bahulam| pradīpādibāhyālokamanapekṣya [paśyet]| yadi bāhyālokāpekṣiṇo'pi cakṣuṣastejo bahulam| tadā śrotrādīndriyeṣvapi ākāśādayo bahulāḥ syuḥ| na bāhyākāśādīnapekṣeran| vastutastu bāhyānapekṣante| ato'hetuḥ| āpaścakṣuṣa upakurvanti| yathā kṣālitacakṣuṣkasya puruṣasya cakṣuḥ sphuṭameva pratyeti| tadā abbahulaṃ syāt| tejaśca cakṣurvināśayati yathā sūryaprabhādayaḥ| yadīme svaprakṛtayaḥ, nātmānaṃ vighaṭayeyuḥ| ato jñāyate na tejo[bahulam] iti| divyaṃ cakṣurālokamantarāpi rūpaṃ paśyati| ato na taijasaṃ cakṣuḥ| candrikāyāñca rūpaṃ draṣṭuṃ śaknoti| candraśca na tejaḥprakṛtikaḥ| tathā cakṣuṣo dharmaśaktirapi| kiñciccakṣurālokamapekṣya paśyati| kiñcidanapekṣyāpi paśyati| yathā cakṣurākāśādipratyayaṃ labdhvā rūpamaprāpyāpi sudūraṃ paśyati| īdṛśī cakṣuṣo dharmatā| ato na kāryaḥ saṃjñānusmaraṇavikalpoi yaduta tejobahulaṃ [cakṣu]riti|

yadbhavānavocat-ālokamantarā na paśyatīti| yadyākāśaṃ manaskāraṃ rūpañcāntarā na paśyati| tadā ākāśādayo'pi bahulāḥ syuḥ| na hi sarvaṃ cakṣurbāhyālokamapekṣate| yathā ulūkādayaḥ pakṣiṇo viḍālasṛgālādayastīryañca bāhyāmālokamanapekṣyāpi draṣṭuṃ śaknuvanti| ato na tejobahulam| tejaḥ prajvalat sadoṣmalakṣaṇam| cakṣustu na tathā|

yadbhavānavādīḥ-cakṣuḥ saprabhatvāt sudūraṃ rūpaṃ patihantīti| tad dūṣitameva| niṣprabhatvāccakṣuṣaḥ| yaduktaṃ sūryaṃ pratigacchatīti| cakṣustadā nityaṃ syāt| sūryādayaśca nendriyāṇi| cakṣuḥ kasmāt pratigacchati| yadi sūryo mriyate| sūryendriyaṃ sūryaśca kutra punaḥ pratigacchati| ato'yuktam| upari devānāṃ mriyamāṇānāṃ cakṣuḥ kutra pratigacchati| tata upari sūryābhāvāt| ākāśamakriyaṃ sat apratiśaraṇaṃ bhavati| indriyāṇi na pratigacchanti| saṃskṛtadharmāṇāṃ kṣaṇikatvāt|

yadbhavatoktaṃ-cakṣurniyamena rūpameva paśyati| rūpañca taijasamityataḥ punarātmabhāvameva paśyatīti| nedaṃ yuktam| nirupayogahetutvāt| śabda ākāśagata ityādirapi evaṃ [vācyaḥ]| tasmādindriyeṣu mahābhūtāni nyūnādhikāni bhavantīti bhavadvacanaṃ dūṣitameva|

(pṛ) kecidācāryā āhuḥ-ekamindriyamekasvabhāvam| iti| pṛthivyāṃ [kevalaṃ] guṇabahutvāt gandho'sti gandhajñānotpādakaḥ| abtejovāyuṣu rūparasasparśāḥ santi iti rūparasasparśajñānotpādakā bhavanti| kiṃ pāramārthikam| (u) uktapūrvaṃ mayā nāsti niyama iti| pṛthivyāṃ gandho'nye'pi santi| ato'hetuḥ| mahābhūtāni ca sambhūya sambhavanti| na hi dṛśyate kācitpṛthivī abādiviyuktā| yadi gandhavattvāt pṛthivī gandhajñānotpādinī| rūpādijñānopādinyapi syāt| guṇacatuṣṭayopetatvātpṛthivyāḥ|

(pṛ) gandhamātraṃ pṛthivyāmasti| ghrāṇaṃ pārthivamityato gandhamātraṃ jñāpayati| (u) pṛthivīguṇaḥ pṛthivīmātre'sti| ghrāṇaṃ kṣīṇa[gandha]jñānaṃ syāt| apāṃ śītasparśamātraṃ tejasa uṣṇasparśamātraṃ jivhācakṣurbhyāṃ jñātuṃ śaknuyāt| na tu yujyate vastutaḥ| dravyaṃ nāstīti indriyaṃ nāsti| indriyāṇāṃ balavṛttirviṣayasaṃyogāt jñānaṃ janayatīti| saṃyoge ca bhagne nendriyavṛttiḥ| tasmānaikasvabhāvamindriyam||

indriyāṇāṃ samabhūtatāvargaḥ saptacatvāriṃśaḥ|

48 na vijānātīndriyavargaḥ

(pṛ) indriyāṇi viṣayān kiṃ prāpya vijānanti utāprāpya vijānanti| (u) nendriyaṃ vijānāti| kasmāt| yadīndriyaṃ viṣayaṃ vijānāti| tadā sarvān viṣayānekakālaṃ vijānīyāt| vastutastu na vijānāti| ato vijñānaṃ vijānāti| bhavato hṛdayam-yatkecidvadanti indriyaṃ vijñānamapekṣya saha vijānāti na tu vijñānaviyuktaṃ vijānātīti| tadayuktam| na kaściddharmo'nyaṃ dharmamapekṣya kiñcitkartuṃ samarthaḥ| yadīndriyaṃ vijānāti| kā vijñānasyāpekṣā| yadīndriyaṃ vijānāti idamindriyakarma idaṃ vijñānakarma iti vivektavyam|

(pṛ) prakāśanamindriyakarma| vijñāpanaṃ vijñaptikarma| (u) nāyaṃ viveko [yuktaḥ]| katamat prakāśanam| bhavatāṃ śāsane śrotrādīnīndriyāṇi na tejaḥprakṛtikāni iti na prakāśayeyuḥ| yadīndriyāṇi vijñānasya pradīpakalpāni| tadendriyāṇi punaḥ prakāśakāni syuḥ| yathā pradīpaḥ| tadā prakāśakasya punaḥ prakāśaka ityevamanavasthā syāt| yadi punaḥ prakāśakaṃ vināpi indriyamātraṃ prakāśayati| [tadā] vinendriyāmapi vijñānamātraṃ vijānīyāt| ataḥ prakāśanaṃ nendriyakarma| kiñcendriyaṃ na vijānāti| yathā pradīpaḥ prakāśayannapi na vijānāti| ato'vaśyaṃ vijñānasyāśrayakṛtyaṃ karotīdamindriyakarma| ato vijñānamātraṃ vijānāti| nendriyāṇi| sati vijñāne jñānaṃ nāsati| yathā sati tejasi ūṣma nāsati iti|

(pṛ) sūtra uktaṃ-cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī syāditi| tathā śrotrādīnyapi| ato jñāyate cakṣūrūpaṃ gṛhṇātīti| cakṣurādīnīndriyāṇi yadi na vijānanti| kenendriyatvam| uktañca sūtre-vayaṃ māṇavakāḥ susūkṣmamaṣi vastu jānīmaḥ| tadyathā cakṣurbhyāṃ dṛśyata iti| yadi cakṣurna paśyati| tadā jinaurasā na kiñcana paśyeyuḥ| nedaṃ saṃbhavati| ata indriyāṇi niyamena viṣayān gṛhṇanti| indriyeṇa viṣayo gṛhyate vijñānena vikalpyate ityayamevendriyavijñānayorbhedaḥ|

(u) sūtre bhagavān svayamāha-cakṣu[brāhmaṇa]dvāraṃ[yāvadeva] rūpāṇāṃ darśanāya iti| ataścakṣurna paśyati| cakṣuṣā dvārībhūtena tatrasthaṃ vijñānaṃ paśyati| ata ucyate cakṣuḥ paśyatīti| (pṛ) āha ca-mano dvāraṃ [yāvadeva] dharmāṇāṃ vijñānāye ti| kiṃ sambhavati manasā dvārībhūtena vijānātīti| (u) mano [vijñānasyā]pi samanantaraniruddhaṃ cittaṃ dvāram| ato na mano vijānāti| manovijñānantu vijānāti| sūtre bhagavānāha-cakṣuḥ priyarūpāṇi kāmyati| iti| cakṣurhi rūpaprakṛtikamaviveki| ato na vastutaḥ kāmyati| tadvijñānameva kāmyati| kiñcāha bhagavān-cakṣurvijñeyāni rupāṇi iti| vijñānaṃ rūpaṃ vijānāti| na cakṣuḥ| kiñca laukikā vyavaharanti-cakṣuḥ paśyati śrotraṃ śṛṇoti iti| tadbhagavānapyanuvadati| kimiti rūpamātraṃ draṣṭavyaṃ nānyat| āha ca bhagavān-paśyāmi rāgādīn doṣān iti| candraḥ kṣīṇa iti laukikānāṃ vacanaṃ bhagavānapyanuvadati| yathā daridraḥ puruṣaḥ prabhuriti nigadyate| tathā bhagavānapyanuvadati| nahi tathāgato lokaiḥ saha vivaditumabhilaṣati| yathā mṛgāramātā ityādi| ato jñātavyaṃ vyavahārānuvartanādbhagavānāha cakṣuḥ paśyatīti|

(pṛ) loke kasmādevaṃ vyavaharati| (u) cakṣuṣo vijñānāśrayahetutāmanusṛtya tasmin hetau paśyatīti vadanti| yathā vadanti sa puruṣaḥ paśyati ayaṃ puruṣaḥ paśyatīti| yathā ca vadanti janāḥ puṇyapāpādīni kurvanti| tathāgatā devā ṛṣayaśca paśyantīti| yathā ca vadanti vāmacakṣuṣā paśyati dakṣiṇacakṣuṣā paśyatīti| vadanti ca sūryācandramasābhyāṃ paśyati sūryācandramasau paśyataḥ| kadācidakāśaṃ paśyati| kadācinmadhyaṃ paśyati yat dvāramadhyaṃ [tat] paśyati iti| dagdhe padārthe vadanti ayaṃ dahati| sa dahati iti| kadācidvadanti tṛṇendhanaṃ dahati| gopurīṣaṃ dahati| tailaṃ dahati| dhṛtaṃ dahati| tejo dahati| sūryo dahati iti| vastutastu agnireva hahati| anyāni dahatīti prajñaptyā vyavahriyante| sa vyavahāro na pāryantikaḥ| vaktavyañca cakṣuṣā dvāreṇa rūpaṃ paśyatīti| cakṣuḥ puruṣāṇāmupabhogopakaraṇam| puruṣāḥ prajñaptikāriṇa iti upabhogopakaraṇena bhavitavyam| cakṣurupādāya vijñāne paśyati cakṣuḥ paśyatīti vyavahāraḥ| yathā mañcastheṣu puruṣeṣu krośatsu mañcāḥ krośantīti vyavahāraḥ| cakṣuḥpratisaṃyuktaṃ vijñānakarma ityatastatra cakṣuṣi vijñānakarma vyavaharanti| yathā hastapādapratisaṃyukte puruṣe vartamānaṃ puruṣakarma hastakarmeti vyavaharanti| cakṣurvijñānasya hetuścakṣuḥ| kāraṇe kāryopacāraḥ| yathā vadanti amukaḥ puruṣo'mukaṃ grāmaṃ dahatīti| yathā ca vadanti suvarṇa mattīti| suvarṇa māyuḥ| tṛṇāni gopaśava iti| idaṃ sarvaṃ kāraṇe kāryopacāraḥ| evaṃ cakṣurbhyomutpannaṃ vijñānaṃ rūpaṃ paśyatītyataścakṣuḥ paśyatīti vyavaharanti| cakṣuḥsannikṛṣṭe vijñāne rūpaṃ paśyati cakṣuḥ paśyatīti vyavahāraḥ| yathā gaṅgāsannikṛṣṭe ghoṣe gaṅgāyāṃ [ghoṣa] iti [vadanti]| cakṣuṣā cākṣuṣaṃ vijñānaṃ vivicyata ityataścakṣuṣi cākṣuṣavijñānakarmāropyate| yathā daṇḍī brāhmaṇa iti| cakṣuścākṣuṣavijñānaṃ sādhayatītyatastatra cakṣurvijñānakarmocyate| yathā dhane prahīṇe puruṣaḥ prahīṇa iti vadanti| pravivṛddhe ca dhane pravivṛddhaḥ puruṣa iti| cakṣurvijñāne cakṣuṣā saṃyujya paśyati sati cakṣuḥ paśyatīti vadanti| yathā vṛkṣe puruṣeṇa saṃyujya chidyamāne sati puruṣo vṛkṣaṃ chinnattīti vyavahāraḥ| yathā vā kṛṣṇavarṇasaṃyukte paṭe kṛṣṇaḥ paṭa iti vyavahāraḥ| sarve ca dharmā mithaḥ saṃkīrya vyavahriyante| yathā prajñākarma vedanādiṣūcyate| cakṣūṣā rūpaṃ paśyatīti vaktavye saṃkṣipya vyavaharantaḥ kevalamāhuḥ cakṣuḥ paśyatīti| yathā ca pāṣāṇamauṣadhamiti ekavedanāvaśā vyavahāraḥ|

yadbhavanāha apaśyataḥ kathamindriyatvamiti| bhavānidaṃ prativaktavyaḥ cakṣurādayaḥ pañcadharmā stadanyarūpādīnatiśerata ityata indriyamiti vyavahriyante| (pṛ) cakṣurādayaḥ pañcadharmāstadanyarūpādibhirmilitāḥ| daśeme dharmā na yugapadviṣayān vijānanti| yathā cakṣurādīnāṃ viyoge vijñānaṃ notpadyate, tathā yadi rūpādīnāṃ viyoge'pi vijñānaṃ notpadyate| tadā kena [teṣā] matiśayaḥ| (u) indriyairvijñānaṃ viśeṣyate cakṣurvijñānaṃ śrotravijñānamiti| yathā bheridaṇḍasaṃyoge śabdo bhavati| [tatra] bheryāḥ prādhānyāt bherīśabda iti vadanti| pṛthivīyavādisaṃyoge aṅkuro jāyate| [tatra] yavasya prādhānyāt yavāṅkura iti vadanti| tathā vijñānānyapi| āśrayato vyavahāro viśeṣyate na pratyayataḥ| rūpavijñānamityukte saṃśayaḥ prasajyate kimidaṃ cakṣurvijñānaṃ kiṃ vā rūpaṃ pratītya manovijñānamiti| indriye'sti vijñānaṃ na viṣaye| cakṣurādiṣu ātmasaṃmohanaṃ cittaṃ bhavati| vijñānasyāśraya āyatanamindriyaṃ na viṣayaḥ| svakāyasaṃkhyāte sthitamindriyaṃ na viṣaye| puruṣasyopabhogopakaraṇamindriyaṃ na viṣayaḥ| indriyaṃ sattvasaṃkhyātaṃ na viṣayaḥ| indriye'pratīkṣṇe vijñānaṃ na sphuṭaṃ bhavati| prasanne tu indriye vijñānaṃ viśadaṃ bhavati| indriyāṇāmuttamamadhyamādhamatvāt vijñānamanuvibhajyate| ebhiḥ kāraṇaiḥ prādhānyaṃ kathyate| indriyamasādhāraṇam| eko viṣayo bahūnāṃ puruṣāṇāṃ sādhāraṇa upalabhyate| indriyaṃ vijñānena sahaikakarmavipākaḥ| viṣayastu naivam| indriyaṃ hetuḥ viṣayaḥ pratyayaḥ| kasmāt| indriyabhedāt vijñānaṃ viśeṣyate na viṣayaḥ| yathā bījaṃ hetuḥ pṛthivyādayaḥ pratyayāḥ| bījabhedātparasparaṃ bhedaḥ| pratyayātiśayihetutvādindriyamityākhyāyate|

yadbhavānavādīḥ-vayaṃ māṇavakāḥ susūkṣmamapi vastu jānīmaḥ tadyathā cakṣurmyāṃ dṛśyate iti| idaṃ saṃvṛtitaḥ| laukikāścakṣuḥ paśyatīti vadantītyata āhuḥ tadyathā cakṣurbhyāṃ dṛśyata iti| yathā ha bhagavān-

muhūrtamapi cedvijñaḥ paṇḍitaṃ paryupāsate|
[kṣipraṃ dharmaṃ vijānāti] jihvā [sūpa]rasaṃ yathā|
acetanāpi jihvā tu na darvībhājanopamā|| iti|

jihvāśritaṃ mano jihvāvijñānaṃ janayatītyata āha jihvā [sūpa] rasaṃ vettīti| tathā cakṣurāśritya samutpanne vijñāne cakṣuḥ paśyatīti vadanti| ata āha-jinaurasāḥ paśyanti tadyathā cakṣurbhyāṃ dṛśyata iti|

yadbhavānavādīḥ-indriyeṇa viṣayo gṛhyate vijñānena vikalpyate iti| idaṃ pratyuktam| indriyasyāvijñātṛtvāt| na ca yūyaṃ bravītha indriyasyaivaṃ bhavati ahaṃ viśiṣṭalakṣaṇa iti| ata indriyāṇi na viṣayān gṛhṇanti| bhavatāṃ jñānāni nendriyamapekṣya jāyante| kasmāt| mahadahaṅkārādīni hi indriyebhyaḥ pūrvamutpadyante| bhavatāṃ mahadādīni tattvāni na santi| mūlaprakṛtyabhāvāt| bhavatāṃ śāsanaṃ-mūlaprakṛtivikārā mahadādīnīti| mūlaprakṛtiśca nāstītyuktameva| na tu nendriyamiti||

na vijānātīndriyavargo'ṣṭacatvāriṃśaḥ|

49 viṣayendriyasaṃyogaviyogavargaḥ

(pṛ) yadbhavānavocat-vijñānaṃ vijānāti nendriyamiti| tatprasādhitam| idānīṃ kiṃ viṣayendriyasaṃyogādvijñānamutpadyate kiṃ vā tadviyogāt| (u) cakṣurvijñānaṃ na prāptimapekṣya viṣayān vijānāti| kasmāt| candrādayo viprakṛṣṭapadārthā api dṛśyante| candrarūpaṃ na gandhavinirmuktamāgacchet| ākāśālokāvapekṣya rūpaṃ paśyati| yadi cakṣūrūpaṃ prāpnoti| tadā nāntarākāśālokau syātām| yathā cakṣuṣi pracchādite cakṣurna paśyati| ato jñātavyaṃ cakṣurvijñānaṃ na prāpya vijānāti| iti|

śrotrādivijñānaṃ dvividham-kiñcitprāpya vijānāti kiñcidaprāpya vijānāti| śrotraṃ ruditaṃ prāpya vijānāti| ghanagarjitamaprāpya vijānāti| anyāni trīṇi vijñānāni indriyaprāptaṃ vijānanti| kasmāt| dṛṣṭaṃ khalu trayāṇāmeṣāmindriyāṇāṃ viṣayaiḥ saṃyogāt vijñānaṃ labhyata iti| manaindriyamarūpi| ato'prāptaviṣayam| [viṣayaṃ] na prāpnoti|

(pṛ)cakṣūrūpamaprāpya vijānāti iti bhavadvacanamayuktam| kasmāt| asti cakṣuṣi raśmiḥ| ayaṃ raśmī rūpadarśanāya gacchati| raśmiścāyaṃ taijasaṃ dravyam| cakṣuśca tejaḥsamutpannam| tejasaḥ saraśmitvāt yadyaprāpya paśyati| kasmātsarvāṇi rūpāṇi na paśyati| cakṣūraśmirhi sapratighe'pi gacchati| avibhutvāt na sarvāṇi paśyati| yathoktaṃ sūtre-trayāṇāṃ sannipātaḥ sparśa iti| yadyaprāpnoti| kathaṃ sannipātaḥ| pañcendriyāṇi sapratighāni| viṣayeṣu pratihanyanta iti sapratighāni| ghrāṇaṃ gandhe jihvā rase kāyaḥ spraṣṭavye cakṣūrūpe śrotraṃ śabde yadyaprāptam| tadā apratigham| pratyutpanneṣu pañcaviṣayeṣu jñānamutpadyate| ataḥ pañca vijñānāni prāpya vijānanti| yadyaprāpya vijānanti atītamanāgataṃ rūpamapi vijānīyuḥ| na vijānanti vastutaḥ| bahupratyayasāmagryā ca jñānamutpadyate iti cakṣūraśmirviṣayasaṃyogāya gacchati| rūpe raśmiprāptirhi sannipātaḥ|

śabdo'pi śrotraṃ prāpya śrūyate| kasmāt| viprakṛṣṭadeśavartini puruṣe mandaṃ bhāṣamāṇe na śrūyate| yadi śabdaṃ rūpavadaprāpyāpi vijānāti| mandamapi śabdaṃ śṛṇuyāt| na tu śṛṇoti| ato jñāyate prāpya śṛṇotīti| śabdo dūrato'pi śrūyate| yadyaprāpya śrūyate| āvaraṇe satyapi śrūyeta| dūrataḥ śrūyamāṇaḥ śabdo na pratyāyayati| sannikṛṣṭaṃ śrūyamāṇassu pratyāyayati| aprāpya śravaṇe tu sa vibhāgo na syāt| ato jñāyate śabdaḥ prāpya śrūyata iti| kiñcānukūlavāyau śabdaḥ pratyāyayati| na pratikūlavāyau| ato'pi prāpya śrūyate| śabdaḥ sākalyena śrūyate| aprāpya śravaṇe tu na sākalyena śrūyeta| yathā rūpasyāprāptyā darśānāt na sākalyena darśanam| ato jñāyate na rūpasamaḥ śabda iti| aprāpya śravaṇe tu rūpasamaḥ syāt| yathā rūpasyekadeśaṃ dṛṣṭvā avaśiṣṭamapi ālokamapekṣya paśyati| tathā śabdo'pi syāt| na vastutastathā bhavati| ato'prāpya na śrūyate|

yadbhavānāha-śrotrādīnīndriyāṇi viṣayamaprāpya vijānantīti| tadayuktam| śabdagandharūparasasparśā indriyamāgaccheyuḥ| yadidānīmindriyaṃ gacchatīti| tadyuktam| śrotrādīnāmindriyāṇāṃ nīraśmikatvāt| tejo mahābhūtamekameva saraśmikam| ato na gacchati| śabdaṃ yadi ghananibiḍaṃ jalādyāvṛtamapi śrotraṃ śrotuṃ śaknoti| yadi saraśmi, tadindriyam| naivaṃ śaknuyāt| ato jñāyate śrotrendriyaṃ nīraśmikamiti| śrotramandhakāre'pi viṣayaṃ vijānāti| yadi saraśmikam, nāndhakāre vijānīyāt| saraśmikamindriyañca diśamapekṣya vijānāti| ekāṃ diśaṃ draṣṭuṃ śaknoti naikasmin samaye sarvā diśo draṣṭuṃ śaknoti| yathā pūrvābhimukhaḥ puruṣaḥ pūrvāṃ diśaṃ rūpañca paśyati nānyā diśaḥ|

vadanti ca mano gacchatīti| ataḥ prāpya viṣayaṃ vijānāti| yathoktaṃ sūtre-

dūraṅgamamekacaramaśarīraṃ guhāśayam
sūryasya raśmiriva cittaṃ carati viprakīrṇataḥ|
matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ|]
parispandatīdaṃ cittaṃ svābhīṣṭañca yathā caratyadaḥ|| iti|

ataḥ ṣaḍviṣayān prāpya vijānanti|

atrocyate| raśmirgacchatīti bhavadvacanamayuktam| kasmāt| yathā puruṣo dūrataḥ sthāṇuṃ dṛṣṭvā saṃśete kimayaṃ puruṣa iti| yadi raśmirgarcchati| kasmāt saṃśayo bhavet| atisannikṛṣṭañca cakṣurna paśyati| yathā cakṣussaṃsaktaṃ tṛṇaroma na paśyati| ato raśmirgacchannapi atisannikarṣānna paśyati| yadi raśmistatra gacchati| kasmāt sthūlaṃ paśyati na sūkṣmaṃ vivecayati| rūpadarśane'sti dvibhāgaḥ yaduta pūrvasyāṃ paścimāyāṃ vā diśi rūpamiti| sannikṛṣṭaviprakṛṣṭavibhāgo'pyasti| yadi cakṣuḥ prāpya vijānāti| tādṛśavibhāgo na syāt| kasmāt| gandharasasparśeṣu nāyaṃ vibhāgo'sti| ato nayanaraśmiraprāpya vijānāti| nayanaraśmiryadi pūrvameva dṛṣṭavān| kimarthaṃ punargacchati| yadi pūrvamadṛṣṭvā gacchati| kutra gacchati| yadi sannikṛṣṭarūpaṃ viprakṛṣṭarūpañca ekadā yugapatpaśyati| na tathā gamanadharmaḥ| ato nayanaraśmirna gacchati| yadi sa gacchati| madhye mārgaṃ rūpāṇi paśyet| vastutastu na paśyati| ato jñāyate na gacchatīti| raśmirgacchatīti raśmiḥ kāyabdahirgato nendriyaṃ bhavet| yathāṅgulau kāyātsamucchidya viyujyamānāyāṃ nāsti kāyabuddhiḥ| na cakṣuḥ svāśrayaṃ tyajat paśyāmaḥ| sapakṣābhāve nāsti hetuḥ| tasya nayanaraśme rasati draṣṭari sa na syāt|

(pṛ) astīyaṃ nāyanaraśmiḥ sūryaraśmitiraskṛtā na dṛśyate| yathā sūryaraśmau nakṣatrāṇi na pratyakṣāṇi| (u) tathā cedrātnau dṛśyeta| (pṛ) rūpa dharmā avaśyaṃ bāhyaṃ prakāśamapekṣya dṛśyante| rātrau ca bāhyaprakāśo nāsti| yena na dṛśyante| (u) yadīyaṃ raśmirdivāniśamubhayatna nopalabhyate| tadāsyā atyantānupalabdhiḥ| (pṛ) biḍālasṛgālamūṣikādīnāṃ sarveṣāṃ rātriñcarāṇāṃ nāyano raśmirupalabhyate| (u) idaṃ dṛśyarūpaṃ viḍālādīnāṃ cakṣuṣi vartate| yathā khadyotasya prakāśātmakaṃ rūpaṃ tatkāyavarti| nāyaṃ raśmiḥ| yathā ca rātriñcarā jantavo'ndhakāre paśyanti| manuṣyāśca na paśyanti| tathā ca teṣāmeva raśmiḥ syāt| nānyeṣām| tathaiva dharmatā syāt|

yadavādīḥ-yadyaprāpya paśyati| sarvāṇi rūpāṇi paśyediti| yat rūpaṃ jñānasya gocaraṃ tat dṛśyam| yathoktaṃ sūtre-cakṣuranupahataṃ bhavati| viṣaya ābhāsagato bhavati| tadā sa dṛśyo bhavati| iti| (pṛ) ko nāmābhāsagataḥ| (u) yadā rūpacakṣuṣoḥ sannipātaḥ| sa ābhāsagataḥ| (pṛ) yadi cakṣurna prāpnoti kaḥ sannipātaḥ| (u) samānamidam, yathā bhavataścakṣū rūpaṃ prāpyāpi kadācitpaśyati kadācinna paśyati| tadyathā cakṣuḥ sūryaṃ prāpya sūryamaṇḍalaṃ paśyati na tu sūryakarma| evaṃ mamāpi cakṣuragatvāpi yadrūpamābhāsagataṃ bhavati| tat paśyati| yadābhāsagataṃ na bhavati na tatpaśyati| (pṛ) nayanaraśmiḥ sudūraṃ gacchati| vegaprakarṣāttu sūryakarma na paśyati| (u) yadi vegaprakarṣātsūkṣmaṃ karma na paśyati, sthūlaṃ sūryamaṇḍalaparimāṇaṃ kasmānna paśyati| na hīdaṃ yujyate| yadi raśmimastatra gatvā paśyatīti| kasmād dūrasthaṃ sūryamaṇḍalaṃ dṛṣṭvāpi karma na paśyati tat pāṭaliputrādi āsannaṃ janapadanagaram| yadi bhavān manyate pāṭaliputrādi na ābhāsagatamityato na paśyatīti| mama cakṣuraprāpyāpi rūpaṃ nābhāsāgatamityato na paśyati|

(pṛ) sarvāṇi rūpāṇi ābhāsagatāni dṛśyānīti jñātameva| idānīṃ kiṃ dṛśyaṃ kimadṛśyam| (u) adhvāvaraṇānna dṛśyate yathātītamanāgatam| rūpasyābhibhāvakaviśeṣānna dṛśyate yathā rātrau tejo dṛśyamanyadadṛśyam| bhūmiviśeṣānna dṛśyate yathā prathamadhyānagatacakṣuṣā dvitīyadhyānagataṃ rūpaṃ na dṛśyate| tama āvāvaraṇānna dṛśyate yathā tamasi ghaṭaḥ| ṛddhibalānna dṛśyate yathā bhūtādīnāṃ dehaḥ| atighanamālāvṛtatvānna dṛśyate| yathā parvatasya bāhyaṃ rūpam| atidūrānna dṛśyate yathānye lokadhātavaḥ| atisāmīpyānna dṛśyate yathā cakṣupyañjanam| aprāptyā na dṛśyate yathā prabhāgatā aṇavoḥ dṛśyāḥ prabhābāhyāstu adṛśyāḥ| saukṣmyānna dṛśyate yathā puruṣākāraḥ sthāṇurna vivektuṃ śakyaḥ| samānābhihārānna dṛśyate yathā mahārāśigatamekaṃ śālidhānyam| yathā ca kākavṛndagata ekaḥ kākaḥ| pūvoktaviparītamābhāsagatamityucyate|

(pṛ) kaścakṣuṣa upaghātaḥ| (u) vātoṣmaśītādibhirvyādhibhiḥ pratighātaḥ| yat vātopahataṃ cakṣuḥ tat viparyastaṃ nīlakṛṣṇādirūpaṃ paśyet| yadūṣmopahataṃ tat pītaraktāgnijvālādi paśyati| yacchītopahataṃ tat bhūyasāvadātahradajalādirūpaṃ paśyati| yat jāgaraṇopahataṃ cakṣuḥ tat kampitavṛkṣādirūpaṃ prāyaḥ paśyati| yat parikhedopahataṃ cakṣuḥ tat rūpaṃ dṛṣṭvā na budhyate| bhāgaśaḥ praṇuditamekaṃ cakṣuścandradvayaṃ paśyati| bhūtādyāviṣṭaṃ vikṛtaṃ paśyati| pāpakarmavaśātkurūpaṃ paśyati| puṇyakarmavaśātsurūpaṃ paśyati| pittopahataṃ cakṣurjvālādirūpaṃ paśyati| sattvā apariniṣpannacakṣustvādvikalaṃ paśyanti| ghanatimirāvṛtacakṣuṣkā na paśyanti| yadupahataṃ cakṣurindriyaṃ na paśyati| sa cakṣuṣa upaghātaḥ| tallakṣaṇaviparito'nupāghātaḥ| śrotrādīnīndriyāṇyapi [tathā]rthavaśādvivektavyāni|

(pṛ) pañca viṣayāḥ jñānābhāsagatatvāt jñeyā bhavantīti jñātameva| katame dharmā jñānasyābhāsagatā na bhavanti| (u) ūrdhvabhūmikatvānna jñāyate yathā prathamadhyānacittaṃ dvitīyadhyānatadūrdhvadharmān na vijānāti| indriyaviśeṣānna jñāyate yathā mandendriyasya cittaṃ tīkṣṇendriyasya cittagatadharmān na vijānāti| puruṣaviśeṣānna jñāyate yathā śrotraāpannaḥ sakṛdāgāminaścittagatadharmān na vijānāti| balaprabhedānna jñāyate yathā yanmanovijñānaṃ yasmin dharme balavihīnaṃ na tena manovijñānena sa dharmo jñāyate| tadyathā samāhitacitta(sya) manovijñānavijñeyadharmo na vikṣiptacittakamanovijñānena vijñātuṃ śakyo bhavati| yathā pratyekabuddhamanovijñānabalavijñeyadharmo na śrāvakamano[vijñāna]balena vijñātuṃ śakyo bhavati| yathordhvapakṣikadharmo nāvarapakṣikamanovijñānena vijñātuṃ śakyaḥ| atisūkṣmā dharmā na jñātuṃ śakyāḥ| yathoktamabhidharme kena cittena smaryate| yaduta pratītipratyāyakaṃ pūrvānubhavitṛ, tena smaryate nānanubhavitrā| yathā janāḥ saṃsāre pūrvānubhūtaṃ dharmaṃ smaranti| ananubhūtaṃ na smaranti| āryāstu yadi vānubhūtaṃ yadivānanubhūtaṃ sarvaṃ tadāryajñānabalādvijānanti| viśiṣṭaviṣayatvāt jñāyate yathā rūpadhātukacittamanubhūya kāmadhātukadharmān vijānānti| viparyayāvṛtatvānna jñāyate yathā satkāyadṛṣṭikacittaṃ pañcaskandhālambanaṃ nairātmyaṃ paśyati| tathā anityaṃ duḥkhamapi| balāvṛtatvānna jñāyate yathā mṛdvindriyaḥ puruṣastīkṣṇendriyasya cittamāvṛtatayā na vijānāti| [yat] pūrvoktalakṣaṇaviparītaṃ tadābhāsagatamityucyate|

