Digital Sanskrit Buddhist Canon

Maitrakanyaka iti 36

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version मैत्रकन्यक इति ३६
maitrakanyaka iti 36|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tatra bhagavānbhikṣūnāmantrayate sma| sabrahmakāṇi bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| brahmabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sācāryakāṇi tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| ācāryabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| āhavanīyāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ āhavanīyau hi kulaputrasya mātāpitarau saha dharmeṇa| sāgnikāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| agnibhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sadevakāni tāni kulāni yeṣu kuleṣu mātāpitarau samyak mānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ| devabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa|| idamavocadbhagavānidamuktvā sugato hyathāparametaduvāca śāstā|



brahmā hi mātāpitarau pūrvācāryau tathaiva ca|

āhavanīyau putrasya agniḥ syāddaivatāni ca||

tasmādetau namasyeta satkuryāccaiva paṇḍitaḥ|

udvartanena snānena pādānāṃ dhāvanena ca|

athavā annapānena vastraśayyāsanena ca||

tayā sa paricaryayā mātāpitṛṣu paṇḍitaḥ|

iha cānindito bhavati pretya svarge ca modate||



yadā bhagavatā etatsūtraṃ bhāṣitaṃ tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavānmātāpitṛguruśuśrūṣāvarṇavādīti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto mātāpitṛguruśuśrūṣāyā varṇavādī| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairmātuḥ svalpamapakāraṃ kṛtvā mahadduḥkhamanubhūtaṃ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ mitro nāma sārthavāho babhūva āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrā jāyatte ca|| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyapātsarvasvāpateyamaputrakamiti kṛtvā rājño vidheyaṃ bhaviṣyatīti| tasya vayasyakenopadiṣṭaṃ yadi te putro jāyate tasya dārikānāma sthāpayitavyamevamasau cirajīvī bhaviṣyatīti|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśceti| katameṣāṃ trayāṇāṃ sthānānām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca|| sa cāyācanaparastiṣṭhati anyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutastasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhabhavakrāttaṃ jānāti| yasya sakāśādrarbho 'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati| sāttamanāttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayyadakṣiṇaṃ bāhumabhiprasārya udānamudānayatyapyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvāsmākaṃ nāmnā dakṣiṇāmādekṣyate| idaṃ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayattritāṃ dhārayati śīte śītopakaraṇaiḥ uṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnāmlairnātilavaṇairnātimadhurairnātikaṭukairnāti-kaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya|| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṃgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| ayaṃ dārako mitrasya putraḥ kanyā ca tasmādbhavatu dārakasya maitrakanyako nāmeti||



maitrakanyako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| pitā cāsya mahāsamudramavatīrṇastatraiva ca nidhanamupayātaḥ|| yadā maitrakanyako mahānsaṃvṛttastadā mātaramuvāca| amba pitāsmākaṃ kiṃkarmaphalopajīvo āsīttataḥ paścādahaṃ pi tathā kariṣyāmīti|| mātā kathayati| putraka pitā te okkarika āsīdākāṅkṣamāṇastvamokkarikatvaṃ kuru| sā cittayati| yadyahamasmai vakṣyāmi mahāsamudravaṇigāsīdityeṣo 'pi kadācinmahāsamudramavatīrṇastatraiva nidhanamupagacchediti||



tenaukkarikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase catvāraḥ kārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitā ebhiramba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti|| yāvadapareṇocyate pitā te gāndhikāpaṇika āsīditi| tenaukkarikatvaṃ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ| aṣṭau kārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadapareṇocyate pitā te hairaṇyika āsīditi| tena tamāpaṇaṃ tyaktvā hairaṇyikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase ṣoḍaśa kārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitāḥ| dvitīye divase dvātriṃśatkārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadvairaṇyikairīrṣyāprakṛtaiḥ sarvānadhiṣṭhānavyavahārānviditvoktaḥ| maitrakanyaka kiṃ tavānayā adharmajīvikayā pitā te mahāsamudravaṇigāsītkena tvaṃ kusaṃvyavahāre niyukta iti|| sa hairaṇyikavacanasaṃcodito māturgatvā kathapatyamba evamanuśrūyate pitāsmākaṃ mahāsamudravaṇigāsīditi tadanujānīhi ahamapi mahāsamudramavariṣyāmīti| mātā kathayatyevametatputraka kiṃ tu tvaṃ bāla ekaputrakaśca mā māṃ parityajya mahāsamudramavatariṣyasīti|| sa īrṣyāprakṛtibhirakalyāṇamitrairvipralabdho na nivartate| tatastena māturvacanamavacanaṃ kṛtvā vārāṇasyāṃ nagaryāṃ ghaṇṭāvaghoṣaṇaṃ kāritam| śṛṇvattu bhavatto vārāṇasīnivāsino vaṇijaḥ maitrakanyakaḥ sārthavāho mahāsamudramavatariṣyati ye yuṣmākamutsahatte maitrakanyakena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ te mahāsamudragamanīyaṃ paṇyaṃ samudānayattviti|| sa kṛtakūtūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāraḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhairmahāsamudragamanīyaṃ paṇyaṃ samudānīya saṃprasthito mātā cāsya snehavyākulahṛdayā sāśrudurdinavadanā pādayorlagnā putraka mā māṃ parityajya mahāsamudramavatareti|| atha sa evaṃ karuṇadīnavilambitairapyakṣarairucyamānaḥ kṛtavyavasāyo mātaraṃ pādena śirasyabhihatya sārthasahāyaḥ saṃprasthito mātrā cokto mā me putrakāsya karmaṇo vipākamanubhavethā iti||



yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudratīramanuprāptaḥ| sa pañcabhiḥ purāṇaśatairvahanaṃ bhṛtvā pañca pauruṣeyāngṛhītvā 'hāraṃ nāvikaṃ kaivarta karṇadhāraṃ ca trirapi ghoṣaṇāvaghoṣaṇaṃ kṛtvā mahāsamudramavatīrṇaḥ|| yāvadvahanaṃ makareṇa matsyajātenānayādyasanamāpāditam| tato maitrakanyakaḥ phalakamāsādya sthalamanuprāptaḥ|| tataḥ sthale cañcūryamāṇo na dūrānnagaraṃ ramaṇakaṃ nāmnā dṛṣṭan| sa tadupajagāma| yāvattataścatastro 'psaraso nirgatā abhinūpā darśanīyāḥ prāsādikāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṃpūrṇamāgaccha raṃsyāmaheti|| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| dakṣiṇapaddhatigamanāccainaṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati sadāmattaṃ nāma nagaram| sa tatra dvārībhūto yāvatasmādapyaṣṭāvapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparatarasaṃpūrṇamāgaccha raṃsyāmaheti| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṃ paddhatiṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati nandanaṃ nāma nagaram| sa tatra dvārībhūto yāvattasmādapi ṣoḍaśāpsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṃpūrṇamāgaccha raṃsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṃ paddhatiṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutarasutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati brahmottaraṃ nāma prāsādam| sa tatra dvārībhūto yāvattasmādapi dvātriṃśadapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṃpūrṇamāgaccha raṃsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṃ paddhatiṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum||



yathā dakṣiṇāṃ paddhatiṃ gacchati tathāsyecchā vardhate| yāvatpunarapi dakṣiṇena yathā gacchanpaśyatyayomayaṃ nagaram| sa tatra praviṣṭaḥ praviṣṭamātrasya cāsya dvāraṃ pihitam| tato 'bhyattaraṃ praviṣṭaḥ| tatrāsya dvāraṃ pihitam| tato 'bhyattaraṃ praviṣṭo yāvatpuruṣaṃ paśyati mahāpramāṇaṃ mūrdhni cāsyāyomayaṃ cakraṃ bhramatyādīptaṃ pradīptaṃ saṃprajvalitamekajvālībhūtaṃ| tasya śiraso yatpūyaśoṇitaṃ pragharati so 'syāhāraḥ| tato maitrakanyakastaṃ puruṣaṃ pṛṣṭavānbho puruṣa kastvamiti| sa kathayatyahaṃ māturapakārīti| udāhṛtamātre ca tena puruṣeṇa maitrakanyakasya tatkarmābhimukhībhūtam| ahamapi māturapakārīti manye tenaivāhaṃ karmaṇā ihākṛṣṭa iti|| atha tasminnattare ākāśācchabdo nirgataḥ ye baddhāste muktā ye muktāste baddhāḥ| ityuktamātre tasya puruṣasya mūrdhni cakramattarhitaṃ maitrakanyakasya mūrdhni prādurbhūtam|| tato duḥkhārtaṃ maitrakanyakamavekṣya sa puruṣo gāthayā pratyabhāṣata|



