Digital Sanskrit Buddhist Canon

Subhūtiriti 91

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुभूतिरिति ९१
daśamo vargaḥ||



subhūtiriti 91|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| yadā bhagavatānuttarāṃ samyaksaṃbodhimabhisaṃbudhya śrāvakā niyuktāsteṣu teṣu janapadeṣu vineyajanānugrahārthaṃ tadā ye 'dhyāyinaste sumerupariṣaṇḍāyāṃ dhyānaparā sthitāḥ|| yāvatsuparṇipakṣirājena mahāsamudrānnāgapotalaka uddhṛtaḥ| sa taṃ sumerupariṣaṇḍāyāmāropya bhakṣayitumārabdhaḥ| tato nāgapotalako jīvitādyaparopyamāṇo mahāśrāvakāṇāmattike cittamabhiprasādya kālagataḥ||



sa kālaṃ kṛtvā śrāvastyāṃ bhūtirnāma brāhmaṇastasyāgramahiṣyāḥ kukṣāvupapannaḥ| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā bhūtistasmādbhavatu dārakasya subhūtiriti nāmeti|| subhūtirdāraka unnīto vardhito mahānsaṃvṛttaḥ|| sa pūrveṇa hetubalādhānenātīvaroṣaṇaḥ krodhaparyavasthānabahulo mātāpitṛbhyāmātharvaṇādvinivartya ṛṣiṣu pravrājitaḥ| sa ca tatra dhyānaparaḥ saṃyato 'nyataradvanaṣaṇḍamupaniśritya viharati| tatra ca vanaṣaṇḍe devatā prativasati dṛṣṭasatyā| tasyāḥ kāruṇyamutpannam| ayaṃ kulaputraḥ krodhaparyavasthānabahalo viśeṣaṃ nādhigacchati yannvahamenaṃ bhagavaddarśane niyojayeyamiti|| tatastayā devatayā subhūteḥ purastādbuddhasya varṇo bhāṣito dharmasya ca saṅghasya ca| tataḥ subhūterbhagavaddarśanahetorabhilāṣa utpannaḥ| tato devatayā ṛdvyānubhāvādbhagavatsakāśamupanītaḥ|| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya yo 'bhūtsattveṣvāghātaḥ sa prativigataḥ| tataḥ prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā subhūtinā kulaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānena maitrībhāvanayā cittaṃ damayitvā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



tatra āyuṣmānsubhūtiḥ samanvāhartuṃ pravṛttaḥ kuto 'haṃ cyutaḥ kutropapannaḥ kena karmaṇeti| paśyati pañca jātiśatāni nāgebhyaścyuto nāgeṣvevopapannaḥ| tasya buddhirutpannā| mayātīva evaṃvidho dveṣapratyayopasaṃbhāraḥ kṛto yenāhaṃ pañca janmaśatāni nāgeṣūpannastenaiva hetunā mahadyasanamanubhūtavān| idānīṃ punastathā kariṣyāmi yatpareṣāmattike dveṣopasaṃbhāro notpatsyate yena samanvāgataḥ kāyasya bhedādapāyaṃ durgatiṃ vinipātaṃ narakeṣūpapadyate|| so 'raṇyapratipadaṃ samādāya vartate| yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati tadā pūrvataraṃ gocaramavalokayati| mā māṃ kaścitkāraṇena dṛṣṭvā cittaṃ pradūṣayiṣyati attataḥ kuttapipīlakā apīti| sa tānīryāpathena praśritenābhiramayati| tena teṣāṃ sattvānāṃ cittaprasādo bhavati| evaṃvidhāṃ so 'rha 'pyapatrapāmanubhavatīti|| tata āyuṣmataḥ subhūterbuddhirutpannā| yannvahamidānīṃ mahājanānugrahārthaṃ kuryāmiti| tatastena ṛdyā pañca suparṇiśatāni nirmitāni dṛṣṭvā nāgā bhītāstrastāḥ saṃvignā itaścāmutaśca saṃbhrāttāḥ| tataḥ subhūtinā ṛddhibalena punaḥ paritrātāḥ| tatasteṣāṃ prasannacittānāṃ maitrī vyapadiṣṭā|| punarapi mahāttaṃ nāganūpamabhinirmāya pañca garuḍaśatānyabhidrutāni| teṣāmapi bhītānāṃ maitrī vyapadiṣṭā|| evaṃ tena nāgānāṃ garuḍānāṃ ca pañca kulaśatāni vinītāni||



tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmaraṇāvihāriṇāṃ yaduta subhūtiḥ kulaputraḥ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta subhūtinā karmāṇi kṛtāni yenāraṇāvihāriṇāmagro nirdiṣṭa iti|| bhagavānāha| subhūtinaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| subhūtinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrāyaṃ pravrajito babhūva| tatrānena dānapradānāni daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ praṇidhānaṃ ca kṛtam| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddha iti tasyāhaṃ śāsane pravrajyāraṇāvihāriṇāmagraḥ syāmiti||



kāni karmāṇi kṛtāni yena nāgeṣūpapannaḥ|| aprahīṇatvātkleśānāmudrāttatvādindriyāṇāmaparyattīkṛtatvātkarmapathānāṃ śaikṣāśaikṣabhikṣu<ṣu> cittaṃ pradūṣyāśīviṣavādena samudācaritāḥ| tena nāgeṣūpapannaḥ| yattena dānapradānāni dattāni brahmacaryavāsaḥ paripālitastenedānīmarhattvaṃ sākṣātkṛtamaraṇāvihāriṇāṃ cāgro nirdiṣṭaḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project