Digital Sanskrit Buddhist Canon

Rāṣṭrapāla iti 90

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version राष्ट्रपाल इति ९०
rāṣṭrapāla iti 90|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ sthūlakoṣṭhakamupaniśritya viharati sthūlakoṣṭhakīye vanaṣaṇḍe| tena khalu samayena sthūlakoṣṭhake kauravyo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣa cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ pālayati| tasya bhrātṛputro rāṣṭrapālo nāmnā abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya vinayakālamavekṣya bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtaḥ sthūlakoṣṭhakaṃ piṇḍāya praviṣṭaḥ| dadarśa rāṣṭrapālo buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya bhagavato 'ttike cittaṃ prasannam| sa prasādajāto bhagavataḥ pādayornipatya pravrajyāṃ yācate|| tatastaṃ bhagavānāha| vatsa anujñāto 'si mātāpitṛbhyāmiti|| rāṣṭrapālaḥ kathayati| no bhadatteti|| bhagavānāha| na hi vatsa tathāgatā vā tathāgataśrāvakā vā ananujñātaṃ mātāpitṛbhyāṃ pravrājayattyupasaṃpādayatti ceti||



tato rāṣṭrapālo mātāpitroḥ sakāśamupasaṃkrāttaḥ| upasaṃkramya buddhasya varṇaṃ bhāṣate| dṛṣṭo mayā bhagavāñchākyamuniḥ samyaksaṃbuddhaḥ sphītaṃ cakravartirājyamapahāya pravrajitaḥ ṣaṣṭiṃ cāttaḥpurasahasrāṇi muṇḍaḥ saṅghāṭiprāvṛto 'sminneva sthūlakoṣṭhake piṇḍapātamaṭati| tadarhayuvāṃ māmanujñātuṃ yadahaṃ taṃ bhagavattaṃ pravrajitamanupravrajeyamiti|| tato 'sya mātāpitarau nānujānītaḥ||



tatastenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo vā yāvacchaṅbhaktacchedāḥ kṛtāḥ|| atha rāṣṭrapālasya mātāpitarau yena rāṣṭrapālo gṛhapatistenopasaṃkrāttau| upasaṃkramya rāṣṭrapālaṃ gṛhapatiputramidamavocatām| yatkhalu tāta rāṣṭrapāla jānīyāstvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānako duḥkhasya| duṣkaraṃ brahmacaryaṃ duṣkaraṃ prāvivekyaṃ durabhiramamekatvaṃ durabhisaṃbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃśca paribhuṅgva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm|



atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau jñātīnudyojayataḥ| aṅga tāvajjñātayastātaṃ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya jñātayo yena rāṣṭrapālo gṛhapatiputrastenopasaṃkrāttāḥ| upasaṃkramya rāṣṭrapālaṃ gṛhapatiputramevamavocan| yatkhalu tāta rāṣṭrapāla jānīyāstvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānako duḥkhasya| duṣkaraṃ brahmacaryaṃ duṣkaraṃ prāvivekyaṃ durabhiramamekatvaṃ durabhisaṃbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||



atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau rāṣṭrapālasya gṛhapatiputrasya vayasyakānudyojayataḥ| aṅga tāvatkumārāstātaṃ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālo gṛhapatiputrastenopasaṃkrāttāḥ| upasaṃkramya rāṣṭrapālaṃ gṛhapatiputramidamavocan| yatkhalu saumya rāṣṭrapāla jānīyāstvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānako duḥkhasya| duṣkaraṃ brahmacaryaṃ duṣkaraṃ prāvivekyaṃ durabhiramamekatvaṃ durabhisaṃbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṃ saumya rāṣṭrapāla niṣadya kāmāṃśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||



atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yana rāṣṭrapālasya gṛhapatiputrasya mātāpitarau tenopasaṃkrāttāḥ| upasaṃkramya rāṣṭrapālasya gṛhapatiputrasya mātāpitarāvidamavocan| amba tātānujānītaṃ saumyaṃ rāṣṭrapālaṃ pravrajituṃ samyageva śraddhayā agārādanagārikāṃ kiṃ mṛtena kariṣyatha| sacettātaḥ pravrajyāyāmabhiraṃsyate jīvattamenaṃ drakṣyadhve sacennābhiramate kānyā putrasya gatiranyatra mātāpitarāveva|| evamāvāṃ kumārakāstātaṃ rāṣṭrapālamanujānīyāvaḥ sacetpravrajyopadarśiṣya * * * * * * * * * * * * * * * * * * * * * * * *



atha rāṣṭrapālo gṛhapatiputro 'nupūrveṇa kāyasya sthāmaṃ ca balaṃ ca saṃjanayya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavatpādau śirasā vanditvaikātte 'sthāt| ekātte sthito rāṣṭrapālo gṛhapatiputro bhagavattamidamavocat| anujñāto 'smi bhagavanmātāpitṛbhyām| labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryam|| labdhavānrāṣṭrapālo putraḥ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam|| sa evaṃ pravrajitaḥ sannidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtavān| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ* * * * yaduta rāṣṭrapālo bhikṣuriti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta rāṣṭrapālena karmāṇi kṛtāni yenāḍhye rājakule pratyājāta iti abhinūpo darśanīyaḥ prāsādikaḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| rāṣṭrapālenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| rāṣṭrapālena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani videharājaḥ sapari paracakravitrāsito 'ṭavīmanuprāptaḥ| sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati mārgaṃ ca nāsādayati|| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyate hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyataraḥ pratyekabuddhastasminkāttāramārge prativasati| tena kāruṇyamutpādya tasya videharājasya mārgo vyapadiṣṭaḥ pānīyahradaśca darśito yena sa rājā iṣṭena jīvitenācchāditaḥ|| tato rājñā prasādajātena svanagaramānīya traimāsyaṃ sarvopakaraṇairupasthitaḥ| parinirvṛtasya cāsya śarīrastūpaṃ kārayāmāsa praṇidhānaṃ ca kṛtavān| ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syāṃ prativiśiṣṭataraṃ ca śāstāramārāgayeyaṃ mā virāgayeyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāyaṃ sa rāṣṭrapālaḥ| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tena khalu samayena vārāṇasyāṃ nagaryā kṛkī rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati| tasya kanīyānputra ṛṣipatanaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya bhagavato 'ttike cittamabhiprasannam| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tato 'sya bhagavatā kāśyapena dharmo deśitaḥ| tena prasādajātena bhagavānkāśyapaḥ saparivāra upasthitaḥ śaraṇagamanaśikṣāpadāni gṛhītāni parinirvṛtasya ca stūpe kanīyāñchatramāropita||



kiṃ manyadhve bhikṣavo yo 'sau rājaputro 'yamevāsau rāṣṭrapālastena kālena tena samayena| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ mahānagaryāmanyatamo mūliko brāhmaṇaḥ| sa mūlānāmarthe 'nyatamaṃ parvatamabhinūḍhaḥ| tena tatra paryaṭatā vanātte glānaḥ pratyekabuddho dṛṣṭaḥ| tatastena prasādajātena tasyopasthānaṃ kṛtam| yadā glānyādyutthitastadā piṇḍakena pratipādya praṇidhānaṃ kṛtam| ahamapyevaṃvidhānāṃ lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti||



kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mūliko brāhmaṇo ayamevāsau rāṣṭrapālaḥ| tasya karmaṇo vipākena saṃsāre na kadācidduḥkhamanubhūtavānidānīmapyāḍhye rājakule pratyājāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tenaiva hetunārhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project