Digital Sanskrit Buddhist Canon

Jātyandha iti 47

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version जात्यन्ध इति ४७
jātyandha iti 47|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| athāyuṣmānnandakaḥ pūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāttaḥ pātracīvaraṃ pratisamarpya pretacārikāṃ carati sma|| adrākṣīdāyuṣmānnandakaḥ pretīṃ dagdhasthūṇāsadṛśīṃ jātyandhāṃ svakeśaromasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ durgandhāṃ śmaśānasadṛśīṃ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṃ ye 'syāḥ samattata utpāṭyotpāṭya māṃsaṃ bhakṣayatti| sā marmavedanābhyāhatā ārtasvaraṃ krandati duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayattī|| āyuṣmānnandakaḥ saṃvignaḥ pṛcchati| kiṃ tvayā bhagini prakṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkhamanubhavasīti|| pretī āha| āditye hi samudgate na dīpena prayojanam| bhagavattametamarthaṃ pṛccha sa te asmākīnāṃ karmaplotiṃ vyākariṣyati yāṃ śrutvānye 'pīha sattvāḥ pāpātprativiraṃsyattīti|| athāyuṣmānnandako yena bhagavāṃstenopasaṃkrāttaḥ||



tena khalu punaḥ samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ nandakamidamavocat| ehi nandaka svāgataṃ te kutastvaṃ nandaka etarhyāgacchasīti|| nandaka āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretīmadrākṣaṃ dagdhasthūṇāsadṛśīṃ svakeśaromasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ durgandhāṃ śmaśānasadṛśīṃ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṃ ye 'syāḥ samattata utpāṭyotpāṭya māṃsaṃ bhakṣayatti| sā marmavedanābhyāhatā ārtasvaraṃ krandati duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāyāṃ vedanāṃ vedayate| āha ca|

viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|

svakeśasaṃchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||

nagnā svakeśasaṃchannā asthiyattravaducchritā|

kapālapāṇinī ghorā krandattī paridhāvate||

bubhukṣayā pipāsayā klāttā vyasanapīḍitā|

ārtasvaraṃ krandamānā duḥkhāṃ vindati vedanām|

kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam|

yena evaṃvidhaṃ duḥkhamanubhavati bhayānakamiti||



bhagavānāha| pāpakāriṇī nandaka sā pretī icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi nandaka śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|



bhūtapūrvaṃ nandakāsminneva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| vārāṇasyāmanyatamā śreṣṭhiduhitā| sā dharmābhilāṣiṇī| yāvadasau dharmaṃ śrutvā saṃsāradoṣadarśinī nirvāṇe guṇadarśinī saṃvṛttā| sā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā|| tasyā arthaṃ jñātibhirbhikṣuṇīvarṣakaḥ kāritaḥ| sā tatra śaikṣāśaikṣībhirbhikṣuṇībhiḥ sārdhaṃ prativasati| yāvattayā pramādācchikṣāśaithilyaṃ kṛtam|| tato bhikṣuṇībhirduḥśīleti niṣkāsitā|| tatastayā dānapatigṛhebhyaḥ pravṛttakāni chandakāni* * * * śaikṣāśaikṣīṇāṃ cāvarṇo bhāṣitaḥ bhikṣavaśca ye śīlavattastāndṛṣṭvā nayane nimīlitavatī||



kiṃ manyase nandaka yā sā śreṣṭhiduhitā iyaṃ sā pretī| yattayā varṣake mātsaryaṃ kṛtaṃ tena preteṣūpapannā| yattayā naityakasamucchedaḥ kṛtastena kākairgṛdhraiḥ kurkuraiścābhidrutā| yattayā śaikṣāśaikṣīṇāṃ bhikṣuṇīnāmavarṇo bhāṣitaḥ tena daurgandhyamāsāditam| yattayā śīlavato bhikṣūndṛṣṭvā nayane nimolite tena jātyandhā saṃvṛttā|| iti hi nandaka ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi te nandaka ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ te nandaka śikṣitavyam||



asminkhalu dharmaparyāye bhāṣyamāṇe daśabhiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam|| tatra bhagavānbhikṣūnāmantrayate sma| ime cānye ca ādīnavā mātsarye vāgduścarite ceti jñātvā mātsaryasya vāgduścaritasya ca prahāṇāya vyāyattavyamityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project