(pṛ) ko nāma manasa upaghātaḥ| (u) vikṣepaviparyayabhūtāveśā mānamadacittapramoṣā madyena vā auṣadhavyāmohena vā cittavibhramaḥ, kadācit rāgrikruddhatādikleśaparipuṣṭa pramādapranaṣṭacittatā yathā śvapākakaivartādīnām| sannipātena vā cittaptyopaghāto bhavati| jarāvyādhimaraṇānyapi cittasyopaghātāḥ| yaccittaṃ kuśaladharmagataṃ yadavyākṛtadharmanimagnam| tadanupahataṃ nāma| evamādibhiḥ kāraṇaiḥ sattvo viṣayān vijānāti| tasmādyadyaprāpya paśyati kasmānna sarvāṇi rūpāṇi paśyatīti bhavadvacanamayuktam|

yadavocaḥ-trayāṇāṃ sannipātaḥ sparśa iti| indriyaviṣayavijñānānugamanakālaḥ sparśaḥ nāvaśyaṃ prāptilakṣaṇaḥ| kasmāt| manaindriyasyāpyuktaṃ trayāṇāṃ sannipāta iti| na tatra prāptilakṣaṇo'sti sparśaḥ| [sparśasya] prāptilakṣaṇatvāt [indriyāṇi] sapratighānīti bhavadvacanamayuktam| na hyasti pratihantilakṣaṇam ityuktatvāt| pratyutpanneṣu jñānamutpadyata iti yadavādīḥ tatra ṣaṣṭhaṃ vijñānamapi pratyutpannamātraṃ jñāpayet paracittajñānavat| bahupratyayasāmagryā jñānamutpadyata iti yadavādīḥ| tat ṣaṣṭhamanaindriyeṇa pratyuktameva yaduta indriyaviṣayavijñānānugamakālaḥ sannipāta iti| pratītya mano dharmāṃśca manovijñānamutpadyata itīdaṃ vacanañca tadā vyarthaṃ syāt prāptyabhāvāt| pratiniyataniyamo hi sannipāto nāma| cakṣurvijñānaṃ cakṣurmātraṃ nānyadāśritya nānāśritya bhavati| [tathā] rūpamātraṃ pratītya nānyatpratītya nāpratītya bhavati| evaṃ yāvanmanovijñānamapi|

viṣayendriyasaṃyogaviyogavarga ekonapañcāśaḥ|

50 śabdaśravaṇavargaḥ

yadavādīḥ viprakṛṣṭadeśavartini puruṣe mandaṃ bhāṣamāṇe na śabdaḥ śrūyate| ato jñāyate śabdaḥ śrotraṃ prāpnotīti| tadayuktam| kasmāt| yathā bhavānāha viprakṛṣṭadeśavartini puruṣe bhāṣamāṇe śabdāt śabdasantatyā tanurbhūtvā na punarudbhavatītyato na śrūyata iti| evaṃ mamāpi syāt| śabdo'prāpyāpi so'lpīyāniti na śrūyate| yathā bhavato nayanaraśmirgatvāpi sūryamaṇḍalamātraṃ paśyati na sūryasya karma| evaṃ mamāpi| śrotramaprāpyāpi śabda audārikaḥ san śrūyate sūkṣmastu na śrūyate| yathā bhavato nayanaraśmiḥ sudūraṃ gacchannapi na śatasahasrāyutayojanāni prāpnoti| prasannasalilādyāvṛtaṃ suṣṭhu paśyannapi bhittyādyāvṛtaṃ tu na paśyati| sūryamaṇḍalaṃ dṛṣṭvāpi na paśyati sūryakarma| tathā mamāpi śrotramaprāpyāpi śabdamaudārikaṃ śṛṇoti| na tu śaknoti sūkṣmaṃ vivecayitum|

yadavādīḥ-anukūlavāyau pratyāyayati iti| tadayuktam| kasmāt| tadā tu na kaścitpratikūle vāyau śṛṇotīti syāt| yathā gandhaḥ pratikūlavāyau na jighrayate| tadā śabdo'pi pratikūlavāyau na kiñcidapi na śrotavyaḥ syāt| vastutastu śrūyate| ato jñāyate śabdo'prāpya śrūyata iti| yadalpaṃ śabdaḥ śrūyate tat vāyvāvaraṇāt| kiñca śabdo gandhavat pravāhyaḥ| kimanukūlapratikūla vāyuvikalpanayā|

yadavocaḥ śabdaḥ sākalyena śrūyata ityataḥ prāptipakṣe na rūpasama iti| na yuktamidam| śabdadharmo yat sākalyena śrūyata iti| na tathā rūpadharmaḥ| padārthāḥ salakṣaṇavilakṣaṇā bhavanti| jñeyaviṣayatvena samāḥ| sākalyāsākalyajñānatvena viṣamāḥ| ghaṇṭāśabdo ghaṇṭāyāṃ śrūyate| kenedaṃ jñāyate| tadyathā puruṣaḥ ghaṇṭānādaśuśrūṣayā karṇena ghaṇṭāmupeti| śabdaśca guṇatvānna gacchati| guṇānāmakarmakāritvāt|

(pṛ) śabdaparamparayotpadyamāne śabdaguṇe vīcītaraṅgavacchabdo gacchatītyucyate| (u) śabdataraṅgasya kena saha dṛṣṭāntaḥ| ablakṣaṇe bherīcarmaṇi sati taraṅga utpadyeta| idānīṃ śabde kaḥ punaḥ śabdaḥ yaḥ śabdāntaraṃ janayati| yadi manyase śabdaḥ śabdāntaraṃ janayatīti| kasmānna mūlapradeśe janayati nānyatra| apāmablakṣaṇaviruddhatvāt taraṅgo jāyate| yo vadati-puruṣaḥ śabdaṃ karotīti| [tasya] karṇameva vaktṛ syāt| vastutastu na sambhavati| ato jñāyate śabdo noccarito gacchatīti| yadi ghaṇṭātaḥ śabdasantatirutpadyate, tarhi ghaṇṭā śabdavihīnā na syāt| yadi śabdastaraṅgavatsantatyā pravartate iti| niyatamāpo nistaraṅgāḥ syuḥ| evaṃ ghaṇṭātaḥ śabda [udgate] sati ghaṇṭā niśśabdā syāt| na vastuta idaṃ yujyate| ato jñāyate śabdo ghaṇṭāyāṃ vartata iti| ghaṇṭāyāṃ gṛhītāyāṃ śabda uparamati| ato jñāyate śabdaḥsadā ghaṇṭāmāśrayata iti| yadi śabdo ghaṇṭāmāśrito ghaṇṭātaścāpi viyujyata iti| ghaṇṭāyāṃ gṛhītāyāṃ ghaṇṭāmāśritaḥ śabdo'niruddhaḥ syāt| ghaṇṭāviyuktaḥ śabdo'nuvarteta| dṛṣṭe vyavahāre ca nāsti kiñcit yathā ghaṇṭāsantatirutpadyata iti| śabdasya cāsti digbhāgabhedo yaduta prācīśabdaḥ karṇadeśaṃ prāpnoti tadā na syāt ayaṃ vibhāgaḥ| yadi śabda āgacchati| tadā divyaśrotraṃ niṣprayojanaṃ syāt| kasmāt| śatasahasralokadhātūn śabdaḥ kathamāgacchati| yathā viddhaśabdaḥ śabdadeśaṃ lakṣayati| tathā yadi śabdaḥ śrotramāgacchati| svayameva śrotraṃ vidhyāt| tathā no cet viddhaśabda iti nocyeta| yaḥ śabdo viprakṛṣṭaḥ sannikṛṣṭaśca tau yugapat śrūyetām|

śabdaśca kṣaṇikatvānna śabdāntaramutpādayati| na hi paśyāmaḥ kṣaṇikadharmaḥ kasyacijjanaka iti| ato na śabdaḥ śabdāntaraṃ janayati| yathā kṣaṇikaṃ karma na karmāntaramutpādayati| yadi śabdaḥ śabdāntaramutpādayati| karmāpi karmāntaramutpādayet| ekañca na karma karmotpādakamiti vacanaṃ praṇaṣṭaṃ syāt| bhavatāṃ śāsane śabdaḥ śabdāntareṇa viruddhaḥ pṛthak, naikasthānikaḥ| yadi śabdaḥ śabdantareṇaikasthānikaḥ, na sa viruddho nāma| yadi naikasthānikaḥ| tadā pūrvaśabde niruddhe'nantaraśabdaḥ svayamutpadyate| ato na śabdaḥ śabdāntaramutpādayati| śabdaścaiko dharmaḥ, kathaṃ śabdāntaramutpādayati| nahyekaṃ vastūtpādakaṃ paśyāmaḥ| (pṛ) yathā saṃyoga ekaḥ san vastunāmutpādakaḥ| evaṃ śabdo'pi ekadharmaḥ sannapi śabdāntarasyotpādakaḥ| (u) paśyasi khalu saṃyoga ekaḥ san yaṃ śabdamutpādayati [so]'pi tathā syāt| rūpamapi ekaṃ sat rūpāntaramutpādayet| tathā gandharasasparśā api| evañca dravyaṃ pañcasvabhāvaṃ trisvabhāvaṃ dvisvabhāvaṃ na syāt|

karmasāmyācca| śabdaḥ karmaṇā tulyalakṣaṇaḥ| yathā vadanti śabdo guṇo'pi karmaṇā tulyo nirudhyate| yathāṅgulisphoṭasvaṅgaspandakarmāṇi śabdavanti| na hi spandaḥ khaḍgagādviyujyate| evaṃ śabdo'pi karagṛhīte khaḍge śabdaḥ spandena sahoparamati| ato jñāyate karma na karmāntarasyotpādakam| śabdo'pi na punaḥ śabdānantarasyotpādaka iti| yathā kalpayasi ādyakarmaṇaḥ saṃskāra uttarottarakarmotpādaka iti| tathā ādyaśabdātsaṃskāra utpadyate| saṃskārāduttarottarakarmāṇi samutpadyanta iti| tatra nāsti saṃskārādutpadyamānaṃ saṃskārāntaram| kāraṇakarma saṃskāramutpādayati| na śabdaḥ| karmanirodhācca na kāraṇadravyaṃ bhavati| kasmāt| pūrvaṃ karmaṇi niruddhe hi tadanantaraṃ dravyamutpadyate| evaṃ śabdo'pi| pūrvaśabde niruddhe'nantaraṃ śabdaḥ svayamutpadyate| ityanantaraśabdo na kāraṇavān syāt| athāpi yadi vadasi pūrvaśabdaḥ śabdānantaramutpādayatīti| tadā śabdo'kṣaṇikaḥ syāt| kasmāt| śabdotpattikāla prathamaḥ kṣaṇaḥ| śabdāntarotpattikālo dvitīyaḥ kṣaṇaḥ| utpannaśabdāntara [kālaḥ] tṛtīyaḥ kṣaṇaḥ| pūrvaśabdanirodhakālaścaturtha ityakṣaṇikaḥ syāt|

śabdaḥ kathaṃ śabdāntareṇa viruddhaḥ| kiṃ yathā khalu viṣaṃ viṣauṣadhena viruddham| auṣadhaṃ vā vyādhyā viruddham| tathā no cet ghaṇṭā na śabdadvayavatīti [na] syāt| yadyekasmin kṣaṇe ghaṇṭā śabdadvayavatī, tadā kṣaṇasahasre'pi śabdadvayavatī syāt| yathā guṇe'sati drvyasyāgnisaṃyogād guṇa utpadyate| pūrvakṛṣṇarūpe niruddhe raktarūpamutpadyate| evaṃ śabdo'pi- pūrvaśabde niruddhe śabdāntaramutpadyate| tathā no cet ekasminneva kṣaṇe ghaṇṭā śabdadvayavatī syāt| vastutastu na dvayavatī| ato'yuktam| yadi śabdāt śabdāntaramutpadyate tadā na hetumanuvarteta| vastutastu ghaṇṭātaḥ śabda utpadyate| sa tu hetumanuvartate| idañca śabdāntaramakhaṇṭāśabdaḥ syāt| tacca śabdāntaraṃ naivaṃ samucchidyeta| hetusamucchedābhāvāt|

(pṛ) ādyaśabdāt sūkṣmaśabdaḥ pariṇamata ityato'sti samucchedaḥ| (u) kasmātsūkṣmaśabdaḥ pariṇamate| yathābhighātaṃ saṃskārābhivyaktiḥ| yathābhivyakti ādyaśabdaḥ| dvitīyaśabdatadavayavādayo'pi yathābhivyaktiviśeṣaṃ bhavanti| tāḍanahetvabhāvāt saṃskārābhivyaktistu bhajyate| saṃskārābhivyaktibhaṅgāttu śabdaḥ sūkṣmaḥ pariṇamate| yasya śabdahetukaṃ śabdāntaramutpadyata iti| tasya rūpamupādāya jala ādarśe rūpamutpannaṃ syāt| evaṃ jale candra ādarśe pratibimbameva rūpaṃ bhavet| tathā ca vaiśeṣikasūtraṃ sarvaṃ naṣṭaṃ syāt|

yadvadasi vibhāgācchabdo niṣpadyata iti| tadapi na yuktam| kasmāt| na hi hastavibhāgācchabda utpadyate| saṃyogāttu śabdo bhavati| khaḍgavaṃśādīnāmavayaveṣu mithaḥ saṃśliṣṭeṣu vibhajyamāneṣu ca mitho nodanācchabdo bhavati| na ca vayaṃ vadāmaḥ saṃyogācchabdo bhavatīti| kasmāt| nahyaṅgulyākāśasaṃyoge śabda utpadyate| aṅgulīṣu mitho'nunnāsu na śabda utpadyate| ataḥ saṃyogānnotpadyate| kevalaṃ caturṣu mahābhūteṣu saṃyukteṣu viyukteṣu vā śabda utpadyate| yathā mahābhūtānāṃ karma nityasthāyi, na tāni vihāya gacchati|

śabdaśravaṇavargaḥ pañcāśaḥ|

51 gandhāghrāṇavargaḥ

(pṛ) yadyāha bhavān-gandho nāsikāṃ prāpto jighryata iti| tadapyayuktam| kasmāt| yathā śabdo dūrācchrūyate| tathā gandho viprakṛṣṭadeśastho'pi ghrātuṃ śakyate| yadi manyase yat asmādgandhāt santatyā gandhakāraṇamutpadyata iti| tat śabdasantāna ukta eva taddoṣaḥ| (u) gandhaḥ kathaṃ [tarhi] ghrātavyaḥ| (pṛ) kusumāvayavān sūkṣmān gacchato gandho'pyāśritya gacchati| (u) maivam| yadi kusumāvayavā gacchanti kusumāvayavasya rūpamapi draṣṭavyaṃ syāt| na tu dṛśyate| ato jñāyate na gacchantīti| (pṛ) kusumāvayavarūpamatisūkṣmatvāt na dṛśyate| (u) gandho'pyatisūkṣmo na jighrayet| (pṛ) prabhāvamahatvādgandho jighnyate| yathā coṣyasya hiṅgāvadṛṣṭarūpe'pi tadgandhamātraṃ jighrāmaḥ| (u) yatra sūkṣmāvayavarūpaṃ [tatra] tadgandho jighrayata iti pratyakṣadṛṣṭam| sūkṣmāvayavasya rūpaṃ kasmānna dṛśyate| yadi kusumaṃ dahyate| tadgandho vardhate| rūpaṃ paraṃ nirudhyate| ato na kusumāvayavo gandhaḥ| yadi gandha kusumāvayavaḥ, alpaṃ ghrātavyaḥ syāt| na tathā vastutaḥ| yadi kusumāvayavā gacchanti, kusumamapacīyamānaṃ syāt| natvapacīyate vastutaḥ| kenedaṃ jñāyate| yathā ekapalaṃ kuṅkuma[kusuamaṃ] sadā sagandhaṃ gatvāpi sadaikapalam| (pṛ) apacīyamānamatisūkṣmatvānna jñātuṃ śakyate| yathā jalaghaṭa ekabindvapagame tatkṣayo na budhyate| (u) yadi sadāpacīyate| kusumavevāsatsyāt| kiṃ punarapacīyamānaṃ na budhyata iti| yadi kusumaṃ sadāpacīyate| tadā [tadgandhasya] āghrāṇaṃ nopalabhyeta| sadāpacīyamānatvātpratikṣaṇamutpannavināśi syāt| pratikṣaṇavināśitvād dravyāntaramutpannaṃ syāt| kiṃ punarna guṇāntaramutpannamiti| vastutastu kusumasyāghrāṇamupalabhyate| ato jñāyate kusumāvayavā na gacchantīti|

(pṛ) yadi gandhamātraṃ gacchati gandho'pi [tarhi] kṣīyeta| sadāpacīramānatvāt| gandhasya niravayatvāccaikāntikaparikṣaya eva syāt| (u) na vayaṃ [svī] kurmaḥ kusumāvayavā vāyumanuvartanta iti| nāpi vāyuḥ kusumasya gandhaṃ boḍhvā gamayatīti| kusumagandhamātramupādāya gandhāntaramugpadyate| tadupādāya gandhavāyuḥ tataḥ samutpanno gandhavāyurnāsikāṃ prāpya jighryate| ato nāsti taddoṣaḥ| kenedaṃ jñāyate| yathā jighranti tile gandhaṃ, na tu kusumāvayavagandham| kusumena vāsitatvāt| yadyayaṃ kusumāvayavīyaḥ| kiṃ vāsayati| tilam| ato jñāyate'yaṃ gandho na kusumāvayavartīti| sa kusumagandhaḥ kusume niṣpīḍite vā niṣpiṣṭe vā saṃparitāpite vā kṣīyate| yaḥ tilavartī, na sa kṣīyate| sa kusumagandhaśca tailamātre vartate| na tu kalke| ato na kusumāvayavīyaḥ| sa ca gandho dīrghakālaṃ tile vartate| na tu kusume| ato na kusumāvayavīyaḥ| (pṛ) yadi na kusumāvayavīyaḥ| ayaṃ kasya gandhaḥ| (u) ayaṃ tilagandhaḥ kusumamupādāya samutpanno na tilādviyujyate| evaṃ kusumagandhamupādāya vāyurgandhāntaramutpādayati| idañca pradarśitameva|

atha kadāciduṣṇavāyuśśītavāyuścānubhūyate| na tatrāpāmagnervā rūpamupalabhyate| ato jñātavyaṃ vāyau punaḥ sparśāntaramutpadyate| na tvāhṛtasya jalasyāgnervāyavā gacchantīti| yadi vāyāvuṣṇasparśastaijasaḥ, śītasparśaśca jalīyaḥ tadānuṣṇāśītasparśena pārthivena bhavitavyam| yathā jalasya tejasaśca rūpaṃ nopalabhyate, pārthivarūpamapi saukṣmānnopalabhyeta| tathā cet vāyurasparśaḥ syāt| idaṃ doṣāyaiva bhavet|

anyasyāpi kasyacidvacanamupalabhyate-yathā vāyorudakatejaḥsaṃyogācchītoṣṇasparśaḥ, tathā vayoḥ pṛthivīsaṃyogādanuṣṇāśītasparśo'sti iti| tatra nāsti vinigamakaṃ yadudakāvayavā stejovayavā eva vā vāyumanugacchanti, na tu pṛthivyavayavā iti| yathā bhavatāṃ sūtram-trayaḥ sparśā sparśakāyā vā na pṛthivyudakatejasāmityadṛṣṭaliṅgo vāyuriti jñāyate| anena vacanena trividhāḥ sparśā vāyau kadācidāgantukā vā'nāgantukā vā syuḥ| kasmāt| trividhāḥ sparśā yadyadṛṣṭaliṅgāḥ, tadā vāyavīyāḥ| bhavato mataṃ yat dṛṣṭa udake tejasi śītoṣṇaspaśau staḥ| na tau vāyavīyau| iti| evaṃ dṛṣṭapṛthivyāmanuṣṇāśītasparśo'stīti so'pi vāyvayavīyo na syāt| yadi pūrvamevāsti pṛthagvāyusparśo na pṛthivīsaṃyogāt| tarhi vaktavyamayaṃ sparśo vāyavīyaḥ| ādau tu na dṛśyata iti| kathaṃ jñātavyaṃ vāyusparśamātra manuṣṇāśītaṃ na tu pṛthivyavayava iti| vayamapi vadāmo rūparasagandhasparśāḥ pṛthivyāmeva santi nābādiṣu iti|

yat bhavatāṃ matam-yat dṛṣṭeṣu abādiṣu rūpādikamastīti| tat pṛthivīyogād dṛśyate na tu tat tatrāsti| apsu uṣṇaliṅgavat| tatra nāsti vinigamakaṃ yadapāmuṣṇalakṣaṇaṃ tattejoyogādevāsti| na tu rūpādilakṣaṇaṃ pṛthivīyogāditi| ādau [yat] pṛthagastitvenādṛṣṭamabādīnāṃ na tat pṛthiviyogādbhavati| yadyādau dṛṣṭam| tadā sambhavati vaktum idaṃ rūpamabīyaṃ na pārthivamiti| evamabādīnāṃ vivecanaṃ syāt|

(pṛ) vāyau gandhāntaramutpadyata iti yadvacanam| tadayuktam, kasmāt| nirvāte keṣṭhe durādgandho jighryate| gandhastu vātaṃ prati ghrātavyaḥ| yathā pārijātataroḥ| ato jñāyate na vāyau gandhāntaramutpadyate| api tu gandhamupādāya gandhāntaramutpadyate| iti| (u) dvividhaḥ pratyayo gandhasya| yatra vāyurasti| tatra gandhavāyurutpadyate| yatra nāsti tatra gandhamupādāya gandha utpadyate ityasya ko doṣaḥ|

yadavādīḥ pūrvaṃ gandho dūrāt jighryata ityaprāptyā syāditi| tadayuktam| kasmāt| rūpasāmyābhāvāt| yadyaprāpya jighryate| tadā rūpeṇa samaṃ sadaprāpya jighryeta| dūrāddṛṣṭadhūmagandho na jighryate| prāptau tu jighryate| ato jñāyate aprāpya na jighryata iti| divyanāsikābhāvācca prāpya jighryate| yadyaprāpya jighryate| divyanāsikā syāt| divyacakṣuḥśrotavat||

gandhāghrāṇavarga ekapañcāśaḥ|

52 sparśabuddhivargaḥ

(pṛ) sparśo'pi aprāpya jñeyaḥ| kasmāt| sūryasparśasya dūre vartamānatvāt| (u) sūryasparśaḥ kathaṃ jñeyaḥ| (pṛ) tejobhāgaḥ sūryasakāśādāgatya kāyaṃ prāpto jñāyate| (u) yadi sūryāttejobhāgā āgacchanti| sūrye'stamite tejobhāgo varteta| na tu vartate vastutaḥ| ato jñāyate nāgacchatīti| (pṛ) sūryo yadyapi astamitaḥ| tathāpi tattejo vartate iti sparśātt jñāyate| (u) tathā cettejo'rūpaṃ syāt| bhavatāṃ sūtre nāstyarūpaṃ teja ityayameva doṣaḥ| (pṛ) tatrāsti sūkṣmaṃ rūpam| (u) tejo rūpabahulamalpasparśakam| yathā pradīrūpam tatsparśamapratibudhyāpi paśyāmaḥ|

(pṛ) sparśaḥ kiṃ niyamena prāpya jñāyate| (u) niyamena prāpya jñāyate| kasmāt| yathā gandhamupādāya vāyau gandhāntaramutpadyate| tathā sūryamupādāya teja utpadyate| (pṛ) sūrye'stamite tejorūpaṃ kasmānna dṛśyate| (u) kasyacit tejasaḥ sparśamātramasti na rūpam| yathā sūrye'stamite dharma| yathā vā jvarārtasya puruṣasya tejaḥ kāyaniśritamasti| dharmagṛhe'gnyapagame'pi dharmāvaśiṣyate| yathā vā yavā gvāmauṣṇyādi| tat sarvaṃ sparśavadarūpam| tasmāttejaḥ kiñcitsarūpaṃ kiñcidarūpamiti śraddhātavyaṃ bhavati||

sparśabuddhivargo dvipañcāśaḥ|

53 manovargaḥ

yadavādīḥ-manaḥsañcaratīti| ṣadayuktam| kasmāt| manaḥpratikṣaṇamutpannavināśi vāyuvat karmavadvā| pratikṣaṇotpannavināśidharmasya nāsti gatilakṣaṇam| kiñca mano gacchatīti kiṃ jñātvā gacchet| utājñātvā gacchet| tadubhayamayuktan| yadi pūrvameva jñātavat kiṃ gamanena| yadyajñātavat, kimarthaṃ gamanam| yadi cittaṃ cakṣuṣi vartate| kathaṃ karṇaṃ prāpnoti| yat cittaṃ manyate śrotraṃ gamiṣyāmīti tacchrotasmaraṇam| yā śabdaśuśrūṣā saiva śabdasmṛtiḥ| yadi cakṣuṣi vartamānaṃ cittam, na tadā [śrotra]smaraṇaṃ bhavati| evamindriyāntare'pi| ato na mano gacchati| yaḥ pumān pūrvaṃ nagarādīn dṛṣṭavān sa idānīṃ pūrvamanurudhya smarati na jānāti pratyutpannān| ato na mano gacchati| yadi [mano-] dharmo gacchati, pūrvasaṃnnikṛṣṭaṃ paścādviprakṛṣṭaṃ [gacchet]| idānīntu sannikṛṣṭaṃ viprakṛṣṭa ñca yugapatsmarati| ato jñāyate na gacchatīti| yo dharmo gacchati sontarāle sarvān viṣayān jānīyāt| yathā kaścitsañcaran madhyemārgaṃ rūpādīn padārthān jānāti| na tathā manaḥ| yathā cittamasadapi jānāti yadutātītamanāgataṃ śagaśṛṅgaṃ kūrmaromāhipādaṃ vāyurūpaṃ lohitalavaṇagandhamityādīni [sarvāṇya] pijānāti| sarveṣāmaprāptatvāt| ato jñāyate na[mano] gacchatīti|

yadi cittamālambanaṃ prāpnoti| tadā ajñānasaṃśayajñānamithyājñānāni na syuḥ| vastatastu santi tāni| ato jñāyate na gacchatīti| cittasyālambanaṃ nirvāṇaṃ cittaṃ yadi prāpnoti| saṃskṛtenāsaṃskṛtaṃ prāpyate| tattu na yuktam| punarāvṛttinissaraṇa[lakṣaṇa] masaskṛtaṃ saṃskṛte praviśatīdamapyayuktam| yadi paraloko'stīti smarati| tadā cittaṃ paralokaṃ prāpnoti| tatkāyo mṛto bhavet| na punarujjīvet| ato na gacchati| cittamanāgataṃ smaradanāgataṃ prāpnoti| na hi pratyutpanno dharmo'nāgato bhavet| atītaṃ smaraccita matīte vartate| nahyatītagato dharmaḥ pratyutpannaḥ syāt| ato jñāyate na gacchatīti, rāgacittānmukhe rūpāntaramutpadyate| tathā dveṣādibhyo'pi| yadi cittaṃ deśāntaraṃ prāpnoti| tadā rūpabhedo na syāt| ato jñāyate na gacchatīti|

kiñcālambanasthaṃ cittaṃ vedanetyucyate| tā vedanā stistraḥ-duḥkhāḥ vā sukhā vā aduḥkhāsukhā veti| yadi cittaṃ pradeśāntaraṃ prāpnoti| tadā tā vedanā na syuḥ| ato na gacchati| cittañca kāyaniśritam| yathoktaṃ sūtre-nāmarūpāśritaṃ vijñānamiti| ataḥ kāyaṃ vihāya nānyatra gacchati| kāyaśca vijñānasaṃyuktaḥ san kāya ityucyate| yadi cittaṃ deśāntare vartate| kāyo nirvijñānaḥ syāt| ālambanaṃ vijñānasaṃyuktaṃ punaḥ sa vijñānamityucyate ato na gacchati|

(pṛ) svapne cittamanyā diśo gacchati| (u) maivam| svapne śukraskhalanādi ceṣṭitāni sarvāṇi kāyagatāni| cittaviparyayādanyatra diśi vartate iti vadanti| na tu vastuto gacchati| svapne ca kriyāḥ sarvāstā mithyā| yathā kaścitsvapne pibati naiba tat tṛṣṇāmapanayati| svapne ca [pāpa]karmacaryādi na pātakaṃ bhavati| ataḥ mano'pi na gacchati| cittaṃ dṛṣṭe śrute mate jñāte dharmamātre vartate| na dharmāntaraṃ carati| yadi gamanena prāpnoti tadā dharmāntaramapi jānīyāt| (pṛ) ṛddhiprabhāvitaṃ mano gacchati| anyā diśaśca prāpnoti| idañca paścādṛddhikhaṇḍanavarge vakṣyate| ato na mano gacchati||

manovargastripañcāśaḥ|

54 indriyāniyamavargaḥ

(pṛ) indriyāṇi kiṃ pratiniyatāni utāpratiniyatāni| (u) kiṃ nāma pratiniyataṃ kiṃ nāmāpratiniyatam| (pṛ) [yaḥ] cakṣurādīnāmindriyāṇāṃ jñeyo hetuśca| idaṃ pratiniyataṃ nāma| (u) tathā cedindriyamaniyatam| kasmāt| nendriyāṇi cakṣurādīnāṃ jñeyāni hetavaśca| (pṛ) akṣitārakājihvākāya ñca jakṣuṣā dṛśyam| śrotranāsika ñcāntarvartata ityato nopalabhyate| (u) mṛtapuruṣasyāpi tāni santi| natvindriyāṇi tāni| (pṛ) akṣitārakā dvividhā sendriyā nirindriyeti| mṛtapuruṣasyendriyatārakā kṣīṇā| anindriyatārakā tu vartate| (u) nendriyatārakā draṣṭrī| ato na cakṣurādibhirupalabhyate| uktañca sūtre-pañcendriyāṇi rūpīṇyanidarśanāni sapratighānīti| yadi tat sanidarśanam| tadā vibhajyeta iyamakṣitārakā sendriyā iyamanindriyeti|

