Digital Sanskrit Buddhist Canon

Śaśa iti 37

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शश इति ३७
śaśa iti 37|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapīṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jātaḥ| sa unnīto vardhito mahānsaṃvṛttaḥ| pitā cāsya dhanakṣayamanuprāpto bhogakṣayamanuprāptaḥ| sa ca vistīrṇasuhṛtsaṃbandhibāndhavastaṃ putraṃ kālānukālaṃ jñātisakāśaṃ preṣayati| sa tairjñātibhistathā lāḍito yathā teṣu pravṛddhasnehaḥ saṃvṛttaḥ||



yāvadapareṇa samayena jetavanaṃ nirgataḥ| athāsau dadarśa buddhaṃ bhagavataṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sa prasādajātaśca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| sa evaṃ pravrajitaḥ san jñātibhiḥ saha saṃsṛṣṭo viharati| tato bhagavāṃstaṃ gṛhisaṃsargānnivāryāraṇye niyojayate| sa tatra nābhiramate| yāvadbhagavāṃstaṃ trirapi gṛhisaṃsargānnivārayati| vatsānekadoṣaduṣṭo 'yaṃ gṛhīsaṃsargaḥ satti cakṣurvijñeyāni nūpāṇi iṣṭāni kāttāni priyāṇi manāpāni kāmopasaṃhitāni rañjanīyāni śrotravijñeyāḥ śabdā ghrāṇavijñeyā gandhā jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāttāḥ priyā manāpāḥ kāmopasaṃhitā rañjanīyāḥ kaṇṭakabhūtāḥ| anekaparyāyeṇa cāsyāraṇyaguṇāḥ saṃvarṇitā yatra sthitasya kuśalānāṃ dharmāṇāṃ vṛddhirbhavati|| yāvattena kulaputreṇa bhagavattaṃ kalyāṇamitramāgamyāraṇyavāsena vasatā yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhṛtya sarvakleśaprahāṇadarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



sa pūrvanivāsamanusmṛtya bhagavato 'syātiduṣkarāṇi dṛṣṭvā bhagavattamupasaṃkramya sagauravaḥ stauti mānayati ca|| bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhadatta yāvadayaṃ kulaputro bhagavatā yāvattrirapi grāmāttānnivāryāraṇye niyojito yāvadarhattve pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena paribhuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptenāyaṃ kulaputro yāvattrirapi grāmāttānnivāryāraṇye niyojito yāvadarhattve pratiṣṭhāpito yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyoyāyāsairayaṃ kulaputraḥ svajīvitaparityāgena grāmāttānnivāryāraṇyavāse niyuktastacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani anyatarasmingirikandare prasravaṇapuṣpaphalakandasaṃpanne ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo 'jinavalkalavāsī agnihotrikaḥ| tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī| sa divasānudivasaṃ triḥ ṛṣisamīpamupasaṃkrāmati upasaṃkramyābhivādanaṃ kṛtvā vividhābhiḥ kathābhiḥ saṃmodate| tāvevaṃ pravṛddhasnehau pitāputravadavasthitau|| yāvatkālāttareṇa mahatyanāvṛṣṭiḥ prādurbhūtā yayā nadyudapānānyalpasalilāni saṃvṛtāni puṣpaphalaviyuktāśca pādapāḥ|| tataḥ sa ṛṣistatrāśramapade upabhogavirahānnābhiramate| so 'jinacīravalkalānyabhisaṃkṣeptumārabdhaḥ||



