Digital Sanskrit Buddhist Canon

Hastaka iti 93

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version हस्तक इति ९३
hastaka iti 93|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ prakṛtijātismaraśca| sa svakaṃ hastaṃ gṛhītvā āliṅgate cumbati pariṣvajati vācaṃ bhāṣate| aho bata me haṃstakau sucireṇa labdhau aho bata me hastakau sucireṇa labdhakāviti|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṃ jātamātra eva hastāvāliṅgate cumbati tasmādbhavatu dārakasya hastaka iti nāmeti|| hastako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā tatra deśe kiñcidbhavati bhayaṃ tadā sa janakāyo bhīta itaścāmutaścodbhātto bhāṇḍaṃ gopāyati sa tu hastau gopāyati janakāyasya caivaṃ kathayati| mā bhavatto dakṣiṇīyeṣu cittaṃ pradūṣayata mā paruṣāṃ vācaṃ bhāṣayadhvamaho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||



yāvadapareṇa samayena hastako jetavanaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| sa prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā hastakena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| so 'rhattvaprāpto 'pyevameva bhikṣūṇāṃ dharmaṃ deśayati| mā bhavatto dakṣiṇīyeṣu cittaṃ pradūṣayata mā kharāṃ vācaṃ niścārayata aho vata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta hastakena karmāṇi kṛtānyupacitāni yenārhattvaprāpto 'pyevameva kathayati| aho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti|| bhagavānāha| pratyakṣakarmaphaladarśī bhikṣavo 'yaṃ pudgalaḥ| icchatha yūyamavadhārayitum|| evaṃ bhadatta|| hastakenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| hastakena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannassugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvattatra dvau bhikṣū saṃśīlikau| tatraiko bahuśruto 'rhandvitīyo 'lpaśrutaḥ pṛthagjanaśca| tatra yo 'sāvarhanbahuśrutaḥ sa jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ bahūni ca nimantraṇakāni pratilabhate| sa taṃ saṃśīlikabhikṣuṃ yatra nimantrito bhavati tatra paścācchramaṇaṃ nayati|| yāvadanyatamasmindivase 'rhannimantrito nimantraṇakaṃ gattukāmastaṃ paścācchramaṇamāgacchati na ca pratilabhate| tatastena tasyādarśanādanyo bhikṣurnītaḥ|| yāvattatra taruṇabhikṣubhirauddhatyābhiprāyaivamuktam| paśyata bhadattā yāvattenāyaṃ paścācchramaṇo 'dya na nīto 'nyo nīta iti| tatastena krodhābhibhūtenārhato 'ttike cittaṃ pradūṣya kharaṃ vākkarma niścāritam| * * * * * * * * * * * * * * * * * tena pañca janmaśatānyahasto jātaḥ| yadāśayato vipratisārajātenātyayamatyayato deśitaṃ vivṛtamuttānīkṛtaṃ tena hastau pratilabdhau| yatpunastena paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ ca kṛtaṃ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project