Digital Sanskrit Buddhist Canon

Śibiriti 34

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शिबिरिति ३४
śibiriti 34|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samaye śrāvastyāṃ bhikṣūṇāṃ dvau saṃnipātau bhavataḥ| eka āṣāḍhyāṃ varṣopanāyikāyāṃ dvitīyaḥ kārttikyāṃ pūrṇamāsyām| tatra bhikṣavaḥ pātrāṇi pacatti cīvarāṇi dhāvayatti pāṃsukūlāni ca sīvyatti| yāvadanyatamo bhikṣuścīvaraṃ syotukāmaḥ sūcīchidraṃ sūtrakaṃ na śakroti pratipādayitum| sa karuṇadīnavilambitairakṣarairuvāca ko loke puṇyakāma iti| bhagavāṃścāsya nātidūre caṅkrame caṅkramyate| tato bhagavāngambhīramadhuraviśadakalaviṅkamanojñadundubhinirghoṣo gajabhujasadṛśabāhumabhiprasārya kathayati| ahaṃ bhikṣo loke puṇyakāma iti|| tato 'sau bhikṣurbhagavataḥ pañcāṅgopetaṃ svaramupaśrutya saṃbhrāttastvaritatvaritaṃ bhagavataḥ pāṇiṃ gṛhītvā svaśirasi sthāpayitvāha| bhagavannanena te pāṇinā trīṇi kalpāsaṃkhyeyāni dānaśīlakṣāttivīryadhyānaprajñā upacitāḥ|| atha ca punarbhagavānenamāha| atṛpto 'haṃ bhikṣo puṇyairlabdharaso 'haṃ bhikṣo puṇyairato me tṛptirnāstīti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavānpuṇyamayaiḥ saṃskārairatṛpta iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattvahamatīte 'dhvani sarāgaḥ sadveṣaḥ samoho 'parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo 'tṛptaḥ puṇyamayaiḥ saṃskāraiḥ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani śivighoṣāyāṃ rājadhānyāṃ śibirnāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ pālayati| sa ca śibī rājā śrāddho bhadraḥ kalyāṇāśaya ātmahiatparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| sa kālyamevottthāya yajñavāṭaṃ praviśyānnamannārthibhyaḥ prayacchatti vastraṃ vastrārthibhyaḥ dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍādīnāṃ parityāgaṃ karoti| na cāsau puṇyamayaiḥ saṃskāraistṛptiṃ gacchati| so 'ttaḥpuraṃ praviśyāttaḥ purajanasya bhaktācchādanaṃ prayacchati kumārāṇāmamātyānāṃ maṭabalāgrasya naigamajānapadānām||



atha rājñaḥ śiberetadabhavat| saṃtarpitā anena manuṣyabhūtāḥ kṣudrajattavo 'vaśiṣṭāḥ kena saṃtarpayitavyā iti|| sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaścittāmāpede| tasyaitadabhavat| kṣudrajattubhyaḥ svaśarīramanuprayacchāmīti| sa śastreṇa svaśarīraṃ takṣayitvā yatra daṃśamaśakāstatrotsṛṣṭakāyaḥ pratiṣṭhate priyamivaikaputrakaṃ rudhireṇa saṃtarpayati||



śakrasya devendrasyādhastājjñānadarśanaṃ pravartate| tasyaitadabhavat| kimayaṃ śibī rājā sattvānāmarthamevaṃ karoti uta karuṇayā yannvahamenaṃ jijñāseyeti|| tato bhinnāñjanamasivarṇaṃ gṛdhraveṣamātmānamabhinirmāya rājñaḥ śiveḥ sakāśamupasaṃkramya mukhatuṇḍakenākṣyutpāṭayituṃ pravṛttaḥ| na ca rājā saṃtrāsamāpadyate kiṃ tu maitrīviśālābhyāṃ nayanābhyāṃ taṃ gṛdhramālokya kathayati| vatsa yanmadīyāccharīrātprayuñjase tena praṇayaḥ kriyatāmiti|| tata āvarjitaḥ śakro devendro brāhmaṇaveṣamātmānabhinirmāya rājñaḥ śibeḥ purastātsthitvā kathayati| sādhu pārthiva dīyatāmetannayanadvayamiti|| rājovāca| mahābrāhmaṇa gṛhyatāṃ yadabhirucitaṃ na me 'tra vighnaḥ kaścidastīti|| tataḥ śakro devendro bhūyasyā mātrayābhiprasanno brāhmaṇaveṣamattardhāpya svanūpeṇa sthitvā rājānamabhyutsāhayannuvāca| sādhu sādhu bhoḥ pārthiva suniścitā te buddhirakampyaste praṇidhiranugatā te sattveṣu mahākaruṇā yatra nāma tvaṃ saṃtrāsakareṣu dharmeṣu viśārado na cirāttvamanena vyavasāyenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śibirnāma rājā babhūvāhaṃ saḥ| tadānīmapi me puṇyamayaiḥ saṃskāraistṛptirnāsti prāgevedānīm| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yaddānāni dāsyāmaḥ puṇyāni kariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project