Digital Sanskrit Buddhist Canon

Dhūpa iti 9

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version धूप इति ९
dhūpa iti 9



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena śrāvastyāṃ dvau śreṣṭhinau| tāvanyonyaṃ prativiruddhau babhūvatuḥ tābhyāmekaḥ pūraṇe 'bhiprasanno dvitīyo buddhe bhagavati|| tatastayoḥ parasparaṃ kathāḥ saṃkathya viniścaye vartamāne pūraṇopāsaka āha| buddhātpūraṇo viśiṣṭatara iti|| buddhopāsaka āha| bhagavānsamyaksaṃbuddho viśiṣṭatara iti|| tatastābhyāṃ sarvasvāpaharaṇe bandhanikṣepa<ḥ kṛ>taḥ||



yāvadrājñaḥ prasenajitaḥ śrutam| tenāmātyānāmājñā dattā| tayormomāṃsā kartavyeti|| tatastairamātyaissarvavijite ghaṇṭhāvaghoṣaṇaṃ kāritaṃ saptame divase buddhatīrthikopāsakayormīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmāste āgacchattviti|| tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gagaṇatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake klṛpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopapācanaṃ kṛtam| yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhā anena satyenemāni puṣpāṇyapaṃ ca dhūpa idaṃ ca pānīyaṃ tānupagacchatviti|| evaṃ pravyāhṛtamātre tāni puṣpāṇi bhūmau patitānyagnirnirvṛttaḥ pānīyaṃ pṛthivyāmastaṃ parikṣayaṃ paryādānaṃ gatam|| tato mahājanakāyena kilakilāprakṣveḍoccairnādo muktaḥ| yamabhivīkṣya tīrthyopāsakastūṣṇībhūto magdubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ||



tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyāmekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam| yena satyena bhagavānsarvasattvānāmayyo 'nena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavatamupagacchatviti| evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktirivākāśe jetavanābhimukhaṃ saṃprasthitāni dhūpo 'bhrakūṭavaḍudakaṃ vaiḍūryaśalākavat|| atha sa mahājanakāyastatprātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃsteṣāṃ saṃprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ||



tatastāni puṣpāṇi bhagavata upari sthitāni dhūpa udakaṃ cāgrataḥ|| tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| teṣāṃ bhagavānidaṃ sūtraṃ bhāṣate sma||



tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ| katamāstisraḥ| buddhe ayaprajñaptirdharme saṅghe agraprajñaptiḥ|| katamā| ye kecidbrāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā nūpiṇo vā 'nūpiṇo vā saṃjñino vā 'saṃjñino vā naisaṃjñino nāsaṃjñinastathāgato 'rhansamyaksaṃbuddhasteṣāmagra ākhyātaḥ| ye kecibduddhe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ|| dharme agraprajñaptiḥ katamā| ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ| ye keciddharme 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo dharme ayaprajñaptiḥ|| saṅgheṣu agraprajñaptiḥ katamā| ye kecitsaṅghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṅghasteṣāmagra ākhyātaḥ| ye kecitsaṅghe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṃ | iyamucyate brāhmaṇagṛhapatayaḥ saṅghe agraprajñaptiḥ||



asminkhalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścidbuddhadharmasaṅgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścitpravrajya meva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhanya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ tena ca tīrthyopāsakena tathāgatāttike prasādaḥ pratilabdhaḥ| tato mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||



atha bhagavāṃstasya tīrthikopāsakasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavati| yā upariṣṭhādgacchatti tāścāturmahārājikāṃsrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati iti||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'tardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa bāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalāgdirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasi tvamānandānena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project