Digital Sanskrit Buddhist Canon

Stambha iti 12

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version स्तम्भ इति १२
stambha iti 12



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānaprayayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kauravyeṣu janapadacārikāṃ carankauravyaṃ nagaramanuprāptaḥ| sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciśca|| tato bhagavata etadabhavat| yannvahaṃ śakraṃ devendraṃ marudraṇaparivṛtamāhvayeyaṃ yaddarśanādeṣāṃ kuśalamūlavivṛddhiḥ syāditi| tato bhagavāṃllaukikaṃ cittamutpādayati| aho bata śakro devendro marudraṇasahāyo gośīrṣacandanamayaṃ stambhamādāya gacchediti|| sahacittotpādācchakro devendro marudraṇaparivṛta āgato yatra viśvakarmā catvāraśca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛtā gośīrṣacandanastambhamādāya| hāhākārakilakilāprakṣveḍoccairnādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādamabhisaṃskṛtavattaḥ|| tatastasminprāsāde śakreṇa devendreṇa bhagavānsaśrāvakasaṅgho divyenāhāreṇa divyena śayanāsanena divyairgandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ||



atha kauravyo janakāyastāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayamāpanna imāṃ cittāmāpede| nūnaṃ buddho bhagavāṃlloke 'yyo yattu nāma sendrairdevaiḥ pūjyata ityāvarjitamanā bhagavattamupasaṃkrāttaḥ| bhagavataḥ pādābhivandanaṃ kṛtvaikātte nyaṣīdat| ekāttaniṣaṇaḥ kauravyo janakāyastasminprāsāde 'tyarthaṃ prasādamutpādayati||



tato bhagavāṃstatprāsādamattardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvānekaiḥ kauravyanivāsibhirmanuṣyaiḥ strotasrāpattiphalānyanuprāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṃ bodhau kaiścidanuttarāyāṃ samyaksaṃbodhau| sarvā ca sā parṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthāpitā||



tataste bhikṣavo bhagavato divyapūjādarśanādāvarjitamanaso buddhaṃ bhagavattaṃ papracchuḥ| kutremāni bhagavatā kuśalamūlāni kṛtānīti|| bhagavānāha|| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidhāvaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| atha brahmā samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhnābhiṣikto brahmā samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṃ carannasmākaṃ vijitamanuprāpta iti| śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena yena bhagavānbrahmā samyaksaṃbuddhastenopasaṃkrātta upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikāttenyaṣīdat| ekāttaniṣaṇaṃ rājānaṃ kṣatriyaṃ mūrdhnābhiṣiktaṃ bhagavānbodhikarakairdharmaiḥ samādāpayati|| atha sa rājā labdhaprasāda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavattamidamavocat| adhivāsayatu me bhagavānasyāṃ rājadhānyāṃ traimāsyavāsāyāhaṃ bhagavattaṃ saśrāvakasaṅghamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| adhivāsayati brahmā samyaksaṃbuddho rājñastūṣṇībhāvane|| atha sa rājā mūrdhrābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa| sa taṃ vicitrairvastrālaṅkārairalaṅkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṅghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhairvastaviśeṣairācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhnābhiṣikto babhūvāhaṃ saḥ| yanmayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānattasaṃsāre mahatsukhamanubhūtamidānīmapyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasyaivaṃvidhā pūjā| tasmāttarhi bhikṣava evaṃ <śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣava> śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project