(pṛ) yadyuktaṃ sūtre-catvāri mahābhūtānyupādāya rūpaprasādāḥ pañcendriyāṇīti| kasmātpunarucyate-pañcendriyāṇi rūpīṇyanidarśanāni| sapratighānīti| (u) ata eva śaṅkyate tadacintyakarmavalamiti| karmabalāddhi catvāri mahābhūtānīndriyāṇi pariṇamanti| bhagavān kāṃkṣāvataḥ svaśiṣyān pratyāha-karmajāni pañcendriyāṇīti| ata ucyate rūpīti| tīrthikā vadanti-pañcendriyāṇi ahaṅkārajātāni ahaṅkāraścārūpīti| kiñcāhuḥ-pañcendriyāṇi bṛhadvijānanti alpañca vijānanti| ato'pratiniyatānīti| te'pi manyante indriyamarūpīti| ato bhagavānāha-indriyāṇi rūpīṇi rūpādīnupādāya siddhānīti| kadācidyāni rūpādīnupādāya bhavanti tāni sanidarśanānīti brūyāt| ata āha-anidarśanānīti| nāpi śrotrādīnāṃ tadupalabhyate| tathā cedapratighānīti kaścidbūyāt| ata āha-sapratighānīti| viṣayān pratihantīti kṛtvā| yadrūpaṃ sākāraṃ sapratigham, tadaudārikaṃ cakṣurmātreṇa dṛśyaṃ bhavati| tīrthikā vadanti-saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma sāmānyaṃ viśeṣāśca [rūpi] dravyasamavāyādarūpiṇo'pi cākṣuṣāṇīti| ato bhagavānāha-eṣāṃ rūpamātraṃ sanidarśanam nānye dharmā iti|

hastādau pratihanyata iti sapratigham| (pṛ) tathā cet [ta-]tsparśamanubhavet| (u) yadyapi sarvaṃ pratihanti| tathāpi na sarvatrotpadyate [tatsparśaḥ]| kāyavijñānaṃ [ta] dvijñānamanujāyata iti indriyāṇi vibhaktāni| athendriyāṇi vastuto'pratiniyatāni| kasmāt| dharmo yadi pratiniyataḥ| hastena vastugrahaṇavadekameva vastu gṛhṇīyāt| cakṣustu mahadalpañca paśyatītyato'niyatam| yasya pratiniyato vastusparśaḥ tasya kāritramasti| yathā tejaḥsparśe dāhaḥ khaḍgasparśe chedaḥ| cakṣustu sudūramapi paśyatītyato'pratiniyatam| yo dharmaḥ pratiniyataḥ sa pratiniyataṃ dharmaṃ pratihanti| yathā hasto hastaṃ pratihanti| cakṣustu udakakācābhrapaṭalādibhirna pratihanyate| ato'pratiniyatam| kiñcendriyaṃ yadi pratiniyatam| kāyasyāntareva varteta| kāyasyāntarvartitvānmanoyuktamapi na bāhyaviṣayān paśyet| vastutastu paśyati| ato'pratiniyatam| dharmo yadi pratiniyataḥ tadā [na] saṃkhyeyāni pañcendriyāṇi| kintu cakṣurādīni dvaikāyajihvābhyaḥ sahāṣṭau syuḥ| ato'pratiniyatam| adhiṣṭhānamātraṃ pratiniyatam| nendriyam| vāmacakṣuḥ paśyati dakṣiṇacakṣurapi vijānāti| nahyanyatpaśyati anyadvijānātīti syāt| indriyāṇāṃ vāmadakṣiṇalakṣaṇābhāvānna pratiniyatānīmāni|

(pṛ) cakṣuṣo raśmirmahadalpaṃ paśyati sudūraṃ gatvāpi rūpamapratihataṃ paśyati| yathā sūryaraśmiḥ kāyavinirmuktaḥ paśyati| raśmirayaṃ dve cakṣuṣyupādāyaikatra militvā ekībhūto rūpaṃ paśyati| cakṣurekaṃ śrotraṃ nāsikā ca kāyasyāntarvartamānā na vibhaktuṃ śakyate| ato bhavadvacanam anyatpaśyati anyadvijānāti idaṃ nirastam| ātmano jñānaṃ nendriyasya indriyantu prayojyan| dharmasannikarṣo nopalabhyata iti yadbhavadvacanam tatprayuktam| yadādityaprakaśenābhibhūta ityādi| śrotrādīnāmindriyāṇāṃ sannikarṣo gūḍha ityato'pi nopalabhyate| yathā vṛkṣasaṃyogasya nigūḍhā koṭirna jñāyate| ātmānamupādāya caitanyam| nendriyāṇyupādāya| indriyaṃ mautikam| mahābhūtamacetanamityata indriyamapyacetanam| ghaṭaḥ paramāṇuhetukaḥ| yathā paramāṇuracetanaḥ| ghaṭo'pyacetanaḥ| sa viṣayāntaraṃ na jānātītyato'cetanamiti jñāyate|

atrocyate| bhavānāha-raśmirgacchati indriyamekatra sthitamiti| bhavato raśmirindriyaṃ bhavati| raśmeravyavasthitatvādindriyamapyavyavasthitam| sa ca raśmirnāstīti pūrvameva nirastam| yadavādīrekamindriyamiti| nedaṃ yujyate| ekaṃ cakṣuḥ kiñcitpaśyati dvitīyaṃ cakṣuranyatpaśyati| yadyekaṃ cakṣurvinaśyati tadā nāsti raśmiḥ| indriyāṇāṃ savyadakṣiṇatvañca pūrvameva pratyuktam| (pṛ) yadyekaṃ cakṣurvijñānajanakam| tadā dve cakṣuṣī ekamindriyaṃ syāt| kiṃ dvitīyaṃ cakṣuḥ karoti| (u) nāsikā [vivarasya] bhedānnaikaṃ bhavati| asaṃvṛtāpi pṛthagbhavatīti naikaṃ bhavati| karāṅgulyādivat| yadavocadbhavān-ātmaprayogya[mindriya]miti| tannirastapūrvam| ātmā na prayojayati| ādityaprakāśenābhibhūta ityapi dūṣitapūrvam| yadavādīḥ sannikarṣo nigūḍha ityato na dṛśyata iti| idamayuktam| kasmāt| [indriya] dharmo yadi vyavasthitaḥ| tadā sannikarṣo na bhavet| svarūpato bailakṣaṇyāt| yathā vṛkṣasaṃyogo nigūḍho'pi tadavasāne dṛśyate| naivaṃ viṣayendriyasannikarṣo dṛśyate| yaduktam-ātmavaśāccaitanyamiti| atrātmā nāstīti vakṣyate| yabdravīṣi-bhautikānīndriyāṇīti| tadayuktam| karmabalena pariṇamitāni mahābhūtānīndriyāṇi bhūtvā vibhaktāni santi|

(pṛ) indriyāṇi niyatāni| kasmāt| tāni ca bhautikāni| catvāri mahābhūtāni niyatānīti indriyamapi niyatam| yasmāccakṣurādīnīndriyāṇi niyatāni tasmānmahābhūtādīnyupakurvanti| mahābhūtañcendriyaṃ pariṇamyate| mahābhūtasya niyatatvāt tadvikṛtadharmo'pi niyataḥ syāt| indriyeṇa svaviṣayavatā bhāvyam| viṣayeṇa ca svendriyavatā bhāvyam| yadyaniyatam| mitho bhāvyatā na syāt| manovat syāt| ato jñāyate niyatamiti| lauki kāstārakādiṣu niyatān dharmān vijānanti| na mana ādivat [aniyatān]| ato niyatāni| indriyañca purovartinaṃ viṣayaṃ vijānāti| anyatrānumānena| ato niyatam| vidyamānamālambanaṃ vijanātīndriyam| manastvavidyamānamālambanam| tadyathātītādi| indriyārthasannikarṣādindriyajñānamutpadyate| yasmānniyatenendriyeṇa niyato viṣayaḥ pratihanyate| tasmāt jñāyate niyatamiti|

atrocyate| yaduktaṃ bhavatā-indriyāṇi bhautikāni niyatānīti| sarvaṃ bhautikamapi kiñcidindriyaṃ bhavati kiñcinnendriyam| evaṃ kiñcinniyataṃ kiñcidaniyatam| yadavocaḥ-upakurvantīti| jñānasyopakurvanti na indriyasya| mahābhūtavikṛtamindriyamiti coktam| vikāro'pi jñānārtho nendriyopakārakaḥ| caturṇāṃ mahābhūtānāṃ prasāda ityato'niyatam| yabdravīṣi-indriyārthayormitho bhāvyateti| ayamapi manasa eva niyamaḥ| indriyasyājñatvāt| tadanye sarve manobalaviśeṣāḥ| ṣaḍ vijñānāni ityuktirapi manovijñānamapekṣyeti niścīyate| yathā catussatyābhisamaye dharmān sākṣātkṛtya [ta]ddharmatāṃ samyak bhāvayatīti sarvamidaṃ manovijñānenaiva| yathā cālātacakramāyamarīcinirmitagandharvanagarāṇi sarvāṇyasatyabhūtāni paśyati| tathā rūpāṇyapi paśyati| ataścakṣurādīni sarvāṇi mithyālambanāni bhavanti| yadavādīḥ-indriyārthasannikarṣāt jñānamutpadyata iti| kiṃ prāpya vijānāti kimaprāpyeti sarvaṃ pratyuktam|

indriyāniyamavargaścatuḥpañcāśaḥ|

55 rūpāyatanalakṣaṇavargaḥ

nīlapītādirūpaṃ rūpāyatanamityucyate| yathoktaṃ sūtre- [yat] cakṣurāyatanamatītarūpaviprayuktam| idamāyatanaṃ jñātavyamiti| (pṛ) kecidāhuḥ karma parimāṇañca rūpāyatanamiti| kasmāt| yathoktaṃ sūtre-kṛṣṇāvadātahrasvadīrghaudārikasūkṣmāṇi rūpāṇīti| (u) saṃsthānādayo rūpasya prabhedā eva| kenedaṃ jñāyate| rūpaviyuktaṃ parimāṇādicittaṃ nopalabhyate| yadi saṃsthānādi rūpādanyat| rūpaviyukta [saṃsthāna]cittamapyutpadyeta na vastuta utpadyate| ato jñāyate nānyaditi| (pṛ) pūrvaṃ rūpabuddhirbhavati paścātsaṃsthānabuddhiḥ| kasmāt| kṛṣṇāvadātavartulaparimaṇḍalabuddhayo na yugapadbhavanti (u) hrasvadīrghādilakṣaṇaṃ sarvaṃ rūpaṃ pratītya manovijñāne samutpadyate| yathā rūpadarśanapūrvakaṃ manovijñānamutpadyate| saṃskṛtadharmāṇāṃ kṣaṇikatvāt strīpuṃnimittakarmāpi nāsti, vijñānadharmo na gatiḥ| atītaṃ hi karmetyucyate|

(pṛ) atītaṃ kāyikaṃ karma| yadi nāstyatītaṃ| na tadāsti kāyikaṃ karma| (u) saṃvṛtisaṃjñāyāsti kāyikaṃ karma| na paramārthataḥ| (pṛ) yadi paramārthato nāsti kāyikaṃ karma| na syātpuṇyapāpamapi paramārthataḥ| puṇyapāpābhāvādvipāko'pi nāsti| (u) [kasmiṃścit] dharme sthānāntara uddhite yadi parasyopakāro hiṃsā vā bhavati| tadā sidhyati puṇyapāpam||

rūpāyatanalakṣaṇavargaḥ pañcapañcāśaḥ|

56 śabdalakṣaṇavargaḥ

(pṛ) kasmānnocyate śabdamupādāya mahābhūtāni bhavantīti| (u) śabdo rūpādivinirmuktaḥ| rūpādayaśca [śabdā] saṃprayuktāḥ| ato nocyate| śabdaśca na rūpādivannityasantānaḥ| nāpi ca rūpādibhi sahajātaḥ| rūpādibhyaścānyathā jātaḥ| kasmāt| rūpādīni sahajātāni kramaśo mūlāṅkurakrameṇa bhavanti| śabdastu na tathā bhavati| śabdaśca padārthāllabdhanāmakaḥ| yathā vadanti ghaṭaśabda iti| na tu vadanti ghaṭe śabda iti| kadācidvadanti ghaṭaṃ paśyāmīti| kadācidvadanti ghaṭarūpaṃ paśyāmīti| na tu vadanti ghaṭaṃ śṛṇomīti| kevalaṃ vadanti ghaṭaśabdaṃ śṛṇomīti| sattvānāṃ pūrvākṣiptakarmavāsanatvādyadi padārthā nityaṃ saśabdāḥ syuḥ tadā na tātkālikaḥ [śabdaḥ]| tasmācchabdo na mahābhūtānāṃ sādhanahetuḥ|

(pṛ) padārthāḥ saśabdā iti kenedaṃ jñāyate| sammarde śabda udeti| mahābhūtānāṃ sadā mithaḥ sammardāt sarvaṃ saśabdaṃ syāt| (u) na padārthānāṃ mithaḥ sammardaḥ sarvaḥ śabdahetuḥ| kasmāt| cakṣuṣā paśyāmaḥ khalu nāṅgulidvayasammardaśśabdajanaka iti| (pṛ) tatra śabda utpadyate| saukṣmyānna jñāyate| (u) notpadyate [tatra śabdaḥ] yāvatsūkṣmaśabdasyāpyaśravaṇāt| yo vadati asti śabda iti| tasya pratyakṣe śraddhā na syāt| paro'pi vadet-astyudake gandhaḥ| saukṣmyānna jighryate| asti tejasi rasaḥ| santi vāyāvākāśe ca rūpādaya iti| na santi vastutaḥ| ato na sarvaḥ sammardaḥ śabdajanakaḥ|

(pṛ) saṃvṛtitaḥ sadā vadanti śabda ākāśaguṇa iti| kenedānīṃ jñāyate caturmahābhūtaja iti| (u) pratyakṣaṃ paśyāmaḥ khalu śabdaṃ caturmahābhūtajam| asmaddarśanasya pratyakṣapūrvakatvāt| vadanti ca ghaṇṭāśabdo bherīśabda iti| ato jñāyate ghaṇṭābheryorayaṃ śabda iti| caturmahābhūtebhyo'nyatvāt śabdo viśiṣyate yathā ghaṇṭābherīśabdāvanyau| tāmrabhājanavedhe kampitaśabdaḥ saha bhavati| gṛhīte ca saha śāmyati| kampitabhājanaśabdo'pyevamiti jñeyam| śabdaṃ kariṣyan avaśyaṃ cāturbhautikaṃ bimbamākāṃkṣate| ato jñāyate caturmahābhūtajaḥ śabda iti|

karmakāraṇaśca śabdo viśiṣyate| yathā sattvānāṃ dhvaniḥ kadācitkarkaśaḥ kadācinmadhuraḥ| na karmakāraṇenākāśe guṇa utpadyeta| ato na [sa ākāśaguṇaḥ]| hetulakṣaṇatvācca| hetulakṣaṇañca-yo dharmo yasmādbhavati| sa [tabhya] hetuḥ| evaṃ kāraṇamahābhūteṣu satsu śabdo bhavati| asatsu na śabdaḥ| yathā tejasi satyauṣṇyaṃ nāsati| iti jñātavyaṃ tejasa auṣṇyaṃ bhavatīti| mahābhūtajaḥ śabdo'pyevam| yathākāśauṣṇyayoḥ sattā| ākāśe vartamāne'pi auṣṇyamasti kadācit kadācinnetyākāśo nauṣṇyakāraṇamiti jñeyam| tadā śabdo'pi| yathākāśabhāve śabdabhāvaḥ| ākāśe vartamāne'pi śabdaḥ kadācidasti kadācinnāsti| ato jñāyate'kāraṇamiti| śabda ākāśaguṇa itīdaṃ na śraddheyam| dṛṣṭe tāvanna paśyāmaḥ śabdaḥ ākāśamupādatta iti| nāpyanumānam| tatra kenānumānaṃ bhavet| sūtragranthe ca bahūni viruddhāni| evaṃ nāstyekamapi śreaddheyam| ato'yuktamiti jñāyate|

śabdalakṣaṇavargaḥ ṣaṭpañcāśaḥ|

57 gandhalakṣaṇavargaḥ

(pṛ) tamālapatrādinānāgandhasamavāyāt tadgandho maula-[gandhā] danyaḥ| kiṃ teṣāmeva gandho gandhāntaramutpādayati ?| (u) gandhakalāpahetukaṃ gandhāntaramutpadyate| yathā nīlapītarūpasaṅkare haritarūpamutpadyate| vibhinnakarmapratyayācca vibhinnagandha utpadyate|

aulūkyā vadanti pṛthivīmātraguṇo gandha iti| kathamidam| (u) nāsti dravyamitīdaṃ pradarśitameva| ato'yuktamiti jñāyate|

vaiśeṣikāḥ punarāhuḥ-kāṃsyatrapusīsa [loha] suvarṇarajatatāmrādayastaijasā iti| tatrāpi gandho'stītyato jñāyate na pṛthivīmātre'stīti| (pṛ)kāṃsyādau pṛthivīyogādgandhaḥ| (u) nāyamāgantuko gandhaḥ| kasmāt| pūrvamanyasmin dravye'nāghrāto'yaṃ gandhaḥ| yo ghrātapūrvaḥ sa āgantuko vaktavyaḥ| yathā pūrvaṃ kusume gandhamāghrāya paścādvastre jighrataḥ ayamāgantukaḥ saṃbhavati| naivaṃ bhavati kāṃsyādīnāṃ gandhaḥ| ato'hetuḥ| kāṃsyādīnāmasati nirgandhasamaye na vaktavyamāgantuka iti| mamāpi sambhavati nodakādādau rūpādīni santi| pṛthivīyogāttu kevalamupalabhyanta iti| yadi bravīṣi jalādāvasti rūpaṃ svata iti| vayamapi vadema kāṃsyādau svata eva gandho'stīti| yo dharmo yasya vastuno'vinirbhāgavartī sa tasyāsti| ato yo gandho yatrāvinirbhāgavartī sa tasyaiva dravyasya gandhaḥ| jalādau ca yadyasti gandhaḥ saukṣmyānnopalabhyate| tadā ko doṣaḥ| yathā vadanti-asti candramasi tejaḥ tejasaḥ pratiniyatoṣṇatā iti| vadanti ca gharmagṛhe'gnyapagame'pi śiṣyamāṇasya dharmaṇo'sti sūkṣmaṃ rūpamiti| yavāgāvasti sūkṣmaṃ śītalakṣaṇamiti ca| tathā jale'pi gandho'sti| na tatrāsti niyamaheturyajjalegandho nāstīti vaktam|

kiñca bhavato dravyāṇyaniyatalakṣaṇāni bhavatni| kasmāt| bhavatā pratijñātam “vyavasthitaḥ pṛthivyāṃ gandha” iti| vajrasphaṭikādīnāntūjvalavikṛtatvāt pārthivatve'pi nāsti gandhaḥ| bravīṣi ca “apsu śītatā” iti| kṣīrādīnāṃ niyataśītatve'pi ghṛtādīnāṃ gandhavattvāt pārthivatvamucyate| āha ca “tejasa uṣṇatā” iti| kāṃsyādīnāṃ taijasatve'pi noṣṇatā| candrādayaḥ śītā api taijasā iti bravīṣi| ityevamādibhirdravyāṇi na niyatalakṣaṇāni bhavanti|| tasmādgandhaḥ pṛthivīmātre vidyata itīdamayuktam| kāṃsyādayastaijasā iti yadbhavato matam| tadapyayuktam| kasmāt| uṣṇatāniyamābhāvāt| aulukyā vadanti-tejasa uṣṇatā vyavasthiteti| kāṃsyādayastvanuṣṇāḥ| (pṛ) kāṃsyādīnāmuṣṇatā kārye vartate| na tu sparśe| (u) ghṛtaṃ kāryataḥ śītamiti āpyaṃ syāt| bhavatastu matam gandhavattvātpārthivamiti| ataḥ kāryata iti vacanaṃ na hetuḥ kalpate| harītakīphalamātre uṣṇatā niyateti taijasadravyaṃ syāt| vastutastu gandhavatī pañcarasavatīti na taijasadravyamityucyate| kāryata iti vacanasyāhetutvāt| kāṃsyādīni na taijasadravyāṇi| tejaso lakṣaṇaṃ laghutvaṃ kāṃsyādīnāṃ gurutvaṃ, tejaso rūpaṃ bhāskaraṃ śuklam kāṃsyādīnāntu abhāsvaram| kāṃsyāṃdīnāṃ tejasā vailakṣaṇye'pi tāni taijasadravyāṇīti jñāpyante| tāni ca tejaso viruddhāni| kasmāt| agnisaṃyoge'pacayāt| yadi taijasāni, agnisaṃyoge vivardheta| na tu vivardhate| ato na taijasadravyāṇi| asamyakcintanāt bravītha yūyaṃ-gandhaḥ pṛthivīmātre vidyata iti| parantu sa gandhaścaturṣu saṅghāteṣu vartate|

gandhalakṣaṇavargaḥ saptapañcāśaḥ|

58 rasalakṣaṇavargaḥ

raso nāma mathurāmlalavaṇakaṭutiktakaṣāyādayāḥ| ime ṣaḍrasāḥ padārthavaśādviśiṣṭā bhavanti| na tu caturṣu mahābhūteṣu tāratamyena bhavanti| yathā vadanti pṛthivyā apāṃ bāhulyena madhura iti| tadayuktam| madhurasyāpramāṇā viśeṣā bhavanti| ato jñātavyam -padārthāt pṛthak [pṛthak] svabhāvo raso jāyata iti|

cikitsakāvadanti-ṣaḍeva rasā iti| kathamidam| ṣaḍiti nātisīmā| kasmāt| kadācidvayo rasayoḥ samavāyaḥ, kadācit trayāṇām, kadāciccaturṇāmityevamapramāṇāḥ| na tu madhurāmlasamavāyānmadhurāmlau bhavataḥ| madhurāmlasamavāye punārasāntaramutpadyata ityevamapramāṇāḥ| saṃvṛtyā rasā vibhaktāḥ yathā janā manyante madhuraṃ madhurameva bhavatīti| rasānāṃ pākakālaḥ pṛthak pṛthaglakṣaṇasya hetuḥ| madhurarasaḥ pākakāle'mṛtameva bhavati vikriyate vā| tathānye'pi rasāḥ| ato dharmāṇāmastīdṛśaḥ prabhāvaḥ| na tu ṣaṇmātrā [rasā] iti||

rasalakṣaṇavargo'ṣṭapañcāśaḥ|

59 sparśalakṣaṇavargaḥ

sparśo nāma kaṭhinaṃ mṛdu guru laghu prabalaṃ durbalaṃ śītamuṣṇaṃ karkaśaṃ ślakṣṇaṃ kṛśaṃ śthūlaṃ praśrabdhiḥ klamathamaklamathaṃ rogo viśeṣo vā kāyataikṣṇyaṃ kāyamāndyamālasyaṃ gauravaṃ sammūrchanaṃ sammohaḥ stambharna vyathā śūlaṃ vijṛmbhikā jighatsā pipāsā santṛptiḥ sātaṃ visātaṃ maurarvyam ityādayaḥ|

(pṛ) kecidāhuḥ-trayaḥ sparśāḥ śīta uṣṇo'nuṣṇāśīta iti| kathamidam| (u) kāṭhanyādiṣu jñānamutpadyate| kāṭhinyādīn vihāya nāsti śītoṣṇajñānam| (pṛ) aulūkyā vadanti-pṛthivyā anuṣṇāśītasparśastathā vāyorapi sparśaḥ| apāṃ śītasparśaḥ tejasa uṣṇasparśa iti| kathamidam| [tādṛśa] niyamo nāstīti pūrvamevoktam-yaduta sarpirādīnāṃ niyatā śītatā kāṃsyādīnāmanuṣṇateti| kiñcoktaṃ pūrvaṃ triṣu sparśeṣu yadi vāyavīya āgantukaḥ tadā sparśāntarābhāvādvāyuraniyatalakṣaṇaḥ syāt| iti| yavāgau śīlakṣaṇānupalambhādapāmaniyataṃ śītalakṣaṇaṃ syātt|

(pṛ) yavāgāvasti sūkṣmaṃ śītalakṣaṇam| tejasābhibhūtatvānna jñāyate| kenedaṃ jñāyate| tejaḥśaktau kṣīṇāyāṃ punaḥśītasyodayāt| (u) kāṃsyādīni sarpirādīni ca kaṭhinadravyāṇi agnisaṃyogādravī bhavanti| yadi kāṭhinye'vinaṣṭa eva dravatvamasti| tadā kāṭhinyameva dravatvaṃ syāt| yadi kāṭhinye vinaṣṭe dravatvaṃ bhavati| tadā śītasparśe niruddhe punaśśītasparśa utpadyeta| yathānuṣṇāśītaḥ pṛthivīsparśaḥ| agnisaṃyoge sa sparśo yadi na vinaṣṭaḥ| tadā na pāko bhavet| yadi vinaṣṭaḥ| tadā sa eva sparśaḥ sparśāntaramutpādayet| evañca śītasparśe vinaṣṭe punaśśītasparśa utpadyeta| tathā cedapāṃ guṇā api pacyeran| bhavāṃstu viparyayaṃ duṣṭaṃ bravīti| virodhidharmasannipāte sarvāṇyanityāni| yathāgnisaṃyogāttṛṇādīni naśyanti| yadyāha-uṣṇasparśaḥ śītasparśa [tayā] parāvartata iti| [tadā] paro'pi brūyāt payolakṣaṇamanirudhya kevalaṃ dadhilakṣaṇaṃ parāvartata iti| tattu nopalabhyate| yadi bravīṣi na paśyāmaḥ payaḥ punaḥ payorūpeṇeti| evañca na pākavat syāt| kasmāt| anādau saṃsāre kiṃ dravyaṃ nāgninā dagdhaṃ bhavati| dṛṣṭā ca bhūmau sadhrūmamṛt upalabhyamānā| jñātavyāñca pākāt vyāvṛtteti| ato jñāyate pāko na nityo'parāvṛtta iti| evañca śītasparśe vinaṣṭe punaḥ śītasparśa utpadyate| kadācidagnisaṃyogātkṛṣṇarūpe vinaṣṭe punaḥ kṛṣṇarūpamutpadyate| raktarūpe vinaṣṭe punāraktarūpamutpadyate| evaṃ śītasparśo vinaṣṭaḥ sannagniviyoge punarutpadyate| tatra ko doṣaḥ|

vaiśeṣikā vadanti-pṛthivīmātre pāko bhavati nāpsu iti| bhiṣajastu vadanti-yastaptāṃ yavāgūṃ pāti sa vijātīyaṃ phalaṃ labhata iti| yadi yavāgau rūpādīnāṃ nāsti [pākaḥ]| vijātīyaphalavattāniṣṭhābhaṅgaḥ| ato jñāyate'bādayo'pi pākavanta iti| yathāgnipakvadravyasya pūrvaguṇavināśātpurnarguṇāntaravattvāt jñāyate dravyaṃ vijātīyaguṇavaditi| evamāpo'pi| lakṣaṇānāṃ virodhāccānityatā| yathāpogniṃ nirvāpayanti| agnirāpaḥ paripācayati| nādravyaṃ paripācayati tejobalam| api cāgnisaṃyogena śītasparśo'pagacchati| tasmādvaiśeṣikasūtram-śītasparśavatya āpa itidamayuktam||

sparśalakṣaṇavarga ekonaṣaṣṭitamaḥ|

60 atha duḥkhasatyaskandhe vijñānādhikāre
acaitasikasthāpanam

cittaṃ manovijñānamityekasyaiva vibhinnāni nāmāni| yat dharmālambanaṃ taccittamityucyate| (pṛ) tathā cedvedanāsaṃjñāsaṃskārādayaścaitasikā api cittāni syuḥ| sarveṣāmālambakatvāt| (u) vedanāsaṃjñāsaṃskārādayaścittaviśeṣasyākhyā bhavanti| yathā mārgavarge smṛterekasyā eva pañca nāmānyu[cyante] smṛtyupasthānaṃ smṛtīndriyaṃ smṛtibalaṃ smṛtisambodhyaṅgaṃ samyaksmṛtiriti| tathā vīryādayo'pi| yathā caikasyā anāsravaprajñāyā duḥkhabhāvanā, sambodhirityādīni nānā pṛthak pṛthaṅ nāmāni bhavanti| eka eva samādhiḥ dhyānaṃ vimuktiḥ nissṛtiḥ samāpattirityucyate| evamekameva cittaṃ yathākālaṃ viśeṣākhyāṃ labhate| ato jñāyata ekameva cittamiti| kasmāt| yathoktaṃ sūtre-tasya kāmāsravāccittaṃ vimucyate avidyāsravaccittaṃ vimucyata iti| yadyasti pṛthak caitasikam| caitasikāccittaṃ vimucyata iti brūyāt| api coktaṃ sūtre-yadā bhagavān sattvānāṃ kallacittaṃ mṛducittaṃ dāntacittaṃ vimuktilābhapravaṇatāñca prajānāti| tataścatussatyānyupadiśati iti| tatra na caitasikamuktamasti| api coktaṃ sūtre-cittasaṃkleśātsattvāḥ saṃkliśyanti cittavyavadānātsattvā viśudhyanti| iti| kiñcāha-yo bhikṣuścatvāri dhyānānyupasampadya viśuddhākopyacitto bhavati| sa duḥkhaṃ samudayaṃ nirodhaṃ mārgamāryasatyañca yathābhūtaṃ prajānāti iti| dvādaśanidāneṣu ca saṃskārapratyayaṃ vijñānamityucyate| āha ca ṣaḍdhāturayaṃ puruṣa iti| kiñcāha-capalatā na cittādatyeti| iti| api coktaṃ sūtre rāṣṭrapālamāhūyāvadat idaṃ vastu punaḥ punarājavajjavaṃ mahārāja cittaṃ vadāmi iti| āha ca ādhyātmiko vijñānakāyo bāhyaṃ nāparūpamiti dvidhā bhavati| iti| vijñānakāyo'stīti mātramāha na caitasikamastīti| kiñcāha-trayāṇāṃ sannipātaḥ sparśa iti| yadi caitasikamasti na brūyāt “trayāṇām” iti| ucyate tu vastuta strayāṇāmiti| ato jñāyate cittamātramasti na caitasikamasti pṛthagiti||

duḥkhasatyaskandhe vijñānādhikāre'caitasikasthāpanavargaḥ ṣaṣṭitamaḥ|

61 caitasikasthāpanavargaḥ

(pṛ) cittamanyat caitasikadharmā anye| kasmāt| cittacaitasikānāṃ samprayogāt| yadi na santi caitasikadharmāḥ| tadā samprayogo na syāt| asti tu samprayogaḥ| ato jñāyate santi caitasikadharmā iti| yadbhavatāṃ mataṃ-cittamanyena cittena samprayujyata iti| tadayuktam| kasmāt| uktaṃ hi sūtre-dūraṅgamamekacaramaśarīraṃ guhāśayam iti| tatra sadharmatāmātraṃ pratiṣidhyate| caitasikasahacaratve'pi ekacaramityucyate| yathā bhikṣurekākī san satsvapi maśakā[di] prāṇiṣu sajātīyo nāstīti ekākītyucyate| ato jñāyate nānyacittena cittaṃ samprayujyata iti| asti tu samprayoga ityato'sti caitasika [dharmaḥ]| cittañca saptadhātubhirekāyatanena ekaskandhena ca saṅgṛhītam| caitasikāstu ekena dhātunā ekenāyatanena tribhiḥ skandhaiśca saṅgṛhītāḥ| cittamāśrayaḥ caitasikā āśritāḥ| yathoktaṃ sūtre-caitasikāścittaṃ niśritya samudarācaranti| iti| yadi na santi caitasikāḥ| tadā na syuḥ pañcaskandhāḥ| na tu tatsambhavati| tayośca dvayorutpattirbhidyate| dvābhyāṃ cittamutpadyate| tribhiścaitasikāḥ| yathoktaṃ sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṃ sannipātaḥ sparśaḥ| sparśapratyayā vedanā iti| āha ca-nāmarūpasamudayādvijñānasamudayaḥ| sparśapratyayādvedanāsamudaya iti| caitasikā āśrayasaṃprayuktāḥ| samamekālambanā ekādhvavartinaśca| naivaṃ cittaṃ bhavati| tādṛśavibhāgāt jñāyate cittamanyat caitasikā anya iti| caturṣu pratiśaraṇeṣu jñānapratiśaraṇaṃ [viśiṣṭa] mucyate| na vijñānapratiśaraṇam| yadi jñānameva vijñānam| kathamidaṃ pratiśaraṇavacanaṃ syāt| ato jñāyate jñānaṃ na vijñānamiti|

bhagavān svayamāha-ye cittajāścittaniśritāste caitasikā iti| na cāha bhagavān cittamātramasti| na caitasikā itīmamartham| paro'pi vadet-caitasikāḥ santi na cittamiti| saṃjñāmātramiti caitāsikān dūṣayasi| cittamapi saṃjñāmātramiti dūṣayiṣyāmi| kāritrabhedāddharmāṇāṃ lakṣaṇaṃ bhidyate| yathāpaḥ snehayanti| tejaḥ paridahati| evaṃ vedanādīnāṃ kāritrabhedāt jñāyate vibhinnalakṣaṇamiti| uktañca sūtreṣu-citte vitarka udabhūditi| ataścittādanye caitasikā iti jñāyate| na hi citte svacittamutpadyeta| yathoktaṃ-cittasaṃkleśāt sattvāḥ kliśyanti| cittavyavadānātsattvā viśudhyanti| iti| yadi cittamātramasti| tadā saṃkleśo vyavadānañca nirhetukaṃ syāt| puruṣasyāvidyayā saṃkleśaḥ prajñayā vyavadānamiti na bhavet| ātmaiva saṃkleśa ātmaiva vyavadānamiti syāt| tattu na sambhavati| ataḥ santi caitasikāḥ||

