Digital Sanskrit Buddhist Canon

Sunūpa iti 35

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुनूप इति ३५
sunūpa iti 35|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavahairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| yadā bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakarmanekaśatā parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyaniñjamānairindriyaistadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhadatta yāvaddharmaratnasyāmī bhājanabhūtāḥ sattvā ādareṇa śrotavyaṃ manyatta iti|| bhagavānāha| yathā tathāgatena bhikṣava ādarajātena dharmaḥ śrutaścodgṛhītaśca tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye|



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ sunūpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputrakamiva rājyaṃ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājñaḥ sundarikā nāma devī abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā sundarakaśca nāmnā ekaputra iṣṭaḥ kāttaḥ priyo manāpaḥ kṣātto 'pratikūlaḥ|| athāpareṇa samayena rājñaḥ sunūpasya dharme 'bhilāṣa utpannaḥ| tena sarve 'mātyāḥ saṃnipātyoktāḥ paryeṣata me grāmaṇyo dharmāndharmo me rocata iti| tataste 'mātyāḥ kṛtakarapuṭā rājānaṃ vijñāpayatti| durlabho mahārāja dharmaḥ| śrūyate mahārāja buddhānāṃ loke utpādāddharmasyotpādo bhavatīti|| tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ yo me dharmaṃ vakṣyati tasyemaṃ suvarṇapiṭakaṃ dāsyāmi mahatā ca satkāreṇa satkariṣyāmīti|| tato bahavaḥ kālā atikrāttā na ca kaściddharmadeśaka upalabhyate| tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati||



śakrasya ca devānāmindrasyādhastājjñānadarśanaṃ pravartate| sa paśyati rājānaṃ dharmahetorvihanyamānan| tasyaitadabhavat| yannvahaṃ sunūpaṃ rājānaṃ mīmāṃseyeti|| tato yakṣanūpamātmānamabhinirmāya vikṛtakaracaraṇanayano 'nekapariṣanmadhyagataṃ rājānametadavocat| nanu dharmābhilāṣī bhavānahaṃ te dharmaṃ vakṣyāmīti|| tato dharmaśravaṇātprītiprāmodyajāto rājā yakṣametaduvāca| brūhi guhyaka dharmānśroṣyāmīti|| guhyaka uvāca| sukhitasya bata mahārāja dharmā abhilasatti bubhukṣito 'smi bhojanaṃ tāvanme prayaccheti|| tacchrutvā rājā pauruṣeyānāmantrayāmāsa| ānīyattāmasya bhakṣyabhojyaprakārā iti|| yakṣa āha| sadyohatarudhiramāṃsabhakṣyo 'hametaṃ me sundaramekaputrakaṃ prayaccheti| śrutvā rājā paraṃ viṣādamāpannaḥ kadācitkarhicinme 'dya dharmaśabda āsāditaḥ so 'pyanardheṇa mūlyeneti|| tataḥ sundaraḥ kumārastadupaśrutya pituḥ pādayornipatya rājānaṃ vijñāpayāmāsa| marṣaya deva pūryatāṃ devasyābhiprāyaṃ prayaccha māṃ guhyakāyāhārārthamiti|| tato rājā tamekaputrakamiṣṭaṃ kāttaṃ priyaṃ manāpaṃ kṣāttamapratikūlaṃ dharmasyārthe yakṣāya dattavān||



tato yakṣeṇarddhibalādhānādrājñaḥ parṣadaśca tathā darśito yathāṅgapratyaṅgāni pṛthagvikṛtya vikṛtya bhakṣitāni rudhiraṃ ca pīyamānaṃ* * *dṛṣṭvā rājā dharmābhilāṣī na viṣādamāpannaḥ|| sa guhyako rājānamuvāca| atṛpto 'smi bhoḥ pārthiva bhūyo me prayaccheti|| tato rājā tasmai dayitāṃ bhāryāṃ dattavān| sāpi tenaivākāreṇa darśitā|| tato bhūyo rājānamuvāca| bhoḥ pārthivādyāpi tṛptirna labhyata iti|| tato rājā yakṣamuvāca| vatsa datto me ekaputrako bhāryā ca dayitā kiṃ bhūyaḥ prārthayasa iti|| guhyaka uvāca| svaśarīraṃ me prayacchānena tṛptimupayāsyāmīti|| rājovāca| yadi svaśarīraṃ te pradāsyāmi kathaṃ punardharmaṃ śroṣyāmi kiṃ nu pūrvaṃ me dharmaṃ vada paścādgṛhītadharmā śarīraṃ parityakṣyāmīti|| tato guhyakena rājānaṃ pratijñāyāṃ pratiṣṭhāpyānekaśatāyāḥ pariṣadaḥ purastāddharmo deśitaḥ|



priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam|

priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayamiti||



tato rājā asyā gāthāyāḥ sahaśravaṇātprahlāditamanāḥ prītisaumanasyendriyajāto yakṣamuvāca| idaṃ guhyaka śarīraṃ yatheṣṭaṃ kriyatāmiti||



tataḥ śakro devendro rājānaṃ meruvadakampyamanuttarāyāṃ samyaksaṃbodhau viditvā yakṣanūpamattardhāpya svanūpeṇa sthitvā prasādavikasitābhyāṃ nayanābhyāmekena pāṇinā putraṃ gṛhītvā dvitīyena ca bhāryāṃ rājānamabhyutsāhayannuvāca| sādhu sādhu satpuruṣa dṛḍhasaṃnāhastvaṃ nacirādanena vyavasāyena anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase ayaṃ ca te iṣṭajanasamāgama iti|| tato rājā śakraṃ devendramidamavocat| sādhu sādhu kauśika kṛto 'smākaṃ dharmābhiprāyaḥ pūritaśceti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sunūpo nāma rājā babhūvāhaṃ saḥ| sundaraḥ kumāra ānandaḥ| mundarikā eṣā eva yaśodharā| tadāpi me bhikṣavo dharmahetoriṣṭhabandhuparityāgaḥ svajīvitaparityāgaśca kṛtaḥ prāgevedānīm| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yaddharmaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project