atha śaśastaṃ tathā pravṛttaṃ dṛṣṭvā pṛṣṭavānmaharṣe kka gamiṣyasīti|| ṛṣirāha| grāmāttamavagamiṣyāmi tatra pakkabhaikṣeṇā yāpayiṣyāmīti|| tataḥ sa ṛṣivacanamupaśrutya jātasaṃtāpo mātāpitṛviyogamiva manyamānaḥ pādayornipatya tamṛṣimuvāca| mā māṃ parityaja api cānekadoṣasaṃkulo gṛhavāso 'nekaguṇasaṃpannaścāraṇyavāsa iti|| sa bahvapyucyamāno na nivartate| tataḥ sa śaśenocyate| yadyavaśyaṃ gattavyaṃ kiṃ nvadyeha tāvatpratīkṣasvaśco yathābhipretaṃ yāsyasīti|| tatastasya ṛṣeretadabhavat| niyatamayaṃ māmāhārajātenopanimantrayitukāmo yasmādime tiryagyonigatāḥ prāṇinaḥ saṃcayaparā iti| tena tasya pratijñātam||



atha kṛtāhnikamāhārakāle śaśa upasaṃkramya tamṛṣiṃ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ| kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiñcidapakṛtaṃ syādityuktvā sahasotplutyāgrau prapatitaḥ|| tataḥ sa riṣirjātasaṃvego bāṣpadurdinamukhaḥ priyaikaputrakamivopagṛhyovāca| vatsa kimidamārabdhamiti|| śaśa uvāca| maharṣe 'raṇyapriyatayā madīyena māṃsenāhorātraṃ yāpayiṣyasi| kiṃ ca

na satti mudrā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana|

śarīrametattvanalābhisaṃskṛtaṃ mamopayojyādya tapovane vaseti||



tataḥ sa ṛṣiḥ śaśavacanamupaśrutya jātasaṃvega uvāca| yadyevaṃ tava priyatayā kāmamihaiva jīvitaṃ parityakṣyāmi na ca grāmāttamavatariṣyāmīti| śrutvaitadvacanaṃ śaśaḥ prītamanāḥ saṃvṛtta ūrdhvamukhaśca gaganatalamabhivīkṣya yācituṃ pravṛtta āha ca|

araṇye me samāgamya viveke ramate manaḥ|

anena satyavākyena māhendraṃ deva varṣa nu||



ityuktamātre bodhisattvānubhāvena māhendrabhavanamākampitam| devatānāṃ cādhastājjñānadarśanaṃ pravartate| kiṃ kṛtamiti| paśyatti bodhisattvānubhāvāditi| yāvacchakreṇa devendreṇa māhendravarṣaṃ vṛṣṭaṃ yena tadāśramapadaṃ punarapi tṛṇagulmauṣadhipuṣpaphalasamṛddhaṃ saṃvṛttam||



tatastena ṛṣiṇā śaśaṃ kalyāṇamitramāgamya tatra vasatā pañcābhijñāḥ sākṣātkṛtāḥ|| tataḥ sa ṛṣiḥ śaśamuvāca| bhoḥ śaśa tena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṃ prārthayase iti| tenoktam| andhe apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti|| tataḥ sa ṛṣiridaṃ vacanamupaśrutya śaśamabravīt| yadā tvaṃ buddho bhavethāsmākamapi samanvāharethā iti|| śaśa uvācaivamastviti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śaśa āsīdahaṃ saḥ| ṛṣireṣa eva kulaputraḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yatkalyāṇamitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇasaṃparkā na pāpamitrā na pāpasahāyā na pāpasaṃparkā ityevaṃ vo bhikṣavaḥ śikṣitavyam||



athāyuṣmānānando bhagavattamidamavocat| iha mama bhadatta ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi| upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparko na pāpamitratā na pāpasahāyatā na pāpasaṃparkā iti|| bhagavānāha| mā tvamānandaivaṃ vica upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparko na pāpamitratā na pāpasahāyatā na pāpasaṃparkā iti| sakalamidamānanda kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparko na pāpamitratā na pāpasahāyatā na pāpasaṃparkāḥ| tatkasya hetoḥ| māṃ hyānanda kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatāyāḥ parimucyatte jarāvyādhiśokamaraṇaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ sattvā upāyāsadharmatāyāḥ parimucyate| tadanenaiva te ānanda paryāyeṇa veditavyaṃ yatsakalamidaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkā na pāpamitratā na pāpasahāyatā na pāpasaṃparkā ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste āyuṣmānānando 'nye ca bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project