Digital Sanskrit Buddhist Canon

Uttara iti 46

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version उत्तर इति ४६
uttara iti 46|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ śreṣṭhibhiḥ pauraissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ māsānāmatyayātprasūtā| dārako jātaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmāduttare nakṣatre jātastasmādbhavatūtara iti nāma|| uttaro dāraka unnīto vardhito mahānsaṃvṛttaḥ| pitā cāsya kālagata uttaraśca gṛhe svāmī saṃvṛttaḥ|| tenāpaṇa sthāpitaḥ krīṇāti vikrīṇīte krayavikrayeṇa jīvikāṃ kalpayati|| sa divasānudivasaṃ bhagavatsakāśamupasaṃkrāmati| tasya bhagavadarśanātsaddharmaśravaṇācca bhagavacchāsane prasādo jātaḥ| tasya pravrajyācittamutpannam|| sa mātaraṃ vijñāpayāmāsa ambānujānīhi māṃ bhagavacchāsaneṣu pravrajiṣyāmīti| tato mātā kathayati| putra tvamekaputrako yāvadahaṃ jīvāmi tāvanna pravrajitavyaṃ mṛtāyāṃ mayi yathākaraṇīyaṃ kariṣyasīti|| sa cottaro yatkiñcidupārjayati tatsarvaṃ mātre 'nuprayacchatyanenāmba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti| sā cāsya mātā lubdhā kuṭukuñcikā matsariṇī āgṛhītapariṣkārā tānkārṣāpaṇāngopāyitvā ye śramaṇa brāhmaṇāḥ piṇḍārthinastadgṛhaṃ praviśatti tānparibhāṣate pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhaikṣamaṭatheti| sā ca putraṃ visaṃvādapatyahamadya iyatāṃ bhikṣūṇāṃ bhojanaṃ prayacchāmīti||



yāvadasau kālaṃ kṛtvā preteṣūpapannā uttaraśca mātṛviyogāddānāni dattvā puṇyāni kṛtvā bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



sa gaṅgātīre parṇakuṭiṃ kṛtvā dhyāyati| sā cāsya mātā pretalokopapannā nagnādagdhasthūṇāsadṛśī svakeśaromasaṃchannā sūcīchidropamamukhī parvatopamakukṣirādīptā saṃprajvalitā ekajvālībhūtārtasvaraṃ krandatto āyuṣmattamuttaramupasaṃkrāttā| yāvadāyuṣmatā uttareṇa sā pretī dṛṣṭā pṛṣṭā ca kā tvamevaṃvidheti|| pretī āha|



ahaṃ te jananī snigdhā yayā jāto 'si putraka|

annapānaviyukteṣu preteṣu samupāgatā||

pañcaviṃśati varṣāṇi yataḥ kālagatā hyaham|

nābhijānāmi pānīyaṃ kuto bhaktasya darśanam||



saphalānvṛkṣāngacchāmi niṣphalā bhavatti te pūrṇāni sarāṃsi gacchāmi tāni śuṣkāṇi satti|| sukhaṃ bhadattasya hi vṛkṣamūlaṃ bhajate śītalabhājana| kṛpāṃ janayitvā kṛpaṇāyai mahyaṃ dadasva toyaṃ tṛṣārtitāyai|| tata uttaro mātaramuvāca| amba nanu purā tvaṃ yā manuṣyabhūtā dānāni dāpitā puṇyāni kāriteti|| pretī āha| na mayā putraka mātsaryābhibhūtayā dānāni puṇyāni vā kṛtāni sarvaṃ tadarthajātaṃ pāpacittayā agnikhadāyāṃ nikhātam| tadidānīṃ putraka jñātigṛhaṃ gatvā chandanabhikṣaṃ kṛtvā mama nāmnā buddhapramukhaṃ bhikṣusaṅghaṃ bhojaya dakṣiṇāmādeśaya deśanāṃ ca kāraya| evaṃ pretayonermama mokṣaḥ syāditi|| uttara āha| evamastvamba kiṃ tu tvayā buddhātte sthātavyamiti|| pretī āha| putrakā 'patrape nagnā hriyānviteti|| uttara āha| amba yadā pāpaṃ karoṣi tadā nāpatrapitā idānīṃ kimarthaṃ phalakāle vyapatrapasa iti|| pretī āha| evaṃ bhavatvāgamiṣyāmīti||



tata uttareṇa jñātigṛhebhyaśchandanabhikṣaṇaṃ kṛtvā buddhapramukho bhikṣusaṅghaḥ śvo bhaktenopanimantrito gaṇḍīkāle ca buddhapramukho bhikṣusaṅghaḥ saṃnipatitaḥ sā ca pretī buddhātte sthitā| pretīdidṛkṣukāṇyanekāni prāṇiśatasahasrāṇi saṃnipatitāni| te tāṃ pretīṃ vikṛtāśrayāṃ dṛṣṭvā paraṃ saṃvegamupagatā bhagavato 'ttike cittaṃ prasādayāmāsuḥ|| tata āyuṣmānuttaro buddhapramukhaṃ bhikṣusaṅghaṃ praṇītenāhāreṇa saṃtarpya pretyā nāmnā dakṣiṇādeśanāṃ kārayāmāsa| bhagavāṃśca pañcāṅgopetena svareṇa svayameva dakṣiṇādeśanāmādiśati|



ito dānādvi yatpuṇyaṃ tatpretīmanugacchatu|

uttiṣṭhatāṃ kṣipramiyaṃ pretalokātsudāruṇāditi||



yāvadbhagavatā tadadhiṣṭhānaṃ tasyāḥ pretyā mahataśca janakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvānekaprāṇiśatasahasraiḥ satyadarśanaṃ kṛtaṃ sā ca prasannacittā kālagatā pretamaharddhikeṣūpapannā|| āyuṣmatottareṇa samanvāhṛtā pretamaharddhikeṣūpapannā| tata āyuṣmatā uttareṇoktam| ambāsti te śaktiḥ kriyatāṃ dānotsarga iti|| pretamaharddhikovāca| putra na śakṣyāmi nāsti me dāne 'bhilāṣa iti|| tata āyuṣmānuttaraḥ pretamaharddhikāmuvāca|



adyāpi te tiṣṭhati taccharīraṃ vivṛddhanirmāṃsatvagasthicarmaṃ

lobhāndhakārāvṛtalocanāyā nivartitaṃ yattvayā pretaloka iti||



yāvadāyuṣmatā uttareṇa subahu paribhāṣyaikā yamalī labdhā| tataḥ sā saṅghāya dattā| yena ca bhikṣuṇā saṅghamadhyātsā yamalī krītā tena mānavake sthāpitā|| tatastayā pretyā rātrāvupāgatyāpahṛtā|| tatastena bhikṣuṇā 'yuṣmata uttarāya niveditam| uttareṇa gatvā pretīṃ paribhāṣya punarapyānīya dattā|| evaṃ yāvattrirapi tasya bhikṣoḥ sakāśādapahṛtā āyuṣmatā cottareṇānīya dattā| bhikṣuṇā ca sā pāṭayitvā cāturdiśāya bhikṣusaṅghāya vilepanikāyāṃ sīvitā| tatastayā na punarapahṛtā||



ata evaṃ mātsaryaṃ sattvānāṃ viḍambanakaraṃ dṛṣṭvā mātsaryaprahāṇāya dhyāyitavyam| tathā evaṃvidhā doṣā na syuryathā tasyāḥ pretyā iti||



idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project