Digital Sanskrit Buddhist Canon

Guḍaśāleti 41

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version गुडशालेति ४१
pañcamo vargaḥ|



guḍaśāleti 41|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā bhagavatā 'nuttarā samyaksaṃbodhirabhisaṃbuddhā tadāyuṣmadyāṃ śāliputramaudgalyāyanābhyāmiyaṃ pratijñā kṛtā na tāvatpiṇḍakaṃ paribhokṣyāvahe yāvannarakatiryakpretebhya ekasattvamapi na mocayāva iti| tatastāvāyuṣmattau kālena kālaṃ kadācinnarakacārikāṃ carataḥ kadācittiryakpretacārikāṃ carataḥ| tau tatra sattvānāṃ vividhayātanābhyāhatānāmasatpralāpaṃ dṛṣṭvā tānāgatya catasṛṇāṃ parṣadāmārocayataḥ te 'pi śrutvā saṃvegamāpadyatte| tatastau tadadhiṣṭhānaṃ tathāvidhāṃ dharmadeśanāṃ kuruto yayāneke sattvā viśeṣamadhigacchatti dharmaśravaṇakathāyāśca bhājanībhavatti||



yāvadapareṇa samayenāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṃ carannadrākṣītpretaṃ parvatakūṭaprakhyaṃ samudrasadṛśakukṣiṃ sūcīchidropamamukhaṃ svakeśasaṃchannamādīptaṃ samyakprajvalitamekajvālībhūtaṃ dhmāyattamārtasvaraṃ krandattaṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāmanubhavattaṃ yena yenoccāraprasrāvabhūmistena tenānvāhiṇḍamānaṃ tadapi kṛcchreṇāsādayattam|| tataḥ sthaviraḥ pretaṃ papraccha| kiṃ te bhoḥ karma kṛtaṃ yenaivaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayasa iti|| preta āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṃ paripṛccha sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyanoyena bhagavāṃstenopasaṃkrāttaḥ||



tena khalu samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina<ḥ priyālāpina> ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretamadrākṣaṃ sūcīchidropamamukhaṃ parvatopamakukṣiṃ svakeśasaṃchannaṃ durgandhaṃ paramadurgandham| āha ca|



viśuṣkakaṇṭhoṣṭhapuṭaḥ suduḥkhitaḥ pravṛddhaśailopamacañcitāśrayaḥ|

svakeśasaṃchannamukho digambaraḥ susūkṣmasūcīsadṛśānanaḥ kṛśaḥ||

nagnaḥ svakeśasaṃchanno sthiyattravaducchritaḥ|

kapālapāṇirghoraśca krandansamabhidhāvati||

bubhukṣayā pipāsayā klātto vyasanapīḍitaḥ|

ārtasvaraṃ krandamāno duḥkhāṃ vedati vedanām||

kiṃ tena prakṛtaṃ pāpaṃ martyaloke sudāruṇamiti||

bhagavānāha| pāpakārī maudgalyāyana sa preta icchasi tasya karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|



bhūtapūrvaṃ maudgalyāyana rājagṛhe nagare 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tasya pañcamātrāṇīkṣuśālaśatāni yatra cekṣuḥ pīḍyate| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī sa pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| sa ca bhadattaḥ kṣayavyādhinā spṛṣṭaḥ| tasya vaidyenekṣurasa upadiṣṭaḥ| sa śreṣṭhisakāśaṃ yatnaśālāmupasaṃkrāttaḥ śreṣṭhinā ca sa pratyekabuddho dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca| dṛṣṭvā śreṣṭhinā uktaḥ| kenāryasya prayojanamiti|| pratyekabuddhaḥ kathayati| gṛhapate ikṣuraseneti|| tatastena gṛhapatinā bhṛtakapuruṣasyājñā dattā āryasyekṣurasaṃ prayaccheti| sa ca gṛhapatiḥ kenacideva karaṇīyena bahiryānāya saṃprasthitaḥ|| atha tasya puruṣasya parakīye dravye mātsaryamutpannaṃ yadyahamasya rasaṃ dāsye punarapyeṣa āgamiṣyatīti| tenāniṣṭagatitrayaprapātanamreṇa sarvābhimatagatidvayanirākariṣṇunā 'tyattadūrāpagatenāryadharmebhyaḥ pāpaṃ cittamutpādya sa pratyeka buddha uktaḥ| āha re bhikṣo pātraṃ dehirasaṃ te dāsyāmīti|| asamanvāhṛtyārhacchrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti| hīnadīnānukampitayā bhṛtyapuruṣo 'yamasyānugrahaḥ kartavya iti tatpātramupanāmitam|| tato 'sau durācāro nirghṛṇahṛdayastadgṛhītvā pratiguptaṃ pradeśaṃ gattvā prasrāveṇa pūrayitvā uparīkṣurasenācchādya tasmai pratyekabuddhāyānupradadau| tena saṃlakṣitam| sa cittayati bahvanena tapasvinā pāpaṃ kṛtamiti| sa tadekātte chorayitvā prakrāttaḥ||



bhagavānāha| kiṃ manyase maudgalyāyana yo 'sau tena kālena tena samayena bhṛtakapuruṣa āsīdayaṃ sa pretaḥ| tasya karmaṇo vipākena saṃsāre 'nattaṃ duḥkhamanubhūtavānidānīmapi pretabhūtaḥ prakṛṣṭataraṃ duḥkhamanubhavati| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṃ yathā evaṃvidhā doṣā na syurye pretasya| iti hi maudgalyāyana ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi te maudgalyāyana ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ te maudgalyāyana śikṣitavyam||



idamavocadbhagavānāttamanā āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍādayo bhagavato bhāṣitamabhyanandan||
Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project