caitāsikasthāpanavarga ekaṣaṣṭitamaḥ|

62 nācaitasikavargaḥ

bhavatā yadyapyuktaṃ dharmālambanaṃ cittaṃ cittaviśeṣāścaitasikā mārgavargoktavat iti| tadayuktam| kasmāt| sūtre cittalakṣaṇaṃ pṛthak caitasikalakṣaṇañca pṛthagucyate| vijānātīti vijñānakṣaṇam| sukhaduḥkhānubhavo vedanālakṣaṇama| [nīlapītādi] saṃjñānaṃ saṃjñālakṣaṇam| abhisaṃskaraṇaṃ saṃskāralakṣaṇama| ataścittamanyat caitasikā anya iti| yaduktaṃ-cittaṃ vimucyata iti| tadayuktam| uktamanyasmin sūtre-avidyāvisaṃyogātprajñā vimucyata iti| na cittamātraṃ vimucyata iti| cittasya prādhānyāccittamātramuktam| laukikāḥ sarve bhūyasā cittameva vijānanti| na caitasikān| ato bhagavānekadeśamāha| sūtre bhagavān na pariniṣṭhitaṃ vakti idamasyādhivacanamiti| yathāha sūtram-ekaṃ dharmaṃ prajahītha ahamājānāmi anāgāmimārgaṃ pratilabhadhve yadidaṃ kāmacchandam| iti| vastutastu naikadeśaprahāṇena tadbhavati| tathedamapi| anena kallacittādyapi pratyuktam| yaduktaṃ bāhyamādhyātmikamiti dharmo dvidhā bhavatīti| tadapyayuktam| yaduktaṃ bāhyaṃ nāmarūpamiti sa eva caitasika [dharma] ityucyate| bāhyāyatanasaṅgṛhītatvādvāhyamityākhyā|

tatra bhagavān trīṇī vastūnyāha| ya ādhyātmiko'sti vijñānakāyaḥ| tadevendriyeṇa saha vijñānamityucyate| yat bāhyaṃ sa eva viṣaya ityucyate| yaduktaṃ vijñānakāyamātramastīti| tadapyayuktam| tasmin sūtra uktaṃ bāhyalakṣaṇaṃ caitasikameva| yaduktaṃ trayāṇāṃ sannipātaḥ sparśa iti| ayuktamidamapi| sparśo hi vedanādīnāṃ caitasikānāṃ hetūkriyate| ataḥ sparśa ucyate||

na caitasikanāstitāvargo dviṣaṣṭitamaḥ|

63 na caitasikasattāvargaḥ

atra brūmaḥ| yadavādīḥ samprayogātsanti caitasikā iti| tadayuktam| kasmāt| sarveṣāṃ dharmāṇāmekacaratvaṃ paścātsavistaraṃ vakṣyate| ataḥ samprayogo nāsti| anena cittamidamekacaramityādyapi pratyuktam| na tatra sadharmatā pratiṣidhyate| caitasikā eva pratiṣidhyante| yadavocaḥ saṅgṛhītabhedātsanti caitasikā iti| tat sūtrakartā svīyāṃ saṃjñā vyavasthāpayāmāsa| na bhagavataḥ sūtre lakṣaṇasaṅgraha ucyate| ato na santi| yadabravīḥ āśrayāśrāyibhāva iti| yathā bhavato manovijñānaṃ cittamāśrayate| āśrayatvānna caitasikamityucyate| evaṃ cittaṃ cittamāśrayata iti na nāmāntaraṃ labhate| yaduktam-pañcaskandhā na syuriti| tadayuktam| mama [mate] cittaviśeṣā eva vedanāsaṃjñādaya ityucyante| [yathā] bhavataścaitasikāḥ pṛthak trayaḥ skandhā bhavanti| yadavādīḥ utpattirbhidyata iti| tadayuktam| yadi cittaṃ caitasikāśca sahotpadyante| kasmāducyate dvābhyāṃ cittamutpadyate tribhiścaittā iti| yaścittamātraṃ bravīti| tasyāyameva nyāyaḥ| kasmāt| sa hi bravīti-pūrvaṃ vijñānasya kālaḥ paścātsaṃjñādīnām iti| yaduktaṃ samprayogālambanādhvabhijñānaṃ bhidyata iti| tat pūrvameva dūṣitam| samprayogasyābhāvāt| yadabravīḥ-jñānapratiśaraṇaṃ na vijñānapratiśaraṇamiti| cittameva dvidhā vadāmi ekaṃ jñānamaparaṃ vijñānamiti| ato jñānapratiśaraṇaṃ citta[māśrayaṇīyaṃ] na vijñānapratiśaraṇam|

yadāha bhavān-bhagavān svayamāha ye cittaniśritāste caitasikā iti| cittotpanno dharmaścaitasika ityucyate| cittaṃ cittādutpannamiti caitasikamityākhyāyate| bhavānāha-bhagavānnāvocanna santi caitasikā iti| kintu vadāmi cittaviśeṣā eva caitasikā iti| yasya yuktirasti [tasya] anuktāpyuktā bhavati| evaṃ [yasya] yuktirnāsti| [tasya] uktāpi anukteva| na tena heturvaktavyaḥ| vakṣyāmaśca cittacaitāsikāḥ saṃjñārthā iti|

sañcinotīti cittam| vedanādayo'pi sañcayanasabhāgatvāt cittameva| cittañca caitasikaiḥ saha cittādutpadyata iti caitasikamityucyate| caitasikamātramastīti yo vadati sa vadet caitasikadharmā arthākhyā iti| na vaktavyamidaṃ vastutaḥ| ato'hetuḥ| yaduktaṃ bhavatā kāritrabhedāditi| citte vitarka udabhūditi ca| tadanena pratyuktam| kasmāt| mama cittaviśeṣatvādeva kāritraṃ bhidyate| citta utpannaṃ cittameva citte vitarka udabhūdityucyate| yadavādīḥ saṃkleśo vyavadānañca nirhetukaṃ syāditi| tadapyayuktam| asatyapi caitasike'sti saṃkleśavyavadānam| ananyalakṣaṇatvācca na santi caitasikāḥ| kasmāt| bhavataścittasamprayuktatvāt caitasikā bhavanti| samprayogaśca nāstīti paścādvakṣyate| ato na santi cittādanye caitasikāḥ|

na caitasikasattāvargastriṣaṣṭhitamaḥ|

64 caitasikanāstitāpradarśanavargaḥ

yadavocaḥ-lakṣaṇabhedāt santi caitasikā iti| tadayuktam| kasmāt| vijñānasya buddhervā [anyeṣāṃ] sarveṣāṃ lakṣaṇādiṣu nāsti viśeṣaḥ| yaccittaṃ rūpaṃ vijānāti saiva buddhirityucyate, saṃjñā ityādyapi| yathā laukikā vadanti yadbhavān vijānātīmaṃ puruṣamiti tat jñānameva vedanā saṃjñā iti jñeyam| yadyeṣāṃ dharmāṇāṃ pratiniyataṃ vailakṣaṇyamasti| [tad] abhidhātavyaṃ syāt| vastutastu nabhihitamityato nāsti vailakṣaṇyam| yaduktaṃ prajñā vimucyata iti| tadapyayuktam| hetvabhāvāt| cittavaśāt saṃkleśo'vidyā cāsti| asmin cittaskandhe saṃkleśo'vidyā ca sarvathā saṃprayuktā| yaduta avidyāmalinā prajñā saṃkleśamalinaṃ cittamiti| tannirhetukam| evamavidyāvisaṃyogātprajñā vimucyate| saṃkleśavisaṃyogāccittaṃ vimucyate ityapi nirhetukam| api cedaṃ sūtraṃ neyārthakam| yathoktaṃ sūtre-trividhāstravebhyaścittaṃ vimucyata iti| ato jñāyate avidyāto'pi cittameva vimucyata iti| yaducyate saṃkleśebhyaścittavimuktirvihānam| avidyātaḥ prajñāvimuktiḥ prahāṇamiti| yadi ca saṃkleśebhyaścittaṃ vimucyate avidyātaḥ prajñā vimucyata iti| vyāpādibhyaḥ kiṃ vimucyata iti prativaktavyam| ataścittaṃ vinā na kiñcidvimucyata iti jñātavyam| ataścittamātramasti|

yadāha bhavān cittasya prādhānyāccittamātramuktamiti| cittasya kaḥ pradhānabhāvo yannāsti prajñādīnām| yaduktaṃ laukikā bhūyasā cittameva vijānanti| ataścittamātramuktamiti| laukikā bhūyasā sukhaṃ duḥkhamapi vijānantīti vedanādayo [pi] vaktavyāḥ| yadavādīḥ-anyārthavacanaṃ sūtramiti| kasmāccaitasikānanuktvā cittamātraṃ vakti| yadavādīḥ-ekadharmaṃ prajahītha [ityādi]| vacanasyāsya kāraṇamasti| bhagavān sattvānāṃ kleśatāratamyavaśātsadā viṣādākrāntacittaḥ san vadati ayameko dharma iti| asya prahāṇādanye'pi svayaṃ prahīyante| iti| ato'hetuḥ| yadavocaḥ-yaduktaṃ nāmalakṣaṇaṃ tadeva caitasikamiti| tat bhavataḥ svasaṃjñānusmaraṇavikalpa[mātram]| nemamarthaṃ sūtraṃ pratipādayati| yadi svasaṃjñānusmaraṇavikalpaṃ karoṣi| kiṃ nāttha nāmalakṣaṇena cittasyālambanamuktamiti| [yasya tu] nyāyaḥ sambhavati| yaduktaṃ sparśo vedanādicaitasikānāṃ hetūkriyata iti| vacanamidaṃ bahudhā duṣṭam| dharmāṇāṃ sasamprayogatve'pi sparśa eva vedanādīnāṃ hetuḥ na vedanādayaḥ sparśasya| itīdṛśā doṣāḥ santi| ato jñāyate cittamātramasti| na pṛthak caitasikā iti||

caitasikanāstitāvargaścatuṣṣaṣṭitamaḥ|

65 samprayoganāstitāvargaḥ

nāsti samprayogaḥ| kasmāt| caitasikadharmāṇāmabhāvāt kena cittaṃ samprayujyate| vedanādilakṣaṇānāṃ naikakālyaṃ śakyate| na ca kāryakāraṇayoryaugapadyamasti| vijñānaṃ saṃjñādīnāṃ hetuḥ| naiṣāṃ dharmāṇāmaikakālyaṃ yaugapadyaṃ vāsti| ato nāsti samprayogaḥ gambhīre pratītyasamutpāda[sūtre]bhagavānāha-asyotpādādidamutpadyata iti| yathā ca bījāṅkurakāṇḍanālapatrapuṣpādīni hetuphalābhyāṃ kramikāni dṛṣṭāni| ato bhavavijñādīnyapi kramikāṇyutpadyeran| yadbhavān manyate kāmādayaḥ kleśā rūpasya saha[bhū]hetavaḥ sahajāḥ syuriti| tadayuktam| na hi rūpaṃ pratyeti| anālambanatvāt| cittacaitasikānāmālambanamasti pratītiścāsti| ataste naikasmin kāle syuḥ sahabhuvaḥ| bahupratītyabhāvāt| ekakāyaścaikasattva ityākhyāyate| ekapratīteḥ| yadyekasmin kṣaṇe bahavaścaitasikāḥ syuḥ| tadā bahvyaḥ pratītayaḥ syuḥ| bahupratītisattvāt bahupuruṣātmakaḥ syāt| sa tu na sambhavati| ato naikasmin kṣaṇe vedanādayo bhavanti|

kasmātpunaḥ ṣaḍvijñānāni naikakālamutpadyante| (pṛ) vijñānāni kramikamālambanamapekṣya bhavanti| ato naikakālikāni| (u) kasya pratibandhādekaṃ kramikamālambanaṃ na kramaśaḥ ṣaḍvijñānānyutpādayati| jñātavyaṃ pūrvaṃ hetuḥ paścātkāryamiti kramaśa utpādaheturiti| sūtre coktam-cakṣuṣā rūpaṃ dṛṣṭvā na nimittagrāhī bhavatīti| yannimittodgrahaṇaṃ tadeva saṃjñākarma| ato bhagavān vijñānakarmānūdya saṃjñākarma pratiṣedhati| ato jñātavyaṃ kasyacidvijñānamasti na saṃjñeti| yo nimittaṃ gṛhṇāti sa dṛṣṭvā gṛhṇāti na darśanakāle| ato jñāyate vijñānādīni kramikānīti| kiñcoktaṃ sūtre- cakṣuṣā rūpaṃ dṛṣṭvānuprahṛṣṭacetano bhavati iti| atrāpi pūrvaṃ vijñānakarmoktaṃ paścādvedanādīni| kiñcoktaṃ sūtre-dṛṣṭirdarśanamiti| ato jñāyate na sarvaṃ cittaṃ vedanādisamanvitamiti| pañcavijñānānāṃ lakṣaṇena cedaṃ spaṣṭaṃ bhavati| kasmāt| yaścakṣurvijñeye priyāpriyanimittaṃ sāmyanimittañca na gṛhṇāti| tasya nāsti saṃjñā nāpi daurmanasyaṃ vā| vikalpābhāvāt| kecidāhuḥ tasyāpi kāmādayaḥ kleśā na santīti| ato jñāyate nāsti vitarka iti| paryeṣakānantarabhāvī vitarka ityucyate| tacca paścādvakṣyate| ato jñāyate pañcavijñānāmapi vitarko nāstīti| kiñca bhavataḥ pañca vijñānāni na vikalpakāni| tatra kathaṃ vitarkavicārābhyāṃ bhāvyam| cetanāvikalpaḥ pūrvarbhaudārikaḥ san pañcātsūkṣmo bhavatītyato vitarkavicāraustaḥ| yadi pañcavijñāneṣu vitarkavicārau staḥ| tadyathā vadasi mayi tava jñāpanāya prathamata evābhyūhādhīno vitarka utpadyata iti| tadā vitarkakālaḥ| asatyāṃ vijñāpanecchāyāṃ kathamasti vitarkaḥ|

kecidāhuḥ-pañcavijñāneṣu saṃjñāsti vitarka iti| sa ca vitarkaḥ saṃjñāmupādāyotpadyate| kathañca saṃjñākāle vitarko bhavati| ato'bhyupeyaṃ pañca vijñānāni asaṃjñāni avitarkāni avicārāṇīti| kasmāt| na hi pañcavijñāneṣu strī puruṣa iti vikalpo'sti| nāpi vedanādivikalpaḥ| kena tatra vikalpyate| pañcavijñānānāṃ nirvikalpakatvāt tadanantaraṃ manovijñānamutpadyata iti yuṣmābhiruktam| yadi pañcavijñāneṣu vikalpo'sti| kimanantarotpadyamānena manovijñānena| vitarkavicārau ca naikasmin kṣaṇe syātām| audārakasūkṣmayorvirodhāt| ghaṇṭābhighātavat| ādyaśabdo vitarka [kalpaḥ]| antyaśabdo vicāra [kalpaḥ]| sa dārṣṭāntiko'pyevam| yadi pañcavijñāneṣu vitarkavicārau staḥ| tayoḥ karma vaktavyam| na vaktuṃ vastutaḥ sambhavati| [ato] jñātavyaṃ cittacaitasikāḥ kramikā iti| avidyā prajñā ca viruddhe na yugapatsyātām| kathamekasmin kṣaṇe jñānamajñānañca bhavet| nahyekasmin citte saṃśayasya prasaṅgo'sti| kasmāt| sthāṇurvā puruṣo veti naikasmin citte samudācarati| cittavyāpārasyedṛśasāmarthyābhāvāt|

kaścidāha-caitasike smaraṇamatītādhvasañcaraṇam iti| pratyutpannālambanaṃ cittaṃ kathaṃ [tathā] bhaviṣyati| ayaṃ puruṣo mama jñāto māmupakṛtavāniti yat smaraṇam, smṛtvā ca prītijananam tata kathamekasmin citte syāt| icchānicchā ca kathamekasmin citte bhavet| yathoktaṃ sūtre-yo bhikṣava ātmadharmābhirataḥ, tasya dharmo vardhate| yo'nabhirataḥ tasya dharmo hīyata iti| tat kathamekasmin citte bhaviṣyati| yadyekasmin citte caitasiko'sti| tadā dharmo vyāmohaḥ syāt| kasmāt| ekasminneva hi citte'sti jñānamajñānaṃ saṃśayo niścayaḥ śraddhā'śraddhā vīryaṃ kausīdyamityevamādyā doṣāḥ| sarve ca caitasikā ekasmina citte pariniṣṭhitāḥ syuḥ| kasya pratibandhāt sukhaṃ dukhaṃ rāgo dveṣa ityādayo na bhavantyekasmin citte| yadyāha bhavān sukhaduḥkhādayo virodhānnaikasmin citte vartanta iti| jñānājñānādayo'pi mitho virodhānnaikasmin citte varteran| ato nāsti samprayogaḥ|

saptasambodhyaṅgasūtre ca bhagavatā caitasikadharmāṇāṃ kramikatvamuktam| “yo bhikṣuścaturṣu smṛtyupasthāneṣu carati ca smṛtisambodhyaṅgaṃ bhāvayati| smṛtau cittaṃ dharmān pravicinoti| dharmāṇāṃ pravicayādviryamārabhate| vīryabalātkuśaladharmān sañcinoti| cittasya vimalā prītirbhavati| prītyā cittaṃ praśrabhyati| praśrabdhyā cittaṃ parigṛhṇāti| cittaparigrahātsamādadhāti| samāhitatvāt rāgadaurmanasyābhyāmupekṣate| upekṣāyāṃ prajānāti” iti caitasikāḥ kramikā bhavanti| aṣṭāṅgikamārgasūtre'pi krama uktaḥ| yaḥ samyak dṛṣṭiṃ labhate| sa samyak dṛṣṭyā samyak saṅkalpamutpādayati| yāvatsamyak samādhim| anukramasūtre ca bhagavānāhānandam| śīladharaḥ puruṣo na kaukṛtyabhāvāya cittaṃ praṇidadhāti| śīladharasya puruṣasya cittadharmaḥ kaukṛtyaviratiḥ| kaukṛtyavihīno na tuṣṭilābhāya cittaṃ praṇidadhīta| kaukṛtyavihīnasya cittasya dharmastuṣṭiḥ syāt| tuṣṭasya cittaṃ prīṇāti| prītamanasaḥ kāyaḥ praśrabhyati| kāyapraśrabdhau sukhaṃ vedayate| sukhavedanāyāṃ cittaṃ samādadhāti| cittasamādhāne tattvaṃ prajānāti| tattvavinnirvidyate| nirviṇṇo vimucyate| iti| ato jñāyate caitasikāḥ kramikā iti| aṣṭamahāpuruṣavitarke'pi krama uktaḥ| yo bhikṣuralpeccho viharati sa santuṣṭo bhavati| santuṣṭaḥ pravivikto bhavati| pravivikto vīryamārabhate| vīryamārabhamāṇaḥ samyaksmṛto bhavati| samyaksmṛtaḥ samāhito bhavati| samāhitaḥ prajñāvān niṣprapañco bhavati| iti| saptaviśuddhāvapi krama uktaḥ| śīlaviśuddhiryāvadeva cittaviśuddhyarthā| cittaviśuddhiryāvadeva dṛṣṭiviśuddhyarthā| dṛṣṭiviśuddhiryāvadeva kāṃkṣāvitaraṇaviśuddhyarthā| kāṃkṣāvitaraṇaviśuddhiryāvadeva mārgāmārgajñānadarśanaviśuddhyarthā| mārgāmārgajñānadarśanaviśuddhiryāvadeva pratipadājñānadarśanaviśuddhayarthā| pratipadājñānadarśanaviśuddhiryāvadeva pratipadāprahāṇajñānadarśanaviśuddhayarthā iti| nidānasūtre'pi krama uktaḥ| cakṣuḥ pratītya rūpañca mohabhāgīyāvilā smṛtirbhavati| tatra moho'vidyaiva| mūḍhasya yā prārthanā sā tṛṣṇā| tṛṣṇārtasya yadabhisaṃskaraṇaṃ tatkarma| ityevamādi| mahānidānasūtre'pi krama ucyate| tṛṣṇāśiraskā nava dharmā [uktāḥ]| tṛṣṇāṃ pratītya paryeṣaṇā| paryeṣaṇāṃ pratītya lābhaḥ| lābhaṃ pratītya viniścayaḥ| viniścayaṃ pratītya chandarāgaḥ| chandarāgaṃ pratītya adhyavasānam| adhyavasānaṃ pratītya parigrahaḥ| parigrahaṃ pratītya mātsaryam| mātsaryaṃ pratītya ārakṣā| ārakṣāṃ pratītya daṇḍādānaśasrādānakalahavigrahavivādāḥ sarve duḥkhopāyāsādayaḥ sambhavanti| iti| strota āpannadharme'pi krama uktaḥ| satpuruṣaṃ sevamānaḥ saddharmaṃ śṛṇoti| saddharmaṃ śṛṇvan samyaksmṛtimutpādayati| samyaksmṛtipratyayāṃ mārgapratipattimabhyasyati| iti| uktañca sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṃ sannipātaḥ sparśa iti| cittacaittā ekakālikā iti vadatastrayāṇāṃ sannipāto nāsti| ekaikaśa utpadyanta iti vadatastu asti trayāṇāṃ sannipātaḥ| ityādikāraṇai rnāsti samprayogaḥ|

samprayoganāstitāvargaḥ pañcaṣaṣṭitamaḥ|

66 samprayogāstitāvargaḥ

(pṛ) asti samprayogaḥ| kasmāt yaḥ paśyati sa vedayata ayamātmeti| vijñānacittaṃ tamāśrayate| tena samprayuktatvāt| tathā saṃjñāskandhādayo'pi| yadi nāsti samprayogaḥ kimadhīno'yaṃ syāt| puruṣasūtra uktam-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṃ sannipātaḥ sparśaḥ| tatsahajā vedanāsaṃjñāsaṃskārādaya iti| asmin mate vividhaṃ nāmāsti yaduta sattvo devo manuṣyaḥ strī puruṣo mahānalpa iti| evamādīni nāmāni sarvāṇi skandhān pratītya bhavanti| yadi cittacaitasikāḥ kramikāḥ tadā skandhadvayaṃ pratītya puruṣo bhavet na skandhapañcakam| kasmāt| nātītānāgataskandhān prati puruṣaḥ sambhavati| bhavānāha-pratyutpanne na santi pañcaskandhāḥ iti| kathamucyeta pañcaskandhān pratītya devamanuṣyādayo bhavantīti| ucyate tu sarvaskandhān pratītya na skandhadvayamātram| ataḥ pañcaskandhān pratītya sattva ityākhyā|

asti ca sūtre samprayogo yadutendriyajñānasamprayuktā śraddhā iti| api coktaṃ sūtre-sparśo vedanāsaṃjñāvitarkaiḥ sahaja iti| api coktaṃ-pañcāṅgikaṃ prathamadhyānamiti| āha ca-vedanādayo vijñānasthitaya iti| yadi vijñānasamprayuktam| kathaṃ vijñānasthitiṣu vedanādiṣu sthitamidaṃ niśrayate tiṣṭhatīti| kasmāt| nahyucyate vijñānameva vijñānasthitiriti| kiñcoktaṃ sūtre-caitasikadharmāścittajāścittaniśritā iti| āha ca-sattvānāṃ cittaṃ dīrgharātraṃ rāgadveṣādisaṃkliṣṭamiti| yadi samprayogo nāsti| kiṃ saṃkleśayati cittam| caitasikāśca prakṛtito dandhā anyonyāśrayamavalambante naḍakalāpavat| api coktaṃ sūtre-yasmin samaye cittamuddhataṃ bhavati| akālastrayāṇāṃ bodhyaṅgānām yaduta dharmapravicayabodhyaṅgasya vīryabodhyaṅgasya prītibodhyaṅgasya| [tatkasya hetoḥ|] uddhataṃ cittaṃ durupaśamaṃ bhavati| [yasmin samaye cittamuddhataṃ bhavati] kālastrayāṇāṃ bodhyaṅgānāṃ bhāvanāyai yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya| [tatkasya hetoḥ uddhataṃ cittamebhirdharmaiḥ] sūpaśamaṃ bhavati| yasmin samaye cittaṃ līnaṃ bhavati| akāla[stasmin samaye] trayāṇāṃ sambodhyaṅgānāṃ yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya| [tatkasya hetoḥ| līnaṃ cittaṃ tadebhirdharmai] rdussamutthāpyaṃ bhavati| [yasmin samaye cittaṃ līnaṃ bhavati|] kāla [stasmin samaye] trayāṇāṃ sambodhyaṅgānāṃ yaduta dharmapravicayasambodhyaṅgasya vīryasaṃmbodhyaṅgasya prītisambodhyaṅgasya| [tatkasya hetoḥ| līnaṃ cittaṃ tadebhirdharmaiḥ] susamuddhāpyaṃ bhavati| iti| ābhidharmikā āhuḥ-ekakālaṃ bhāvanānuyogamanuyuktasya bodhi[pakṣikā] dharmā na viyujyanta iti| ato jñāyate'sti samprayoga iti||

samprayogāstitāvargaḥ ṣaṭṣaṣṭhitamaḥ|

67 nāstisamprayogavargaḥ

yaduktaṃ bhavatā-yaḥ paśyati sa vedayate sa ātmeti| tadayuktam| pṛthagjanā mūḍhā mṛṣādṛṣṭimimāmutpādayanti| na vibhajanti vedaneyamidaṃ vijñānaṃ niśrayata iti| yadi te vibhajanti praveśayeyurapi śūnyatām| te cittasantatiṃ dṛṣṭvā avibhajanto vyavahāramātrāsaṅgā ttathā vadanti| mūḍhānāṃ vyavahāro na śraddheyaḥ| yadavocaḥ-sarvān skandhān pratītya puruṣo bhavatīti| tatra pañcaskandhānāṃ santatiṃ pratītya puruṣa ityataḥ sarveṣāṃ skandhānāṃ vacanam| yathā loke vadanti-sukhī duḥkhī aduḥkhāsukhīti| naikasmin kāle sambhavanti tisro vedanāḥ| tathā skandhā api| yabdravīṣi-indriyajñānasamprayuktā śraddhā iti| sūtre coktam-anyaiḥ samprayuktamiti| yathocyate-dvau bhikṣāvekatra samprayuktau| iti| āhuśca dveṣasamprayuktaṃ duḥkham| snehaviyuktaṃ duḥkhamiti| bhavatāṃ [mate] rūpaṃ viprayuktamapi saṃvṛttyā samprayuktamityucyate| jñānaśraddhe apyevam| śraddhā yā anityatādi śraddadhate| jñānañca yathāpratīti jñānam| ubhayamekaṃ sādhayatīti samprayuktamityucyate| yadbhavānāha-sparśādvedanādayaḥ sahajā iti| tadayuktam| loke hi kiñcidvastu alpaviruddhamapi sahacaramityucyate| yathā vadanti śiṣyeṇa saha caratīti| yathā ca vadanti rājā mānthātā smṛtimātreṇa svargamāruroheti| tannaiva yujyate| pṛthagjanānāṃ vijñānasyālambanakriyāyāṃ catvāro dharmāḥ kramikā bhavanti-vijñānānantarajā saṃjñā, saṃjñānantarajā vedanā, vedanānantarajā cetanā, cetanā[nantarajāḥ] saumanasyadaurmanasyādayaḥ| tata utpadyante rāgadveṣamohāḥ| ata ucyate sahaivotpadyanta iti|

yaduktaṃ bhavatā-pañcāṅgikaṃ prathamaṃ dhyānamiti| asyāṃ dhyānabhūmau santi tāni pañcāṅgāni| natvaikakālikāni| yathā kāmadhātau tisro vedanāḥ| kasmāt| pūrvokta dharmāṇāmeva paścādbhūmiḥ kathyate| vitarkavicārau ca na saṃprayuktāviti pūrvameva pratyuktam| yadavocaḥ-vijñānasthitaya iti| tatsūtra uktā vijñānasya pratyaya[rūpā] sthitiḥ na niśrayarūpā| kenedaṃ jñāyate| tasminneva hi sūtra uktam-vijñānaṃ rūpaṃ pratītya snehapramodābhyāṃ tiṣṭhati| iti| yadyupyuktaṃ bhavatā- yadi vijñānaṃ vijñānaṃ pratītya tiṣṭhati| tadā pañca vijñānāni sthitayaḥ syuriti| tadayuktam| kasmāt| vijñaptikāle kiñcidvijānāti| vijñātasya citte vedanādaya utpadyante| tatra tṛṣṇodbhavati udbhūtatṛṣṇāpratyayaṃ vijñānaṃ vijñānasthiti rityucyate| ato nocyate vijñānameva vijñānasthitiriti| saptavijñānasthitisūtramidaṃ cintyam| māstu yathārutagrahaṇamiti| śraddhayoghaṃ tarati iti yathā vadanti| tadaparinivaṣṭhitaṃ canam| vastutastu prajñayoghaṃ tarati| idamapi tathā syāt|

yaduktaṃ bhavatā-caittāścittāniśritā iti| tadayuktma| pūrvaṃ hi cittaṃ vijānāti| atha saṃjñādayo bhavanti| uktaṃ hi sūtre-vedanādayaścittaniśritā iti| na kuḍyā śritacitravadime caitasikāścittaniśritā ityucyante| yadavocaḥ-caitasikā anyonyaniśritā naḍakalāpavaditi| tadanyasūtraviruddham|| yadi samaṃ prayogaḥ, kasmāt caitasikāścittaniśritāḥ| na tu cittaṃ caitasikaniśritam| yadi bravīṣi cittaṃ pūrvamutpadyate tanmahimnā caitasikānāmāśraya iti| tadā sidhyedasmadarthaḥ| nahi citta utpadyamāne caitasikadharmāḥ santi| yadbravīṣi cittaṃ kleśasaṃkliṣṭamityato jñāyate'smi samprayoga iti| neyaṃ mārganītiḥ| yadi cittaṃ prāk pariśuddhaṃ rāgādibhirāgantukairdūṣitam| tadā sa eva pariśuddhadharmā dūṣyo bhavatīti dharmalakṣaṇaṃ bādhyeta|

yathā ca pūrvamuktam-cittaṃ prakṛtipariśuddhamāgantukamalairapakliṣṭamiti| tadidaṃ prativaktavyam| yadi cittaṃ prakṛtipariśuddham| rāgādibhiḥ kiṃ kriyate| yathoktam-citta-saṃkleśāt sattvāḥ sakliśyanti| cittavyavadānātsattvā viśudhyanti iti| tathā ca sattvā api samprayuktāḥ syuḥ| yadi sattvā api samprayuktāḥ syuḥ| yadi sattvā asamprayojyāḥ| rāgādayo'pi asamprayojyāḥ syuḥ| santatyā dhāvati citte saṃkliṣṭādicittamutpadyate| santānānāṃ dūṣaṇameva saṃkliṣṭacittamityucyate| yaducyate saṃkleśāccittaṃ vimucyata iti| tat cittasantatau yadviśuddhacittamutpadyate| tadvimuktamityucyate| idameva yuktam| yathābhratuṣārādayaścandrasūryābhyāmasamprayuktā api pidhānaṃ kurvantīti [pravādaḥ]| tathā rāgādayo'pi cittenāsamprayuktā api saṃkleśayantīti [vadanti]| dhūmābhramihikādayaścandrasūryau pidadhatīti pidhānaṃ kathyate| tathā rāgādayo'pi viśuddhacittamāvṛṇvantīti āvaraṇaṃ bhavati|

