Digital Sanskrit Buddhist Canon

Bhadrika iti 89

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version भद्रिक इति ८९
bhadrika iti 89|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme||



yadā bhagavānṣaḍvarṣābhisaṃbuddho dvādaśavarṣanirgataḥ kapilavastu anuprāptastadā droṇodanāmṛtodanapramukhairanekaiḥ śākyasahasraiḥ satyadarśanaṃ kṛtaṃ sthāpayitvā rājānaṃ śuddhodanam|| tato rājā śuddhodanastāṃ putraśobhāṃ dṛṣṭvā paraṃ vismayamāpannaḥ| tasya buddhirutpannā| yadi me putro na pravrajito 'bhaviṣyatso 'yamabhaviṣyadrājā cakravartī caturattavijetā dhārmiko dharmarājaḥ| sa etarhi jaṭilapravrajitaparivāro na śobhate| yannvahaṃ śākyakulebhya ekaikaṃ pravrājayeyamiti|| tato rājñā śuddhodanena nagare ghaṇṭāvaghoṣaṇaṃ kāritaṃ sarvaśākyaiḥ saṃnnipattavyamiti| tataḥ sarvaśākyeṣu saṃnipatiteṣu rājā śuddhodanaḥ kathayati| śṛṇvattu bhavattaḥ śākyā yadi sarvārthasiddhaḥ kumāro na pravrajito 'bhaviṣyadyuṣmābhirevopasthānaṃ kṛtamabhaviṣyat| tadidānīmasya pravrajitasya ekaikena kulapuruṣeṇa śākyenopasthāyakena pravrajitavyamiti|| tato bhadrikāniruddharevatadevadattaprabhṛtīni pañca kumāraśatāni || teṣāmupālirnāma kalpaka upasthāpakastānpravrajitāndṛṣṭvā roditumārabdhaḥ|| tataḥ śākyaiḥ pṛṣṭaḥ| kimarthamupāle rudyata iti|| sa karuṇadīnavilambitairakṣarairuvāca| yūyaṃ pravrajitāḥ ko mamedānīṃ bhaktācchādanena paripālanaṃ kariṣyatīti|| tataḥ śākyā ūcuḥ| tena hyupāle paṭakaṃ prasārayeti|| tena paṭakaḥ prasāritaḥ| tataḥ śākyaiḥ śarīrāvalagnānāṃ hārārdhahāramaṇimuktāvaiḍūryakeyūrāṅgulīyakānāṃ mahātrāśiḥ kṛtaḥ|| tata upāleḥ kalpakasya tāndṛṣṭvā vicitraṃ cālaṅkāramabhivīkṣya yoniśo manasikāra utpannaḥ| ime tāvacchākyāḥ kulanūpayauvanavatto 'ttaḥpurāṇi imaṃ cālaṅkāraṃ kheṭavaṭutsṛjya pravrajitāḥ kimutāhamalpavibhava mala<ṅkāraṃ> gṛhaṃ neṣyāmi| alamanena| yannvahametānanupravrajeyamiti|| athopāliḥ kalpako yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādayornipatya bhagavattamidamavocat| yadi bhagavanmādṛśānāṃ pravrajyāsti labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryamiti| tato bhagavatā ehibhikṣukayā pravrājitaḥ||



tato bhadrikapramukhāṇi pañca śākyaśatā bhikṣuveṣadhārīṇi buddhapramukhasya bhikṣusaṅghasya praṇāmaṃ kartuṃ pravṛttāni| te upāliṃ jñātvā kulanūpavibhavānvitatvānnecchattyupāleḥ praṇāmaṃ kartum|| tatra bhagavānāyuṣmattaṃ bhadrikamāmantrayate| bhadrika kartavyo 'sya praṇāmo yasmādidaṃ māmakaṃ śāsanaṃ na kulanūpayauvanaiśvaryacāturvarṇyaviśuddhimapekṣata iti|| tato mūlanikṛttā iva drumā bhadrikapramukhāṇi pañca śākyaśatāni dharmatāmavalambya pādayornipatitāni| teṣāṃ pādavandanasamakālameveyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā||



