Digital Sanskrit Buddhist Canon

Gaṅgika iti 98

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version गङ्गिक इति ९८
gaṅgika iti 98|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho vārāṇasīṃ nagarīmupaniśritya viharati| ṛṣipatane mṛgadāve| vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavairucyate devatārādhanaṃ kuruṣveti| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate| tadyathārāmadevatāścatvaradevatāḥ śṛṅgāṭakadevatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśceti||



sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhabhavakrāttaṃ jānāti| yasya sakāśādgarbho 'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati|| sā āttamanā svāmina ārocayati| diṣṭāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasāryīdānamudānapatyapyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibhṛyāddāyādyaṃ ta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā mama nāmnā dakṣiṇāmādekṣyate| idaṃ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayattritāṃ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya|| sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṃ kṛtvā gaṅgika iti nāma kṛtam|| gaṅgiko dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



sa ca nirbhedabhāgīyaiḥ kuśalamūlaiḥ samanvāgato gṛhāvāse nābhiramate| sa mātāpitarau pādayornipatya vijñāpayati| amba tāta anujānītaṃ māṃ bhagavacchāsane pravrajiṣyāmīti| tato 'sya mātāpitarāvekaputraka iti kṛtvā nānujānītaḥ|| tato gaṅgikasya buddhirutpannā| durlabho manuṣyapratilābho durlabhaśca tathāgataprādurbhāvastathendriyasaṃpadapi durlabhā ko me upāyo bhavedyadahaṃ bhagavacchāsane pravrajeyamiti|| tasyaitadabhavat| yannvahaṃ praṇidhānaṃ kṛtvā ātmanā jīvitādyaparopayeyaṃ yathā manuṣyatvamāsādya laghu laghveva pravrajeyamiti| tenaivaṃ vicittya viṣaṃ bhakṣitaṃ na ca kālaṃ karoti agrau patitaḥ parvatādātmānamutsṛṣṭavān nadyāṃ cārakāyāṃ patitastatrāpi kālaṃ na karoti|| tasya buddhirutpannā| ka upāyaḥ syādyena kālaṃ kuryāmiti| tasyaitadabhavat| sarvathāyaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca| yannvahamasya gṛhe rātrau saṃdhi chindyāmiti|| sa rājagṛhaṃ nagaraṃ gatvā rātrau saṃprāptāyāṃ bhagne cakṣuṣpathe saṃdhimārabdhaśchettum| tato rakṣibhirjīvagrāhaṃ gṛhītvā rājño 'jātaśatrorupanītaḥ| ayaṃ deva cauro duṣṭo 'pakārī ca yo rājakule rātrau saṃdhiṃ chindatīti|| tato rājñāparādhika iti kṛtvā vadhya utsṛṣṭaḥ| tato vadhyadhātairnīlāmbaravasanaiḥ karavīramālāsaktakaṇṭheguṇa udyataśastrapāṇibhī rathyāvīthīcatvaraśṛṅgāṭakeṣu śrāvaṇāmukheṣvanuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya śītavanaṃ śmaśānaṃ nīyate|| sa nīyamānastānvadhyaghātānāha| śīghraṃ śīghraṃ bhavatto gacchattu mā kadācidrājñaścittasyānyathātvaṃ syāditi|| tato vadhyadhātaireṣā pravṛttī rājño niveditā| tato rājñā pratinivartya pṛṣṭaḥ| ko heturyamiṣṭaṃ jīvitaṃ parityaktumicchasīti| tena sa vṛttātto vistareṇa rājñe samākhyātaḥ|| tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukha udānamudānayati| aho suparipakkāsya buddhisaṃtatiḥ svavagataḥ saṃsāradoṣaḥ supratilabdhā śraddhāsaṃpat yatra nāmāyaṃ pravrajyāhetoridamiṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ|| tato rājñā samāśvāsyoktaḥ| putraka ahaṃ prabhuste jīvitasya gacchedānīṃ bhagavacchāsane pravrajeti| sa rājñotsṛṣṭo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ śraddhāpravrajitānāṃ yaduta gaṅgiko vārāṇaseyaḥ śreṣṭhiputra iti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta gaṅgikena karmāṇi kṛtāni yeṣāṃ vipākānnāgniḥ kāye 'vakāśati na viṣaṃ na ca śastraṃ nodakena kālaṃ karoti arhattvaṃ cānena prāptam|| bhagavānāha| gaṅgikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| gaṅgikena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ śmaśānamoṣako mātaṅgaḥ| yāvattena pānthānhatvā bhāṇḍamāsāditam| tatastasya pṛṣṭhatastaskarāḥ pradhāvitāḥ| yādanyatamasmin śmaśāne pratyekabuddho nirodhasamāpattiṃ samāpannaḥ| tato 'sau śmaśānamoṣako mātaṅgastasya purastādbhāṇḍamapasṛjya tatraiva nilīnaḥ| tataste taskarāḥ pratyekabuddhaṃ dṛṣṭvāsyārabdhāḥ kṣeptuṃ śastramagniṃ ca na cāsya cīvarakarṇakamapi śakruvatti cālayituṃ yasmādasau nirodhasamādhiṃ samāpannaḥ|| yadā te taskarāḥ śrāttāḥ prakrāttāstadā sa pratyekabuddhaḥ krameṇa samādhivyutthitaḥ| tatastena śmaśānamoṣakeṇa mātaṅgena taṃ pratyekabuddhaṃ piṇḍakena pratipādya praṇidhānaṃ kṛtam| ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syāṃ yathā cāyamaparopakrama evamahamapi yatra yatra jāyeya tatra tatrāparokramaḥ syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śmaśānamoṣako mātaṅgo 'yaṃ sa gaṅgikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāṃ karmaṇāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project