Digital Sanskrit Buddhist Canon

Anāthapiṇḍada iti 39

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अनाथपिण्डद इति ३९
anāthapiṇḍada iti 39|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| atha bhagavānpūrvānhe nivāsya pātracīvaramādāya śrāvastyāṃ piṇḍāya prāvikṣat| yāvadanupūrveṇa cañcūryamāṇo rājamārgamavatīrṇaḥ| tatra ca rājamārge 'nyatamo brāhmaṇo 'bhyāgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| dṛṣṭvā ca punaḥ suciraṃ nirīkṣya pṛthivyāṃ lekhāṃ nikṛṣya bhagavattamuvāca| bho gautama na tāvaddutte lekhā laṅghayitavyā yāvanme yañca purāṇaśatāni nānuprayacchasīti|| tato bhagavānkarmaṇāmavipraṇāśasaṃdarśanārthamadattādānavairamaṇyārthaṃ ca indrakīla iva tasminpradeśe sthitaḥ||



eṣa ca śabdaḥ śrāvastyāṃ samattato visṛtaḥ yathā kila bhagavānnājamārge 'nyatamena brāhmaṇena pañcānāṃ purāṇaśatānāmarthe vidhārita iti| tato rājā prasenajitkauśalaḥ sahaśravaṇadevāmātyagaṇaparivṛto yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavattamidamavocat| gacchatu bhagavānahaṃ pradāsyāmīti|| bhagavānāha| na mahārāja tvayaitāni dātavyānyapi tvanyenaitāni dātavyānīti|| tathā viśākhā mṛgāramātā riṣidattapurāṇau sthapatī śakrabrahmādayo devā vaiśravaṇaprabhṛtayaścatvāro lokapālā hiraṇyasuvarṇamupādāya bhagavattamupasṛptāḥ| tānapi bhagavānuvāca na bhavadbhiretāni dātavyānīti|| yāvadanāthapiṇḍadena gṛhapatinā śrutam| sa hiraṇyasuvarṇasya helāṃ pūrayitvā upari pañca purāṇaśatāni dattvā bhagavattamupagato bhagavannidaṃ pratigṛhyatāmiti|| bhagavānāha| gṛhapate tvayā etāni dātavyāni dīyatāṃ brāhmaṇāyeti|| tato 'nāthapiṇḍadena gṛhapatinā sā suvarṇahelā brāhmaṇāya dattā||



bhikṣavaḥ saṃśayajātāḥ sarājikā ca parṣatsarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhagavanyāvadanena brāhmaṇena bhagavānvidhārito 'nāthapiṇḍadena ca kārṣāpaṇā dattāḥ kutaśca prabhṛti bhagavānasmai dhārayata iti|| bhagavānāha| icchatha yūyaṃ bhikṣavaḥ śrotum|| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye| [tathāgatenaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu avaśyaṃbhāvīni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ bāhye pṛthivīdhātau nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām|| ]



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati| ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputrakamiva rājyaṃ pālayati|| tasya jyeṣṭhaḥ kumāro yuvarājaḥ| so 'pareṇa samayena vasattakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśūkraśārikākokilajīvañjīvikanirghoṣite vanaṣaṇḍe 'mātyaputraparivṛtaḥ krīḍati ramate| vayasyo 'mātyaputraḥ vayasyaḥ| so 'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān| tato 'mātyaputrastena puruṣeṇa pañca purāṇaśatāni nirjitaḥ| rājaputraścāsya pratibhūravasthitaḥ|* * * * * * *



* * * *tena me saṃsāre 'nattaṃ bhogavyamanamanubhūtamidānīmapyabhisaṃbuddhabodhiranena bādhitaḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīyo 'dattadānasya ca prahāṇāya vyāpattavyaṃ yathā evaṃvidhā doṣāstasya| evaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project