tatrāyuṣmatā bhadrikeṇa yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| sa ca mahātmā hīnadīnānukampī|| so 'pareṇa samayena pūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ gocarāya prasthitaḥ| yāvadanyataracaṇḍālakaṭhinaṃ piṇḍāya praviṣṭaḥ|| tena khalu samayena rājā prasenajitkauśala ekapuṇḍarīkaṃ hastināgamabhiruhya dīrgheṇa cārāyaṇena sārathinā bhagavato darśanāya saṃprasthitaḥ| dadarśa rājā prasenajitkauśalo bhadrikaṃ śāttendriyaṃ śāttamānasaṃ parameṇa ca cittadamavyupaśamanasamanvāgataṃ pāṃsukūlaprāvṛtaṃ lūhaṃ piṇḍapātaṃ gṛhītvā tasmāccaṇḍālakaṭhinānnirgacchattaṃ dṛṣṭvā ca punardīrghaṃ cārāyaṇaṃ sārathimāmantrayate| syādayaṃ cārāyaṇa bhadriko bhikṣuḥ|| evaṃ yathā vadasi|| iti śrutvā rājā prasenajitkauśalaḥ saṃmohamāpannaḥ pṛthivyāṃ mūrchitaḥ patitaḥ| tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaścārāyaṇena sārathinotthāpitaḥ||



tato rājā bhagavatsakāśamupasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā bhagavattamuvāca| bhagavannadbhutaṃ me dṛṣṭam| asau bhadrikaḥ śākyarājaḥ pāṃsukūlaprāvṛto lūhaṃ piṇḍapātaṃ gṛhītvā devamanuṣyāvarjanakareṇātipraśātteneryāpathena piṇḍapātamādāya caṇḍālakaṭhinānnirgataḥ| tasya mamaitadabhavat| āścaryaṃ yāvatsuvinītaṃ bhagavacchāsanaṃ yatra nāmaivaṃvidhāḥ kumārāḥ sukhaidhitā evaṃvinītapracārāḥ saṃvṛttā iti|| bhagavānāha| aparamapi mahārāja bhadrikasyāścaryaṃ śṛṇu| ayaṃ mahārāja bhadriko 'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā trirudānayati| aho bata saukhyam| yadahamapravrajitaḥ sanrājakulamadhyagato 'mātyanaigamajānapadasusaṃrakṣitaḥ prākāraparikhādvārastūpābhinigūḍhaḥ pariśaṅkitahṛdayaḥ saṃvignaḥ samattataḥ śaṅkī nidrāṃ nāsādayāmi so 'hametarhi nirapekṣaḥ kāye jīvite ca sukhaṃ yatratatrastho viharāmīti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta bhadrikeṇa pūrvamanyāsu jātiṣu karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādika āḍhye rājakūle pratyājātaḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| bhadrikeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| bhadrikeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi api kalpaśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ koṭṭamallakaḥ kṣutkṣāmaparigataśarīra itaścāmutaścānvāhiṇḍate| yāvadanyatarā dārikā pūpalikā ādāya gacchati| tatastena koṭṭamallakena sā dārikā pūpalikānāmarthe abhibhūtā| tato balādekāṃ pūpalikāmādāya ta[tasta]taḥ palāyitumārabdhaḥ| sā cāsya dārikā pṛṣṭhataḥ samanubaddhaiva| tato 'sau koṭṭamallakaḥ sahasā nadīcārikāmuttīrṇaḥ|| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| tadānyataraḥ pratyekabuddhastasya koṭṭamallakasyāgrataḥ sthitaḥ| tataḥ koṭṭamallasya taṃ pratyekabuddhaṃ śātteryāpathaṃ dṛṣṭvā mahānprasādo jātaḥ| tena svaṃ vyasanamagaṇayya pratyekabuddhāya pūpalikā pratipāditā| tasya vipraharṣasaṃjananārthaṃ vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tataḥ koṭṭamallakastadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| yanme siddhavrato dakṣiṇīyaḥ pūpalikayā pratipādito 'nenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatroccakulīnaḥ syāmevaṃvidhānāṃ ca dharmāṇāṃ lābhī syāṃ pratiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena koṭṭamallako 'yamasau bhadrikaḥ| yattena pratyekabuddhaḥ pūpalikayā pratipāditastasya karmaṇo vipākenāḍhye śākye pratyāgataḥ|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ pratipālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project