(pṛ) abhratuṣārau candrasūryau caikakālikau| saṃkleśacitte tu naivam| ato nāyaṃ dṛṣṭāntaḥ| (u) āvaraṇasāmyādayaṃ siddha ityato'navadyam| saṃkleśo'yaṃ cittasantānaṃ saṃkleśayatīti saṃkleśa ityucyate| caitasikāścittajāścittaniśritā iti yat bhavato vacanaṃ tatpūrvameva pratyuktam| yadavocaḥ-cittacaitasikāḥ prakṛtidandhā iti| tatpratikṣaṇavināśitvāt dandha ityucyate| na tu sāhāyyāya mitha ālambane samudācarantīti| ye parasparasahakāriṇaḥ te kañcitkālaṃ tiṣṭheyuḥ| na tu vastuto dṛśyate parasparasahakāritābalam| [ataḥ]kiṃ samprayogeṇa|

bhavato yabdodhyaṅgakālavacanam| tat trīṇi bodhyaṅgāni yathākālaṃ bhāvayedityuktam| natvekasminneva kṣaṇe| yathāha śāriputraḥ saptasambodhyaṅgeṣu ahaṃ svatantravihārī| yasmin cittamuddhataṃ bhavati| tasmin samaye praśrabdhyādīni trīṇi bodhyaṅgāni bhāvayāmīti| bhagavānapi sambodhyaṅgānāmanukramamabocat| yadāha bhavān-aikakālikī sambodhyaṅgānāṃ bhāvaneti| tadayuktam| yadyaikakālikī, saptatriṃśabdodhipakṣikāṇāṃ bhāvanā| tadekakālaṃ bhāvayet dve śraddhe pañcasmṛtyādīn| yanmanyase yathāprāptisthānaṃ [kiñcit] bhāvayatīti| sa evā[nyasya] bhāvanāviyogaḥ| dvayo dhyānādivadanyalabdhavaśāttu aviyoga ucyate| yat saptatriṃśabdodhipakṣikāṇāmekakālaṃ bhāvaneti| na sa mārganayaḥ| kasmāt| nahyekadā bahavo dharmā bhāvayituṃ śakyante|

nāsti samprayogavargaḥ saptaṣaṣṭitamaḥ|

68 cittabahutvavargaḥ

(pṛ) ājñātaṃ na santi pṛthak caitasikāḥ nāsti ca samprayoga iti| taccittamidānīṃ kimekam uta bahu| kecidvadanti-ekameva cittamutpattivaśādbahu iti| (u) cittaṃ bahu| kasmāt| vijñānameva cittamityucyate| rūpavijñānamanyat gandhādivijñānañcānyat| ato bahūni cittāni| cakṣurvijñānamālokākāśādipratyayānapekṣya anyadevotpadyate| na tathā śrotravijñānam| trayāṇāṃ vijñānaṃ vijñānaviṣayāṇāṃ prāptyotpadyate| manovijñānantu bahupratyayebhya utpadyate| ato jñāyate naikamiti| yadvijñānaṃ nityamityevaṃ lakṣaṇaṃ viṣayaṃ vijānāti| tat kathaṃ viṣayāntaraṃ vijānīyāt| yadi bahūni cittānyutpadyante| tadā jñātuṃ śaknuvanti| yathā jñānaṃ samyak mithyā cānyat| jñānañca niścitaṃ sandigdhaṃ, kuśalamakuśalamavyākṛtaṃ vā sarvamanyadeva| kuśale ca dhyānasamādhivimuktayaḥ catvāryapramāṇāni ṛddhayabhijñādayo'nye [dharmāḥ]| akuśale ca rāgadveṣamohādayo'nye| avyākṛte cātītānāgatādayo'nye| kiñcidvijñānaṃ kāyikavācikakarmasamutthāpakam| kiñcicceryāpathasamutthāpakam| saṃyogato viyogato vā hetusamanantarālambanādhipatīnāṃ pratyekaṃ viśeṣāccittāni bhidyante| viśuddhāviśuddhādivedanānāṃ viśeṣācca cittaṃ bhidyate| kāritraviśeṣācca cittaṃ bhidyate| viśuddhamaviśuddhañca cittaṃ prakṛtitaḥ pratyekaṃ bhidyate| yaccittaṃ prakṛtitaḥ pariśuddhaṃ na tatsaṃkliṣṭam| yathā sūryaraśmiḥ prakṛtito viśuddhā na kadāciddūṣyā bhavati| yat prakṛtito'viśuddhaṃ na tat viśodhayituṃ śakyate| yathā roma prakṛtitaḥ kṛṣṇaṃ nāvadātaṃ kartumarhati| dānādau vastuto viśuddhaṃ cittamasti| hiṃsādau cāviśuddhaṃ cittam| ato naikaṃ bhavet| sukhaduḥkhādivedanānāṃ vibhāgavaśācca cittamapi naikam| yathocyate bhikṣurvijñānamupabhuṅkte keṣāṃ vijñānaṃ yaduta sukhaduḥkhāduḥkhāsukhānāṃ vijñānam| yadi cittamekam, ekameva vijñānaṃ sarvaviṣayān gṛhṇīyāt| bahucittavādinastu yathendriyaṃ vijñānamutpadyate| ato na sarvaviṣayān gṛhṇīyāt| yadi cittamekam| kasya pratibandhānna sarvaviṣayān gṛhṇāti| ato jñāyate cittaṃ bahu iti|

grāhyabhedādgrāhakamapi bhidyate| yathā kaścitkadācitsvacittaṃ vedayate| kathaṃ svaṃ rūpamātmānaṃ vedayate| yathā cakṣurnātmānaṃ paśyati| asirnātmānaṃ chinatti| aṅgulirnātmānaṃ spṛśati| ataścittaṃ naikam| yathā markaṭopasūtra uktam-yathā markaṭaḥ [araṇya upavane caramāṇaḥ] śākhāṃ gṛhṇāti| tā muktvā'nyāṃ gṛhṇāti| evameva cittaṃ [rātryā divasasya ca] atyayena anyadevotpadyata anyannirudhyate| iti| yadi cittamekam| ṣaḍvijñānakāyā iti vacanaṃ praṇaṣṭaṃ syāt| sūtre'pyuktam-kāyaḥ kadāciddaśavarṣāṇyapi tiṣṭhate| yat citta-[mityucyate tat rātryāśca divasasya] atyayena anyadevotpadyate'nyannirudhyata iti| āha ca-cittamanityasthāyīti bhavitavyam| taccittaṃ santatyā vartate| na pratikṣaṇaṃ chidyate| yathā caikaṃ karma [kṛtaṃ] na punarādeyaṃ bhavati| evaṃ vijñānamapi nālambane sādaraṃ vartate| tṛṇāgnirnendhane saṅkrāmati| tathā cakṣurvijñānaṃ na śrotraṃ prāpnoti| ato cittaṃ bahu iti||

cittabahutvavargaḥ aṣṭaṣaṣṭitamaḥ|

69 cittaikatvavargaḥ

kaściccodayati-cittamekam| kasmāt| yathoktaṃ sūtre-cittamidaṃ dīrgharātraṃ kāmādibhirupakliṣṭamiti| yadi cittaṃ nānā, na sadopakliṣṭaṃ syāt| ratnahārasūtra uktam-yaścittaṃ sadā śraddhayā śīlena tyāgena śrutena prajñayā ca bhāvayati sa mṛto deveṣūtpadyate iti| dhyānasūtre coktam-prathamadhyānalābhī cittasya paridamanāya prathamadhyānādvitīyadhyānamupasampadya viharati| iti| cittavarge coktam-

matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ]|
parispandatīdaṃ cittaṃ māradheyaṃ prahāpayet|| iti|

ato jñāyate cittamekaṃ cañcalamitastato dhāvatīti| saṃyuktapiṭake ca bhikṣurāha-

markaṭaḥ pañcadvārāyāṃ kuṭikāyāṃ pasakkiya|
dvāreṇānuparīyāti ghaṭayaṃśca muhurmuhuḥ|
tiṣṭha markaṭa mā [dhāvī] rna hi te tat yathā purā|
nigṛhīto'si prajñayā neto dūraṃ [gamiṣyasī]ti||

ato jñāyate-cittamekaṃ pañcendriyadvāreṣu kāyakuṭikāyāṃ paribhramati| saiva tatprakṛtiḥ| ata āha “mā [dhāvī]rna hi te tat yathāpurā”| iti| āha ca-

cittametatsarvakālaṃ yathā dinakaraprabhā|
prajñāvān damayatyeva yathā hastinamaṅkuśam|| iti|

ato jñāyate cittamekamevālambaneṣvaṭatīti| kiñcātmābhāvāccittameva karmakṛtsyāt| ekameva hi cittaṃ karmāṇyabhinirvṛttya punarvipākaṃ vedayate| cittaṃ mriyate cittamutpadyate cittaṃ badhyate cittaṃ mucyate| pūrvānubhūtaṃ cittaṃ smarati| ato jñāyate cittamekamiti| cittamekaṃ sat sañcinoti [vāsanām]| kṣaṇikasya cittasya nāsti sañcayabalam| bhagavataḥ śāsane nāstyātmā| cittamekaṃ sat sattvalakṣaṇaṃ bhavati| yasya cittaṃ bahu| na tasya sattbalakṣaṇaṃ bhavati| dakṣiṇena cakṣuṣā dṛṣṭvā vāmena vijānāti| nahyanyat paśyati anyadvijānāti| ato jñāyate| cittamekamātmanā paśyati ātmanā vijānāti iti|

cittaikatvavarga ekonasaptatitamaḥ|

70 na cittabahutvavargaḥ

yadyapyuktaṃ bhavatā-rūpādīnāṃ vijñānamanyaditi| na yuktamidam| kasmāt| yadekaṃ cittaṃ tadeva rūpaśabdādigrahaṇarūpāṇi nānākarmāṇi karoti| yathaikaḥ puruṣaḥ pañcachidrake gṛhe sthitaḥ tatra tatra gatān viṣayān gṛhṇāti| tadeva cittaṃ cakṣuṣi lagnamālokadipratyayamapekṣya rūpaṃ paśyati| yathā sa eva puruṣa anyatra sahāyamapekṣya [aparaṃ] kāryaṃ karoti| tasyaiva cittasya vijñeyaṃ vibhaktaṃ bhavati| yathā sa eva pūrvaṃ jñānī san paścādajñānī bhavati| evaṃ mithyājñānaṃ punaḥ samyak jñānaṃ bhavati| yathā sa eva puruṣaḥ pūrvaṃ viśuddhaḥ paścādaviśuddho bhavati| evaṃ yat sandigdhaṃ jñānaṃ tadeva niścitaṃ jñānaṃ bhavati| yathā sa eva puruṣaḥ pūrvaṃ saṃśayitaḥ punarniścito bhavati| yadakuśalaṃ cittaṃ tadeva punaḥ kuśalamavyākṛtañca bhavati| yathā sa eva puruṣaḥ kadācitkuśalaṃ smarati| kadācidakuśalaṃ kadācidavyākṛtañca smarati| tadeva cittamatītānāgāmīryāpathaprabhedañca karoti| yathā sa eva puruṣo'tītānāgatādau nāneryāpathān karoti| evaṃ viśuddhaṃ cittamevāviśuddhaṃ bhavati| aviśuddhameva viśuddhaṃ bhavati| yathā sa eva puruṣaḥ pūrvaṃ prasannaḥ paścādaprasanno bhavati| tadeva cittaṃ sukhasamprayuktaṃ paścādduḥkhasamprayuktaṃ bhavati| yathā sa eva puruṣaḥ pūrvamanyaṃ sukhayati paścātpunarduḥkhayati| ata ucyate cittamekaṃ bahukarmaṇe prabhavatīti|

yadavādīḥ-ekameva vijñānaṃ na ṣaḍvivaṣayān gṛhṇātīti| naikaṃ cittamiti| tadayuktam| mama tu indriyapravibhāgādvijñānaṃ pravibhajyate| yat vijñānaṃ cakṣuṣi lagnaṃ tat rūpamātraṃ gṛhṇāti| nānyaviṣayān| anyadapyevam| yadavocaḥ-grāhyabhedādgrāhakabheda iti| tadayuktam| cittadharmatā yadātmānaṃ vijānātīti| yathā pradīpa ātmānaṃ prakāśayati anyānapi prakāśayati| yathā gaṇaka ātmānaṃ gaṇayati anyānapi gaṇayati| evamekameva cittamātmānaṃ vijānāti anyānapi vijānāti| bhavatokto markaṭadṛṣṭānto'yuktaḥ| yathā markaṭaḥ śākhāṃ gṛhṇāti tāṃ muttkā'parāṃ gṛhṇāti| tathā cittamapi ekamālambanaṃ gṛhṇāti| tadutsṛjyāparaṃ gṛhṇāti| ato'nyaduktameva [yat] svayameva karmābhinirvartayati, svayameva punarvipākaṃ vedayate iti saṃkṣipya pratyavocam| kasmāt| yadi cittamanyat, tadā anyatkaroti, anyadvedayate anyanmṛnmriyate anyajjāyata ityādayo doṣāḥ syuḥ| ato jñāyate cittamekamiti||

na cittabahutvavargaḥ saptatitamaḥ|

71 na cittaikatvavargaḥ

atrocyate| yadabravīḥ-cittamekaṃ kāmādinā ciramupakliṣṭam iti| tadayuktam|

santanyamānacittasyaikaṃ lakṣaṇaṃ dṛśyate| yathā vadanti sandhyāvāt eva prabhātavātaḥ| adyatananadyeva pūrvanadī| [adya] rājasabhāpradīpa eva hyastanapradīpa iti| yathā dantaḥ punarjāta ityucyate| vastutastu pūrvadanto na purnajātaḥ| lakṣaṇasāmyena jātaḥ punarjāta ityucyate| evaṃ cittamanyadapi santatyā cittamekamityucyate| yadavocaḥ- [pūrvānubhūtaṃ cittaṃ] smaratīti| puruṣaḥ kadācidātmanaiva pūrvacittaṃ smarati| yat pūrvacittaṃ tadidānīmāgatamiti kiṃ smṛtena| tenaiva cittena tadeva smaryata iti kathaṃ bhaviṣyati| nahyasti svātmavedakaṃ jñānamekam| ato naikaṃ cittam|

yabdravīṣi-[cittaṃ] sañcinotīti| yadi cittaṃ nityamekam| kaḥ sañcayenopakāraḥ| yadi cittaṃ bahu| tadā adharamadhyottamakramasantatyotpadyamānatvādasti sañcayaḥ| bhavatoktaṃ cittaṃ sattvalakṣaṇamiti| yadi cittamekam| tadeva nityaṃ bhavet| yannityam| sa evātmā syāt| kasmāt| idānīṃ kurvan paścātkariṣyan nitya eko'vikārītyata ātmā bhavati| cittaviśeṣalakṣaṇānabhijñasya cittamekaṃ bhavati| pravāhavaccittaṃ santanyamānamekamiti vadanti| yathā taimirikaḥ keśakalāpamekaṃ paśyati| tadvivecakastu tadbhedaṃ vijānāti| yastu prajñāvān sa cittabhedaṃ vijānāti| kasmāt| brahmādayo vyāmohagatā evaṃ manyante kāyo'yamanityaḥ cittaṃ vijñānantu nityam iti| yadi brahmādīnāmeva vyāmohaḥ| kaḥ punarvādo'nyeṣāṃ nityeṣvāsaktānām| ataḥ kuśalacetanāpratyayasāmagrīsamutpanno dharmo nityaḥ syāt| tadviparītastu kṣayī|

yaduktaṃ bhavatā-dakṣiṇena dṛṣṭvā vāmena vijānīyāditi| tat jñānabalādanyatpaśyati anyadvijānāti| yathāyaṃ puruṣo granthaṃ racayati| anyaḥ puruṣo vijānāti| anāgatamajātamasadbhūtañcāryajñānabalena vijānāti| atītaṃ vastu asadapi smṛtvā vijānanti anāgatamasadapi [ārya] jñānabalādvijānanti| idaṃ paścāt savistaraṃ vakṣyate||

na cittaikatvavarga ekasaptatitamaḥ|

72 cittabahutvapradarśanavargaḥ

yadavocaḥ-cittamekaṃ bahukarmaṇe prabhavatīti| tadayuktama| kasmāt| samyak pratyāyakātmakaṃ hi cittam, rūpapratyāyanaṃ śabdapratyāyanādanyat| kathaṃ cittamekaṃ bhavati| yathā ghaṭaṃ dhatte hastakarma| na tadeva karmānyadvastu dhatte| tathā yena cittena rūpaṃ gṛhyate| na tenaiva śabdaḥ śrūyate| cakṣurvijñānamidañca cakṣurāśrayīkṛtya rūpamālambanīkṛtya bhavati| tadubhayamanityaṃ kṣaṇikam| cakṣurvijñānaṃ kathamakṣaṇikam| yathā vinā vṛkṣaṃ na cchāyānvāste| evaṃ cakṣūrūpayoḥ kṣaṇikatvāt tadāśrityotpannaṃ vijñānamapi kṣaṇikam| kṣaṇikadharmasya nāsti gamanaśaktiḥ| manovarge ca pūrvaṃ bahudhā pratyuktameva| ato na mano gacchatīti|

yadavādiḥ-vijñānaṃ cakṣuṣi lagnaṃ sat ālokamapekṣya paśyati| yathā sa eva puruṣaḥ paśyati śṛṇoti ityādi| tadayuktam| kasmāt| śāstre'smin dharmaṇāṃ vastutattvamanviṣyate| puruṣaḥ prajñaptisan na dṛṣṭānto bhavitumarhati| puruṣalakṣaṇañcānveṣṭavyam| pañcaskandhāḥ puruṣātmakā iti vadāmaḥ| saṃśayajñānādīni niścayajñānādibhyo'nyāni na saṃśayajñānādīnyeva niścayajñānādīni ityapi vadāmaḥ| tathā sarvaṃ [vaktavyam]|

yadavocaḥ-indriyapravibhāgādvijñānaṃ pravibhajyata iti| tadayuktam| indriyaṃ vijñānajananasya hetupratyayaḥ| yadi vijñānamekam| indriyaṃ kiṃ karoti| [yat] pradīpaṃ dṛṣṭāntatvena kalpayasi| nāyaṃ dṛṣṭānto yuktaḥ| yathā aprakāśitasya prakāśanaṃ karoti pradīpaḥ| na pradīpasvarūpaṃ prakāśayati| ato nātmānaṃ prakāśayati| pradīpenāndhakāre vinaṣṭe [viṣayeṣu] cakṣurvijñānamutpadyate| tadutpannaṃ sat pradīpamapi paśyati| ghaṭādi dravyamapi [paśyati] gaṇakastu ātmarūpamapi jānāti pararūpamapi jānāti| taducyate lakṣaṇajñānam|

yadavocaḥ karmādi| tat karmādidūṣaṇe pratyuktam| ato nāsti sa doṣaḥ| yadi cittamekaṃ nityam| tadāsti karma nāsti vipākaḥ| kasmāt| sākṣāccittaṃ tadāśrita ñca karma bhavati| yadi cittamekam| kaḥ karmavipākaḥ| tathā bandhamokṣādirapi yadavādīḥ- anyat karoti anyadvedayata iti| tadapyayuktam| skandhānāṃ santāno naiko nānyaḥ| antadvayapātāpatteḥ| saṃvṛtisaṃjñayā karmādīnāṃ vacanaṃ na tu paramārthataḥ| ataḥ skandhasantāne so'yam ityādisaṃjñāvyavahāra ityanavadyam| ato jñāyate cittaṃ bahviti||

cittabahutvapradarśanavargo dvisaptatitamaḥ|

73 kiñcitkālasthāyivijñānavargaḥ

(pṛ) cittaṃ bahviti nirūpitam| idānīṃ tāni cittāni kiṃ kṣaṇikāni| uta kiñcitkālasthāyīni| kecidāhuḥ-kiñcitkālasthāyīnīti| kasmāt| rūpādīnāṃ pratyāyanāt| yat kṣaṇikaṃ na tat pratyāyayet| ato nāsthāyi bhavati| yadi kṣaṇikaṃ [cittam] tadā rūpādīni na kadāpi pratīyeran| kasmāt| yathā vidyutprabhā kiñcitsthāyinyapi na punaḥ sujñeyā bhavati| kaḥ punarvādaḥ| kṣaṇikaṃ pratyāyayatīti| vastutastu pratyāyayati| ato jñāyate vijñānāni na kṣaṇikānīti| cakṣuḥ pratītya rūpañca cakṣurvijñāna [mutpadyate] ityanayorabhede vijñānamapyabhinnam| cittañca yugapadeva nīlādīni rūpāṇi gṛhṇāti| ato jñāyate'kṣaṇikamiti|

yanmanyase-santānato'dhyavasyatīti| tadapi na yuktam| yadyaikaikaṃ cittaṃ nādhyavasyati| santāno'pi nādhyavasyet| yathaikasminnandhe rūpamapaśyati bahavo'pi na paśyeyuḥ| yadi bravīṣi-yathaikastanturna hastinaṃ pratirundhe| bahavastu sañcitāḥ prabhavanti| tathaikaṃ cittaṃ nādhyavasyati| tatsantānastu adhyavasyati| iti| idamapyayuktam| ekaikasmin tantau pratyekamasti kiñcidvalam iti tatsamavāyaḥ prabhavati| cittasyaikasmin kṣaṇe nāsti kiñcitpratyāyakabalam| tasmātsantāno'pi na pratyāyayet| vastutastu pratyāyayati| ato jñāyate'kṣaṇikamiti| yadi cittaṃ kṣaṇikamiti| atītānāgatādikarmāṇi niṣprayojanāni syuḥ| kiñcitkālasthāyi tu saprayojanāni karoti| ato jñāyate'kṣaṇikamiti| anityamapi kiñcitkālamavaśyaṃ tiṣṭhati||

kiñcitkālasthāyivijñānavargastrisaptatitamaḥ|

74 asthāyivijñānavargaḥ

atra pratibrūmaḥ| yaduktaṃ bhavatā-cittaṃ pratyāyakamityato'kṣaṇikamiti| tadayuktam| cittagatanimittānāṃ balāt [cittaṃ] pratyāyayati| na sthāyibalāt| tathā no cet śabdakarmaṇo na syātpratyāyanam| kasmāt| pratyakṣaṃ paśyāmaḥ khalvidaṃ kṣaṇikamatha ca pratyāyakamiti| ato jñāyate na sthāyitvātpratyāyatīti| samyak pratyayātmakaṃ hi cittam| yannīlaṃ pratyāyayati| na tadeva pītaṃ pratyāyayati| tasmānnīlapratyāyakaṃ kiñcitkālasthāyyapi na pītaṃ pratyāyayati| nīlapratyāyanakālo'nyaḥ| anīlapratyāyanakālaścānyaḥ| naiko dharmo dvayoḥ kālayoḥ syāt| dharmaḥ kālasamanvitaḥ| kālaśca dharmasamanvitaḥ| graho dvividhaḥ adhyavasāyātmakaḥ anadhyavasāyatmaka iti| yadi vijñānamakṣaṇikam| sarvaṃ grāhyaṃ sākalyenādhyavasyet| mama tu bahuvijñānasantānavaśādutpanno graho'dhyavasyati| alpasantāne tu nādhyavasyati| vijñānañca viṣayaṃ gṛhṇāti mandaṃ vā kṣipraṃ vā iti cittasya nāsti niyamaḥ|

yaduktaṃ bhavatā-āśrayālambanayornāsti bheda iti| kṣaṇikatvāt rūpamāśrayālambanamapi bhinnamevetyarthaḥ sādhitaḥ| yadavādīḥ-yugapad gṛhṇātīti| vijñānaṃ sarvakāyāvayavagrāhakamityato yugapagdraha ityucyate| ato nāstyekaṃ vijñānaṃ sarvagrāhakam| kasmāt| apariniṣpannagrahameva cittamanunirudhyate| [ataḥ] kena labhyate sarvagrāhakaṃ cittamastīti| yadbravīṣi-karmakriyā niṣprayojaneti| tadayuktam| yathā pradīpaḥ kṣaṇiko'pi prakāśanopayogī| vāyugatakarmāṇi kṣaṇavināśīnyapi padārthān kampayanti| tathā vijñānamapi| yathā pradīpādayaḥ kṣaṇikā api [padārtha-] grahaṇasamarthā bhavanti| tathā vijñānaṃ kṣaṇikamapi [viṣaya] grahaṇasamarthaṃ bhavati|

atha cittamanovijñānāni kṣaṇikāni| kasmāt| nīlādīrūpasaṅghātaḥ purovartī san vijñānamāśūtpādayati| ato'sthāyīti jñāyate| puruṣasya kadāciccittaṃ bhavati yadahamekakālaṃ sarvānalambanān gṛhṇāmīti| ato vijñānamasthāyi| yadi vijñānaṃ kiñcitkālaṃ tiṣṭhati| tadā puruṣasya na tadbhānticittamutpadyeta| kasmāt| bījasantānavat kiñcitkālāvasthāyitvāt| na tatra puruṣasya bhrānticittamutpadyate| yadaṅkurakāṇḍādīnyaikālikānīti| ato vijñānaṃ kṣaṇikamiti jñāyate| yo ghaṭaṃ paśyati taśyaiva ghaṭasmṛtirbhavati| darśanānantaraṃ smṛtirbhavatītyataḥ kṣaṇikam| yo vadati vijñānamakṣaṇikamiti| tasyaikameva jñānaṃ samyaṅ mithyā ca sambhavet| ayaṃ puruṣa iti graha eva ayaṃ na puruṣa iti graha iti yathā darśanaṃ bhavati| evaṃ saṃśayagraha eva niścayagrahaḥ syāt| tattu na sambhavati| ato jñāyate kṣaṇikamiti| vikalpādyanekapratyayagrahaṇāt kṣaṇikamiti jñāyate| śabdakarmasantānaśca kṣaṇikaḥ san tatra jñānamutpādayati| ato jñāyate cittaṃ kṣaṇikamiti||

asthāyivijñānavargaścatuḥsaptatitamaḥ|

75 vijñānayaugapadyavargaḥ

kaściccodayati| cittaṃ kṣaṇikamiti pratipāditam| idānīṃ vijñānāni kimaikakālikāni| uta kramikāṇi| kecidābhidharmikā vadanti-vijñānānyaikakālikānīti| kasmāt| kaścit sarvān viṣayānekakālaṃ gṛhṇāti| yathaiko ghaṭaṃ paśyan saṅgītadhvanimapi śṛṇoti| ghrāṇena kusumagandhaṃ jighrati| mukhena sagandharasaṃ kavalayati| vyajanavāyuḥ kāyaṃ spṛśati| cetanā ca samīkarotyapaśabdam| ato jñāyate sarvān viṣayānekakālaṃ gṛhṇātīti|

yadyekameva vijñānaṃ kāye sarvasukhaduḥkhe vijānāti| tadā cākṣuṣavijñānenaikena sarvān vṛkṣān gṛhṇīyāt| tattu na sambhavati| katha[mekena] vijñānena mūlaśākhāpatrapuṣpāṇi sarvāṇi jñāyante| ato jñāyate bahūni vijñānāni yugapadekakālamutpannāni sarvān spraṣṭavyān gṛhṇanti iti| nānārūpāṇāṃ jñānamekakālamutpadyate| na tu [yat] nīlajñānam| tadeva pītajñānam| ato jñāyate ekakālaṃ yugapadutpadyante| vahūni vijñānānīti kāyāvayaveṣu ca śīghrataraṃ jñānamutpadyate| ekāvayavagrahaṇakāla eva sarvān gṛhṇāti| bhagavataḥ śāsane ca nāstyavayavī| na hi sambhavatyekameva vijñānaṃ sarvānavayavān gṛhṇātīti| ato ekakālamutpannāni bahūni vijñānāni sarvānavayavān gṛhṇantīti||

vijñānayaugapadyavargaḥ pañcasaptatitamaḥ|

76 vijñānāyaugapadyavargaḥ

atrocyate| yaducyate bhavatā-bahūni vijñānāni yugapadekakālamutpadyanta iti| tadayuktam| kasmāt| vijñānaṃ manaskāramapekṣyotpadyate| yathoktaṃ sūtre-cakṣuranupahataṃ bhavati| rūpamābhāsagataṃ bhavati| vijñānotpādako manaskāraśca yadi na bhavati| tadā na cakṣurvijñānamutpadyata iti| ato jñāyate vijñānāni manaskāramapekṣya bhavanti naikakālikānīti| sarve cotpattidharmāṇaḥ karmakāraṇādhīnāḥ| cittasyaikaikaśa utpatteḥ| na hi pṛthivīnarakādivipāka ekakālaṃ vedyate| yadi bahūni cittāni yugadutpadyante| tadā yugapadvedanā syāt| na vastutaḥ sambhavati| ato jñāyate vijñānāni naikakālikānīti| vijñānañca śīghrataramālambanaṃ gṛhṇāti| yathālātacakrasya pravṛttiśaighryānnadṛśyate tadvicchedaḥ| tathā vijñānānyapi kālalavasthāyitvānna vibhajyante| yadyaikakālikāni vijñānāni| sarveṣāmutpattidharmāṇāmekakālamekalakṣaṇaṃ yugapadutpattiḥ sambhavet| kaḥ pratibandho'sti| tathā ca sarvadharmāṇāmutpattaye nāvaśyaṃ yatnaṃ kuryāt| karmākurvannapi mucyeta| na tu tatsambhavati| ato jñāyate vijñānāni naikakālikānīti| kāyaścittānucaraḥ| yadi sarvāṇi cittāni yugapadbhavanti| tadā kāyo vikṣipyeta| atītānāgatādicittānāmekakālamutpatteḥ| vastutastu kāyo na vikṣipyate| ato jñāyate na yugapadbhavanti sarvacittānīti| cakṣuṣā paśyāmaḥ khalu bāhyān bījāṅkurādīn kalamāṃsapeśyādirūpāṇi kaumārayauvanajarākārān kramikān| tathā cittamapi syāt|

uktañca sūtre-yadā sukhā vedanā bhavati| tadā [anye] dve vedane niruddhe yaduta duḥkhā vedanā aduḥkhāsukhā vedanā ityādi| yadi vijñānānāṃ yugapadutpādaḥ tadā tisro vedanā ekakālaṃ vedyeran| na tu tadyujyante vastutaḥ| ato jñāyate vijñānāni naikakāla mutpadyanta iti| ekasmin kāya ekacittotpattyā ekaḥ puruṣa ityucyate| vijñānānāṃ yaugapadya ekasmin kāye bahavaḥ puruṣāḥ syuḥ| natvidaṃ yujyate| ata ekasmin kāye vijñānānāṃ yaugapadyaṃ na sambhavati| yaugapadye hi ekakālaṃ sarvān dharmān jānīyuḥ| kasmāt| cakṣuṣi tāvadapramāṇaśatasahasrāṇi vijñānāni bhavanti| evaṃ yāvanmanasyapi| tathā ca [tāni] sarvān dharmān vijānīyuḥ| na tu tadyujyate| ato vijñānāni naikakālikānīti jñāyate|

(pṛ) kasmādvijñānānyavaśyaṃ kramikāṇi bhavanti| (u) ekaḥ samanantarapratyaya ityato vijñānamekaikamutpadyate| (pṛ) ekaḥ samanantarapratyaya iti kasmāt samyak| īdṛśī dharmatā syāt| tathā bhavatāme kasyātmana ekaṃ manaḥ| tathā mamāpi ekasya manasa ekaḥ samanantarapratyayaḥ| yathā bījasambandhī aṅkurastatsamanantaramutpadyeta| na kāṇḍādyutpādya aṅkuraḥ| evaṃ cittasambandhī dharmaścittakrameṇotpadyeta| nānyadharmotpatti [kramataḥ]| vijñānalakṣaṇaṃ tathā niyataṃ [yat] ekaikodayavyayakramalakṣaṇādhīnam agnilakṣaṇadāhavat| tasmādvijñānānyavaśyaṃ krameṇa bhavanti||

vijñānāyaugapadyavargaḥ ṣaṭsaptatitamaḥ|

77 duḥkhasatyaskandhe saṃjñāskandhavargaḥ

(pṛ) ko dharmaḥ saṃjñā| (u) prajñaptisaddharmanimittagrahaṇātmikā saṃjñā| kasmāt| yathoktaṃ sūtre-kecitparīttasaṃjñāḥ kecidbahusaṃjñāḥ kecidapramāṇasaṃjñāḥ kecidakiñcanasaṃjñā iti| vastutastu te bahu kiñcidādidharmā na santi| ato jñāyate saṃjñā prajñaptisaddharmanimittagrahaṇarūpeti| tāḥ saṃjñāḥ bhūyasā viparyāsagatā iṣyante| yathoktam-anitye nityamiti saṃjñāviparyāsaḥ| duḥkhe sukhamiti saṃjñāviparyāsaḥ| anātmani ātmeti saṃjñāviparyāsaḥ| aśubhe śubhamiti saṃjñāviparyāsaḥ| iti| evaṃ śraddhādhimuktivipaśyanā kṛtsnāyataneṣvapi ucyante|

saṃjñā tridhā vibhaktā grahālambanā yaduta priyadvepyodāsīnāḥ| tatra tisro vedanāḥ kramaśaḥ samudbhavanti| tā vedanāśca triviṣajananyaḥ| ataḥ saṃjñā duṣṭā| duṣṭatvāt bhagavānāha-saṃjñā prahātavyeti| yathoktam-cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṃ gṛhvīta iti| ato jñāyate prajñaptisaddharmanimittagrahaṇarūpā saṃjñeti|

(pṛ) prajñaptisaddharmagrahaṇarūpā saṃjñeti nāyamartho yujyate| kasmāt| tathā saṃjñayā hi sarvān kleśān prajahāti| yathoktaṃ sūtre-anityasaṃjñā sādhu bhāvitā sarvaṃ kāmarāgaṃ paryādāpayati| sarvaṃ rūparāgaṃ paryādāpayati| sarvaṃ bhavarāgaṃ paryādāpayati| sarvamauddhatyaṃ paryādāpayati| sarvāmavidyāṃ paryādāpayati| samamasmimānaṃ paryādāpayati| iti| ato jñāyate na prajñaptisaddharmagrahaṇamātrā saṃjñeti| prajñaptidharmagrahaṇarūpā [cet] saṃjñā| tadā na syātkleśānāṃ prahāṇam|

ucyate| vastutaḥ prajñeyaṃ saṃjñeti nāmnocyate| yathā vadanti vedakaḥ sarvasmādvimucyate| manasā sarve kleśāḥ prahīyanta iti| yathā ca vadanti akṛṣṇāśuklakarmaṇā sarvāṇi karmāṇi kṣapayatīti| vadanti ca-

