Digital Sanskrit Buddhist Canon

Pūrṇabhadra iti 1

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पूर्णभद्र इति १
avadānaśatakam



prathamo vargaḥ||

namaḥ śrīsarvajñāya||

pūrṇabhadra iti 1||



buddho bhagavānsatkṛto [gurukṛto] mānitaḥ pūjito [rājabhī] rājamātrairghanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairpakṣairmurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavānjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇughane kalandakanivāye| tatra bhagavato 'cirābhisaṃbuddhabodheryaśasā ca sarvaloka āpūrṇaḥ| atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajñāvatsalastyāgaruciḥ pradānaruciḥ pradānābhirataḥ mahati tyāge vartate|



yāvadasau sarvapāṣaṇḍikaṃ yajñāmārabdho yaṣṭuṃ yatrānekāni tīrthikaśatasahasrāṇi guñjate sma| yadā bhagavatā rājā bimbisāraḥ saparivāro vinītastasya ca vinayābdahūni prāṇiśatasahasrāṇi vinayamupagatāni tadā rājagṛhātpūrṇasya jñātayo 'bhyāgatya pūrṇasya purastābduddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṅgasya ca| atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāttaṃ prasādaṃ pratilabdhavān|| tataḥ śaraṇamabhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipandhūpamudakañca bhagavattamāyācituṃ pravṛttaḥ| āgacchatu bhagavānyajñaṃ me anubhavituṃ yajñāvāṭamiti| atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ| dhūpo 'bhrakūṭavaḍudakaṃ vaiḍūryaśalākavat||



athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha kuta idaṃ bhadatta nimantraṇamāyātamiti| bhagavānāha| dakṣiṇāgiriṣvānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati| tatrāsmābhirgattavyaṃ sajjībhavattu bhikṣava iti|| bhagavānbhikṣusahasraparivṛto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cittāmāpede| yannvahaṃ pūrṇabrāhmaṇamṛddhiprātihāryeṇāvarjayeyamiti|| atha bhagavāṃstaṃ bhikṣusahasramattardhāsya ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ| atha pūrṇo brāhmaṇamahāśālo bhagavattaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| daṣṭvā ca punastvaritatvaritaṃ bhagavataḥ samīpamupasaṃkramya bhagavattamuvāca svāgataṃ bhagavanniṣīdatu bhagavānkriyatāṃ-----mamānugrahārthamiti| bhagavānāha| yadi te parityaktaṃ dīyatāmasminpātra iti| atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakraśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyyacoṣyādibhirāhārairārabdhaḥ pātraṃ paripūrayitum| bhagavānapi svakātpātrādbhikṣupātreṣvāhāraṃ saṃkramayati| yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṃ pūrṇamādarśitam| tato bhikṣusahasraṃ pūrṇapātramardhacandrākāreṇa darśitavān| devatābhirapyākāśasthābhiḥ śabdamudīritaṃ pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti||



tataḥ prātihāryadarśanātpūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramudita udayaprītisaumanasyajāto bhagavataḥ pādayornipatya praṇidhiṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||



atha bhagavānpūrṇasya brāhmaṇamahāśālasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu pasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvati tasminsamaye nīlapītalohitāvadātā arciṣomukhānniścārya kāścidadhastāgdacchatti kāścidupariṣṭhāgdacchatti| yā adhastāgdacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ [mahārauravaṃ] tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇānarakāsteṣu śītibhūtā nipatatti ye śītanarakāsteṣūṃṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ [visarjayati| teṣāṃ nirmitaṃ] dṛṣṭvaivaṃ bhavati| na heva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprāsādya tannarakavedanīyaṃ karma kṣa[pa]yitvā devamanuṣyeṣu pratisandhi gṛṇhatti yatra satyānāṃ bhājanabhūtā bhavati| yā upariṣṭhāgdacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānmudarśanānakaniṣṭhāndevāngatvā 'nityaṃ duḥkhaṃ śūnyamanātmetyuddoṣayati gāthādvayaṃ ca bhāṣate|



ārabhadhvaṃ niṣkrāmataṃ yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati| iti||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇdya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttadhīryatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyā[ma]ttardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttadhīryatte| manuṣyopapattiṃ vyākartukāmo bhavati jānuno[ra]ttadhīryatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttadhīryatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhi vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttadhīryatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇāṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamabhiru-

tpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalāgdirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| eṣa ānanda pūrṇo brāhmaṇamahāśālo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti|| yadā bhagavatā pūrṇo brāhmaṇamahāśālo 'nuttarāṃ[yāṃ] samyaksaṃbodhau vyākṛtaḥ tadā pūrṇena bhagavānsaśrāvakasaṅghastraimāsyaṃ yajñavāṭe bhojito bhūyaścānena citrāṇi kuśalamūlāni samavaropitāni||



tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project