Digital Sanskrit Buddhist Canon

Yaśomatīti 2

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version यशोमतीति २
yaśomatīti 2||



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām| atha pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat| sāvadānīṃ vaiśālīṃ piṇḍāya caritvā yena siṃhasya senāpaterniveśanaṃ tenopasaṃkrātta upasaṃkramya prajñapta evāsane niṣaṇaḥ|| atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhinūpā darśanīyā prāsādikā| sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvātyartha prasādaṃ labdhavatī| sā śva<śu>raṃ papracchāsti kaścidupāyo yenāhamapyevaṃguṇayuktā syāmiti| atha siṃhasya senāpateretadabhavat| udārādhimuktā bateyaṃ dārikā yadi punariyaṃ pratyayamāsādayetkurpādanuttarāyāṃ samyaksaṃbodhau praṇidhānamiti viditvoktavān| dārike yati hetuṃ samādāya vartiṣyasi tvamapyevaṃvidhā bhaviṣyasi yādṛśo bhagavāniti||



tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛḍyartha prabhūtaṃ hiraṇyasuvarṇa ratnāni ca dattāni| tato yaśomatyā dārikayā bhagavānsaśrāvakasaṅghaḥ śvo'ttargṛhe bhaktenopanimantritto'dhivāsitaṃ ca bhagavatā tasyā anugrahārtham|| atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā nūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasamāhāraṃ sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṃ bhaktaṃ yasyedānīṃ bhagavānkālaṃ manyata iti|| atha bhagavānbhikṣugaṇaparivṛtto bhikṣusaṅghapuraskṛto yena siṃhasya senāpaterniveśanaṃ tenopasaṃkrātta upasaṃkramya purastādikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha yaśomatī dārikā sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptumārabdhā| atha tāni puṣpāṇi upari bhavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitaṃ yanna śakyaṃ suśikṣitena karmakāre<ṇa karmā> ttevāsinā vā kartuṃ yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena|| atha yaśomatī dārikā tadatyadbhutaṃ devamanu'yāvarjanakaraṃ prātihārya dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayornipatya praṇidhānaṃ kartumārabdhā| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārapitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||



atha bhagavānyaśomatyā dārikāyā hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāviṣkārṣīt| dharmatā khaṃlu yasminsamaye buddhā bhagavataḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padma mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārtha bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata pujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāpa jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati| iti||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍā bhagavattameva pṛṣṭhataḥ pṛṣṭhata samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṃ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṃ vyākartukāmo bhavati pādatale'ttadhīryate| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattadhīryatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe'ttadhīryatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale'ttadhīryatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe'ttadhīryatte||



atha tā arcoṣo bhagavataṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavataṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra budhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhataḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatirnāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasyā deyadharmo yo mamāttike cittasyābhiprasāda iti|| idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project