śraddhayā vitaratyoghamapramādena cārṇavam|
vīryeṇa duḥkhamatyeti prajñayā pariśudhyati| iti|

vastutastu prajñayā tarati na tu śraddhādinā| evaṃ prajñaiva saṃjñākhyayocyate| uktañca sūtre-prajñayā balaṃ bhavatīti| yathoktam-āryāstadantevāsino vā prajñābalena sarvān kleśān prajahatīti| ataḥ prajñaiva sarvasaṃyojanasamucchedinī| na tu saṃjñā| saptatriṃśadāryamārgāṅgeṣu noktā saṃjñā| ato na [sā] saṃyojanasamucchedinī| uktañca sūtre-jānan paśyan āsravakṣayaṃ pratilabhate nājānan nāpaśyan iti| triṣvanāsravendriyeṣūktaṃ anājñātamāsyāmindriyamājñendriyamājñātāvīndriyamiti sarvaṃ jñānākhyaṃ bhavati| āha ca bhagavān-prajñāskandho vimuktijñānadarśanaskandho bhavati iti| kiñcāha-dhyānavyatiriktā nāsti sambodhiḥ| sāmyavyatiriktaṃ nāsti dhyānamiti| anukramasūtre coktam-viśuddhaśīladhāriṇo na cittaṃ paritapati yāvadyathābhūtajñānāya cittaṃ samādadhāti iti| dharmajñānādayaḥ sarve prajñākhyāḥ| tisṛṣu ca śikṣāsu adhiprajñāśikṣottamā| āha ca-prajñāsampat vimuktijñānadarśanasampat iti| saptaviśuddhiṣu coktam-pratipadājñāna-darśanavimuktirit| āha ca bhagavān-sarvadharmāṇāṃ yathābhūtajñānamanuttarā prajñā ityucyate| saṃjñā tu naivaṃvidhocyate|

prajñaiva sarvakleśānāṃ samucchedini na tu saṃjñeti yogo nyānyāḥ| kasmāt| yathāha mahānidānasūtram-yacca sūtre'vatarati vinaye ca sandṛśyate dharmatāñca na vilomayati tat grāhyam iti| api cāha-samyagarthe sthāpanā yathārtha [grahaṇam] samyak rute sthāpanā yathārūta [grahaṇam] iti| ataḥ sūtre yadyapyuktam anityasaṃjñādayaḥ kleśānāṃ samucchedakā iti| tathāpi sā prajñaivepi| nyāyato bhavati| āha ca-avidyā sarvakleśānāṃ mūlam| visaṃyogātmajñā vimucyata iti| ato jñāyate prajñayā sarve kleśāḥ prahīyanta iti|

(pṛ) bhavatoktaṃ prajñaptisaddharmanimittagrahaṇātmikā saṃjñā iti| kiṃ tannimittam| (u) kecinmanyante-prajñaptidharmo nimittam| prajñaptidharmāḥ pañca atītaḥ anāgataḥ saṅketaḥ saṃyogaḥ pudgala iti| tadayuktam| kasmāt| pudgalaḥ pañcaskandhānupādāya siddhaḥ| nimittasyāsiddhyā nāsti prajñaptiḥ| (pṛ) nimittasyārthaḥ kaḥ| (u) yadālambanaṃ tannimittam| kenedaṃ jñāyate| yathoktam-siṃho mṛgarāja iha nadītīre sthitastratra tīre nimittaṃ gṛhītvā oghaṃ tīrtvā niṣkrāmati| tatra yadi nimittaṃ nāsti tadā idaṃ tīraṃ pratinivṛtya [tannimitta] māmaraṇaṃ na muñcati iti| sūtre'smin vakṣa [mṛgā] di nimittaṃ bhavati| āha ca-bhikṣurnimittaṃ pradarśayatīti| atra cīvarādirnimittam| kiñcāha-bhagavān-īdṛśaṃ nimittaṃ khyāpayatīti| api cāha-[paśu] vadhako rājabhojanāyābhilaṣitaṃ nimittamupādatta iti| āhuśca-prabhātaṃ sūryodayasya nimittamiti| kiñcāha- trīṇi nimittāni yaduta samādhinimittaṃ pragrahanimittamupekṣānimittamiti| tatra samādhyādaya eva nimittāni bhavanti| yaṃ dharmaṃ manasikṛtya cittamālambane badhyate| tat samādhinimittam| cyavanadharmiṇo devaputrasya pañca pūrvanimittāni prādurbhavanti| tatra pañca dharmā eva nimittāni bhavanti| ato jñāyate na prajñaptidharmo nimittamiti| nāpi saṃskāraskandhasaṅgṛhītam| śāriputraḥ pūrṇamaitrāyaṇīputrānmukhanimittaṃ gṛhṇāti| uktañca sūtre-cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṃ gṛhṇīteti| dharmamudrāyāñcoktam-yo bhikṣuḥ rūpaśabdādinimittaṃ prahīṇaṃ paśyati| nāhaṃ vadāmi sa viśuddhajñānadarśanasya lābhīti| anena jñāyate ālambanameva nimittam| na prajñaptidharma iti|

(pṛ) nālambanaṃ timittam| kasmāt| animittasamādherapi sālambanatvāt| āha ca rūpāṇi dṛṣṭvā mā nimittaṃ gṛhṇīteti| yadyālambanaṃ nimittam| kathaṃ rūpaṃ dṛṣṭvā na nimittaṃ gṛhṇāti| (u) nimittaṃ dvividhaṃ duṣṭamaduṣṭamiti| duṣṭanimittaniṣedhārthamāha-rūpaṃ dṛṣṭvā na nimittaṃ gṛhṇātīti| animitta[samādhe]rālambanamapi duṣṭamiti paścānnirodhasatya [varge]vakṣyate yat trividha cittanirodhī animittamādāvupasampadya viharatīti| na tu sarvanimittagraho duṣṭaḥ| yaḥ samādhipragrahopekṣānimittādi gṛhṇāti| na tasya doṣo'sti| nirvāṇañcāsaddharmaḥ| ato na duṣaṇakṛt syāt| yathoktaṃ-dharmanimittasya grāhī na duṣyati iti| prajñaptinimittagrāhiṇastu kleśāḥ samudbhavanti| kasmāt| priyāpriyādivibhaktanimittagrahāt saumanasyadaurmanasyādayaḥ samudbhavanti| tato rāgadveṣādayo doṣā bhavanti| ato jñāyate prajñaptidharmanimittagrahaṇarūpā saṃjñetyucyata iti||

duḥkhasatyaskandhe saṃjñāskandhavargaḥ saptasaptatitamaḥ|

78 duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargaḥ

(pṛ) vedanā katamā| (u) sukhā duḥkhā aduḥkhāsukhā ca| (pṛ) sukhā katamā| duḥkhā katamā| aduḥkhāsukhā ca katamā| (u) kāyacittayorvikāso sukhetyucyate| tayoreva hrāse duḥkhā| ubhayalakṣaṇayo viruddhā aduḥkhāsukhā| (pṛ) imāstisro vedanā aniyatalakṣaṇāḥ| kasmāt| yathā vastvekameva kadācitkāyacitte vikāsayati| kadācit hrāsayati| kadācidubhayavilakṣaṇaṃ bhavati| (u) tadālambanamaniyatam| na tu vedanā| kasmāt| yathaika evāgniḥ kasyāñcidṛtau sukhamutpādayati| kasyāñcidṛtau duḥkham| kasyāñciccāduḥkhāsukham| ālambanajā vedanā tu niyataiva| tadeva vastvekamṛtuvaśāt sukhasya vā heturbhavati| aduḥkhāsukhasya vā heturbhavati|

tadālambanaṃ kena kālena sukhaduḥkhādīnāṃ heturbhavati| (u) yatna duḥkhavighātakamasti| tasmin samaye sukhalakṣaṇamutpadyate| yathā kaścit yadā śītārtaḥ tadoṣṇasparśaḥ sukhamutpādayati| (pṛ) nanu sa evoṣṇasparśaḥ utkaṭaḥ san duḥkhakaro bhavati| na tu sukhakaraḥ| ato jñāyate sukhavedanāpi nāstīti| (u) saṃvṛtināmato'sti sukhavedanā| na tu paramārthataḥ| uṣṇasparśapriyasya kasyacit hitakaro'pi bhavati| [yasya yadā] pūrvaduḥkhasya pratibandhaḥ| tasmin samaye tasya sukhamutpadyate| yadi pūrvameva duḥkhaviyogaḥ tadoṣṇasparśo na sukhakaraḥ| ato nāsti paramārthataḥ|

(pṛ) yaduktaṃ bhavatā-[saṃvṛti] nāmataḥ sukhamasti iti| tanna yuktam| kasmāt| sūtre bhagavānāha-tisro vedanā iti| yadi nāsti sukhaṃ paramārthataḥ| kathaṃ brūyāt tisro vedanā iti| āha ca-rūpaṃ yadi duḥkhaniyatam| sattvā na tatrāsaṅgamutpādayeyuriti| kiñcāha-rūpasya ka āsvādāḥ ye rūpamupādāya prītisukhajananā iti| kiñcāha-sukhavedanāyā utpadyamānāyāḥ sukhe sthite sukham| niruddhe duḥkham| duḥkhavedanāyā utpadyamānāyā na duḥkhe sthite duḥkham| niruddhe sukham| aduḥkhāsukhavedanāyā na duḥkhaṃ jñāyate na sukhaṃ jñāyate iti| sukhā vedanā puṇyavipākaḥ| duḥkhā vedanā ca pāpavipākaḥ| yadi nāsti paramārthataḥ sukhā vedanā| puṇyapāpayorduḥkhaphalamātraṃ syāt| na tadyuktaṃ vastutaḥ| kāmadhātāvapi sukhā vedanāsti| yadi nāsti paramārthataḥ sā, rūpārūpyadhātū na [sukha] vedanāvantau syātām| na tu yujyate vastutaḥ| kiñcāha-sukhāyāṃ vedanāyāṃ rāgo'nuśeta iti| yadi nāsti sukhā vedanā, kutra rāgo'nuśayīta| na vaktavyaṃ duḥkhāyāṃ vedanāyāṃ rāgo'nuśeta iti| ato jñāyate'sti paramārthataḥ sukhā vedaneti|

atrocyate| yadyasti paramārthataḥ sukhā vedanā| kiṃ sukhamiti tasya lakṣaṇaṃ vaktavyam| na tūcyate vastuta| jñātavyaṃ duḥkhaviśeṣasyaiva sukhanimittavyavahāra iti| sarvo lokadhātu ā mahānarakamā ca bhavāgraṃ sarvaṃ duḥkhalakṣaṇam| bahuduḥkhasampīḍitasya mṛduni duḥkhe sukhanimittamutpadyate| yathā kaścit dharmataptaḥ śītasparśaṃ sukhaṃ manyate| tasmāt sūtrāṇi tathāvacanānyaviruddhāni| (pṛ) loke sarvaṃ sukhamiti vaktuṃ sambhavati| mṛduni sukhe duḥkhasaṃjñotpadyate| tathā no cet duḥkhālpatve sukhasaṃjñotpadyata ityapi na vaktuṃ śakyate| (u) duḥkhavedanālakṣaṇasyaudārikatvāt sūkṣmasukhaṃ duḥkhamiti na sambhavati| sukhaṃ sūkṣmamapi nopaghātalakṣaṇaṃ bhavati| kasmāt| na hi paśyāmaḥ kathamapi sūkṣmaṃ sukhamanubhavantaṃ puruṣaṃ bāhumudyamya sudīrghamucchvasantam| sukhā ca vedanā sūkṣmā pravṛttā upaśamalakṣaṇamityucyate| tadyathordhvabhūmau pravṛtta upaśamaḥ| ato yaduktaṃ sūkṣme sukhe duḥkhasaṃjñotpadyata iti tat vacanamātram| bālapṛthagjanānāmalpaduḥkhe sukhasaṃjñā mithyā prādurbhavati iti tu nyāyyam||

duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargo'ṣṭasaptatitamaḥ|

79 saṃskāraduḥkhatāvargaḥ

sarvā vedanā duḥkham| kasmāt| cīvarabhojanādayo hi sarve dūḥkhahetavaḥ na sukhahetavaḥ| kenedaṃ jñāyate| annavastrādiṣūtkaṭeṣu duḥkhamapi vardhata iti pratyakṣaṃ khalu| ato duḥkhahetavaḥ| hastavyathādiduḥkhaṃ lakṣaṇato nidarśayituṃ śakyate| na tathā sukham| annavastrādi vyādhipraśamanam| yathā tarṣitasya pānaṃ na sukhajanakam| kaścidduḥkhapīḍitaḥ duḥkhabhede sukhasaṃjñāṃ janayati| yathā janā maraṇabhītāḥ [anyaṃ] daṇḍaṃ sukhaṃ manyante| daṇḍādānaśastrādānakṣuraśaktayo duḥkhahetutayā niyatāḥ na tathā sukhahetutayā| sarveṣāmavaśyamātyantikaduḥkhatvāt jñātavyaṃ pūrvaṃ [duḥkhaṃ] sadevordhvakālaṃ budhyate pādukākṣayavat| strīrūpādau ca pūrvamutpadyate sukhasaṃjñā| paścādbhavati vidveṣaḥ| ato jñāyate mithyāsaṃjñānusmaraṇena sukhasaṃjñotpadyata iti| mithyasaṃjñānusmaraṇavyāvṛttau tasya doṣaṃ paśyati| strīrūpādīni ucchoṣaṇaśirovyādhyādihetavaḥ| na sukhaṃ bhavati| vairāgye sati tadālambanaṃ tyajyate| yadyasti vastutaḥ sukham| kasmāt tyajyate| yasya yatra sukhamabhūt tasya tadeva paścādduḥkhacittajanakamityato jñāyate nāsti sukhamiti|

kiñca kāyo duḥkhahetuḥ na sukhahetuḥ| yathāraṇyabhūmau susasyeṣu duṣpraroheṣvapi tṛṇavīraṇāni sūdbhavanti| evaṃ kāyabhūmau duḥkhaskandhāḥ susamudyanti| mṛṣāsukhantu durudbhavaṃ bhavati| kiñca janā duḥkhe sukhaviparyāsamutpādya paścāttatrābhiṣvajante sukhaṃ yadi kiñcidasti| nocyeta viparyāsa iti| yathā nitya ātmā viśuddhaḥ kimapi vastu nāsti| evaṃ sukhamapi| ubhayorviparyastatvāt| janānāṃ kaṭuke duḥkhe sukhacittamutpadyate| yathā bhāravāhī skandhaṃ sukhayati| ato jñāyate nāsti sukhamiti| sūtre ca bhagavatoktam-sukhā bhikṣavo vedanā duḥkhato draṣṭavyā| duḥkhā vedanā śalyato draṣṭavyā| aduḥkhāsukhā vedanā anityato draṣṭavyā| iti| yadyasti niyataṃ sukham| sukhaṃ duḥkhato na draṣṭavyaṃ syāt| jñātavyaṃ pṛthagjanā duḥkhaṃ sukhato gṛhṇantīti| ato bhagavānāha-yatra pṛthagjanānāṃ sukhasaṃjñotpadyate tat duḥkhato draṣṭavyamiti|

imāstisro vedanāśca duḥkhasatyasaṅgṛhītāḥ| yadi vastuto'sti sukham| kathaṃ duḥkhasatyasaṅgṛhītaṃ syāt| duḥkhameva vastuto'sti| sukhalakṣaṇantu mṛṣā| kenedaṃ jñāyate| duḥkhacittabhāvanayā hi sarvasaṃyojanāni prajahajāti| natu sukhacittabhāvanayā| ato jñāyate sarvaṃ duḥkhamiti| sarve padārthā duḥkhahetavaḥ| dveṣyavat| dveṣyo dvividhaḥ-ekaḥ duḥkhameva karoti| apara ādau mṛdurapi ante puruṣaṃ hinasti| tadvatpadārthā api kecidādau subhakarā ante tu hiṃsrāḥ| ato jñāyate sarvaṃ duḥkhamiti| sattvānāṃ labdhakāmānāmapi nāsti tṛptiḥ| lavaṇāmbhaḥ pānenātṛptivat ityato duḥkham| kāmaprārthanāvirahaḥ sukhamityucyate| prārthanā tu duḥkham| na paśyāmaḥ kamapi lokamaprārthayamānam| ataḥ sukhavihīnaṃ jānīmaḥ| sarve sattvāḥ kāyikaduḥkhena vā caitasikaduḥkhena vā sadānugamyanta ityataḥ kāyo duḥkhamiti jñāyate|

kāyaḥ kārāgṛhavatsadā bandhanaḥ| kenedaṃ jñāyate| etatkāyanirodhādvimuktaityucyate| [ato] bandhanaṃ duḥkham| sarve'pi padārthāḥ kramaśaḥ kutsanīyāḥ| yathā nārakādikāyāḥ grīṣmahemantādyṛtavaḥ bālādīnāmindriyāṇi| śītadharmādi parasparasāpekṣa mavasāne vidvepyaṃ jñāyate| [ataḥ] sarvaṃ duḥkhamiti jñeyam| kāyasya ca bahavaḥ śatravo yadutāśīviṣakāraṇḍaḥ pañcotkṣiptāsikā vadhakāḥ kalyāṇamitravañcanāścorāḥ śūnyagrāme grāmaghātakāścorā mahānadyā avaratīram iti| [imāni]nānāduḥkhāni sadānucaranti [kāyam]| ato jñāyate sarvaṃ duḥkhamiti| kiñca jānīmaḥ sattvānāṃ kāyaḥ sarvaduḥkhairanugamyate yaduta jātiduḥkhaṃ, jarāduḥkhaṃ vyādhiduḥkhaṃ maraṇaduḥkhaṃ vipriyasamāgamaduḥkhaṃ priyaviyogaduḥkhaṃ prārthitādivighātaduḥkham ityādibhiḥ| ato jñāyate kāyo duḥkhakalāpa iti| ātmani sati ātmīyābhiṣvaṅgādyupadravāṇāṃ samudayo'sti| ato jñāyate kāyo duḥkhanidānamiti|

pañca sattvagatayaścatvāra iryāpathāśca sukhavirahitāḥ| kasmāt| yathoktaṃ sūtre-rūpaṃ duḥkhaṃ vedanā saṃjñā saṃskārāṃ vijñānañca duḥkhaṃ iti| rūpa utpadyamāne jarāvyādhimaraṇādayaḥ sarva upadravā utpadyeran| evaṃ vedanāsaṃjñāsaṃskāravijñāneṣvapi| kāyaḥ sadā vyāpriyate kāyavaṅmanobhiḥ kṛtyānyabhisaṃskriyante| kṛtyānāmabhisaṃskaraṇaṃ duḥkhamityucyate| āryāḥ kāyakṣayeṇa hṛṣṭā bhavanti| yadyasti vastutaḥ sukham| kathaṃ sukhādbhraṣṭāḥ pramodyeran| ato jñāyate sarvaṃ duḥkhamiti||

saṃskāraduḥkhatāvarga ekonāśītitamaḥ|

80 duḥkhaprahāṇavargaḥ

(pṛ) bahubhiḥ kāraṇairbhavatā duḥkhaṃ pratipāditam| athāpi janāḥ sukhaṃ kāmayante| yatra kāmanā tat sukhamiti manyāmahe| (u) pūrvameva pratyuktamidam| pṛthagjanā viparyayāt duḥkhameva sukhato gṛhṇanti| mugdhairuktaṃ kathaṃ śraddheyam| prārthitaṃ labdhvāpi duḥkhato bhāvayet| kasmāt| sarvamanityaṃ vipariṇāme duḥkhajanakam| yathoktaṃ bhagavatā sūtre-rūpārāmā[bhikṣavo] devamanuṣyā rūparatā rūpamuditā rūpavipariṇāmavirāganirodhāt duḥkhaṃ [bhikṣavo] devamanuṣyā viharanti| iti| evaṃ vedanāsaṃskāravijñāneṣvapi| vipariṇāmitvāt jñātavyaṃ duḥkhamiti| janā abhūtasukhamanubhūya tatrāsaṅgamutpādayanti| āsaṅgapratyayā rakṣaṇapālanādayo doṣāḥ samudbhavanti| ataḥ sukhaṃ duḥkhato bhāvayet| sukhañca duḥkhasya dvāram| sukharāgāt tribhyo viṣebhyaḥ sambhavantyakuśalakarmāṇi| [tato]narakādau patito duḥkhopadravānanubhavati| ato jñātavyaṃ sarvaṃ sukhamūlakamiti| sarvaḥ saṃyogo viprayogāntaḥ| viprayoge gāḍhaṃ duḥkhamanubhavati| naitāvatā priyaḥ punarbhavati| ataḥ sukhaṃ duḥkhāntaṃ bhavatīti jñeyam| sukhopakaraṇāmutpādaḥ sattvānāṃ pramoṣaṇāya bhavati| duḥkheṣu ca pātayati| yathā vanyapakṣiṇāmāhāraḥ matsyānāṃ bhakṣaṇapraskandanañca sarvaṃ grahaṇāya bhavati| tathā sukhamapi duḥkhato draṣṭavyam| sukhavedanāyā alpāsvādalabhāyaparimitān doṣān prāpnoti| yathā paśumatsyānāmāsvāditamatyalpam| tadāpadasvatibahulāḥ| ato duḥkhato draṣṭavyam| sukhavedanā ca kleśānāmutpattisthānam| kasmāt| kāyarāgāddhi kāmā apekṣyante| kāmapratyayā vyāpādādayaḥ kleśāḥ krameṇa sambhavanti| sukhavedanā saṃsārasya mūlam| kasmāt| sukhamupādāya hi tṛṣṇā jāyate| yathoktaṃ sūtre-tṛṣṇā duḥkhasya mūlam iti| sarveṣāṃ sattvānāmabhisaṃskṛtāni na sukhāya bhavanti| ato duḥkhamūlamityucyate|

sukhavedanā śṛṅkhalāto dustyajatarā| saṃsāre ca sukhakāmanayā badhyate| kasmāt| sukharāgāddhi saṃsāraṃ na muñcati| sukhā vedanā ceyaṃ sadā duḥkhajananī| anveṣaṇakāle kāmanā duḥkham| vighātakāle'nusmaraṇaṃ duḥkham| lābhakāle na tṛpyati strotaḥ kabalayan sāgara iva| idamapi duḥkham| sukha vedanā atandrīhetuḥ| kasmāt| sattvāḥ sukhasādhanānveṣaṇakāle prapātacaṅkramaṇā[di] doṣamapi sukhato matvā na citte parikhidyante| tasmātprajñāvatā duḥkhamiti bhāvayet| sukhā vedanā karmaṇāṃ pravṛttiheturityucyate| kasmāt| sukharāgāddhi kuśalakarmasu pravartate| sarvamapīdaṃ kāyānubhavasya hetuḥ| kasmāt| sukhamupādāya hi tṛṣṇotpadyate| tṛṣṇāhetunā kāyo'nubhūyate| sukhavedanā ca nirvāṇasya virodhinī bhavati| kasmāt| sattvāḥ saṃsāre sukhādhyavasānena nirvāṇaṃ nābhilaṣanti| aviraktaḥ sukhavedanāmimāṃ tṛṣyati| tṛṣṇā ca duḥkhasya janakahetuḥ| ataḥ sukhavedanā duḥkhaskandhasya mūlamiti jñāyate| uktañca sūtre-dve ime bhikṣava āśe duṣprajahe| [katame dve] lābhasya jīvitasya ca iti| kāmānāmanucintanī āśā lābhasyāśetyucyate| eṣāṃ kāmānāmupabhogāya yā jīvita pratilābhāyāśā sā jīvitasyāśā| ime dve āśe sukhavedanāmūlike| ataḥ prajñāvatā yathābhūtaṃ sukhavedanālakṣaṇaṃ bhāvayatā duṣprahajā [pi] praheyā|

sukhavedanāsvādo'pratilabdhavairāgyasya mahāprājñasyāpi cittaṃ kaluṣayati| duṣprajahatvāt sukhavedanā'taḥ pragāḍhā bhavati| sukhavedanāsvādaḥ rāgādīnāṃ hetuḥ| sukhavedanāyāmasatyāṃ na kiñcidrajyate| sukhavedanāsvādena tattvajñānaṃ prajahāti| kasmāt| loke hi prājñā avaśyamuttamabhūmyāsvādamupādāyādharāṃ bhūmiṃ tyajanti| ato jñāyate sukhā vedanā duḥkhavedanāmatikrānteti| sattvānāṃ cittamupapattyāyatane'nubadhyate| yāvadgṛhya janturapi kāye sābhilāṣo bhavati| iti jñātavyaṃ sarvaṃ sukhavedanāsvādāditi| ataḥ sukhāṃ vedanāṃ duḥkhato bhāvayet||

duḥkhaprahāṇavargo'śititamaḥ|

81 trivedanāvicāravargaḥ

(pṛ) sarvaṃ duḥkhamiti parijñātam| idānīṃ kena vibhaṅgena santi tisro vedanā iti| (u) ekasyā eva duḥkhavedanāyā kālabhedena trayaḥ prakārā bhavanti yat viheṭhakaṃ tat duḥkhamityucyate| viheṭhitaḥ pūrvadūḥkhadhāraṇāya punaduḥkhāntaraṃ paryeṣate| paryeṣitapraṇidhānena mahāduḥkhasya muhūrtamupaśame tasmin (samaye) susukhamityucyate| prītidaurmanasyayoravedane na [kiñcit] praṇidadhāti, na paryeṣate| tasmin samaye aduḥkhāsukhā vedanā ityucyate|

(pṛ) aduḥkhāsukhā vedanā nāsti| kasmāt sukhaduḥkha eva hyanubhāvye staḥ| aduḥkhāsukhā tu nānubhūyate| (u) puruṣo'yaṃ tribhiḥ sparśaiḥ spṛṣṭaḥ yaduta duḥkhasparśaḥ sukhasparśa aduḥkhāsukhasparśa iti| hetau sati phalamastīti jñātavyam| yathā kaścit utkaṭatāpalabdhaḥ śītasparśaṃ sukhato'nubhavati| ūrṣṇasparśaṃ duḥkhataḥ| aśitānuṣṇasparśañca aduḥkhāsukhato'nubhavati| ato jñāyate astīyamaduḥkhāsukhā vedaneti| yadbhavato matam-aduḥkhāsukhasparśe na vedanotpadyata iti| tadayuktam| kasmāt| puruṣa imamaśītānuṣṇasparśanamanubhavati| anubhavajñānālambanaiva vedanā bhavati| kathamāha nāstīti| puruṣaṃ prati ālambanaṃ tridhā vibhaktaṃ priyaṃ dveṣyamudāsīnamiti| priyātsaumanasyaṃ bhavati| dvepyāddaurmanasyam| udāsīnādupekṣā| ato jñāyate saṃjñābhedādimāstisro vedanā bhavanti| ālambanāsvādādimāstisraḥ saṃjñā udyantīti| ālambanaṃ trividham| kiñcidupakārakaṃ kiñcidapakārakam| taccobhayaṃ mitho viruddham| sasukhamasukhaṃ yugapadviruddham| rāgadveṣamohasthānāni [viruddhāni] saprītika maprītikañca viruddham| puṇyāpuṇyāneñjyaphalarūpeṣvālambaneṣu tisro vedanā anupravartante| ato jñāyate astīyamaduḥkhāsukhā vedaneti| yatra cittamanukūlaṃ tatra sukhā vedanā| pratikūlaṃ yatra cittaṃ tatra duḥkhā vedanā| yatra na pratikūlaṃ nānukūlaṃ tatrāduḥkhāsukhā vedanā| lokadharmāścāṣṭau lābho'lābho nindā praśaṃsā yaśo'yaśaḥ sukhaṃ duḥkhamiti| pṛthagjanā alābhādiṣu caturdharmeṣu pratikūlacittā bhavanti| lābhādiṣu caturdharmeṣu tu anukūlacittāḥ| vītarāgā āryāstūībhayatrāvaśyamupekṣakā bhaveyuḥ| upekṣaivāsukhāduḥkhā vedanā| ato na sā nāstīti|

(pṛ) yadi sparśādipratyayatvāt tisro vedanāḥ santīti| tadā sarve'pi cittopavicārā vedanāḥ syuḥ| kasmāt| ye cittopavicārāḥ kāyavartinaḥ te sarve'pi sukhā duḥkhā aduḥkhāsukhā vā bhavanti| (u) [satyam] sarvepi cittopavicārā vedanā bhavanti| kasmāt| uktaṃ hi sūtre-aṣṭādaśa manaupavicārāḥ iti tatra kevalamekaṃ manaḥ aṣṭādaśadhāvibhaktaṃ yaduta ṣaṭ saumanasyopavicārāḥ ṣaṭ daurmanasyopavicārāḥ ṣaḍupekṣopavicārā iti| saṃjñāvikalpātkiñcidduḥkhāṅgaṃ kiñcitsukhāṅgaṃ kiñcidupekṣāṅgam| ato jñāyate sarve'pi cittopavicārā nāvedanā bhavantīti| kiñcoktaṃ sūtre-sarvā vedanā duḥkham iti| ato jñāyate cittopavicāreṣu dehagateṣu sarvaṃ duḥkhamityucyate| āha ca yo rūpasyotpādaḥ sa duḥkhasyotpāda iti| kathaṃ rūpaṃ duḥkhamityucyate| duḥkhahetutvāt| ato jñāyate ālambanamindriyāṇi ca duḥkhajanakānīti| ataḥ sarve'pi cittopavicārā vedanā ityucyanta iti|

saṃskārāṇāṃ duḥkhatvāt saṃskārān duḥkhato bhāvayet| vipariṇāme duḥkhatvāt sukhāṃ vedanāṃ duḥkhato bhāvayet| duḥkhaduḥkhantu duḥkhameva| itīmāstisro vedanā duḥkhāḥ pratyayasāmagryāṃ samutpannāḥ kṣaṇikāḥ| ata āryā duḥkhataḥ paśyanti| ataḥ sarve'pi cittasyopavicārā vedanā ityucyante|

(pṛ) kimanāsravā vedanā api duḥkham| (u) duḥkhameva| kasmāt| anāsravā vedanā api āryā anantaraṃ tyajanti| prathamadhyānādārabhya yāvatsarvanirodhasamāpattim| ato duḥkhameva| sāsravadhyānasukhasyānāsravadhyānasukhasya ca ko bhedaḥ| sāsravadhyānānuyāyina ātmahetunā duḥkham| anāsravadhyānāni ca tenaiva duḥkham| ya āryā anāsravacittavihāriṇaḥ te sarvatra paraṃ nirvidyante| ato'nāsravacitta utpanne paramo nirveda utpadyate| akṣigatarajovat| prākṛtā ajñā duḥkhaṃ sukhato manyante| āryāstu gabhīrajñā bhavāgrānnirviṇṇāḥ kāmadhātunirviṇṇebhyo'nyebhyo'pyatimātrāḥ| ato'nāsravadukhaṃ sāsrava [duḥkhā]datikrāntam| āryā anāsravacittaṃ labdhvā nirvāṇamātronmukhā bhavanti| kasmāt| te tasmin samaye sarve saṃskṛtā duḥkhamiti vyaktaṃ paśyanti| yadyanāsravā vedanā sukhā tadā sukhe prāmodyeran na nirvāṇonmukhacittā bhaveyuḥ|

(pṛ) yadi cittasyopavicārā vedaneti| kathaṃ cittādidharmaḥ pṛthak [na]santi| (u) ekaiva vedanā ālambane nānopavicaratīti vibhaktā bhavati| cittādidharmā api nānālambana upavicaranti| kintu vijñānālambane sati ayaṃ samudācāraścittamityucyate| īdṛśaṃ pūrvavat vaktavyam| imeṣu sarvadharmeṣu kāyagateṣu santi hitādayo viśeṣā ityato vedanetyākhyāyante| bahubhiścittaiḥ kleśā abhinirvartyante| tasmin samaye ca vedanetyucyate| yathoktaṃ sūtre-sukhāyāṃ vedanāyāṃ rāgo'nuśete| duḥkhāyāṃ vedanāyāṃ dveṣo'nuśete| aduḥkhāsukhāyāṃ vedanāyāṃ moho'nuśete iti tasmātsaṃjñāvikalpitā ālambane saumanasyādayo dharmā vedanā ityucyante| kasmāt| tasmin samaye hi kleśāḥ samudbhavanti|

