Digital Sanskrit Buddhist Canon

Padma iti 22

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पद्म इति २२
padma iti 22||



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairitidevanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| ācaritametanmadhyadeśe yadārāmikāḥ padmānyādāya vīthīṃ gatvā vikrīṇate|| atha bhagavānpūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat| anyatamā ca strī dārakaṃ svabhujābhyāmādāya vīthīmavatīrṇā| dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhumabhiprasāryārāmikasakāśātpadmaṃ gṛhītvā bhagavato mūrdhni prakṣipta| tatastatpadmaṃ śakaṭacakramātraṃ bhūtvopari vihāyasi sthitaṃ bhagavattaṃ ca gacchattamanu gacchati tiṣṭhataṃ tiṣṭhati|| tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā yayā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurā āvarjitāḥ||



tato bhagavatā smitamupadarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ āviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānā kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānpatīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata pujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya dhīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalādirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam|| evaṃ bhadatta|| eṣānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpānvinipātaṃ na gamiṣyati divyamānuṣasukhamanubhūya padmottaro nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasādaḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project