Digital Sanskrit Buddhist Canon

Ītiriti 14

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ईतिरिति १४
ītiriti 14



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| tasmiṃśca samaye nāḍakanthāyāṃ mahājanamarako babhūva| tato janakāyo rogaiḥ pīḍitastāni tāni devatāsahasrāṇyāyācate śivavaruṇakuberavāsavādīni na cāsya sā ītirupaśamaṃ gacchati|| athānyatama upāsako nāḍakanthāyāṃ prativasati| sa nāḍakantheyānbrāhmaṇagṛhapatīnidamavocat| eta yūyaṃ buddhaṃ śaraṇaṃ gacchata tañca bhagavattamāyācadhvamihāgamanāyāpyeva bhagavatā svalpakṛcchreṇāsyā ītervyupaśamaḥ syāditi|| atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavattamāyācituṃ pravṛttāḥ| āgacchatu bhagavānasmādyasanasaṃkaṭānmocayeti||



atrāttare nāsti kiñcibduddhānāṃ bhagavatāmajñātamadṛṣṭamaviditavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativi<śi>ṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|



apyevātikramedvelāṃ sāgaro makarālayaḥ|

na tu vaineyavatsānāṃ buddho velāmatikramet||



atha bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto nāḍakanthāmanuprāptaḥ| tato bhagavatā tannagaraṃ sarve hṛdimaitryā sphuṭaṃ yato marakāḥ prakrāttāḥ īti<śca> vyupaśāttā| tatasteṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanānmahāprasāda utpannaḥ prasādajātaiśca bhagavānsaśrāvasaṅghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ| tatastebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvānekairbrāhmaṇagṛhapatibhiḥ strotaāpattiphalamanuprāptamaparaiḥ sakṛdāgāmiphalamaparairanāgāmiphalamaparaiḥ pravrajya sarvakleśaprahāṇadarhattvaṃ sākṣātkṛtaṃ sarvaṃ ca tannagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṅghaprāgbhāraṃ saṃvṛttam||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavataṃ papracchuḥ| āścaryaṃ bhadatta yāvadime sattvā bhagavataḥ prasādādyasanagatāḥ satto vyasanātparimuktā iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| mayaiva tāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| atha candraḥ samyaksaṃbuddho janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhrābhiṣiktaścandraḥ samyaksaṃbuddho 'smākaṃ vijitamanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhastenopasaṃkrāttaḥ| upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikātte nyaṣīdat| ekāttaniṣaṇaṃ rājānaṃ kṣatriyaṃ mūrdhrābhiṣiktaṃ candrassamyaksaṃbuddho bodhikarakairdharmaiḥ samādāpayati|| atha rājā kṣatriyo mūrdhrābhiṣikto labdhaprasāda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhastenāñjaliṃ praṇamya candraṃ samyaksaṃbuddhamidamavocat| adhivāsayatu me bhagavāniha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṅghena| ahaṃ bhagavattamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti| adhivāsayati candraḥ samyaksaṃbuddho rājñastūṣṇībhāvena|| tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiśca yena sa mahājanakāyo 'tīva saṃtapyate|| tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho 'dhīṣṭaḥ| sādhu bhagavankriyatāmasyā īterupaśamopāya iti|| tato bhagavāṃścandraḥ samyaksaṃbuddho rājānamuvāca| gacchamahārājemāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭayāsyāśca mahāttamutsavaṃ kuru sarvañca mahājanakāyaṃ buddhānusmṛtau samādāpayeti te svastirbhaviṣyatīti|| tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtaṃ taddhetu tatpratyayañca sarvā ītayaḥ praśāttāḥ| tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāśca buddhaṃ śaraṇaṃ gatā dharma saṅghaṃ śaraṇaṃ gatāḥ||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ| mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā| tasya me karmaṇo vipākena devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukhamanubhūtamidānīmapi taddhaitukyeva vibhūtiryena yaccittayāmi yatprārthaye tattathaiva sarvaṃ samṛdhyati| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project