(pṛ) ekaikasyāṃ vedanāyāṃ trayaḥ kleśānuśayā bhavanti| kasmānniyamyante sukhāyāṃ vedanāyāṃ rāgo'nuśeta iti| (u) na duḥkhāyāṃ vedanāṃ rāgo'nuśayaḥ syāt| mohassarvatrānuśayaḥ| mohabalāddhi duḥkhe sukhasaṃjñotpadyate| vastuno jñānadarśanābhāvāt duḥkhalābhe dveṣa utpadyate| aduḥkhāsukhā vedanāyāssūkṣmatvāt rāgasya dveṣasya vānubhavaḥ| kasmāt| puruṣasya tatra sukhaduḥkhasaṃjñānutpādādvastuno jñānadarśanābhāvācca kevalaṃ mohānuśayaḥ sambhavati| upekṣālambane yadi rāgadveṣau na samudācarataḥ pṛthagjanāstadutkṛṣṭālambanamiti vadanti| ato bhagavānāha-na bhavatāmidamālambanamutkṛṣṭam| ananubhavānna rāgadveṣau samudācārataḥ| yathoktaṃ sūtre-prākṛtānāṃ yadrupe bhavatyupekṣā sa sarvā rūpaniścitā| yasyedamālambanamutkṛṣṭaṃ tasyāhaṅkāro'dhiko bhavati| yo nikṛṣṭaṃ karoti tasya punā rāgadveṣau samudbhavata iti| ato jñāyate'nutkṛṣṭamiti| aduḥkhāsukhā vedanā copaśamalakṣaṇa, ārūpyasamādhivat| upaśāntatvātkleśāḥ sūkṣmaṃ samudācaranti| prākṛtāstatra vimuktisaṃjñāmutpādayanti| ato bhagavānāha-tatrāstyavidyānuśaya iti| ālambanānanubhavātsukhaduḥkhayorapratītiḥ| yo jānāti tadālambanaṃ tasya sukhaduḥkhe spaṣṭaṃ pratīyete| tasmin samaye rāgadveṣau sambhavataḥ|

(pṛ) yastatrālambanaṃ vedayate tasya sukhaduḥkhasaṃjñotpadyeta| ataḥ sukhaduḥkhavedanāmātramasti| (u) puruṣasyāsya tadā tadālambane na sukhacittamutpadyate na ca duḥkhacittam| ato na sukhaduḥkhamātramasti| pūrvoktavat sarvamapi duḥkhaṃ tridhā vibhaktamasti| (pṛ) yadbhavatoktaṃ-tadālambanasyānubhavajñāne punaḥ sukhasaṃjñotpadyata iti| kathaṃ tadanubhavajñānaṃ na sambhavati| avidyayā anubhavajñānam| (u) puruṣasyāsya tasmin ālambane pūrvaṃ nimittagrahāt tatrālambane yadyavidyānuśayo yadi vā rāgadveṣānuśayo'sti| (pṛ) sukhaduḥkha eva moha utpadyate| yathoktaṃ sūtre-sa tāsāṃ vedanānāṃ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtaṃ na prajānāti| tasya tāsāṃ vedanānāṃ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtamaprajānato yo'duḥkhāsukhasyāvedanāyā avidyānuśayaḥ so'nuśeta iti| ataḥ sukhaduḥkha evāvidyānuśaya udeti| nāduḥkhāsukhāyāṃ [vedanāyām]| (u) sūtramidaṃ svayamāha-vedanānāṃ samudayāstagamādīnavādīn yathābhūtamaprajānato'duḥkhāsukhāyāmavidyānuśayo'nuśeta iti| (pṛ) vacanasya sattve'pi nāyamartho yujyate| kathaṃ sukhaduḥkhayoḥ samudayāstagamādīnavānaprajānato'duḥkhāsukhāyāṃ vedanāyāmavidyānuśayo'nuśeta iti| kasmāt anyavastuno'jñānamanyavastunyanuśayaḥ| ata idaṃ sūtramevaṃ vaktavyam-aduḥkhāsukhāyāḥ samudayādyaprajānato'duḥkhāsukhāyāṃ vedanāyāmavidyānuśayo'nuśeta iti| yadi vā tatrāvidyānuśayo nānuśeta iti| (u) tasyāduḥkhāsukhāyāṃ vedanāyāṃ tridhā cittaṃ bhavati| śāntasaṃjñā aduḥkhāsukhasaṃjñā tajjāduḥkhāsukhabuddhiḥ| mithyājñānena nimittagrāhiṇaḥ sukhabuddhirutpadyate| uttamabhūmisukhāsvādagrāhiṇo duḥkhabuddhirutpadyate| ataḥ sūtre vedanānāmiti bahuvacanamuktam| kasmāt| sarvā vedanā avidyānuśayitāḥ| aduḥkhāsukhā vedanā yathākālaṃ tridhā vibhaktā bhavati| yadā duḥkhāyāḥ samudayādyaprajñānam, tasmin samaye duḥkhāyāṃ vedanāyāṃ sukhasaṃjñotpadyate aduḥkhāsukhasaṃjñā cotpadyate| ata ucyate vedanānāṃ samudayādyaprajānato'vidyānuśayo'nuśete| aduḥkhāsukhāyāṃ vedanāyāṃ tu bhūyasā'vidyānuśayo'nuśeta iti||

trividhavedanāvicāravarga ekaśītitamaḥ|

82 vedanāpraśnavargaḥ

(pṛ) uktaṃ hi sūtre-tasya cet sukhā vedanotpadyate| sa evaṃ prajānāti-utpannā khalu ma iyaṃ sukhā vedanā iti| ko vedanāṃ yathābhūtaṃ prajānāti| atītānāgatā ca vedanā nopalabhyate| pratyutpannā vedanā tu nātmānaṃ prajānāti| (u) sūtrasyāsya puruṣo vedayata ityābhiprāyikaṃ vacanaṃ ityadoṣaḥ| sukhādivedanā kāya āgamya mana ālambate ityato'pyanavadyam| sukhopakaraṇe sukhamiti vadanti| loke'pi kāraṇe kāryopacārāt| sa sukhāṃ vedanāmanubhūya nimittaṃ gṛhṇāti| ata ucyate sukhā vedanotpadyate cet sa yathābhūtaṃ prajānāti iti|

(pṛ) yadvedayati sā vedanā| vedyata iti vā vedanā| yadā vedayatīti tadā vedanā sukhādibhinnā| sūtre tūktam-sukhā vedanā duḥkhā vedanā aduḥkhāsukhā vedanā iti| yadi vedyata iti vedanā| kena tadvedyata iti vedayatīti vedanā bhavati| (u) [sukha] kāraṇe sukhamityucyate| yathā tejo duḥkhaṃ tejaḥ sukhamiti| ataḥ kāraṇānubhavajñānaṃ sukhā vedanetyucyate| sattvā imāṃ vedanāṃ vedayanti| ato vedayatīti vedanā bhavati (pṛ) na sattvānāṃ vedanā| uktañca sūtre-vedayatīti vedanā iti| (u) ayaṃ padasyārthaḥ yat sanimittaṃ tat sakāritram| prajñaptau sanimittāmimāṃ sukhāṃ duḥkhāmaduḥkhāsukhāṃ [vedanāṃ] kāyagatāṃ cittamanubhavati| ata ucyate vedayatīti|

(pṛ) sūtre vedanānāmanubhavadarśanamuktam| yoginastasmin samaye kathamutpadyate sukhaduḥkhāduḥkhāsukhānāṃ nimittam| kiṃ tasya tasmin samaye duḥkhasaṃjñā notpadyate| (u) sarvaṃ duḥkhamityalabdhvā sa tisro vedanā anusmarati| (pṛ) yadi manovijñānavṛttyā catvāri smṛtyupasthānāni bhavanti| kathamucyate kāyikaṃ sukhamiti| (u) sarvāsu vedanāsu evaṃ smṛtyunubandhāt syāt idaṃ kāyikaṃ sukham idaṃ caitasikaṃ sukhamiti| smṛtyupasthānabhāvanākāle kāye sukhasaṃjñotpadyate| tatra smṛtyunubandhāt kāyikaṃ sukhamityucyate|

(pṛ) yadi sarvā vedanāścaitasikāḥ| kasmāt kāyikī vedanetyucyate| (u) tīrthikānāṃ kṛta ucyate| tīrthikā hi vadanti vedanā ātmaniśritā iti| ato bhagavānāha-vedanāḥ kāyaṃ cittañca niśritā iti| (pṛ) katamā kāyikī vedanā| (u) pañcendriyāṇyupādāyotpadyamānā vedanā kāyikī vedanā| ṣaṣṭhamindriyamupādāyotpadyamānā vedanā caitasikī (pṛ) āsāṃ katamā sāmiṣā katamā nirāmiṣā| (u) kleśā āmiṣāḥ| kleśānuśayitā vedanā sāmiṣā| kleśānanuśayitā vedanā nirāmiṣā| (pṛ) katamā duḥkhā vedanā nirāmiṣā| (u) prahīṇāmiṣasya yā duḥkhā vedanā sā nirāmiṣā| āmiṣāṇāṃ viruddhā duḥkhā vedanā itīyaṃ nirāmiṣetyucyate| (pṛ) sāmiṣāṃ nirāmiṣāmuktvā kasmātpunarucyate kāmaniśritā naiṣkramyaniśriteti| kāma eva āmiṣaḥ| naiṣkramyameva nirāmiṣatā| (u) pūrvaṃ sāmānyata uktamāmiṣamiti| idānīṃ punaḥkāma āmiṣaheturiti pravibhajyocyate| yathocyate sūtre-asti sāmiṣā prītiḥ asti nirāmiṣā prītiḥ| asti nirāmiṣato nirāmiṣatarā prītiriti| sāmiṣā prītiriti pañcakāma guṇān pratītyotpadyate prītiḥ| nirāmiṣā prītiriti yaduta prathamadhyāna[jā]prītiḥ| nirāmiṣato nirāmiṣatarāprītiriti yaduta dvitīyadhyānajā prītiḥ| yā vedanā nirvāṇamātrārthā sā naiṣkramyaniścitetyucyate| ataḥ punarucyate|

(pṛ) pañcasvindriyeṣu kasmādduḥkhā vedanā sukhā vedaneti pratyaṅgaṃ dvidhā vibhaktā| kiṃ nāstyupekṣā vedanā| (u) daurmanasyaṃ saumanasyañcāvaśyaṃ saṃjñāvikalpenotpannam| sukhā duḥkhā tu nāvaśyaṃ saṃjñāvikalpādhīnā| upekṣāvedanāyāṃ saṃjñāvikalpasyātisūkṣmatvānnāsti dvaidham| tṛtīyadhyāne manovijñānaṃ vedyate| kasmātsukhamasti na prītiḥ| (u) susraṃ sarvakāyacittaṃ gahanamāpūrayatīti sukhamucyate| prītistu cittamātramāpūrayati na kāyam| atastṛtīyadhyāne prītiviśeṣaṃ niśrityocyate kāyena sukhaṃ pratisaṃvedayatīti|

(pṛ) tisṛṣu vedanāsu kā ghaniṣṭhakleśajananī| (u) ābhidharmikāḥ kecidvadanti sukhā vedaneti| kasmāt| pūrvokta [vedanā] pratyayavedanāyā duḥkhataratvāt| [anye] ābhidharmikā vadanti duḥkhā vedaneti| kasmāt| sattvāḥ duḥkhābhihatāḥ sukhārthitvāt ghaniṣṭhaṃ kleśamutpādayanti iti| vividhasukhebhyo'tyalpaṃ duḥkhamatiricyate| yathā pañcakāmaguṇasampannasya puruṣasya maśakapataṅgadaṃśe yo duḥkhānubhavo bhavati| na tādṛśaṃ rūṣādipañcakāmaguṇānāṃ sukham| yādṛśañca jīvatāṃ putrāṇāṃ śatena sukham, na tadekaputramṛtitulyam| saṃsāre ca duḥkhā vedanā bahulā| na tathā sukhā vedanā| kasmāt| bahavaḥ sattvāḥ tisṛṣu durgatiṣūpapannā devamanuṣyebhyo nikṛṣṭāḥ| nāvaśyaṃ svabhāvamadhiṣṭhāya duḥkhasya lābhaḥ| sukhārthitāmadhiṣṭhāya lābho bālābho vāsti| yathā kṣetre tṛṇavīraṇāni svayaṃ prarohanti na sasyāni| duḥkhāṃ vedanāṃ pratītya guruke pāpakarmaṇi pravartate| kasmāt| duḥkhāyāṃ vedanāyāṃ pratighānuśayo'sti| yathoktam-pratigho gurataraṃ pāpam iti|

ābhidharmikāḥ kecidāhuḥ-aduḥkhāsukhotpadyate| kasmāt| atrāsti mohānuśayaḥ| sarvakleśānāṃ mūlaṃ mohaḥ| sā ca vedanā sūkṣmā| tatra kleśānāṃ jñānasya duranubhāvatvāt| sā ca vedanā sattvānāṃ prakṛtiḥ| sukhaduḥkhe cāgantuke| sā ca vedanā triṣu dhātuṣu vyāptā| na tathānye dve| vedaneyaṃ cirajīvinī| tadvedanārāgaṃ pratītya jīvati aśīti mahākalpasahasrāṇi duḥkhalakṣaṇān skandhānanubhavati| sā ca nirvāṇavirodhinī| kasmāt| tatra hyutpadyate śāntalakṣaṇaṃ nirvāṇalakṣaṇam| na punaḥ pāramārthikaṃ nirvāṇaṃ labhyate| kiñca sā āryamārgadoṣakaraṇī| yathoktaṃ-visaṃyogasvabhāvaṃ pratītya vimuktirlabhyata iti| sukhā vedanā duḥkhā vedanā tu laukikamārgasyāpi doṣaprāpiṇī| sā ca vedanā āsaṃsāraṃ vyavatiṣṭhate| santānasamucchede samucchidyate| ato ghaniṣṭhakleśajananī||

vedanāpraśnavargo dvayaśītitamaḥ|

83 pañcavedanendriyavargaḥ

(pṛ) sukhendriyaṃ yāvadupekṣendriyaṃ kutra vartate| (u) sukhendriyaṃ duḥkhendriyañca kāyagatam| yathākāyalābhaṃ yāvaccatvāri dhyānāni bhavanti| anyāni trīṇi cittagatāni| yathācittalābhaṃ yāvadbhavāgraṃ bhavati| (pṛ) yathoktaṃ sūtre daurmanasyendriyaṃ prathamadhyāne nirudhyate| saumanasyendriyaṃ tṛtīyadhyāne nirudhyate| sukhendriyaṃ caturthadhyāne nirudhyate upekṣendriyaṃ nirodhasamāpattau nirudhyate| iti| ato bhavaduktamayuktam| (u) bhavaduktasūtreṇa duḥkhendriyaṃ prathamadhyāne vartate| bhavatāṃ śāsane tu prathamadhyānaṃ vastuto'duḥkhendriyam| ato na śraddheyaṃ syādidaṃ sūtram|

(pṛ) rūpārūpyadhātau kuśaladharmān samyak bhāvayato duḥkhaṃ daurmanasyaṃ nasyāt| (u) traidhātukaṃ sarvaṃ duḥkham| dvayorūrdhvadhātvāraudārike duḥkhe'satyapi sūkṣmaṃ duḥkhamastyeva| kenedaṃ jñāyate| caturṣu dhyāneṣūcyante catvāri iryāpathāni| yatrāstīryāpatham| tatra sarvaṃ duḥkhaḥ syāt| rūpadhātau ca santi cakṣuḥ śrotrakāyavijñānāni| eṣāṃ vijñānānāṃ yā kācidvedanā sā duḥkhā vā sukhā vā bhavati| ekasmādiryāpathādaparamiryāpathamarthyata ityato jñāyate duḥkhamastīti| sūtre pṛcchati-rūpāṇāṃ ka āsvādaḥ| yaduta rūpaṃ pratītyotpadyate sukhaṃ saumanasyam| kaśca rūpāṇāmādīnavaḥ| yatkiñcanarūpaṃ [sarvaṃ tat] anityaṃ duḥkhaṃ vipariṇāmadharma iti rūpadhātoḥ sarūpatvāt astyāsvādacittaṃ, astyādīnavacittam| ato'sti sukhaṃ duḥkham| yogī dhyānasamādhiṣu rajyate copekṣate ca| sukhavedanāpratyayatvādavaśyaṃ rajyate| duḥkhavedanāpratyayatvādupekṣate| ato jñāyate'sti sukhaṃ duḥkhamiti|

bhagavānāha-vāgādayaḥ prathamadhyānasya śalyam| vitarkacārau dvitīyadhyānasya śalyam| yāvannaivasaṃjñānāsaṃjñāyatanasya saṃjñā vedanā ca śalyam iti| śalyamiti duḥkhamityarthaḥ| ato jñāyate duḥkhamiti| sarve'pi pañcaskandhā duḥkhaṃ vihiṃsanaduḥkham| yathā kāmadhātukavedanā vihiṃsakatvāt duḥkham| ūrdhvadhātukavedanāyā api vihiṃsanamastīti kasmānna duḥkham| yathā kāmadhātau vyādhyādayo'ṣṭa saṃskārā ucyante| rūpārūpyadhātvorapi tathāṣṭasaṃskārāḥ samānamuktā iti kasmānnāsti duḥkham| rūpadhātāvābhāyā nyūnatā vātiśayo vocyate| ato jñāyate rūpadhātukakarmāpi vibhaktam iti| karmavibhāgādavaśyaṃ duḥkhavipākakarmalābhinā bhavitavyam| āha ca sūtram-atra santīrṣyāmātsaryādayaḥ kleśā iti| yathā brahmā brahmāṇamāmantyāha-dhrūvamidaṃ sthānam mā bhavantaḥ śramaṇaṃ gautamamupasaṅkramata iti| āgatyāpi mahābrahmā bhavantamanuyogamāpṛcchati| uktañca sūtre-caturthadhyānamupasampanno'kuśalān dharmān prajahātīti| api coktaṃ sūtre-tatrāsti mithyādṛṣṭiḥ kleśa iti| īdṛśāḥ kleśā evākuśalā duḥkhavipākaprāpakāḥ syuḥ| kasmānnāsti duḥkham| ābhidharmikā āhuḥ-sarve kleśā akuśalā iti| tatra kathaṃ nāsti duḥkhā vedanā|

uktañca sūtre-rūpārāmā [bhikṣavo] devamanuṣyāḥ rūparatā rūpasamuditāḥ| rūpavipariṇāmavirāganirodhāt duḥkhā [bhikṣavo] devamanuṣyā viharanti| iti| evaṃ yāvadvijñāne'pi| ato jñāyate sarveṣāmavītarāgāṇāmasti daurmanasyaṃ saumanasyamiti| priya [yoga] pratyayaṃ saumanasyaṃ bhavati| tatpriyaviyogapratyayaṃ daurmanasyaṃ bhavati| prākṛtānāmajñānāṃ kasya śaktibalena priyaprāptipratyayaṃ saumanasyaṃ na bhavati| hānau ca na daurmanasyam| yathoktaṃ sūtre-mārgaṃ pratipannasyaivāyuṣo'nte rūpe saumanasyaṃ daurmanasya ñca nāsti iti| ato jñāyate sarveṣāṃ prākṛtānāṃ saumanasyaṃ daurmanasyaṃ sadānuvartate iti|

bhagavān svayamāha-daurmanasyavigataṃ saumanasyavigatañcaikaṃ cittamupekṣāyāmupavicaratītyayamarhato guṇa iti| ṣaḍupekṣopavicārāścāryacaritānyeva na prākṛtānām| prākṛtāḥ kadācidupekṣāyāmupavicaranti| na tat jñānapratyayatathā| yathoktaṃ sūtre-prākṛtānāṃ yadupekṣācittaṃ sarvaṃ tat rūpaniśritaṃ na rūparāgavimuktam iti| ato jñāyate prākṛtānāṃ nāstyupekṣācittamiti| yathoktaṃ sūtre-sukhāyāṃ vedanāyāṃ rāgānuśayaḥ iti| yadi nāsti tasya sukhā vedanā| kutra rāgo'nuśayīta|

yadbhavato mataṃ-kadācidaduḥkhāsukhāyāṃ [vedanāyāṃ] rāgānuśayo'nuśeta iti| tat sūtre nāsti vacanasthānam| uttamabhūmau ca pravṛtte kāyacitte śāntasukhe na mahadanugṛhīte staḥ| yathoktam-devāḥ kalpasahasramekatra niṣīdanti iti| yadi [te] duḥkhopavicāriṇaḥ na te tadiryāpatheṣu dīrghakālaṃ sthātuṃ śaknuvanti| yathoktaṃ sūtre-saptadināni samāviśya vimuktisukhaṃ vedayata iti| tatra ca praśrabdhisukhaṃ paramam| yathoktaṃ sūtre praśrabdhiriti sukhā vedanā iti| ato jñāyate sarvāsu bhūmiṣu asti sukhā vedaneti| yadbhavato matam-kadācitpraśrabdhisukhaṃ sukhavedanāto bhinnamiti| tadayuktam| yatkiñcidanugrāhakaṃ kāyagataṃ tat sukhamityucyate| ataḥ praśrabdhisukhaṃ na sukhavedanāto bhinnam|

(pṛ) yadyūrdhvadhātukasamādhiṣu sukhaduḥkhasaumanasyadaurmanasyāni santi| kathaṃ dhyānasūtrānuguṇyaṃ bhavet| (u) sūtramidaṃ dharmatālakṣaṇavilomakam| yadyupekṣyate ko doṣaḥ| tatra ca sukhavihāraḥ śānto'nāsaṅgarūpaḥ| nodbhavati audāriko rāgaḥ pratigho vā| tasmāt ucyate [tatra] nāsti sukhaṃ nāsti duḥkhamiti| tatra ca sukhaduḥkhe sūkṣme na pratīte staḥ| asiśastrādi duḥkhaṃ bandhamaraṇādi daurmanasyañca nāstītyato nāsti duḥkhamiti| yathocyate rūpadhāturanuṣṇāśīta iti| tatrāpi santi catvāri mahābhūtāni| kathaṃ vaktavyam anuṣṇāśīta iti| yaducyate triṣu dhyāneṣu sattvā ekakāyā ekanimittā iti| tatrāpyasti ābhāpravibhāgaḥ| yathā vadanti-yo dhyānavihārī na samyak styānamiddhauddhatyānyapanayati so'viśuddhābha iti| yathālpajñaḥ puruṣo'jña ityucyate| yathā ca laukikā vadanti alpalavaṇe bhojane alavaṇamiti| evaṃ tatra saumanalyaṃ daurmanasya ñca na pratītamito nāstītyucyate|

yadbhavadbhirūktaṃ nāsti tatra vitarka iti| uktañca sūtre bhagavatā saṃjñāpratyayo vitarka iti| atra saṃjñāyāṃ satyāṃ kathaṃ nāsti vitarkaḥ| ato jñāyate yāvadbhavāgramasti vitarkadharma iti| [cittasya] audārikatā vitarka iti dhyānadvaye niruddha ityucyate| tasmādūrdhvadhātudvaye'pi santi sukhaduḥkhādayaḥ||

iti vedanāskandhaḥ samāptaḥ|

pañcavedanendriyavargastryaśītitamaḥ|

84 duḥkhasatyaskandhe saṃskārādhikāre cetanāvargaḥ

sūtra uktam-ṣaṭ cetanākāyāḥ saṃskāraskandha iti| (pṛ) kā punaścetanā| prārthanā prāṇidhānaṃ cetanā| yathoktaṃ sūtre-avaracetanā avaraprārthanā avarapraṇidhānam| iti| (pṛ) kasmāt jñāyate prārthanā cetanā iti| (u) uktaṃ sūtre-abhisaṃskurvantīti saṃskārāḥ iti| skandhābhisaṃskāratṛṣṇā prārthanā| yathoktaṃ sūtre abhisaṃskārāḥ tṛṣṇāniśritā iti| kiñcoktaṃ sūtre-yathāpi [bhikṣavaḥ] yavakalāpī caturmahāpathe vikṣiptā syāt| [atha] ṣaṭ puruṣā āgaccheyuḥ| [vyābhaṅgihastāste tāṃ yavakalapī ṣaḍibharvyābhāṅgabhi] rhanyuḥ| atha saptamaḥ puruṣa āgacchet| [vyābhaṅgihastaḥ sa yavakalāpīṃ saptamyā vyabhaṅgayā] hanyāt| kiṃ punaridaṃ bhikṣavo bhavatāṃ manasi vipacyate na vā| vipacyate bhagavān| bhagavānāha-evamevāśrutavān pṛthagjano nityaṃ ṣaṭsparśairāhanyate| evaṃ hanyamānaḥ punarāyatibhavāya cetayate| evaṃ hi sa moghapuruṣaḥ suhatataro bhavati| iti| jñātavyaṃ prārthanaiva cetanā iti| kiñcāha-manaḥsañcetanāhāraḥ aṅgārakarṣavat draṣṭavya iti| aṅgāraḥ kasya dṛṣṭāntaḥ| āyatibhavāya cetayata ityasya| āyatibhavaścāṅgārakalpaḥ| sadā duḥkhānāṃ janakatvāt| kiñcoktaṃ sūtre-asmīti [bhikṣava] iñjitam| asmīti [bhikṣavaḥ] prapañcitaṃ spanditaṃ rāgagata iti| yatrāsmīti tatreñjitaṃ manaskṛtaṃ prapañjitaṃ spanditaṃ rāgagatam iti| yo'bhisaṃskṛto dharmaḥ sa rāgagata ityucyate| [ato] jñātavyaṃ prārthanaiva cetanā iti| kiñcāha-yo bālo janmaprabhṛti maitrīmabhyasyati so'kuśalaṃ karma karoti cetayate na vā| no bhagavan iti| kāmaprārthanayākuśalaṃ karotīti tadarthaḥ| āha ca cetanā karma cetayitvā ceti| tatra cetanā mānasaṃ karma| cetayitvā karma kāyikaṃ vācikam| cetayitveti prārthayitvā| upālisūtre uktam-nighaṇṭo nāthaputraḥ śītodakapratikṣipta uṣṇodakapratisevī| sa śītodakaṃ prārthayamāno'labhamānaḥ kālaṃ kuryāt| manassaktadeveṣūpapadyate| ayaṃ śītacetanatvāttatropapadyata iti| ato jñāyate prārthanaiva cetanā iti|

(pṛ) yadbhavanāha-prārthanā cetaneti| sā [prārthanā] tṛṣṇālakṣaṇā na cetanā| kasmāt| sahetusapratyayasūtra uktam-aśrutavataḥ pṛthagjanasya yatprārthitaṃ tṛṣṇaiva sā iti| mahānidānasūtra uktam-tṛṣṇāṃ pratītya paryeṣaṇā ityādi| kiñcoktaṃ sūtre-duḥkhī bhūyasā sukhārthī kiṃ na prārthayate iti| āha ca-yadā puruṣaḥ pañcakāmaguṇeṣu rajyate sa rāga eva prārthanā iti| api cāha-tṛṣṇāpratyayamupādānamiti paryeṣaṇaṃ pūrvaṃ bhavati paścādupādānam iti| paryeṣaṇameva tṛṣṇā| tasmāt prārthanā cetanātmiketi bhavatāṃ matamayuktam| yaduktaṃ bhavatā-praṇidhānaṃ cetaneti| tadayuktam| kasmāt upālisūtra uktam-asañcetanikaṃ karma na mahāsāvadyam| asañcetanikamajñānapurassaram| loke'pi jñānaṃ cetanaṃ manyate| yathā vadanti ko jñānī idaṃ kuryāt| kaḥ sacetana idaṃ kuryāditi| buddhimānitīmamarthaṃ vyavaharanti| ato jñāyate jñānameva cetaneti|

atra brūmaḥ| praṇidhānaṃ samudaya ityucyate| karmāṅgaṃ praṇidhānaṃ cetanā| yathā kañcitpraṇidadhannāha-ahamanāgate'dhvani īdṛśaṃ kāyaṃ pratilapsya iti| (pṛ) yadi karmāṅgaṃ praṇidhānaṃ cetaneti| tadā nānāsravā cetanā syāt| cetanā ca tṛṣṇāhetuḥ| yathoktaṃsūtre-manaḥsañcetanāyā [bhikṣavaḥ] āhāre parijñāte tisrastṛṣṇāḥ parijñātā bhavanti| iti| ato jñāyate cetanā tṛṣṇāheturiti| (u) yadbravīṣi nānāsravā cetaneti| tadahamapi na bravīmi astyanāsravā cetaneti| kasmāt| abhisaṃskarotīti saṃskāra iti lakṣaṇāt cetanetyucyate| anāsravadharmasya anabhisaṃskāralakṣaṇatvāt| cetanāhyabhisaṃskāriṇī na nirodhadharmiṇī| yadavocaḥ cetanā tṛṣṇāheturiti| tadayuktam| kasmāt| sā hi tṛṣṇākāryaṃ tṛṣṇāṅgañca| na tṛṣṇāhetuḥ| kāryaprahāṇāddhetuprahāṇamuktaṃ yaduta manaḥsañcetanāhāraprahāṇāt tisṛṇāṃ tṛṣṇānāṃ prahāṇamiti| saṃskārādipratyayāścānena pratyuktāḥ| ato jñāyate tṛṣṇāṅgaṃ cetaneti| tṛṣṇā hi dvividhā hetubhūtā phalabhūtā ceti| hetuḥ tṛṣṇā bhavati phalaṃ prārthanā| prārthanaiva ca cetanā|

codayati| yadi hetvavasthāyāṃ tṛṣṇā phalāvasthāyāṃ cetanā| tadā na cetanā tṛṣṇāṅgaṃ syāt| kasmāt| yo dharmo hetvavasthaḥ so'nyaḥ phalāvastha ścānyaḥ ityato jñāyate cetanā na tṛṣṇāṅgamiti| yathoktaṃ sahetusapratyaya sūtre mūḍhasya yatprārthitaṃ tṛṣṇaiva sā| tṛṣṇāvato yatkiñcicceṣṭhitaṃ tat karma iti| ataścetanā karmalakṣaṇānugateti tṛṣṇato'nyā| yasya yasmin vastuni rāgaḥ tasya tasmin vastuni prārthanā| ato rāgāt jāyate prārthanā| prārthanaiva cetanā ato rāgaścetanāhetuḥ|

atrocyate| pūrvamuktaṃ mayā tṛṣṇāṅgaṃ cetaneti| tṛṣṇāyāḥ kevalamādyārambho rāgaḥ| raktasyā [rambhaḥ] prārthanā| yadavocaḥ praṇidhānaṃ [na cetane] ti| na tadyuktam| kasmāt| praṇidhānaṃ cetanāṅgam| pūrva praṇidhānākhyaṃ karma| paścāt karmaṇi pravṛttiḥ| (pṛ) cetanā manaso'nyā utānanyā| (u) mana eva cetanā| yathoktaṃ dharmapade-

manasā cet praduṣṭhena bhāṣate vā karoti vā|
tata enaṃ duḥkhamanveti| iti

prasannamanasā'pyevam| ato jñāyate mana eva cetaneti| yadi cetanā na manaḥ| kiṃ mānasaṃ karma bhavet| mānasaṃ karma yanmana ālambana upavicarati| ataścetanā mana eva| sāmānyalakṣaṇato manaupavicāraścetanetyuktā'pi sā bāhulyena kuśalākaśaladharmagatetyucyate| tasyāścetanāyā bahavaḥ prakārā bhavanti| yadā puruṣaḥ parasattvānāṃ kuśalamakuśalaṃ vā prārthayate| tadā cetanetyākhyāyato| yadā'labdhaṃ vastu prārthayate| tadā prārthanā| yadā''yatibhavaṃ prārthayate| tadā praṇidhānam| ato jñāyate ekaiva cetanā nānānāmabhirucyata iti|

duḥkhasatye saṃskārādhikāre cetanāvargaścaturaśītitamaḥ|

85 sparśavargaḥ

alambanagataṃ vijñānaṃ sparśa ityucyate| trayāṇāṃ sannipāta itīdaṃ na sparśalakṣaṇam| kasmāt| na hīndriyamālambanaṃ prāpnoti| ata indriyālambanayorna syāt sannipātaḥ| taistribhirālambanaṃ gṛhṇātīti sannipāta ityucyate|

