Digital Sanskrit Buddhist Canon

Cakramiti 23

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चक्रमिति २३
cakramiti 23|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| rājagṛhe 'nyatamaḥ sārthavāho mahāsamudramavatīrṇaḥ| tasya bhāryā yauvanavatī| sā svāmino 'rthe utkaṇṭhati paritapya na cāsyā bhartā āgacchati|| tayā nārāyaṇasya praṇipatya pratijñātaṃ yadi me bhartā śīghramāgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti|| tatastasyāḥ svāmī svastikṣemābhyāṃ mahāsamudrādāśu pratyāgataḥ| tayā sauvarṇacakraṃ kārittam|| sā dāsīgaṇaparivṛtā cakramādāya gandhadhūpapuṣpaṃ ca devakulaṃ saṃprasthitā||



atrāttare nāsti kiñcibduddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalamupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripavkāni vimocayeyam| āha ca|



apyevātikramedvelāṃ sāgaro makarālayaḥ|

na tu vaineyavatsānāṃ buddho velāmatikramet||



paśyati bhagavāniyaṃ dārikā maddarśanātpratyekabodheḥ kuśalamūlānyavaropayiṣyatīti|| tataḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat|| athāsau dārikā dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣulakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanācca labdhaprasādā bhagavati sauvarṇacakraṃ kṣeptumārabdhā| tataśceṭikayā vāryate nāyaṃ nārāyaṇa iti| sā vāryamāṇāpi tīvraprasādāvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī||



tato bhagavatā smitaṃ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ yatkarma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||



atha tā arciṣastrisāhasra lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhā smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam|| evaṃ bhadatta|| eṣānanda dārikānena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpānvinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukhamanubhūya cakrāttaro nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project