Digital Sanskrit Buddhist Canon

Pañcavārṣikamiti 16

Technical Details
pañcavārṣikamiti 16



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kandakanivāpe|| yadā devadattena puruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanamapi kartuṃ tadā rājānamajātaśatrumāmantritavān| kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyaṃ piṇḍakena vā pratipādayitavya evamayamalabdhalābho 'labdhasaṃmāno niyatamanyadeśaṃ saṃkrāttiṃ kariṣyatīti|| rājñā tathā kāritam|| tatra ye upāsakā dṛṣṭasatyāste rodituṃ pravṛttāḥ| hā kaṣṭamanāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmoḍumbarapuṣpaḍurlabhaprāḍurbhāvaṃ buddhaṃ bhagavattamāsādya tasya na śakyate saṃgrahaḥ kartumiti|| eṣa śabdaḥ śrutiparamparayā bhikṣubhiḥ śrutastata āyuṣmatānandena yathāśrutaṃ bhagavato niveditaḥ|| bhagavānāha| alpotsukastvamānanda bhava tathāgatā evātra kālajñāḥ| api tu yāvacchāsanaṃ me tāvacchrāvakāṇāmupakaraṇavaikalyaṃ na bhaviṣyati prāgevedānīmiti||



atrāttare śakrasya devānāmindrasyādhastājjānadarśanaṃ pravartate| sa paśyati bhagavacchāsanasyaivaṃvidhāṃ vikṛtim| sahadarśanādeva dāyakadānapatīnāmutsāhasaṃjanananārthaṃ buddhotpādasya māhātmya saṃjana nārthamajātaśatrordevadattasya ca madadarpacchittyarthamātmanaśca prasāda saṃjanārtha sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsyoccaiḥśabdamudāharitavān| eṣo 'hamadyāgreṇa bhagavattaṃ saśrāvakasaṅghaṃ divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāsyāmi| ityuktvā yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte sthitaḥ| atha śakro devendro bhagavattamidamavocat| adhivāsayatu me bhagavānasminneva rājagṛhe nagare 'haṃ bhagavattamupasthāsyāmi divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| bhagavānāha| alaṃ kauśika kṛtametadyāvadeva cittamabhiprasannaṃ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca varṣāṇi tathāgatasyārthe pañcavārṣikaṃ kariṣyāmīti|| bhagavānāha| alaṃ kauśika kṛtametadyāvaccittamabhiprasannaṃ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca divasāniti|| tato bhagavānsvapuṇyabalapratyakṣīkaraṇārtha śakrasya ca devendrasyānugrahārthamanāgatapañcavārṣikaprabandhahetoścādhivāsitavāṃstūṣṇībhāvena||



atha śakro devendro bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā| taddeṇuvanaṃ vaijayattaṃ prāsādaṃ pradarśitavāndivyāni cāsanāni divyāḥ puṣkiriṇīrdivyañca bhojanam|| atha bhagavānprajñapta evāsane niṣaṇaḥ| tataḥ śakro devendraḥ sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvānekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati| anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavattaṃ bhuktavattaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tato bhagavāṃśchakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati|| paśyati ca rājā 'jātaśatrurupariprāsādatalagataḥ sanbhagavato veṇuvane evaṃvidhāṃ pūjāṃ dṛṣṭvā ca punarvipratisārajāto mahāttaṃ prasādaṃ praveditavān| rājagṛhanivāsinaśca paurā dharmavegaprāptā rājānamupasaṃkramyaivamūcuḥ| muṣyatte deva mahārāja rājagṛhanivāsinaḥ paurā patra nāma devāḥ pramattāḥ sattaḥ prasādavihāriṇo divyānviṣayānapahāya bhagavattaṃ pūjayatti| sādhu deva udghāṭyatāṃ kriyākāra iti||



tato rājñā 'jātaśatruṇā kriyākāramudghāṭya rājagṛhe nagare ghaṇṭhāvaghoṣaṇāṃ kāritaṃ kriyatāṃ bhagavataḥ satkāro yathāsukhamiti|| tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyānyādāpa bhagavattaṃ darśanāyopasaṃkrāttāḥ| tato devairmanuṣyaiśca bhagavato mahānsatkāraḥ kṛtaḥ bhagavatā na tadadhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvānekairdevamanuṣyaiḥ satyadarśanaṃ kṛtam||



bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavataḥ śāsane evaṃvidha utsava iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau pacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ| tasyāṃ ca rājadhānyāṃ dharmabuddhirnāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ|| tatastena rājñā ītipraśamanahetorbhagavānsaśrāvakasaṅghastraimāsye bhaktenopanimantritaḥ|| trayāṇāṃ māsānāmatyayena sā ītiḥ praśāttā|| tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvakasaṅghasya pañcavārṣika kṛtam|| āha ca|



rājabhūtena ānanda ratnaśailo mahādyutiḥ|

adhīṣṭaḥ śāttikāmena akārṣītpañcavārṣikamiti||



kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ| yanmayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtaṃ tena me saṃsāre mahatsukhamanubhūtaṃ taddaitukaścedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyatti| tasmātarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo garukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project