Digital Sanskrit Buddhist Canon

Vinūpa iti 97

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version विनूप इति ९७
vinūpa iti 97|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| * * * anyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ vā māsānāmatyayātprasūtā| dārako jātaḥ| jātamātrasya sarvaśarīraṃ vikṛtisphuṭaṃ pravṛttam| durvarṇo durdarśano 'ṣṭādaśabhirdoṣavarṇakaiḥ samanvāgataḥ sa dārako bhūtaḥ| tasya mātāpitarau sarvāṅgaṃ durvarṇaṃ durdarśanaṃ vikṛtanūpaṃ dṛṣṭvā cittāparau sthitau|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ nāma bhavatu dārakasya| jñātaya ūcuḥ| yasmādayaṃ jātamātra evaṃ vikṛtanūpastasmādbhavatu dārasya vinūpa iti nāma||



yadā mahānsaṃvṛttastadā tasya lajjayā mahānsaṃkoco jātaḥ| kutrānyatra gamiṣyāmi kka tiṣṭhāmi| iti vicārya sujīrṇodyānaṃ jagāma|| atha bhagavānmahāśrāvakaparivṛtaḥ sujīrṇodyānaṃ gataḥ| sa bhagavattaṃ dṛṣṭvā jehrīyamāṇa itaścāmutaśca palāyitumārabdhaḥ| tato bhagavatā ṛdyā tathādhiṣṭhito yanna śaknoti palāyitum| tato bhagavānsaha śrāvakairnirodhasamāpattiṃ samāpannaḥ| tato nirodhādyutthāya vinūpamātmānaṃ nirmitavān nirmāya śarāvaṃ bhojanapūrṇamādāya vinūpamāgataṃ dṛṣṭvā harṣajāta āmantritavān| ehi sahāyaka kuta āgamiṣyate tiṣṭha ubhāvapi sahitau vatsyāva iti| tato 'sya bhagavatā bhojanaṃ dattaṃ prīṇitendriyaśca saṃvṛttaḥ|| tato bhagavatā ātmā svaveṣeṇa sthāpitaḥ| tato vinūpo buddhaṃ bhagavattaṃ dṛṣṭvā kathayati| abhinūpatarastvamidānīṃ saṃvṛttaḥ kasya karmaṇaḥ prabhāvāditi|| bhagavānāha| vidyā me asti cittaprasādajananī nāmnā tasyā eṣa prabhāva iti|| tatastena bhagavato 'ttike cittaṃ prasāditaṃ teṣāṃ ca mahāśrāvakāṇāmālayasamāpannānām| tato 'sya lakṣmīḥ prādurbhūtā pravrajya cārhattvaṃ sākṣātkṛtamiti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta vinūpeṇa karmāṇi kṛtāni yenaivaṃ durvarṇo durdarśano 'ṣṭādaśabhirdaurvarṇikadoṣaiḥ samanvāgataḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| vinūpeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| vinūpeṇaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani puṣyo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| so 'pareṇa samayenānyatamāṃ rājadhānīmupaniśritya viharati| atha puṣyaḥ samyaksaṃbuddhaḥ samanvāhartuṃ pravṛttaḥ| paśyati tasminkāle dvau bodhisattvau saṃnikṛṣṭau bhagavāñchākyamunimaitreyaśca| maitreyasya saṃtatiḥ paripakkā śāsturvaineyā paripakkāḥ śākyamunestu svasaṃtatiraparipakkā vaineyāḥ paripakkāḥ|| atha puṣyaḥ samyaksaṃbuddhaḥ śākyamunerbodhisattvasya saṃtatiparipācanārthaṃ himavattaṃ parvatamabhiruhya ratnaguhāṃ praviśya paryaṅkaṃ baddhvā tejodhātuṃ samāpannaḥ| tasmiṃśca śākyamunirbodhisattvaḥ phalamūlānāmarthe himavattaṃ parvatamabhinūḍhaḥ| sa itastataścañcūryamāṇo dadarśa puṣyaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanāccānena tathāvidhaṃ cittasamādhānaṃ samāsāditaṃ yadekapādena sapta rātriṃdivāni ekayā gāthayā stutavān|



na divi bhuvi vā nāsmilloke na vaiśravaṇālaye|

na marubhavane divye sthāne na dikṣu vidikṣu vā|

caratu vasudhāṃ sphītāṃ kṛtsnāṃ saparvatakānanāma|

puruṣavṛṣabhāstyanyastulyo mahāśramaṇastava||



atha puṣyaḥ samyaksaṃbuddhaḥ paripakkasaṃtatiṃ śākyamuniṃ bodhisattvaṃ dṛṣṭvā sādhukāramadāt| sādhu sādhu satpuruṣa|

anena balavīryeṇa saṃpannena dvijottama|

nava kalpāḥ parāvṛttāḥ saṃstutyādya tathāgatam||



tato bhagavānmaheśākhyābhiḥ parivṛtastasyāṃ guhāyāṃ sthitaḥ| tatra guhānivāsinī devatā alpeśākhyatvānna śaknoti tāṃ guhāṃ samabhiroḍhum| tato vikṛtanayanā bhūtvā bhagavattaṃ bhīṣayate| yadā suciramapi bhīṣayamāṇā na śaknoti bhagavato 'pakāraṃ kartuṃ tadā tayā prasādo labdhaḥ śobhano 'yamṛṣiḥ siddhavrataśceti| tataḥ sā udāraṃ nūpamabhinirmāya bhagavataḥ pādayornipatya kṣamāpayitvā piṇḍakena pratipāditavatī||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena guhānivāsinī devatā babhūvāyaṃ vinūpaḥ saḥ| tasya karmaṇo vipākena saṃsāre 'nattaṃ duḥkhamanubhūtavān| idānīmapi tenaiva hetunā vinūpaḥ saṃvṛttaḥ| yadanena paścāccittaṃ prasāditaṃ tenāsyāpagatārlakṣmīḥ prādurbhūtā pravrajya cārhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project