Digital Sanskrit Buddhist Canon

Nāvaki iti 27

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नावकि इति २७
nāvaki iti 27|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavan mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho magadheṣu janapadacārikāṃ carangaṅgātīramanuprāptaḥ|| atha bhagavānbhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena nāvikāstenopasaṃkrāttaḥ| upasaṃkramya nāvikānidamavocat| uttārayatu bhavatto māmimāṃ nadīmiti|| nāvikā ūcuḥ| tarapaṇyaṃ prayaccheti|| tato bhagavāṃstānnāvikānidamavocat| ahamapi bhavatto nāvikaḥ pūrvamāsaṃ mayā hi rāganadīpatito nandastāritaḥ dveṣārṇavapatito 'ṅgulimālaḥ mānārṇavapatito mānastabdho māṇavaḥ mohārṇavapatita uruvilvakāśyapastāritaḥ na ca me tarapaṇyaṃ yācitā iti|| tathāpyucyamānā ca pratipādyatte tārayitum||



anyatamena nāvikena bhagavato 'ṣṭāṅgopetaṃ svaraṃ śrutvā tāṃ ca nūpasaṃpadaṃ dṛṣṭvā prasādajātenoktam| ahaṃ bhagavattaṃ saśrāvakasaṅghamuttārayiṣyāmīti|| tato bhikṣavo nāvamabhinūḍhā bhagavānṛdhyāgrata eva tasya nāvikasyāpārimāttīrātpārime tīre sthitaḥ|| tataḥ sa nāvikastadṛddhiprātihāryaṃ dṛṣṭvā āvarjitamanāḥ pādayornipatitaḥ| tasmai bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tena nāvikena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrālaṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sudhoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāścayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhagasahasrasuḍurlabhadarśana saphalamadya mune tava darśanamiti||



dvitīyasya nāvikasya mahānvipratisāra utpannaḥ| tena bhagavataḥ pādayornipatyātyayo deśito bhagavāṃśca saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ||



bhagavatā smitaṃ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭa hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānuno ttardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra buddhyā|

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi -

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānena nāvikena mamāttike cittaṃ prasāditam|| evaṃ bhadattaḥ|| eṣānanda nāviko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena cānāgate 'dhvani saṃsārottaraṇo nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmātarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project