Digital Sanskrit Buddhist Canon

Daśaśirā iti 24

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशशिरा इति २४
daśaśirā iti 24|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho magadheṣu janapadacārikāṃ carangaṅgātīramanuprāptaḥ sārdhaṃ bhikṣusaṅghena| adrākṣuste bhikṣavo dūrata eva purāṇastūpaṃ vātātapavarṣairavarugṇaṃ prarugṇaṃ dṛṣṭvā ca punarbhagavattaṃ papracchuḥ kasyaiṣa bhadatta stūpa iti|| bhagavānāha| daśaśirasaḥ pratyekabuddhasyeti|| bhikṣava ūcuḥ| kuto bhadatta daśaśirasaḥ pratyekabuddhasyotpattirnāmābhinirvṛtiśceti|| bhagavānāha| icchatha yūyaṃ bhikṣavaḥ śrotumiti|| ta ūcurevaṃ bhadatteti|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmasthito dharmeṇa rājyaṃ kārayati| sa ca rājā 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṃśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate|| sa caivamāyācanaparastiṣṭhati| tasya codyāne mahatī padminī utpalakumudapadmapuṇḍarīkasaṃchannāhaṃsacakravākakāraṇḍavādiśakunopaśobhitā nalinī| tatra padmamatipramāṇamakaṇṭakaṃ sahasotpannam| taddivase divase vardhate na tu phullati| tata ārāmikeṇa rāje niveditam| rājā uktaḥ parirakṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṃ vikasitam| tasya padma karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṃgatabhūstuṅganāmaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| taṃ dṛṣṭvārāmikeṇa rāje niveditam|| śrutvā rājā sāmātyaḥ sāttaḥpuraśca taḍudyānaṃ gataḥ| dadarśa rājā padmakarṇikāyāṃ tathā vibhrājamānaṃ dṛṣṭvā ca punarhṛṣṭatuṣṭapramudita udagraprītisaumanasyajātaḥ padminīmavagāhya taṃ gṛhītvā mahatā satkāreṇa svagṛhamānīya śramaṇabrāhmaṇanaimittikānāṃ nivedya trīṇi saptakānyekaviṃśati divasānjātasya jātimahaṃ kṛtvā daśaśirā iti nāmadheyaṃ kṛtavān||



daśaśirā dārakaḥ aṣṭābhyo dhātrībhyo datto maṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśuvardhate hṛdasthamiva paṅkajam|| sa ca kumāraḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa paśyati pitaraṃ rājadharme sthitaṃ sāvadyamavadyāni karmāṇi kurvāṇam| dṛṣṭvā ca kumāraḥ saṃvignaḥ pitaraṃ vijñāpayāmāsa anujānīhi māṃ tāta pravrajiṣyāmi svākhyāte dharmavinaya iti| yāvatpitrānujñātaḥ keśaśmaśru avatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ|| tena vinopadeśena saptatriṃśadbodhipakṣāndharmānāmukhīkṛtya pratyekā bodhiḥ sākṣātkṛtā| sa gaganatalamutpatya pituḥ sakāśe vicitrāṇi prātihāryāṇi cakāra|| tato rājā traimāsyaṃ piṇḍakenopanimantritaḥ|| sa śarīrabhārodvahanaparikhinno vicitrāṇi prātihāryāṇidarśayitvā indhanakṣayādivāgnirnivṛttimupajagāma|| tasyaiṣa stūpa iti||



atha bhikṣavaḥ saṃśayajātaḥ sarvasaṃśayacchetāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta daśaśirasā karmāṇi kṛtāni yena mātuḥ kukṣau nopapannaḥ padma upapanna iti|| bhagavānāha|| daśaśirasaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| daśaśirasā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvamatīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanusyāṇāṃ buddho bhagavān| sa badhumatoṃ rājadhānīmupaniśritya viharati|| atha vipaśyī samyaksaṃbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto bandhumatīṃ rājadhānīṃ piṇḍāya prāvikṣat anyataraśca sārthavāhaḥ padmamādāya vīthīṃ pratipannaḥ| athāsau paśyati vipaśyinaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanādbhagavata upari tatpadmaṃ cikṣepa| tatkṣiptamātraṃ bhagavata upari śakaṭacakramātraṃ bhūtvā bhagavattaṃ gacchattamanugacchatti tiṣṭhattamanutiṣṭhati| yāvadvipaśyinā samyaksaṃbuddhena sa sārthavāhaḥ pratyekabodhau vyākṛtaḥ|| tato hṛṣṭatuṣṭapramuditamanāḥ svagṛhamāgataḥ prajāpato cāsya tena kālena prajāyamānā sasvaraṃ kranditavatī| tena paricārikā pṛṣṭhā kimidamiti| tayā samākhyātam| tataḥ sārthavāhaḥ saṃvignaḥ praṇidhānaṃ kartumārabdho mā kadācitsaṃsāre mātuḥ kukṣātupapadyeyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūvāyaṃ sa daśaśirāḥ pratyekabuddhaḥ| tena kuśalamūlenaikaviṃśati kalyānna kadācinmātuḥ kukṣāvupapannaḥ paścime cāsya bhave iyaṃ vibhūtiḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project