Digital Sanskrit Buddhist Canon

Padmaka iti 31

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पद्मक इति ३१
caturtho vargaḥ|



padmaka iti 31|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| śaratkālasamaye bhikṣavo rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṃsatvalpābādho 'lpātaṅko 'rogo balavān| taddarśanādbhikṣavo bhagavattaṃ papracchuḥ| paśya bhadatta ete bhikṣavaḥ śāradikena rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṃstvalpābādho 'lpātaṅko balavānarogajātīyaḥ samapākayā ca grahaṇyā samanvāgata iti||



bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyate nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyate śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi api kalpaśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryā padmako nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ kārayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| tasmiṃśca samaye vārāṇasyāṃ kālavaiṣamyāddātuvaiṣamyādvā vyādhirutpannaḥ| prāyaḥ sattvānāṃ pāṇḍurogaḥ saṃvṛttaḥ|| tato rājñā tāndṛṣṭvā kāruṇyamutpāditaṃ mayā hyeṣāṃ paritrāṇaṃ karaṇīyaṃ cikitsā ceti|| tataḥ sa rājā sarvaviṣayanivāsino vaidyānsaṃnipātya teṣāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṣya svayamārabdhaścikitsāṃ sarvauṣadhasamudānayañca kartum|| tataścikitsyamānānāṃ teṣāṃ sattvānāṃ bahavaḥ kālā atikrāttā na ca śakyatte vaidyadravyauṣadhaparicārakasaṃpannā api cikitsitum| tato rājā sarvavaidyānāhūyādarajātena punaḥ pṛṣṭāḥ ko 'tra heturyena me duścikitsyā iti|| vaidyā vicārya guṇadoṣānekamatenāhuḥ| deva kālavaiṣamyādvātuvaiṣamyācca lakṣyāmahe api tu devātsyekabhaiṣajyaṃ rohito nāma matsyo yadi tasya prāptiḥ syācchakyatte cikitsitumiti|| tato rājā rohitaṃ matsyaṃ samanveṣitumārabdhaḥ| sa bahubhirapi cārapuruṣairmṛgyamāṇo na labhyate| tataste rājñeniveditavattaḥ||



atha rājāpareṇa samayena bahiryāṇāya nirgacchati te ca vyādhina ekasamūhena sthitvā rājānamūcuḥ| paritrāyasva mahārāja asmādyādheḥ prayaccha jīvitamiti|| tato rājā karuṇadīnavilambitairakṣarairucyamānastadāturavacanaṃ śrutvā kāruṇyādākampitahṛdayaḥ sāśruḍurdinavadanaṃ cittayāmāsa| kiṃ mamānenaivaṃvidhena jīvitena rājyaiśvaryādhipatyena vā īdṛśena yo 'haṃ pareṣāṃ duḥkhārtānāṃ na śakto 'smi śāttiṃ kartumiti|| evaṃ vicittya rājā mahāttamarthotsargaṃ kṛtvā jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatyeṣu pratiṣṭhāpya bandhujanaṃ kṣamayitvā paurāmātyāṃśca kṣamayitvā dīnānsamāśvāsyā 'ṣṭāṅgasamanvāgataṃ vrataṃ samādāyopariprāsādatalamabhiruhya dhūpapuṣpagandhamālyavilepanañca kṣiptvā prāṅmukhaḥ praṇidhiṃ kartuṃ prārabdhaḥ| yena satyena satyavacanena mahāvyasanagatānsattvānvyādhiparipīḍitāndṛṣṭvā svajīvitamiṣṭaṃ parityajāmyanena satyena satyavākyenāsyāṃ vālukāyāṃ nadyāṃ mahānrohitamatsyaḥ prādurbhaveyam| ityuktvā prāsādatalādātmānaṃ mumoca||



sa patitamātraḥ kālagato nadyāṃ vālukāyāṃ mahānrohitamatsyaḥ prādurbhūtaḥ| iti devatābhiḥ sarvavijite śabda utsṛṣṭaḥ| eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ vālukāyāṃ mahānrohitamatsyaḥ prādurbhūta iti| yataḥ sahasravaṇanmahājanakāyaḥ śastravyagrakaraḥ piṭakānādāya nirgatya vividhaistīkṣṇaiḥ śastrairjīvata eva māṃsānyutkartitumārabdhaḥ| sa ca bodhisattvo vikartyamānaśarīrastānsarvānmaitryā sphuransabāṣpāśruvadanaścittayāmāsa| lābhā me sulabdhā yannāma ime sattvā madīyena māṃsarudhireṇa sukhino bhaviṣyattīti|| tadanenopakrameṇa sattvāndvādaśa varṣāṇi svakena māṃsarudhireṇa saṃtarpayāmāsa na cānuttarāyāḥ samyaksaṃbodheścittaṃ nivartitavān||



yadā teṣāṃ sattvānāṃ sa vyādhirupaśāttastadā tena rohitamatsyena śabda udīritaḥ| śṛṇvattu bhavattaḥ sattvā ahaṃ sa rājā padmako mayā yuṣmākamarthe svajīvitaparityāgenāyamevaṃvidha ātmabhāva upātto mamāttike cittaṃ prasādayadhvaṃ| yadāhamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye 'haṃ tadā yuṣmānatyattavyādheḥ parimocyātyattaniṣṭhe nirvāṇe pratiṣṭhāpayiṣyāmīti| tacchravaṇātsa janakāyo labdhaprasādo rājāmātyapaurāśca puṣpadhūpamālyavilepanairabhyarcya praṇidhānaṃ kartumārabdhāḥ| atiḍuṣkarakāraka yadā tvamanuttarāṃ samyakasaṃbodhimabhisaṃbudhyethāḥ tadā te vayaṃ śrāvakāḥ syāmeti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena padmako nāma rājā babhūvāhaṃ saḥ| yadevaṃvidhāḥ parityāgāḥ kṛtāstena me saṃsāre 'nattasukhamanubhūtamidānīmapyanuttarāṃ samyakasaṃbodhimabhisaṃbuddhaḥ samapākayā ca grahaṇyā samanvāgato yena me aśitapītakhāditāsvāditaṃ samyaksukhena pariṇamati alpābādho rogatātītaścāsmi| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yatsarvasattveṣu dayāṃ bhāvayiṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project