pṛcchati| astyanyaścaitasikadharmaḥ sparśākhyaḥ| kasmāt| dvādaśanidānasūtre hyuktaṃsparśapratyayā vedaneti| āha ca-sparśo vedanāsaṃjñāsaṃskārāṇāṃ heturiti| yadi nāsti sa dharmaḥ| ko hetuḥ syāt| ato jñāyate asti ca caitasika dharmaḥ sparśākhya iti| ṣaṭ ṣaṭkasūtra uktaṃ-ṣaṭa sparśakāyā iti| kiñcoktaṃ sūtre avidyādīnāṃ sparśo [hetu] rdraṣṭavya iti| yadyucyate hetavaḥ prajñaptidharmā iti| na punaḥ pṛthak vaktavyaṃ sa prajñaptidharma iti| sūtre cāsti dvividhaḥ sparśaḥ eka trayāṇāṃ sannipātaḥ sparśa iti| aparaḥ trayāṇāṃ sannipātāt sparśa iti| ato jñāyate dvividhayoḥ sparśayorekaḥ svarūpasan aparaḥ prajñaptisanniti| yathā dinakaramaṇigomedakānāṃ trayāṇāṃ vibhinnaṃ tejaḥ| candrakāntayoścāpo vibhinnāḥ| pṛthivyādīnāmaṅkurā vibhinnāḥ| evaṃ sparśaścakṣurādīnāṃ vibhinna iti kimastyavadyam| yathā ca bhikṣūṇāṃ samavāyo na bhikṣubhyo'nyaḥ| skandhānāṃ samavāyo na skandhebhyo'nyaḥ| na vṛkṣadvayasaṃyogo vṛkṣadvayādbhidyate| na hastadvayasaṃyogo hastadvayādbhidyate| na bahuglānasamavāyo bahuglānebhyo bhidyate| evaṃ sparśo'pi na cakṣurādibhyo bhidyata iti nāstyavadyam|

atra brūmaḥ| prāguktaṃ mayā [yadā] cittamālambanaṃ gṛhāti tasmin samaye sparśa iti| ataścittaṃ [yasmin] kāle vijñānotpattiheturbhavati| tadanantaraṃ vedanādayo dharmā utpadyante| ṣaṭhṣaṭkasūtre'pyuktaṃ tasmin samaye sparśaṃ iti| idameva yuktam| na vayaṃ svīkurmaḥ sparśo'yaṃ dvividha iti| sarvatroktaṃ trayāṇāṃ sannipātaḥ sparśa iti| sparśadvevidhyasūtraṃ sadapi dharmalakṣaṇavirodhādupekṣyam| ata udāhṛtasūtramahetuḥ| yadi sparśo bhidyate jalatejovat| tadā kāritramapi bhidyeta| na tu dṛśyate pratyekaṃ kāritrabhedaḥ| ato jñāyate sa sparśo na tribhyo bhidyata iti|

kiñca yadi sparśaścaitasikadharmaḥ tadā anyebhyaścaitasikebhyo bhidyeta| kasmāt| sparśaścaitasikānāṃ pratyayaḥ| nahi sparśaḥ sparśasya pratyayo bhavati| utpattibhedānna caitasika dharmaḥ| (pṛ) sparśaviśeṣāt sparśapratyayā ścaitasikā iti| na sparśapratyayaḥ sparśaḥ| yathā vedanāpratyayā tṛṣṇā na tṛṣṇāpratyayā vedanā| (u) sparśasya kiṃ viśeṣalakṣaṇaṃ yadanyacaitasikānāṃ noktaṃ syāt| na vastuto'bhidhīyamānamasti| ato'hetuḥ| vedanā''dyakālīnā tṛṣṇā'nantarakālīnā iti vedanāpratyayā tṛṣṇā na tu tṛṣṇāpratyayā vedanā| yadi sparśo vyatiriktadharmaḥ| tallakṣaṇaṃ vaktavyam| na tūcyata iti jñātavyaṃ nāsti vibhinnaḥ [sparśa] iti| bhagavān vaidharmye'pi sparśākhyāmāha| yathāha yo duḥkhopaghātaḥ sa āgatya janakāyaṃ spṛśatīti| āha ca sukhavedanāspṛṣṭena na pramattavyam| na duḥkhavedanāspṛṣṭena vidveṣṭavyam| asyāṃ vedanāyāṃ sparśa iti saṃjñāmāha| bhagavān sūcīlomaṃ yakṣamāha-tava saṃsparśaḥ pāpaka iti kāyamapanayāmi iti| yathā loke vadanti sukha uṣṇasaṃsparśa iti| tathā sparśāhāramapyāhuḥ| pāṇisparśa iti ca vadanti| ataḥ sarvatra kāyavijñānavijñeye vastuni sparśasaṃjñocyate|

anyatracoktaṃ-andho na rūpaṃ spṛśati| rūpādyālambaneṣu sparśasaṃjñāñca vakti| iti| tatsparśavyavahārasyāniyatatvānnāsti ca caitasikadharmaḥ pṛthak| yaducyate caitasikaṃ, tatsparśalakṣaṇaviruddham| kasmāt| bhagavānāha-trayāṇāṃ sannipātaḥ sparśa iti| ato jñāyate nāsti pāramārthikaḥ pṛthak caitasikadharma iti| yo dharmaḥ kāyagataḥ sa sparśa ityucyate| yat vedanādīnāṃ caitasikānāṃ hetukriyāṃ prayacchati tasmin samaye sparśa iti nāma pradīyate||

sparśavargaḥ pañcāśītitamaḥ|

86 manaskāravargaḥ

cittasyābhogo manaskāraḥ| sa manaskāra ābhogalakṣaṇaḥ| ataḥ pratimanaskāraṃ vibhinnaṃ cittamutpadyate| vadanti ca manaskāralakṣaṇaṃ vastavadhāraṇakṛditi| yathoktaṃ sūtreyadi cakṣurādhyātmikamāyatanamanupahataṃ bhavati| rūpaṃ nāhyamāyatanaṃ purovarti bhavati| cittāntarotpādakamanaskāraśca nāsti| tadā na cakṣurvijñānamutpadyata iti|

(pṛ) kiṃ vijñānānāṃ jñānaṃ sarvaṃ manaskārabalenotpadyate kiṃ vā na| (u) na| kasmāt| vijñānānāṃ jñānotpādo naikāntikaḥ| kadācidābhogabalenotpadyate yathā prabalarāgādivarjitānām| kadācidindriyabalādutpadyate yathālokacakṣuṣkaḥ kaṇamṛju parīkṣate| kadācidālambanabalādutpadyate yathā dūrataḥ pradīpaṃ paśyan tasya kampaṃ paśyati| kadācitkuśalamabhyāsādutpadyate yathā śilpakarmādi| kadācitsatyagrahalakṣaṇenotpadyate| yathā rūpādhyavasāyaḥ| kadāciddharmasvarūpata utpadyate yathā kalpāvasāne dhyānam| yadācitkālenotpadyate yathālpāyuṣkānāṃ satvānāmakuśalaṃ cittam| kadācidupapattyāyatanata utpadyate yathā gavājādīnāṃ cittam| kadācitkāyabalāt utpadyate yathā strīpuruṣādīnāṃ cittam| kadācidvayoviśeṣādutpadyate yathā bālādīnāṃ cittam| kadācitklamathatandribhyāmutpadyate| kadācitkarmabalādutpadyate yathā kāmānāṃ vedanā| kadācitsamādhibalādutpadyate yathaikatra pratibaddhacitto vijñāne prakarṣaṃ prajānāti| kadācitsamādhiniyamādutpadyate yathā'nāvaraṇamārgānantaraṃ vimucyate| kadācicciranirvedādutpadyate yathā kaṭurasanirviṇṇo madhurasamabhilaṣati| kadācidabhirucivaśādutpadyate yathā rūpādīn prati| kadācidrūpadarśanābhilaṣitasya na śabdaśravaṇe tṛptirbhavati| tathā nīlādāvapi| saukumāryādutpadyate yathā lomākṣigataṃ sat cittasya duḥkhajanakaṃ nānyatra gatam| kadācidduḥkhamanādutpadyate yathāpagatākṣirujā'nnamāsvādyate| kadācidāvaraṇāpagamādutpadyate yathā kāmādyapagame taddoṣān prajānāti| kadācitkramaśa utpadyate| yathā avaraṃ pratītya madhyamamutpadyate| madhyamaṃ pratītyottamam| kadācitsarvata-utpadyate|

(pṛ) yadi sarvavijñānānāṃ jñānaṃ kramalakṣaṇam| kasmāducyate cittāntarajanakamanaskāro nāsti [pṛthaka] iti| (u) tīrthikānāṃ kṛta [ucyate]| tīrthikā hi vadanti ātmamanoyogādvijñānajñānamutpadyata iti| tadvyavahāradūṣaṇāya pradarśayati vijñānajñānāni samanantarapratyayānubandhīnīti| ata evamāha-kasyacit cittāntarajanakamanaskāre'sati vijñānaṃ notpadyata iti| kasmāt| samanantarapratyayatvāttu vijñānajñānamekaikaṃ pratītyotpadyate| tadyathā vṛkṣaṃ chittvā'tha pātayati| pūrvamuktaṃ-vijñānāni naikakālikānīti| hetupratyayavaśādvijñānānāṃ jñānamaikaikaṃ krameṇodyate| vijñānadharmāḥ kramikāḥ syuḥ| nātmamanoyogāpekṣiṇaḥ| yathā bāhyavastūni aṅkurakāṇḍanālapatrapuṣpaphalāni kramikāni bhavanti| tathā''dhyātmikadharmā api| vijñānajñānamaikaikaṃ kramikaṃ bhavati|

samyak mithyeti manaskāro dvividhaḥ| samyagiti yat yoniśo [manaskāraḥ]| yathā vadanti samyak praśnaḥ samyag dūṣaṇaṃ, dūṣaṇapraśnayoridaṃ sayukti samādhānamiti| dharmāṇāmanityatādi pāramārthikapraśnaḥ samyagityucyate| sādhyasādhanānuvidhānañca samyagityucyate| ato jñāyate yuktayanuyāyimanaskāraḥ tattvamanaskāra ityādayaḥ samyaṅ manaskārāḥ| yathāpudgalaṃ yathākālaṃ manaskāraśca samyaṅ manaskāraḥ| yathā kāmabahulasyāśubhabhāvanā samyaṅmanaskāraḥ| citte'balīne vyutthānalakṣaṇaṃ smayaṅmanaskāraḥ| etadviparītaṃ mithyāmanaskāraḥ| samyaṅmanaskāraḥ sarvaguṇān sampādayati| mithyāmanaskāraḥ sarvakleśānutthāpayati|

manaskāravargaḥ ṣaḍaśītitamaḥ|

87 chandavargaḥ

sābhilāṣaṃ cittaṃ chandaityucyate| kasmāt| sūtramāha kāmacchanda iti| kāmān chandayatīti kāmacchandaḥ| uktañca sūtre-chando dharmamūlam iti| chanda-prārthanayā sarvadharmānāpnotīti dharmamūlamityucyate| kiñcāha-yadi bhikṣavo mama śāsane tīvracchandā [vartadhve]| tada mama śāsanaṃ suciraṃ tiṣṭhet iti| yaccittaikatānatvenābhilaṣyate| tattīvracchanda ityucyate| ṛddhipāde coktam-chandasamādhiḥ vīryasamādhiḥ cittasamādhirmīmāṃsāsamādhiriti| yaccittenābhilaṣyate sa chandaḥ| ayaṃ vīryasahakāriṇā prajñāsamādhiṃ sañcinotītyebhyaścaturbhyo'bhilaṣitamṛddhyaṅgamiti nāmabhāg bhavati| āha ca-tvaṃ vihāyasā gamanaṃ chandayasi iti| tenakhalu samayena sa bhikṣuḥ pūrvaṃ svādhyāyabahulo viharati| so'pareṇa samayenālpotsukastūṣṇīṃbhūtaḥ kaṣāyayati| atha khalu tasminvanaṣaṇḍe adhivasantī devatā tasya bhikṣordharmaśṛṇvantī yena sa bhikṣuḥ tenopasaṅkrāntaḥ| upasaṅkramya taṃ bhikṣuṃ gāthayā'dhyabhāṣata|

kasmāt dharmapadāni tvaṃ bhikṣurnādhyepi bhikṣubhiḥ sukhaṃ vasan|
śrutvā ca dharmaṃ labhate prasādaṃ dṛṣṭe ca dharme labhate praśaṃsām|| iti|
abhut pūrvaṃ dharmapadeṣu chando yāvadvirāgeṇa samāgato'smi|
yato virāgeṇa samāgato'smi yatkiñcidṛṣṭaṃ śrutaṃ vā mataṃ vā|
ājñāya nikṣepaṇamāhuḥ santa iti|
ato jñāyate'bhilaṣitaṃ chanda iti| abhilaṣitaṃ pratītya kāmeṣuchanda iti kāmacchandaḥ|

chandavargaḥ saptāśītitamaḥ|

88 prītivargaḥ

abhīpsite cittābhiratiḥ prītiḥ| yathoktaṃ-sattvā dhātulakṣaṇenākuśalaprītyā akuśalānuyāyinaḥ| kuśalena kuśalapriyāḥ itīyaṃ prītirityucyate| (pṛ) na dhātuḥ prītirbhavati| kasmāt| bhagavān yat sattvānāṃ nānādhātūn prajānāti tat dhātujñānabalam| yat nānādhimuktīḥ prajānāti tadadhimuktijñānabalam| ato dhātuḥ prītiśca (adhimuktiḥ) vibhinnetiḥ| (u) cirakālābhyāsopacitaṃ cittaṃ dhāturityucyate| yathādhātuca prītirutpadyate| ataścirakālamupacitaṃ cittajñānaṃ dhātujñānabalam| yathādhātusamutpannā prītiriti jñānam adhimuktijñānabalamiti| ata āha-sattvānāṃ yathādhātu santānamanuvartata iti| cirasañcitākuśalacittasyākuśale parā prītirbhavati| cirasañcitakuśalacittasya kuśale prītisukham| śītārtasyoṣṇe prītirbhavatīdaṃ dṛṣṭahetukaṃ na dhātujam| ityayaṃ dhātoḥ prīteḥ pravibhāgaḥ||

pritivargo'ṣṭāśītitamaḥ|

89 śraddhāvargaḥ

[cittasya] viṣayasamādhiḥ śraddhālakṣaṇam| (pṛ) nanu niyatasamādhirayaṃ prajñālakṣaṇam| niyatasamādhiḥ prahīṇavicikitsasya bhavatīti prajñālakṣaṇam| (u) dharmaṃ svayamadṛṣṭvā āryopadeśavaśāllabdhaścetasaḥ prasādaḥ śraddhetyucyate| (pṛ) tathā cet svayaṃ dharmadarśinaḥ śraddhā na syāt| (u) satyamevam| arhannaśraddhāvān bhavati| yathoktaṃ dharmapade-

aśraddhaścākṛtajñaśca sandhicchedaśca yo naraḥ|
[hatāvakāśo vāntāśaḥ] sa vai uttamapūruṣaḥ|| iti|

kiñcoktaṃ sūtre- ahaṃ bhagavan asmin vastuni yathā bhagavadvacanaṃ śraddhadha iti| yat svayaṃ dharadarśinaścittaṃ prasīdati| sā ['pi] śraddhetyucyate| pūrvaṃ dharmaṃ śrutvā paścātkāyena sākṣātkaroti| tasyeyaṃ cintā bhavati sa dharmaḥ paramārthasatyo na mṛṣeti, cittañca prasīdati| sā śraddhā caturṣuavetyaprasādeṣvantargatā| tadyathā rogī pūrvaṃ bhiṣagvacane śraddadhāna auṣadhamupasevya rogānmuktaḥ paścāttasmin bhiṣaji prasannacitto bhavati| sā śraddhetyucyate|

śraddheyaṃ dvividhā mohajā jñānajeti| mohajā yat kuśalākuśalamacintayataḥ pūraṇādyasadācāryeṣūtpadyamānaścittaprasādaḥ| jñānajā yathā caturṣu [avetya] prasādeṣu buddhādiṣu cittaprasādaḥ| sā tridhā vibhaktā kuśalā akuśalā avyākṛtā ceti| (pṛ) akuśalā śraddhā kleśamahābhūmigataiva āśrāddhya dharmaḥ| neyaṃ śraddhā bhavati| (u) nāyamāśrāddhyadharmaḥ| śraddhā ca prasādalakṣaṇā| akuśalā śraddhā'pi prasādalakṣaṇaiva| tathā no cet akuśalā vedanā vedanā na syāt| na ca tadyujyate vastutaḥ| tatastridhaiva vibhaktā| yā śraddhā indriyeṣu gaṇitā vimuktyanugāminī saptatriṃśabdodhipakṣikeṣu gatā sā niyamena kuśalaiva|

śraddhāvarga ekonanavatitamaḥ|

90 vyavasāyavargaḥ

cetaso'bhyutsāho vyavasāya ityucyate| sadānyadharmānniśrayate manaskāraṃ vā samādhiṃ vā| tatrāmyutsāhaḥ sadā cittaikāgratāsamudācāraḥ sa vyavasāya ityucyate| trividho vyavasāyaḥ kuśalo'kuśalo'vyākṛta iti| yat caturṣu samyakpradhāneṣu antargataḥ sa kuśalaḥ| anyo'kuśalaḥ| yogī yo'kuśalānāmādīnave kuśalānāmaniśaṃse ca śraddhadhate | tasya paścādutpadyate vyavasāyo'kuśalānāṃ prahāṇāya kuśalānāṃ samādānāya| ataḥ śraddhendriyasamanantaraṃ vīryendriyamucyate| kuśadharmagato vyavasāyo vīryamityākhyāyate| sarvahitānāṃ mūlaṃ karoti| tadvyavasāyasahakāratayā manaskārādayo dharmā mahāphalaprāpakā bhavanti| yathā dahanaḥ samīraṇapratilabdhaḥ sarvān dahati||

vyavasāyavargo navatitamaḥ|

91 smṛtivargaḥ

anubhūtapūrvasya jñānaṃ smṛtiḥ| yathoktaṃ sūtre- yat ciraviprakṛṣṭānubhūtaṃ smarati na pramuṣati sā smṛtirityucyate|

(pṛ) sā smṛtistrayadhvartinī| kasmāt| uktaṃ hisūtre smṛtiṃ sarvārthikāṃ [vadāmī] ti| sā smṛtiḥ catuḥsmṛtyupasthānagatā| catvāri smṛtyupasthānāni trayadhvālambanāni ca| kasmātpunaratītamātrālambaneti| (u) tadvacanaṃ sarvakālena bhavati| na tu tryadhvā bhavati| yasmin samaye cittamuddhataṃ bhavati| tadā smṛtirubhayatrānugā| sā sarvatragetyucyate| yaduktaṃ bhavatā catvāri smṛtyupasthānāni tryadhvālambanānīti| tatra pratyutpannā prajñaiva na tu smṛtiḥ| atastathāgato [yadā] pūrvaṃ smṛtināmnā vimuktimuktavān tadā tāmeva prajñetyavocat|

(pū) kathaṃ vijñānāntareṇānubhūtaṃ vijñānāntaraṃ smarati| (u) smṛterdharmaṃ evaṃ yat svasantāne yo dharmaḥ [pūrva] mutpannaniruddhaḥ tameva [svasantānikaṃ] viprakṛṣṭaṃ vijñānāntaramālambata iti| jñānānāṃ vijñānadharmaśca tathā yat vijñānāntarānumūtaṃ vijñānāntaraṃ vijānātīti| yathā cakṣurvijñānena vijñātaṃ rūpaṃ manovijñānaṃ vijānāti| anyapudgalenānubhūtamanyaḥ pudgalo vijānāti| yathāryapudgalā yāvatpūrvanivāse dehāntarānubhūtaṃ smṛtibalādvijānānti| (pū) yadi pūrvānubhūtasya jñānaṃ smṛtiriti| ādhunikavijñaptyādidharmāḥ smṛtayaḥ syuḥ| kasmāt| taddharmāṇāmapi pūrvānubhūtopavicārarūpatvāt| (u) vijñaptyādidharmā api smṛtaya ityucyante| yathā bhagavān salyakaṃ nāthaputramavocat pūrvaṃ manasi kṛtvā vyākuruṣva iti| āha ca pūrvānubhuktasukhasmaraṇe kleśa āvirbhavatīti| ato vijñaptyādidharmā api pūrvavastvanusmaraṇarūpā smṛtaya ityucyante| smṛtiriyaṃ gṛhītalakṣaṇājjātā| yasmin dharme gṛhītalakṣaṇamasti| tatra smṛtirbhavati nānyathā|

samādhiḥ prajñā ca samādhivarge prajñāvarge ca vakṣyate||

smṛtivarga ekanavatitamaḥ|

92 vitarkavicāravargaḥ

yat cittaṃ vyagraṃ muharmuhurālambhakaṃ sa vitarkaḥ| samāhitacittasyāpyasti audārikatā sūkṣmatā| [tatra yat] audārikaṃ sa vitarkaḥ| sūkṣmasamādhānābhāvādaudārikaṃ cittamityucyate| yathoktaṃ sūtre-bhagavānāha-savitarkaṃ savicāraṃ prathamadhyānamupasampadya viharāmīti| ataḥ prathamadhyānamasūkṣmasamāhitamiti savitarkaṃ bhavati| yā cittasya vyagratā kiñcitsūkṣmatā sa vicāraḥ| imau dvau traidhātukau| cittasyaudārikasūkṣmalakṣaṇatvāt| vyagraṃ vikṣiptaṃ cittaṃ vitarkavicārau bhavataḥ| tallakṣaṇatvāt sarvatra syātām| apratyakṣaṃ vastu anumityā jñāyate| evaṃ syānnaivaṃ syādityabhyūho vitarkaḥ| ato'pratyakṣavastuno'nuvitarkaḥ samyagvitarko vā mithyāvitarko vā iti taṃ kathayāmaḥ| nirvikalpānuvitarkaḥ samyak dṛṣṭirityākhyāyate| ayaṃ tridhājñātaḥ| mithyāvitarko viparītamanaskāraḥ yadanitye nityamityādiḥ| samyagvitarkaḥ yadapratilabdhaṃ tattvajñānamanumitilakṣaṇena jñānena labdhvā yogī nirvedhabhāgīyakuśalamūle vartate| iyaṃ kṣāntirityucyate| evamanyamārgeṇānuyāyi anumitijñānaṃ samyagvitarkaḥ| tatra yat saṃzñānusmaraṇavikalpāpoḍhaṃ tat pratyakṣamityucyate| tasminneva vitarke anena hetunā evaṃ bhavati anena hetunā naivaṃ bhavati iti cintanā vicāraṇā vā sa vicāraḥ|

(pṛ) kecidāhuḥ-vitarkavicārāvekāgratāntargatāviti| kathamidam| (u) maivam| kasmāt| uktaṃ khalu bhavadbhirghaṇṭātāḍanadṛṣṭāntaḥ| ādyaśabda [samo] vitarkaḥ| anyaśabda [samo] vicāraḥ| taraṅgadṛṣṭāntaśca [uktaḥ]| ya audārikaḥ [tatsamo] vitarkaḥ| yaḥ sūkṣmaḥ [tatsamo] vicāraḥ| kāladeśabhedānna cittaikāgratā syāt| nirvikalpakatvātpañca vijñānāni na savitarkavicāralakṣaṇāni bhavanti||

vitarkavicāravargo dvinavatitamaḥ|

93 anyacaitasikavargaḥ

yat kuśalasyānācaraṇaṃ mithyācaraṇaṃ vā sa pramādaḥ| na pramādākhyo'nya ekadharmo'sti| tasmin samaye cittasamudācāraḥ pramādaḥ ityucyate| tadviparīto'pramādaḥ| yaḥ kuśalaścittasamudācāro'pramādādanyaḥ so'pi dharmāntaram| akuśalānugataṃ cittaṃ pramādaḥ| kuśalānugatantu apramādaḥ|

kuśalamūlamiti alobho'dveṣo'mohaḥ| yoniśomanaskārāśiraskā'nāsaktiralobhaḥ| maitrīkaruṇāśiraskaḥ krodhānutpādo'dveṣaḥ| samyadgarśanaśirasko'bhrānto'viparyayaḥ amohaḥ| alobho nāma nāstyekaṃ dharmāntaram|

kecidāhuḥ lobhābhāvo'lobha iti| na yuktamidam| kasmāt| lobhābhāvo'bhāvadharmaḥ| kathamabhāvo dharmasya hetuḥ| adveṣāmohāvapyevam| tatrāyāṇāmakuśalamūlānāṃ viparītāni trīṇi kuśalamūlānyucyante| madamānādayo'pyakuśalamūlāni syuḥ| saṃkṣepatastrīṇyevākuśalamūlānyuktāni| vakṣyante cākuśalavarge|

avyākṛtamūlamiti| kecidvadanti-catvāryavyākṛtamūlāni-tṛṣṇā dṛṣṭiḥ mānamavidyeti| [anye] kecidāhuḥ trīṇi tṛṣṇā avidyā prajñā iti| naitadbhagavatoktam| avyākṛtānugaṃ cittaṃ yaddhetujaṃ sa heturavyākṛtamūlaṃ bhavati| kāyavākkarmaṇī prāyo'vyākṛtānuge iti cittamutpadyate| avyākṛtacittamavyākṛtamūlamityucyate|

cittasamācaraṇakāle yat kāyaścittaṃ dauṣṭhalyavigataṃ praśāntaṃ bhavati| tasmin samaye praśrabdhirityucyate|

nānāvastuṣu citta [samācaraṇa] kāle upekṣetyucyate| yat vedanāsu anabhijñā cittasamācaraṇaṃ sopekṣā| dhyāneṣu yat sukhaduḥkhaviviktaṃ vimuktiparāyaṇaṃ cittasamācaraṇaṃ sopekṣā| saptabodhyaṅgeṣu alīnamakampasamatādi yaccittasamācaraṇaṃ sopekṣā| prītidaurmanasyavinirmuktaṃ samatādipratilabdhaṃ cittamupekṣā| caturṣu apramāṇeṣu vairamaitravigataṃ cittamupekṣā| evaṃ nānādharmāṇāṃ virodhāccaitasikānāṃ viśeṣo'pramāṇaḥ||

anyacaitasikavargastrinavatitamaḥ|

94 viprayuktasaṃskāravargaḥ

cittaviprayuktasaṃskārāḥ yaduta prāptiḥ, aprāptiḥ asaṃjñisamāpattiḥ nirodhasamāpattiḥ āsaṃjñikaṃ jīvitendriyaṃ jātiḥ vyayaḥ sthitiḥ anyathātvaṃ jarā maraṇaṃ nāmakāyaḥ padakāyo vyañjanakāyaḥ pṛthagjanatvaṃ ityādayaḥ|

prāptiriti| sattvānāṃ kṛte dharmāṇāṃ samanvāgamaḥ prāptiḥ| pratyutpannādhvani pañcaskandhasamanvāgataḥ sattvaḥ prāpta ityucyate| atītādhvani yāni kuśalākuśalakarmāṇi ananubhūtavipākāni| taddharmasamanvāgataḥ sattvaḥ| yathoktaṃ sūtre-kuśaladharmasamanvāgato'kuśaladharmasamanvāgataśca pudgala iti| (pṛ) kecidāhuḥ-atītakuśalākuśalakāyavākkarmasamanvāgataḥ| yathā pravrajitaḥ atītaśīlasaṃvarasamanvāgata iti| kathamidam| (u) sarveṣāṃ samanvāgamaḥ| kasmāt| uktaṃ hi sūtre yaḥ puṇyaṃ pāpañca karoti| tasya tadvidyamānameva| tat dvayaṃ tatkāyamanupatati rūpānupāticchāyāvat iti| kiñcoktaṃ sūtre-mṛtasya puṇyaṃ na praṇaśyati yaduta phalaprāpakameva| yadasamanvāgataṃ puṇyapāpaṃ karma na tatphalaprāpakam| tāni karmāṇi naśyanti| iti|

(pṛ) atītasaṃvarasya na samanvāgamaḥ syāt| kasmāt| bhavatoktam atītadharmo niruddhaḥ| anāgato'vidyamāna iti| pratyutpannaśca na sadā kuśalacittavattve kṣamaḥ| kathaṃ śīlasaṃvarasamanvāgataḥ syāt| (u) puruṣaḥ pratyutpannena saṃvareṇa samanvāgato nātītena| yathā pratyutpannakliṣṭāt kliṣṭam, tathā pratyutpannaśīlāt śīlaṃ bhavati| nātītāt| [yaḥ] pūrvaṃ svīkṛtyāparityaktavān [saḥ] atītasamanvāgata ityucyate|

(pṛ) ābhidharmikā āhuḥ sattvā anāgatādhvanīnakuśalākuśalacittasamanvāgatā iti| tatkathamidam| (u) na samanvāgatāḥ| kasmāt| akṛtābhyāgamāt| ato'nāgatāsamanvāgamaḥ prāptirityucyate| na cāsti prāptyākhyaḥ pṛthakcittaviprayuktadharmaḥ| tadviparitā'prāptirapi nāsti pṛthakcittaviprayuktadharmaḥ|

asaṃjñisamāpattirityayaṃ samāpattidharmo nāsti| kasmāt| na hi nirudhyante pṛthagjanānāṃ cittacaitasikadharmā iti paścādvakṣyate| cittacaitasikānāṃ sūkṣmatayā duravabodhāt asaṃjñīti nāma| āsaṃjñikamapyevam| nirodhasamāpattiriti| cittanirodhe samudācārābhāvānnirodhasamāpattiriti nāma| sa ca nāsti dharmāntaram| nirvāṇavat| jīvitendriyamiti| karmapratyayaḥ pañcaskandhasantāno jīvitamityucyate| jīvitañca karmaṇo mūlamiti jīvitendriyamityucyate| jātiriti| pañcaskandhānāṃ pratyutpannādhvā jātiḥ| pratyutpannādhvaparityāgo vyayaḥ| santanyamānatvaṃ sthitiḥ| sthitipariṇāmo'nyathātvam| na santi pṛthakjātivyayādayo dharmāḥ| bhagavataḥ śāsanaṃ gabhīraṃ yatpratyayānāṃ sāmagryā dharmā utpadyanta iti| ato nāsti kaściddharmo dharmāntarasyotpādakaḥ| uktaṃ hi-cakṣūrūpādayaścakṣurvijñānasya pratyayā iti| na tatroktaṃ jātirastīti| ato nāsti jātirityanavadyam|

kiñca vadanti jātyādayo dharmā ekakālīnā iti| ya ekakālīnaḥ sa niruddha eva| tatra jātyādayaḥ kimarthā iti vicārayitavyam| dvādaśanidāne ca bhagavān svayamāha jāterartham| yā teṣāṃ teṣāṃ sattvānāṃ tasmin tasmin [sattvanikāye] jātiḥ skandhānāṃ pratilābhaḥ....... [sā jātiḥ] iti| ataḥ pratyutpannādhvani skandhānāmādyalābho jātiḥ| āha ca-skandhānāṃ cyutirantahāṇirmaraṇamiti| āha ca-skandhānāṃ jīrṇatā bhugnatā jareti| [ato] na pṛthak sto jarāmaraṇadharmau|

nāmakāya iti| vyañjanebhya utpannaṃ nāma yathā vadanti devadatta iti| yathāvyañjanamarthasādhanaṃ padam| vyañjanāni akṣarāṇi| kecidāhuḥ-nāmapadavyañjanakāyāścitaviprayuktasaṃskārā iti| tadayuktam| dharmā ime vāksvabhāvā dharmāyatanasaṃgṛhītāḥ|

(pṛ) asti pṛthakagjanatvaṃ nāma cittaviprayuktasaṃskāra iti| [kecidvadanti]| kathamidam| (u) na pṛthagjanatvaṃ puthagjanādanyat| yadyasti tadanyat| anye ghaṭatvādayo'pyanubhūyeran| saṃkhyāpariṇāmaikatvapṛthaktvasaṃyogavibhāgaparatvāparatvādayo dharmāḥ pṛthak syuḥ| tīrthikānāṃ hi sūtreṣūktaṃ-anyo ghaṭo'nyat ghaṭatvam| ghaṭatvaṃ pratītya jñāyate'yaṃ ghaṭa iti| rūpamanyat rūpatvamanyat iti| tadayuktam| kasmāt| tattvaṃ tatsvabhāvaḥ| yadi bravīṣi pṛthagjanatvamanyaditi| tadā rūpaṃ svabhāvaṃ vinā syāt, rūpatvāpekṣitvāt| tattu na yujyate| ato gabhīramananuvicintya vavīṣi-asti pṛthagjanatvaṃ pṛthagiti|

ābhidharmikāstīrthikagranthānabhyasyābhidharmaśāstramāracayanto vadanti santi pṛthakagjanatvādayo dharmāḥ pṛthagiti| anya ābhidharmikā api vadanti| santi pṛthak tathatābhūtakoṭipratītyasamutpādādayo'saṃskṛtadharmā iti| ato gabhīramimaṃ nayamanuvicintyamā rutamanuvartadhvam||

viprayuktasaṃskāravargaścaturnavatitamaḥ

[iti] duḥkhasatyaskandhaḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project