Digital Sanskrit Buddhist Canon

Saṃsāra iti 95

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version संसार इति ९५
saṃsāra iti 95|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana pratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ| sa jātamātra eva gṛhamavalokya vācaṃ niścārayati sma| duḥkho bhavattaḥ saṃsāraḥ paramaduḥkhaḥ saṃsāraḥ| ityuktā tūṣṇīmavasthitaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṃ jātamātra eva saṃsāra iti ghoṣayati tasmādbhavatu dārakasya saṃsāra iti nāmeti|| saṃsāro dārako aṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



yadā saṃsāro dārakaḥ krameṇa mahānsaṃvṛttaḥ sa prakṛtijātismaratvācca janakāyasya dharmaṃ deśayati| mā bhavatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu vā kharavācaṃ niścārayata duḥkhaṃ saṃsāra iti|| yāvadapareṇa samayena itaścāmutaśca paribhramañjetavanaṃ nirgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāro dārakaḥ saṃsāre doṣadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| so 'rhattvaprāpto 'pi bhikṣūṇāṃ dharmaṃ deśayati| māyuṣmatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharavācaṃ niścārayata duḥkhaṃ saṃsāraḥ paramaduḥkhaṃ saṃsāra iti| * * * * * * * * * * * * * *||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta saṃsāreṇa karmāṇi kṛtānyupacitāni yena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| saṃsāreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| saṃsāreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| vārāṇasyāṃ nagaryāmanyatamaḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvatatra deśe parva samupasthitam| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| dvirapi trirapi taruṇābhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā rasagṛdhreṇa kharaṃ vākkarma niścāritam| mā tvaṃ pañcabhirapi janmaśatairjīvaḥ kośānnirgaccha eṣo 'haṃ nirgata iti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena taruṇabhikṣurayaṃ saṃsāraḥ| yadanenārhato 'ttike cittaṃ pradūṣya kharaṃ vākkarma niścāritaṃ tasya karmaṇo vipākena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ| nirgateṣu pañca janmaśateṣu idānīmanena manuṣyatvamāsāditam| tatastatsmṛtvā kathayati duḥkhaṃ saṃsāraḥ paramaduḥkhaṃ saṃsāra iti| yadanena vipratisārajātena sthavirasyātyayo deśito brahmacaryavāsaśca paripālitastenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project