atikramya ramaṇakaṃ sadāmattaṃ ca ndanam|

brahmottaraṃ ca prāsādaṃ kena tvamihāgataḥ||

maitrakanyakaḥ prāha|

atikramya ramaṇakaṃ sadāmattaṃ ca nandanam|

brahmottaraṃ ca prāsādamicchayāhamihāgataḥ||

dūraṃ hi karṣate karma dūrātkarma pravartate|

tatra prakarṣate karma yatra karma vipacyate||

tena karmavipākena cakraṃ vahati mastake|

ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakamiti||

puruṣaḥ prāha|

tvayā praduṣṭacittena mātā duṣkarakārikā|

pādenābhyāhatā mūrdhni tasya te karmaṇaḥ phalamiti||

maitrakanyakaḥ prāha|

kati varṣasahasrāṇi cakraṃ vartsyati mastake|

ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakam||

puruṣaḥ prāha|

ṣaṣṭi varṣasahasrāṇi ṣaṣṭi varṣaśatāni ca|

ādīptamāyasaṃ cakraṃ tava mūrdhni bhramiṣyatīti||



maitrakanyaka āha| bhoḥ puruṣa asti kaścidanyo 'pīhāgamiṣyatīti|| puruṣaḥ prāha| ya evaṃvidhakarmakārī bhaviṣyatīti||



tato maitrakanyako duḥkhavedanābhibhūtaḥ sattvānāmattike kāruṇyaṃ janayitvā taṃ puruṣamāha| icchāmyahaṃ bhoḥ puruṣa sarvasattvānāmarthe idaṃ cakramupari śirasā dhārayituṃ mā kaścidanyo 'pyevaṃvidhakarmakārī ihāgacchatviti| ityuktamātre maitrakanyakasya bodhisattvasya taccakraṃ saptatālamātraṃ mūrdhni udramyākāśe sthitam| sa ca kālaṃ kṛtvā tuṣite devanikāye upapannaḥ||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena maitrakanyaka āsīdahaṃ saḥ| yanmayā saṃvyavaharatā mātā kārṣāpaṇaiḥ pratipāditā tasya me karmaṇo vipākena caturṣu mahānagareṣu mahatsukhamanubhūtaṃ yataśca me mātuḥ parītto 'pakāra kṛtastasya me karmaṇaḥ phalavipākenaivaṃvidhaṃ duḥkhamanubhūtam| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yanmātāpitṛṣu kārānkariṣyāmo nāpakārāṃstadete doṣā na bhaviṣyatti ye maitrakanyakasya pṛthagjanasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṃ vo bhikṣavaḥ śikṣitavyam| tatkasya hetoḥ| duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarāvāpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambūdvīpasya darśayitārau| ya ekenāṃsena putro mātaraṃ dvitīyena pitaraṃ pūrṇa varṣaśataṃ parihareghadvā 'syāṃ mahāpṛthivyāṃ maṇayo muktā vaiḍūryaśaṅkhaśilāpravāḍarajatajātanūpamaśmagarbho musāragalvohitikā dakṣiṇāvarta ityevaṃnūpe vā aiśvaryādhipatye pratiṣṭhāpayenna iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā| yastvasāvaśrāddhaṃ mātāpitaraṃ śraddhāsaṃpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasaṃpadi matsariṇaṃ tyāgasaṃpadi duṣprajñaṃ prajñāsaṃpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project