Digital Sanskrit Buddhist Canon

Maudgalyāyana iti 45

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version मौद्गल्यायन इति ४५
maudgalyāyana iti 45|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe| tena khalu punaḥ samayenāttarā ca rājagṛhamattarā ca veṇuvanamatrāttare pañca pretaśatāni dagdhasthūṇākṛtīni nagrāni svakeśasaṃchannāni parvatopamakukṣīṇi sūcīchidropamamukhāni ādīptāni pradīptāni saṃprajvalitānyekajvālībhūtānyārtasvaraṃ pralapamānāni duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāni vāyumaṇḍalavadākāśe paribhramatti na kkacitpratiṣṭhāṃ labhatte|| athāyuṣmānmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| tena te pretā dṛṣṭāḥ tairapi pretairāyuṣmānmahāmaudgalyāyanaḥ|| tataste ekasamūhenāyuṣmattaṃ mahāmaudgalyāyanamupasaṃkrāttāḥ| upasaṃkramya karuṇadīnavilambitairakṣarairekaraveṇocuḥ| vayaṃ smo bhadatta mahāmaudgalyāyana rājagṛhe pañca śreṣṭhiśatānyabhūvan| te vayaṃ matsariṇaḥ kuṭukuñcakā āgṛhītapariṣkārāḥ| svayaṃ tāvadasmābhirdānapradānāni na dattāni pareṣāmapi dānapradāneṣu dīyamāneṣu vidhnāḥ kṛtā dakṣiṇīyāśca bahavaḥ pretavādena paribhāṣitāḥ pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhaikṣamaṭhatha| ete vayaṃ kālaṃ kṛtvā evaṃvidheṣu preteṣūpapannā iti bhadatta mahāmaudgalyāyana ye 'smākaṃ jñātayo rājagṛhe prativasatti teṣāmasmākīnāṃ karmaplotiṃ nivedya chandakabhikṣaṇaṃ kṛtvā buddhapramukhaṃ bhikṣusaṅghaṃ bhojayitvāsmākaṃ nāmnā dakṣiṇādeśanāṃ kārayitvā cāsmākaṃ pretayonermokṣaḥ syāditi|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaḥ pretānāṃ tūṣṇībhāvena|| tata āyuṣmatā mahāmaudgalyāyanena teṣāṃ jñātigṛhebhyaśchandakabhikṣaṇaṃ kṛtvā buddhapramukho bhikṣusaṅghaḥ śco bhaktenopanimantritaḥ pretānāṃ ca niveditaṃ śvo bhagavānsabhikṣusaṅgho bhaktenopanimantritaḥ tatra yuṣmābhirāgattavyamiti| jñātīnāmapyārocitaṃ bhavadbhirāgattavyaṃ tatra jñātibhojane tānpretāndrakṣyāmaḥ|| athāyuṣmānmahāmaudgalyāyanaḥ svayamevodyukto bhojanaṃ pratijāgaritum||



atha prabhātāyāṃ rajanyāmāhāre sajjīkṛte gaṇḍīdeśakāle saṃprāpte tānpretānna paśyati| tata āyuṣmānmahāmaudgalyāyano divyena cakṣuṣā tānpretānsamanvāhartuṃ pravṛttaḥ| sarvasminneva magadhamaṇḍale nādrākṣīt| yāvatkrameṇa cāturdvīpikaṃ vyavalokayituṃ pravṛttaḥ| tatrāpi nādrākṣīt| tato yāvadasya jñānadarśanaṃ pravartate tato vyavalokayituṃ pravṛttaḥ| tatrāpi nādrākṣīt|| tata āyuṣmānmahāmaudgalyāyanaḥ saṃvigno bhagavate nivedayāmāsa bhagavanna me dānapatayo dṛśyatta iti|| bhagavānāha| ayaṃ maudgalyāyana mā khedamāpadyasva| sarvaśrāvakapratyekabuddhaviṣayamatikramyāparimāṇā lokadhātavaḥ satti| te karmavāyunā kṣiptāḥ| api maudgalyāyanādya tathāgatabalaṃ paśya sarvajñajñānadarśanaṃ vyaktīkariṣyāmi tathāgatavikurvitaṃ darśayiṣyāmi| ākoṭyatāṃ gaṇḍīti|| tato gaṇḍyamākoṭitāyāṃ sarvo bhikṣusaṅghaḥ saṃnipatitaḥ pretajñātayo 'nye ca kautūhalyābhyāgatāḥ sattvāḥ pretadarśanotsukāḥ saṃnipatitāḥ|| tato bhagavatā ṛdyā tathā darśitaṃ yathā pretā buddhaṃ bhagavattaṃ saśrāvakasaṅghaṃ bhuñjānaṃ paśyatti smṛtiṃ ca pratilabhatte jñātayo 'smadarthe buddhapramukhaṃ bhikṣusaṅghaṃ bhojayattīti|| tato bhagavānpañcāṅgopena svareṇa dakṣiṇāmādiśati|



ito dānādvi yatpuṇyaṃ tatpretānugacchatu|

uttiṣṭhattāṃ kṣipramete pretalokātsudāruṇāditi||



yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṃ śrutvānekaiḥ prāṇiśatasahasrairmātsaryamalaṃ prahāya satyadarśanaṃ kṛtaṃ te ca pretā bhagavati cittamabhiprasādya kālagatāḥ praṇīteṣu trayastriṃśeṣūpapannāḥ||



dharmatā khalu devaputrasya vā devakanyakāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti pretebhyaścyutāḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti| atha pretapūrviṇāṃ devaputrāṇāmetadabhavat| nāsmākaṃ pratinūpaṃ syādyadvayaṃ paryuṣitaparivāsā bhagavattaṃ darśanāyopasaṃkrāmema yannu vayamaparyuṣitaparivāsā eva bhagavattaṃ darśanāyopasaṃkrāmeme pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmapuṇḍarīkamandārakādīnāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā samattato veṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairākīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavānpretapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā pretapūrvakairdevaputrairmahānviśeṣo 'dhigataḥ| te labdhalābhā iva vaṇijo bhagavattaṃ triḥ pradakṣiṇīkṛtya tatraivāttarhitāḥ||



tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamāmantrayate| sādhu sādhu mahāmaudgalyāyana saphalaṃ te vaiyāvṛtyaṃ saṃvṛttaṃ yatte* * * * pretā deveṣu pratiṣṭhāpitāḥ| te 'syāṃ rātrau matsakāśamupakrāttāsteṣāṃ mayā dharmo deśitaḥ te labdhodayā labdhalābhāḥ prakrāttā iti||



tata āyuṣmatā mahāmaudgalyāyanena teṣāṃ jñātīnāmārocitam| te śrutvā paraṃ vismayamupagatā bhagavato 'ttike cittaṃ prasādayāmāsurbhūyaśca satkāraṃ pracakruriti|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhavatti ye teṣāṃ pretānāmiti||



idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project