Digital Sanskrit Buddhist Canon

Varcaghaṭa iti 44

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वर्चघट इति ४४
varcaghaṭa iti 44|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścāpiṇḍapātapratikrāttaḥ pātracīvaraṃ pratisamarpya yena gṛdhrakūṭaḥ parvatastenopasaṃkrāttaḥ| upasaṃkramya gṛdhrakūṭaṃ parvatamavagāhyānyataradṛkṣamūlaṃ niśritya niṣaṇo divāvihārāya|| athāyuṣmānmahāmaudgalyāyanaḥ pretīmadrākṣīddagdhasthūṇāsadṛśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyattīmārtasvaraṃ krandattīṃ tṛṣārtāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ durgandhāṃ paramadurgandhāṃ varcaḥsadṛśīṃ varcohārāṃ tadapi kṛcchreṇāsādayattīm| dṛṣṭvā ca punarāyuṣmānmahāmaudgalyāyanaḥ saṃvignaḥ pretīṃ ca papraccha|



kiṃ tvayā prakṛtaṃ pāpaṃ yasya te īdṛśaṃ phalamiti||



pretī āha| prāgapakāriṇyahaṃ bhadatta mahāmaudgalyāyana etamarthaṃ buddhaṃ bhagavattaṃ pṛccha sa te 'smākīnāṃ karmaplotiṃ vyākariṣyatīti yāṃ śrutvānye 'pi sattvāḥ pāpakarmaṇaḥ prativiraṃsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ||



tena khalu samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāḥ tatrāhaṃ pretīmadrākṣaṃ dagdhasthūṇāsadṛśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāmārtasvaraṃ krandattīṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā savisphuliṅgamaṅgāravarṣaṃpatati durgandhāṃ paramadurgandhāṃ varcaḥ sadṛśāṃ ca varcāhārāṃ tadapi kṛcchreṇāsādayattīm| āha ca|



* * * * * * * * * * * * * * * * * * * *

ārtasvarā krandamānā duḥkhāṃ vindati vedanām||1

yena hi varcadhānāni tena dhāvati duḥkhitā|

varcaḥ pāsyāmi bhokṣye ca tacca duḥkhena labhyate|| 2

kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam|

yena evaṃvidhaṃ duḥkhamanubhavati bhayānakam|| 3



bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||



bhūtapūrvaṃ maudgalyāyana vārāṇasyāṃ nagaryāmanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī ca| sa vyādhito vārāṇasīṃ piṇḍāya praviśati| yāvadasya vaidyena sāṃpreyaṃ bhojanamupadiṣṭam| sa yenānyatamasya śreṣṭhino niveśanaṃ tenopasaṃkrāttaḥ|| tena ca śreṣṭhinā dṛṣṭaḥ pṛṣṭaśca kena te ārya prayojanamiti| tenoktaṃ kulasāṃpreyeṇa bhojaneneti|| tataḥ śreṣṭhinā vadhvā ājñā dattā āryāya sāṃpreyaṃ bhojanaṃ dātavyamiti|| atha tasyā vadhvā mātsaryamutpannaṃ yadyahamasmai adya bhojanaṃ pradāsyāmi śvo bhūya āgamiṣyatīti| tayā ekāttamapasṛtya varcasaḥ pātraṃ pūrayitvā upari bhaktena pracchādya tasmai pratyekabuddhāya dattam|| asamanvāhṛtya śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate| tena pratigṛhītaṃ pratigṛhya saṃlakṣitaṃ yathaitaddurgandhaṃ nūnamanayā 'medhyasya pūritamiti| tato 'sau mahātmā tadekātte chorayitvā prakrāttaḥ||



bhagavānāha| kiṃ manyase maudgalyāyana yo 'sau tena kālena tena samayena śreṣṭhivadhukā iyaṃ sā pretī| yadupādāyā 'nayā tādṛkpāpaṃ kṛtaṃ tataḥ prabhṛti nityaṃ narakatiryakpreteṣūpapadyate nityaṃ ca varcāhārā|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṃ yathā ete doṣā na syurye tasyāḥ pretyā evaṃ maudgalyāyana śikṣitavyam||



idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project